SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 21

 

1. Info

To:    agni
From:   gāthin kauśika
Metres:   1st set of styles: bhurikpaṅkti (2, 3); triṣṭup (1); virāḍanuṣṭup (4); nicṛtpaṅkti (5)

2nd set of styles: triṣṭubh (1, 4); anuṣṭubh (2-3); satobṛhatī of the virāṭ type (5)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.021.01   (Mandala. Sukta. Rik)

3.1.21.01    (Ashtaka. Adhyaya. Varga. Rik)

03.02.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं नो॑ य॒ज्ञम॒मृते॑षु धेही॒मा ह॒व्या जा॑तवेदो जुषस्व ।

स्तो॒काना॑मग्ने॒ मेद॑सो घृ॒तस्य॒ होतः॒ प्राशा॑न प्रथ॒मो नि॒षद्य॑ ॥

Samhita Devanagari Nonaccented

इमं नो यज्ञममृतेषु धेहीमा हव्या जातवेदो जुषस्व ।

स्तोकानामग्ने मेदसो घृतस्य होतः प्राशान प्रथमो निषद्य ॥

Samhita Transcription Accented

imám no yajñámamṛ́teṣu dhehīmā́ havyā́ jātavedo juṣasva ǀ

stokā́nāmagne médaso ghṛtásya hótaḥ prā́śāna prathamó niṣádya ǁ

Samhita Transcription Nonaccented

imam no yajñamamṛteṣu dhehīmā havyā jātavedo juṣasva ǀ

stokānāmagne medaso ghṛtasya hotaḥ prāśāna prathamo niṣadya ǁ

Padapatha Devanagari Accented

इ॒मम् । नः॒ । य॒ज्ञम् । अ॒मृते॑षु । धे॒हि॒ । इ॒मा । ह॒व्या । जा॒त॒ऽवे॒दः॒ । जु॒ष॒स्व॒ ।

स्तो॒काना॑म् । अ॒ग्ने॒ । मेद॑सः । घृ॒तस्य॑ । होत॒रिति॑ । प्र । अ॒शा॒न॒ । प्र॒थ॒मः । नि॒ऽसद्य॑ ॥

Padapatha Devanagari Nonaccented

इमम् । नः । यज्ञम् । अमृतेषु । धेहि । इमा । हव्या । जातऽवेदः । जुषस्व ।

स्तोकानाम् । अग्ने । मेदसः । घृतस्य । होतरिति । प्र । अशान । प्रथमः । निऽसद्य ॥

Padapatha Transcription Accented

imám ǀ naḥ ǀ yajñám ǀ amṛ́teṣu ǀ dhehi ǀ imā́ ǀ havyā́ ǀ jāta-vedaḥ ǀ juṣasva ǀ

stokā́nām ǀ agne ǀ médasaḥ ǀ ghṛtásya ǀ hótaríti ǀ prá ǀ aśāna ǀ prathamáḥ ǀ ni-sádya ǁ

Padapatha Transcription Nonaccented

imam ǀ naḥ ǀ yajñam ǀ amṛteṣu ǀ dhehi ǀ imā ǀ havyā ǀ jāta-vedaḥ ǀ juṣasva ǀ

stokānām ǀ agne ǀ medasaḥ ǀ ghṛtasya ǀ hotariti ǀ pra ǀ aśāna ǀ prathamaḥ ǀ ni-sadya ǁ

03.021.02   (Mandala. Sukta. Rik)

3.1.21.02    (Ashtaka. Adhyaya. Varga. Rik)

