SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 27

 

1. Info

To:    1: agni or ṛtu;
2-15: agni
From:   viśvāmitra gāthina
Metres:   1st set of styles: nicṛdgāyatrī (1, 7-10, 14, 15); gāyatrī (2, 3, 6, 11, 12); virāḍgāyatrī (4, 5, 13)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.027.01   (Mandala. Sukta. Rik)

3.1.28.01    (Ashtaka. Adhyaya. Varga. Rik)

03.02.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वो॒ वाजा॑ अ॒भिद्य॑वो ह॒विष्मं॑तो घृ॒ताच्या॑ ।

दे॒वांजि॑गाति सुम्न॒युः ॥

Samhita Devanagari Nonaccented

प्र वो वाजा अभिद्यवो हविष्मंतो घृताच्या ।

देवांजिगाति सुम्नयुः ॥

Samhita Transcription Accented

prá vo vā́jā abhídyavo havíṣmanto ghṛtā́cyā ǀ

devā́ñjigāti sumnayúḥ ǁ

Samhita Transcription Nonaccented

pra vo vājā abhidyavo haviṣmanto ghṛtācyā ǀ

devāñjigāti sumnayuḥ ǁ

Padapatha Devanagari Accented

प्र । वः॒ । वाजाः॑ । अ॒भिऽद्य॑वः । ह॒विष्म॑न्तः । घृ॒ताच्या॑ ।

दे॒वान् । जि॒गा॒ति॒ । सु॒म्न॒युः ॥

Padapatha Devanagari Nonaccented

प्र । वः । वाजाः । अभिऽद्यवः । हविष्मन्तः । घृताच्या ।

देवान् । जिगाति । सुम्नयुः ॥

Padapatha Transcription Accented

prá ǀ vaḥ ǀ vā́jāḥ ǀ abhí-dyavaḥ ǀ havíṣmantaḥ ǀ ghṛtā́cyā ǀ

devā́n ǀ jigāti ǀ sumnayúḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ vaḥ ǀ vājāḥ ǀ abhi-dyavaḥ ǀ haviṣmantaḥ ǀ ghṛtācyā ǀ

devān ǀ jigāti ǀ sumnayuḥ ǁ

03.027.02   (Mandala. Sukta. Rik)

3.1.28.02    (Ashtaka. Adhyaya. Varga. Rik)

03.02.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ईळे॑ अ॒ग्निं वि॑प॒श्चितं॑ गि॒रा य॒ज्ञस्य॒ साध॑नं ।

श्रु॒ष्टी॒वानं॑ धि॒तावा॑नं ॥

Samhita Devanagari Nonaccented

ईळे अग्निं विपश्चितं गिरा यज्ञस्य साधनं ।

श्रुष्टीवानं धितावानं ॥

Samhita Transcription Accented

ī́ḷe agním vipaścítam girā́ yajñásya sā́dhanam ǀ

śruṣṭīvā́nam dhitā́vānam ǁ

Samhita Transcription Nonaccented

īḷe agnim vipaścitam girā yajñasya sādhanam ǀ

śruṣṭīvānam dhitāvānam ǁ

Padapatha Devanagari Accented

ईळे॑ । अ॒ग्निम् । वि॒पः॒ऽचित॑म् । गि॒रा । य॒ज्ञस्य॑ । साध॑नम् ।

श्रु॒ष्टी॒ऽवान॑म् । धि॒तऽवा॑नम् ॥

Padapatha Devanagari Nonaccented

ईळे । अग्निम् । विपःऽचितम् । गिरा । यज्ञस्य । साधनम् ।

श्रुष्टीऽवानम् । धितऽवानम् ॥

Padapatha Transcription Accented

ī́ḷe ǀ agním ǀ vipaḥ-cítam ǀ girā́ ǀ yajñásya ǀ sā́dhanam ǀ

śruṣṭī-vā́nam ǀ dhitá-vānam ǁ

Padapatha Transcription Nonaccented

īḷe ǀ agnim ǀ vipaḥ-citam ǀ girā ǀ yajñasya ǀ sādhanam ǀ

śruṣṭī-vānam ǀ dhita-vānam ǁ

03.027.03   (Mandala. Sukta. Rik)

