SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 20

 

1. Info

To:    1: agni, aśvins, uṣas, dadhikrā;
2-4: agni;
5: agni, aśvins, ādityās, uṣas, dadhikrā, bṛhaspati, bhaga, mitra, varuṇa, vasu, savitṛ
From:   gāthin kauśika
Metres:   1st set of styles: triṣṭup (4, 5); virāṭtrisṭup (1); nicṛttriṣṭup (2); bhuriktriṣṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.020.01   (Mandala. Sukta. Rik)

3.1.20.01    (Ashtaka. Adhyaya. Varga. Rik)

03.02.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निमु॒षस॑म॒श्विना॑ दधि॒क्रां व्यु॑ष्टिषु हवते॒ वह्नि॑रु॒क्थैः ।

सु॒ज्योति॑षो नः शृण्वंतु दे॒वाः स॒जोष॑सो अध्व॒रं वा॑वशा॒नाः ॥

Samhita Devanagari Nonaccented

अग्निमुषसमश्विना दधिक्रां व्युष्टिषु हवते वह्निरुक्थैः ।

सुज्योतिषो नः शृण्वंतु देवाः सजोषसो अध्वरं वावशानाः ॥

Samhita Transcription Accented

agnímuṣásamaśvínā dadhikrā́m vyúṣṭiṣu havate váhniruktháiḥ ǀ

sujyótiṣo naḥ śṛṇvantu devā́ḥ sajóṣaso adhvarám vāvaśānā́ḥ ǁ

Samhita Transcription Nonaccented

agnimuṣasamaśvinā dadhikrām vyuṣṭiṣu havate vahnirukthaiḥ ǀ

sujyotiṣo naḥ śṛṇvantu devāḥ sajoṣaso adhvaram vāvaśānāḥ ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । उ॒षस॑म् । अ॒श्विना॑ । द॒धि॒ऽक्राम् । विऽउ॑ष्टिषु । ह॒व॒ते॒ । वह्निः॑ । उ॒क्थैः ।

सु॒ऽज्योति॑षः । नः॒ । शृ॒ण्व॒न्तु॒ । दे॒वाः । स॒ऽजोष॑सः । अ॒ध्व॒रम् । वा॒व॒शा॒नाः ॥

Padapatha Devanagari Nonaccented

अग्निम् । उषसम् । अश्विना । दधिऽक्राम् । विऽउष्टिषु । हवते । वह्निः । उक्थैः ।

सुऽज्योतिषः । नः । शृण्वन्तु । देवाः । सऽजोषसः । अध्वरम् । वावशानाः ॥

Padapatha Transcription Accented

agním ǀ uṣásam ǀ aśvínā ǀ dadhi-krā́m ǀ ví-uṣṭiṣu ǀ havate ǀ váhniḥ ǀ uktháiḥ ǀ

su-jyótiṣaḥ ǀ naḥ ǀ śṛṇvantu ǀ devā́ḥ ǀ sa-jóṣasaḥ ǀ adhvarám ǀ vāvaśānā́ḥ ǁ

Padapatha Transcription Nonaccented

agnim ǀ uṣasam ǀ aśvinā ǀ dadhi-krām ǀ vi-uṣṭiṣu ǀ havate ǀ vahniḥ ǀ ukthaiḥ ǀ

su-jyotiṣaḥ ǀ naḥ ǀ śṛṇvantu ǀ devāḥ ǀ sa-joṣasaḥ ǀ adhvaram ǀ vāvaśānāḥ ǁ

03.020.02   (Mandala. Sukta. Rik)

3.1.20.02    (Ashtaka. Adhyaya. Varga. Rik)

03.02.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था॑ ति॒स्रस्ते॑ जि॒ह्वा ऋ॑तजात पू॒र्वीः ।