03.02.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

घृ॒तवं॑तः पावक ते स्तो॒काः श्चो॑तंति॒ मेद॑सः ।

स्वध॑र्मंदे॒ववी॑तये॒ श्रेष्ठं॑ नो धेहि॒ वार्यं॑ ॥

Samhita Devanagari Nonaccented

घृतवंतः पावक ते स्तोकाः श्चोतंति मेदसः ।

स्वधर्मंदेववीतये श्रेष्ठं नो धेहि वार्यं ॥

Samhita Transcription Accented

ghṛtávantaḥ pāvaka te stokā́ḥ ścotanti médasaḥ ǀ

svádharmandevávītaye śréṣṭham no dhehi vā́ryam ǁ

Samhita Transcription Nonaccented

ghṛtavantaḥ pāvaka te stokāḥ ścotanti medasaḥ ǀ

svadharmandevavītaye śreṣṭham no dhehi vāryam ǁ

Padapatha Devanagari Accented

घृ॒तऽव॑न्तः । पा॒व॒क॒ । ते॒ । स्तो॒काः । श्चो॒त॒न्ति॒ । मेद॑सः ।

स्वऽध॑र्मन् । दे॒वऽवी॑तये । श्रेष्ठ॑म् । नः॒ । धे॒हि॒ । वार्य॑म् ॥

Padapatha Devanagari Nonaccented

घृतऽवन्तः । पावक । ते । स्तोकाः । श्चोतन्ति । मेदसः ।

स्वऽधर्मन् । देवऽवीतये । श्रेष्ठम् । नः । धेहि । वार्यम् ॥

Padapatha Transcription Accented

ghṛtá-vantaḥ ǀ pāvaka ǀ te ǀ stokā́ḥ ǀ ścotanti ǀ médasaḥ ǀ

svá-dharman ǀ devá-vītaye ǀ śréṣṭham ǀ naḥ ǀ dhehi ǀ vā́ryam ǁ

Padapatha Transcription Nonaccented

ghṛta-vantaḥ ǀ pāvaka ǀ te ǀ stokāḥ ǀ ścotanti ǀ medasaḥ ǀ

sva-dharman ǀ deva-vītaye ǀ śreṣṭham ǀ naḥ ǀ dhehi ǀ vāryam ǁ

03.021.03   (Mandala. Sukta. Rik)

3.1.21.03    (Ashtaka. Adhyaya. Varga. Rik)

03.02.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तुभ्यं॑ स्तो॒का घृ॑त॒श्चुतोऽग्ने॒ विप्रा॑य संत्य ।

ऋषिः॒ श्रेष्ठः॒ समि॑ध्यसे य॒ज्ञस्य॑ प्रावि॒ता भ॑व ॥

Samhita Devanagari Nonaccented

तुभ्यं स्तोका घृतश्चुतोऽग्ने विप्राय संत्य ।

ऋषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता भव ॥

Samhita Transcription Accented

túbhyam stokā́ ghṛtaścútó’gne víprāya santya ǀ

ṛ́ṣiḥ śréṣṭhaḥ sámidhyase yajñásya prāvitā́ bhava ǁ

Samhita Transcription Nonaccented

tubhyam stokā ghṛtaścuto’gne viprāya santya ǀ

ṛṣiḥ śreṣṭhaḥ samidhyase yajñasya prāvitā bhava ǁ

Padapatha Devanagari Accented

तुभ्य॑म् । स्तो॒काः । घृ॒त॒ऽश्चुतः॑ । अग्ने॑ । विप्रा॑य । स॒न्त्य॒ ।

ऋषिः॑ । श्रेष्ठः॑ । सम् । इ॒ध्य॒से॒ । य॒ज्ञस्य॑ । प्र॒ऽअ॒वि॒ता । भ॒व॒ ॥

Padapatha Devanagari Nonaccented

तुभ्यम् । स्तोकाः । घृतऽश्चुतः । अग्ने । विप्राय । सन्त्य ।

ऋषिः । श्रेष्ठः । सम् । इध्यसे । यज्ञस्य । प्रऽअविता । भव ॥

Padapatha Transcription Accented

túbhyam ǀ stokā́ḥ ǀ ghṛta-ścútaḥ ǀ ágne ǀ víprāya ǀ santya ǀ

ṛ́ṣiḥ ǀ śréṣṭhaḥ ǀ sám ǀ idhyase ǀ yajñásya ǀ pra-avitā́ ǀ bhava ǁ

Padapatha Transcription Nonaccented

tubhyam ǀ stokāḥ ǀ ghṛta-ścutaḥ ǀ agne ǀ viprāya ǀ santya ǀ

ṛṣiḥ ǀ śreṣṭhaḥ ǀ sam ǀ idhyase ǀ yajñasya ǀ pra-avitā ǀ bhava ǁ

03.021.04   (Mandala. Sukta. Rik)

3.1.21.04    (Ashtaka. Adhyaya. Varga. Rik)

03.02.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तुभ्यं॑ श्चोतंत्यध्रिगो शचीवः स्तो॒कासो॑ अग्ने॒ मेद॑सो घृ॒तस्य॑ ।

क॒वि॒श॒स्तो बृ॑ह॒ता भा॒नुनागा॑ ह॒व्या जु॑षस्व मेधिर ॥

Samhita Devanagari Nonaccented

तुभ्यं श्चोतंत्यध्रिगो शचीवः स्तोकासो अग्ने मेदसो घृतस्य ।

कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर ॥

Samhita Transcription Accented

túbhyam ścotantyadhrigo śacīvaḥ stokā́so agne médaso ghṛtásya ǀ

kaviśastó bṛhatā́ bhānúnā́gā havyā́ juṣasva medhira ǁ

Samhita Transcription Nonaccented

tubhyam ścotantyadhrigo śacīvaḥ stokāso agne medaso ghṛtasya ǀ

kaviśasto bṛhatā bhānunāgā havyā juṣasva medhira ǁ

Padapatha Devanagari Accented

तुभ्य॑म् । श्चो॒त॒न्ति॒ । अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो । श॒ची॒ऽवः॒ । स्तो॒कासः॑ । अ॒ग्ने॒ । मेद॑सः । घृ॒तस्य॑ ।