3.1.28.03    (Ashtaka. Adhyaya. Varga. Rik)

03.02.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॑ श॒केम॑ ते व॒यं यमं॑ दे॒वस्य॑ वा॒जिनः॑ ।

अति॒ द्वेषां॑सि तरेम ॥

Samhita Devanagari Nonaccented

अग्ने शकेम ते वयं यमं देवस्य वाजिनः ।

अति द्वेषांसि तरेम ॥

Samhita Transcription Accented

ágne śakéma te vayám yámam devásya vājínaḥ ǀ

áti dvéṣāṃsi tarema ǁ

Samhita Transcription Nonaccented

agne śakema te vayam yamam devasya vājinaḥ ǀ

ati dveṣāṃsi tarema ǁ

Padapatha Devanagari Accented

अग्ने॑ । श॒केम॑ । ते॒ । व॒यम् । यम॑म् । दे॒वस्य॑ । वा॒जिनः॑ ।

अति॑ । द्वेषां॑सि । त॒रे॒म॒ ॥

Padapatha Devanagari Nonaccented

अग्ने । शकेम । ते । वयम् । यमम् । देवस्य । वाजिनः ।

अति । द्वेषांसि । तरेम ॥

Padapatha Transcription Accented

ágne ǀ śakéma ǀ te ǀ vayám ǀ yámam ǀ devásya ǀ vājínaḥ ǀ

áti ǀ dvéṣāṃsi ǀ tarema ǁ

Padapatha Transcription Nonaccented

agne ǀ śakema ǀ te ǀ vayam ǀ yamam ǀ devasya ǀ vājinaḥ ǀ

ati ǀ dveṣāṃsi ǀ tarema ǁ

03.027.04   (Mandala. Sukta. Rik)

3.1.28.04    (Ashtaka. Adhyaya. Varga. Rik)

03.02.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मि॒ध्यमा॑नो अध्व॒रे॒३॒॑ऽग्निः पा॑व॒क ईड्यः॑ ।

शो॒चिष्के॑श॒स्तमी॑महे ॥

Samhita Devanagari Nonaccented

समिध्यमानो अध्वरेऽग्निः पावक ईड्यः ।

शोचिष्केशस्तमीमहे ॥

Samhita Transcription Accented

samidhyámāno adhvaré’gníḥ pāvaká ī́ḍyaḥ ǀ

śocíṣkeśastámīmahe ǁ

Samhita Transcription Nonaccented

samidhyamāno adhvare’gniḥ pāvaka īḍyaḥ ǀ

śociṣkeśastamīmahe ǁ

Padapatha Devanagari Accented

स॒म्ऽइ॒ध्यमा॑नः । अ॒ध्व॒रे । अ॒ग्निः । पा॒व॒कः । ईड्यः॑ ।

शो॒चिःऽके॑शः । तम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

सम्ऽइध्यमानः । अध्वरे । अग्निः । पावकः । ईड्यः ।

शोचिःऽकेशः । तम् । ईमहे ॥

Padapatha Transcription Accented

sam-idhyámānaḥ ǀ adhvaré ǀ agníḥ ǀ pāvakáḥ ǀ ī́ḍyaḥ ǀ

śocíḥ-keśaḥ ǀ tám ǀ īmahe ǁ

Padapatha Transcription Nonaccented

sam-idhyamānaḥ ǀ adhvare ǀ agniḥ ǀ pāvakaḥ ǀ īḍyaḥ ǀ

śociḥ-keśaḥ ǀ tam ǀ īmahe ǁ

03.027.05   (Mandala. Sukta. Rik)

3.1.28.05    (Ashtaka. Adhyaya. Varga. Rik)

03.02.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पृ॒थु॒पाजा॒ अम॑र्त्यो घृ॒तनि॑र्णि॒क्स्वा॑हुतः ।

अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट् ॥

Samhita Devanagari Nonaccented

पृथुपाजा अमर्त्यो घृतनिर्णिक्स्वाहुतः ।

अग्निर्यज्ञस्य हव्यवाट् ॥

Samhita Transcription Accented

pṛthupā́jā ámartyo ghṛtánirṇiksvā́hutaḥ ǀ

agníryajñásya havyavā́ṭ ǁ

Samhita Transcription Nonaccented

pṛthupājā amartyo ghṛtanirṇiksvāhutaḥ ǀ

agniryajñasya havyavāṭ ǁ

Padapatha Devanagari Accented

पृ॒थु॒ऽपाजाः॑ । अम॑र्त्यः । घृ॒तऽनि॑र्निक् । सुऽआ॑हुतः ।

अ॒ग्निः । य॒ज्ञस्य॑ । ह॒व्य॒ऽवाट् ॥

Padapatha Devanagari Nonaccented

पृथुऽपाजाः । अमर्त्यः । घृतऽनिर्निक् । सुऽआहुतः ।

अग्निः । यज्ञस्य । हव्यऽवाट् ॥

Padapatha Transcription Accented

pṛthu-pā́jāḥ ǀ ámartyaḥ ǀ ghṛtá-nirnik ǀ sú-āhutaḥ ǀ

agníḥ ǀ yajñásya ǀ havya-vā́ṭ ǁ

Padapatha Transcription Nonaccented

pṛthu-pājāḥ ǀ amartyaḥ ǀ ghṛta-nirnik ǀ su-āhutaḥ ǀ

agniḥ ǀ yajñasya ǀ havya-vāṭ ǁ

03.027.06   (Mandala. Sukta. Rik)

3.1.29.01    (Ashtaka. Adhyaya. Varga. Rik)

03.02.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं स॒बाधो॑ य॒तस्रु॑च इ॒त्था धि॒या य॒ज्ञवं॑तः ।

आ च॑क्रुर॒ग्निमू॒तये॑ ॥

Samhita Devanagari Nonaccented

तं सबाधो यतस्रुच इत्था धिया यज्ञवंतः ।

आ चक्रुरग्निमूतये ॥

Samhita Transcription Accented

tám sabā́dho yatásruca itthā́ dhiyā́ yajñávantaḥ ǀ

ā́ cakruragnímūtáye ǁ

Samhita Transcription Nonaccented

tam sabādho yatasruca itthā dhiyā yajñavantaḥ ǀ

ā cakruragnimūtaye ǁ

Padapatha Devanagari Accented

तम् । स॒ऽबाधः॑ । य॒तऽस्रु॑चः । इ॒त्था । धि॒या । य॒ज्ञऽव॑न्तः ।

आ । च॒क्रुः॒ । अ॒ग्निम् । ऊ॒तये॑ ॥

Padapatha Devanagari Nonaccented

तम् । सऽबाधः । यतऽस्रुचः । इत्था । धिया । यज्ञऽवन्तः ।

आ । चक्रुः । अग्निम् । ऊतये ॥

Padapatha Transcription Accented

tám ǀ sa-bā́dhaḥ ǀ yatá-srucaḥ ǀ itthā́ ǀ dhiyā́ ǀ yajñá-vantaḥ ǀ

ā́ ǀ cakruḥ ǀ agním ǀ ūtáye ǁ

Padapatha Transcription Nonaccented

tam ǀ sa-bādhaḥ ǀ yata-srucaḥ ǀ itthā ǀ dhiyā ǀ yajña-vantaḥ ǀ

ā ǀ cakruḥ ǀ agnim ǀ ūtaye ǁ

03.027.07   (Mandala. Sukta. Rik)

3.1.29.02    (Ashtaka. Adhyaya. Varga. Rik)