ति॒स्र उ॑ ते त॒न्वो॑ दे॒ववा॑ता॒स्ताभि॑र्नः पाहि॒ गिरो॒ अप्र॑युच्छन् ॥

Samhita Devanagari Nonaccented

अग्ने त्री ते वाजिना त्री षधस्था तिस्रस्ते जिह्वा ऋतजात पूर्वीः ।

तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुच्छन् ॥

Samhita Transcription Accented

ágne trī́ te vā́jinā trī́ ṣadhásthā tisráste jihvā́ ṛtajāta pūrvī́ḥ ǀ

tisrá u te tanvo devávātāstā́bhirnaḥ pāhi gíro áprayucchan ǁ

Samhita Transcription Nonaccented

agne trī te vājinā trī ṣadhasthā tisraste jihvā ṛtajāta pūrvīḥ ǀ

tisra u te tanvo devavātāstābhirnaḥ pāhi giro aprayucchan ǁ

Padapatha Devanagari Accented

अग्ने॑ । त्री । ते॒ । वा॒जि॑ना । त्री । स॒धऽस्था॑ । ति॒स्रः । ते॒ । जि॒ह्वाः । ऋ॒त॒ऽजा॒त॒ । पू॒र्वीः ।

ति॒स्रः । ऊं॒ इति॑ । ते॒ । त॒न्वः॑ । दे॒वऽवा॑ताः । ताभिः॑ । नः॒ । पा॒हि॒ । गिरः॑ । अप्र॑ऽयुच्छन् ॥

Padapatha Devanagari Nonaccented

अग्ने । त्री । ते । वाजिना । त्री । सधऽस्था । तिस्रः । ते । जिह्वाः । ऋतऽजात । पूर्वीः ।

तिस्रः । ऊं इति । ते । तन्वः । देवऽवाताः । ताभिः । नः । पाहि । गिरः । अप्रऽयुच्छन् ॥

Padapatha Transcription Accented

ágne ǀ trī́ ǀ te ǀ vājínā ǀ trī́ ǀ sadhá-sthā ǀ tisráḥ ǀ te ǀ jihvā́ḥ ǀ ṛta-jāta ǀ pūrvī́ḥ ǀ

tisráḥ ǀ ūṃ íti ǀ te ǀ tanváḥ ǀ devá-vātāḥ ǀ tā́bhiḥ ǀ naḥ ǀ pāhi ǀ gíraḥ ǀ ápra-yucchan ǁ

Padapatha Transcription Nonaccented

agne ǀ trī ǀ te ǀ vājinā ǀ trī ǀ sadha-sthā ǀ tisraḥ ǀ te ǀ jihvāḥ ǀ ṛta-jāta ǀ pūrvīḥ ǀ

tisraḥ ǀ ūṃ iti ǀ te ǀ tanvaḥ ǀ deva-vātāḥ ǀ tābhiḥ ǀ naḥ ǀ pāhi ǀ giraḥ ǀ apra-yucchan ǁ

03.020.03   (Mandala. Sukta. Rik)

3.1.20.03    (Ashtaka. Adhyaya. Varga. Rik)

03.02.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ नाम॑ ।

याश्च॑ मा॒या मा॒यिनां॑ विश्वमिन्व॒ त्वे पू॒र्वीः सं॑द॒धुः पृ॑ष्टबंधो ॥

Samhita Devanagari Nonaccented

अग्ने भूरीणि तव जातवेदो देव स्वधावोऽमृतस्य नाम ।

याश्च माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबंधो ॥

Samhita Transcription Accented

ágne bhū́rīṇi táva jātavedo déva svadhāvo’mṛ́tasya nā́ma ǀ

yā́śca māyā́ māyínām viśvaminva tvé pūrvī́ḥ saṃdadhúḥ pṛṣṭabandho ǁ

Samhita Transcription Nonaccented

agne bhūrīṇi tava jātavedo deva svadhāvo’mṛtasya nāma ǀ

yāśca māyā māyinām viśvaminva tve pūrvīḥ saṃdadhuḥ pṛṣṭabandho ǁ

Padapatha Devanagari Accented

अग्ने॑ । भूरी॑णि । तव॑ । जा॒त॒ऽवे॒दः॒ । देव॑ । स्व॒धा॒ऽवः॒ । अ॒मृत॑स्य । नाम॑ ।

याः । च॒ । मा॒या । मा॒यिना॑म् । वि॒श्व॒म्ऽइ॒न्व॒ । त्वे इति॑ । पू॒र्वीः । स॒म्ऽद॒धुः । पृ॒ष्ट॒ब॒न्धो॒ इति॑ पृष्टऽबन्धो ॥