क॒वि॒ऽश॒स्तः । बृ॒ह॒ता । भा॒नुना॑ । आ । अ॒गाः॒ । ह॒व्या । जु॒ष॒स्व॒ । मे॒धि॒र॒ ॥

Padapatha Devanagari Nonaccented

तुभ्यम् । श्चोतन्ति । अध्रिगो इत्यध्रिऽगो । शचीऽवः । स्तोकासः । अग्ने । मेदसः । घृतस्य ।

कविऽशस्तः । बृहता । भानुना । आ । अगाः । हव्या । जुषस्व । मेधिर ॥

Padapatha Transcription Accented

túbhyam ǀ ścotanti ǀ adhrigo ítyadhri-go ǀ śacī-vaḥ ǀ stokā́saḥ ǀ agne ǀ médasaḥ ǀ ghṛtásya ǀ

kavi-śastáḥ ǀ bṛhatā́ ǀ bhānúnā ǀ ā́ ǀ agāḥ ǀ havyā́ ǀ juṣasva ǀ medhira ǁ

Padapatha Transcription Nonaccented

tubhyam ǀ ścotanti ǀ adhrigo ityadhri-go ǀ śacī-vaḥ ǀ stokāsaḥ ǀ agne ǀ medasaḥ ǀ ghṛtasya ǀ

kavi-śastaḥ ǀ bṛhatā ǀ bhānunā ǀ ā ǀ agāḥ ǀ havyā ǀ juṣasva ǀ medhira ǁ

03.021.05   (Mandala. Sukta. Rik)

3.1.21.05    (Ashtaka. Adhyaya. Varga. Rik)

03.02.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ओजि॑ष्ठं ते मध्य॒तो मेद॒ उद्भृ॑तं॒ प्र ते॑ व॒यं द॑दामहे ।

श्चोतं॑ति ते वसो स्तो॒का अधि॑ त्व॒चि प्रति॒ तांदे॑व॒शो वि॑हि ॥

Samhita Devanagari Nonaccented

ओजिष्ठं ते मध्यतो मेद उद्भृतं प्र ते वयं ददामहे ।

श्चोतंति ते वसो स्तोका अधि त्वचि प्रति तांदेवशो विहि ॥

Samhita Transcription Accented

ójiṣṭham te madhyató méda údbhṛtam prá te vayám dadāmahe ǀ

ścótanti te vaso stokā́ ádhi tvací práti tā́ndevaśó vihi ǁ

Samhita Transcription Nonaccented

ojiṣṭham te madhyato meda udbhṛtam pra te vayam dadāmahe ǀ

ścotanti te vaso stokā adhi tvaci prati tāndevaśo vihi ǁ

Padapatha Devanagari Accented

ओजि॑ष्ठम् । ते॒ । म॒ध्य॒तः । मेदः॑ । उत्ऽभृ॑तम् । प्र । ते॒ । व॒यम् । द॒दा॒म॒हे॒ ।

श्चोत॑न्ति । ते॒ । व॒सो॒ऽइति॑ । स्तो॒काः । अधि॑ । त्व॒चि । प्रति॑ । तान् । दे॒व॒ऽशः । वि॒हि॒ ॥

Padapatha Devanagari Nonaccented

ओजिष्ठम् । ते । मध्यतः । मेदः । उत्ऽभृतम् । प्र । ते । वयम् । ददामहे ।

श्चोतन्ति । ते । वसोऽइति । स्तोकाः । अधि । त्वचि । प्रति । तान् । देवऽशः । विहि ॥

Padapatha Transcription Accented

ójiṣṭham ǀ te ǀ madhyatáḥ ǀ médaḥ ǀ út-bhṛtam ǀ prá ǀ te ǀ vayám ǀ dadāmahe ǀ

ścótanti ǀ te ǀ vaso-íti ǀ stokā́ḥ ǀ ádhi ǀ tvací ǀ práti ǀ tā́n ǀ deva-śáḥ ǀ vihi ǁ

Padapatha Transcription Nonaccented

ojiṣṭham ǀ te ǀ madhyataḥ ǀ medaḥ ǀ ut-bhṛtam ǀ pra ǀ te ǀ vayam ǀ dadāmahe ǀ

ścotanti ǀ te ǀ vaso-iti ǀ stokāḥ ǀ adhi ǀ tvaci ǀ prati ǀ tān ǀ deva-śaḥ ǀ vihi ǁ