Padapatha Devanagari Nonaccented

अग्ने । भूरीणि । तव । जातऽवेदः । देव । स्वधाऽवः । अमृतस्य । नाम ।

याः । च । माया । मायिनाम् । विश्वम्ऽइन्व । त्वे इति । पूर्वीः । सम्ऽदधुः । पृष्टबन्धो इति पृष्टऽबन्धो ॥

Padapatha Transcription Accented

ágne ǀ bhū́rīṇi ǀ táva ǀ jāta-vedaḥ ǀ déva ǀ svadhā-vaḥ ǀ amṛ́tasya ǀ nā́ma ǀ

yā́ḥ ǀ ca ǀ māyā́ ǀ māyínām ǀ viśvam-inva ǀ tvé íti ǀ pūrvī́ḥ ǀ sam-dadhúḥ ǀ pṛṣṭabandho íti pṛṣṭa-bandho ǁ

Padapatha Transcription Nonaccented

agne ǀ bhūrīṇi ǀ tava ǀ jāta-vedaḥ ǀ deva ǀ svadhā-vaḥ ǀ amṛtasya ǀ nāma ǀ

yāḥ ǀ ca ǀ māyā ǀ māyinām ǀ viśvam-inva ǀ tve iti ǀ pūrvīḥ ǀ sam-dadhuḥ ǀ pṛṣṭabandho iti pṛṣṭa-bandho ǁ

03.020.04   (Mandala. Sukta. Rik)

3.1.20.04    (Ashtaka. Adhyaya. Varga. Rik)

03.02.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्ने॒ता भग॑ इव क्षिती॒नां दैवी॑नां दे॒व ऋ॑तु॒पा ऋ॒तावा॑ ।

स वृ॑त्र॒हा स॒नयो॑ वि॒श्ववे॑दाः॒ पर्ष॒द्विश्वाति॑ दुरि॒ता गृ॒णंतं॑ ॥

Samhita Devanagari Nonaccented

अग्निर्नेता भग इव क्षितीनां दैवीनां देव ऋतुपा ऋतावा ।

स वृत्रहा सनयो विश्ववेदाः पर्षद्विश्वाति दुरिता गृणंतं ॥

Samhita Transcription Accented

agnírnetā́ bhága iva kṣitīnā́m dáivīnām devá ṛtupā́ ṛtā́vā ǀ

sá vṛtrahā́ sanáyo viśvávedāḥ párṣadvíśvā́ti duritā́ gṛṇántam ǁ

Samhita Transcription Nonaccented

agnirnetā bhaga iva kṣitīnām daivīnām deva ṛtupā ṛtāvā ǀ

sa vṛtrahā sanayo viśvavedāḥ parṣadviśvāti duritā gṛṇantam ǁ

Padapatha Devanagari Accented

अ॒ग्निः । ने॒ता । भगः॑ऽइव । क्षि॒ती॒नाम् । दैवी॑नाम् । दे॒वः । ऋ॒तु॒ऽपाः । ऋ॒तऽवा॑ ।

सः । वृ॒त्र॒ऽहा । स॒नयः॑ । वि॒श्वऽवे॑दाः । पर्ष॑त् । विश्वा॑ । अति॑ । दुः॒ऽइ॒ता । गृ॒णन्त॑म् ॥

Padapatha Devanagari Nonaccented

अग्निः । नेता । भगःऽइव । क्षितीनाम् । दैवीनाम् । देवः । ऋतुऽपाः । ऋतऽवा ।

सः । वृत्रऽहा । सनयः । विश्वऽवेदाः । पर्षत् । विश्वा । अति । दुःऽइता । गृणन्तम् ॥

Padapatha Transcription Accented

agníḥ ǀ netā́ ǀ bhágaḥ-iva ǀ kṣitīnā́m ǀ dáivīnām ǀ deváḥ ǀ ṛtu-pā́ḥ ǀ ṛtá-vā ǀ

sáḥ ǀ vṛtra-hā́ ǀ sanáyaḥ ǀ viśvá-vedāḥ ǀ párṣat ǀ víśvā ǀ áti ǀ duḥ-itā́ ǀ gṛṇántam ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ netā ǀ bhagaḥ-iva ǀ kṣitīnām ǀ daivīnām ǀ devaḥ ǀ ṛtu-pāḥ ǀ ṛta-vā ǀ

saḥ ǀ vṛtra-hā ǀ sanayaḥ ǀ viśva-vedāḥ ǀ parṣat ǀ viśvā ǀ ati ǀ duḥ-itā ǀ gṛṇantam ǁ

03.020.05   (Mandala. Sukta. Rik)

3.1.20.05    (Ashtaka. Adhyaya. Varga. Rik)

03.02.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द॒धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीं बृह॒स्पतिं॑ सवि॒तारं॑ च दे॒वं ।

अ॒श्विना॑ मि॒त्रावरु॑णा॒ भगं॑ च॒ वसू॑न्रु॒द्राँ आ॑दि॒त्याँ इ॒ह हु॑वे ॥

Samhita Devanagari Nonaccented

दधिक्रामग्निमुषसं च देवीं बृहस्पतिं सवितारं च देवं ।

अश्विना मित्रावरुणा भगं च वसून्रुद्राँ आदित्याँ इह हुवे ॥

Samhita Transcription Accented

dadhikrā́magnímuṣásam ca devī́m bṛ́haspátim savitā́ram ca devám ǀ

aśvínā mitrā́váruṇā bhágam ca vásūnrudrā́m̐ ādityā́m̐ ihá huve ǁ

Samhita Transcription Nonaccented

dadhikrāmagnimuṣasam ca devīm bṛhaspatim savitāram ca devam ǀ

aśvinā mitrāvaruṇā bhagam ca vasūnrudrām̐ ādityām̐ iha huve ǁ

Padapatha Devanagari Accented

द॒धि॒ऽक्राम् । अ॒ग्निम् । उ॒षस॑म् । च॒ । दे॒वीम् । बृह॒स्पति॑म् । स॒वि॒तार॑म् । च॒ । दे॒वम् ।

अ॒श्विना॑ । मि॒त्रावरु॑णा । भग॑म् । च॒ । वसू॑न् । रु॒द्रान् । आ॒दि॒त्यान् । इ॒ह । हु॒वे॒ ॥

Padapatha Devanagari Nonaccented

दधिऽक्राम् । अग्निम् । उषसम् । च । देवीम् । बृहस्पतिम् । सवितारम् । च । देवम् ।

अश्विना । मित्रावरुणा । भगम् । च । वसून् । रुद्रान् । आदित्यान् । इह । हुवे ॥

Padapatha Transcription Accented

dadhi-krā́m ǀ agním ǀ uṣásam ǀ ca ǀ devī́m ǀ bṛ́haspátim ǀ savitā́ram ǀ ca ǀ devám ǀ

aśvínā ǀ mitrā́váruṇā ǀ bhágam ǀ ca ǀ vásūn ǀ rudrā́n ǀ ādityā́n ǀ ihá ǀ huve ǁ

Padapatha Transcription Nonaccented

dadhi-krām ǀ agnim ǀ uṣasam ǀ ca ǀ devīm ǀ bṛhaspatim ǀ savitāram ǀ ca ǀ devam ǀ

aśvinā ǀ mitrāvaruṇā ǀ bhagam ǀ ca ǀ vasūn ǀ rudrān ǀ ādityān ǀ iha ǀ huve ǁ