03.02.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

होता॑ दे॒वो अम॑र्त्यः पु॒रस्ता॑देति मा॒यया॑ ।

वि॒दथा॑नि प्रचो॒दय॑न् ॥

Samhita Devanagari Nonaccented

होता देवो अमर्त्यः पुरस्तादेति मायया ।

विदथानि प्रचोदयन् ॥

Samhita Transcription Accented

hótā devó ámartyaḥ purástādeti māyáyā ǀ

vidáthāni pracodáyan ǁ

Samhita Transcription Nonaccented

hotā devo amartyaḥ purastādeti māyayā ǀ

vidathāni pracodayan ǁ

Padapatha Devanagari Accented

होता॑ । दे॒वः । अम॑र्त्यः । पु॒रस्ता॑त् । ए॒ति॒ । मा॒यया॑ ।

वि॒दथा॑नि । प्र॒ऽचो॒दय॑न् ॥

Padapatha Devanagari Nonaccented

होता । देवः । अमर्त्यः । पुरस्तात् । एति । मायया ।

विदथानि । प्रऽचोदयन् ॥

Padapatha Transcription Accented

hótā ǀ deváḥ ǀ ámartyaḥ ǀ purástāt ǀ eti ǀ māyáyā ǀ

vidáthāni ǀ pra-codáyan ǁ

Padapatha Transcription Nonaccented

hotā ǀ devaḥ ǀ amartyaḥ ǀ purastāt ǀ eti ǀ māyayā ǀ

vidathāni ǀ pra-codayan ǁ

03.027.08   (Mandala. Sukta. Rik)

3.1.29.03    (Ashtaka. Adhyaya. Varga. Rik)

03.02.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वा॒जी वाजे॑षु धीयतेऽध्व॒रेषु॒ प्र णी॑यते ।

विप्रो॑ य॒ज्ञस्य॒ साध॑नः ॥

Samhita Devanagari Nonaccented

वाजी वाजेषु धीयतेऽध्वरेषु प्र णीयते ।

विप्रो यज्ञस्य साधनः ॥

Samhita Transcription Accented

vājī́ vā́jeṣu dhīyate’dhvaréṣu prá ṇīyate ǀ

vípro yajñásya sā́dhanaḥ ǁ

Samhita Transcription Nonaccented

vājī vājeṣu dhīyate’dhvareṣu pra ṇīyate ǀ

vipro yajñasya sādhanaḥ ǁ

Padapatha Devanagari Accented

वा॒जी । वाजे॑षु । धी॒य॒ते॒ । अ॒ध्व॒रेषु॑ । प्र । नी॒य॒ते॒ ।

विप्रः॑ । य॒ज्ञस्य॑ । साध॑नः ॥

Padapatha Devanagari Nonaccented

वाजी । वाजेषु । धीयते । अध्वरेषु । प्र । नीयते ।

विप्रः । यज्ञस्य । साधनः ॥

Padapatha Transcription Accented

vājī́ ǀ vā́jeṣu ǀ dhīyate ǀ adhvaréṣu ǀ prá ǀ nīyate ǀ

vípraḥ ǀ yajñásya ǀ sā́dhanaḥ ǁ

Padapatha Transcription Nonaccented

vājī ǀ vājeṣu ǀ dhīyate ǀ adhvareṣu ǀ pra ǀ nīyate ǀ

vipraḥ ǀ yajñasya ǀ sādhanaḥ ǁ

03.027.09   (Mandala. Sukta. Rik)

3.1.29.04    (Ashtaka. Adhyaya. Varga. Rik)

03.02.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धि॒या च॑क्रे॒ वरे॑ण्यो भू॒तानां॒ गर्भ॒मा द॑धे ।

दक्ष॑स्य पि॒तरं॒ तना॑ ॥

Samhita Devanagari Nonaccented

धिया चक्रे वरेण्यो भूतानां गर्भमा दधे ।

दक्षस्य पितरं तना ॥

Samhita Transcription Accented

dhiyā́ cakre váreṇyo bhūtā́nām gárbhamā́ dadhe ǀ

dákṣasya pitáram tánā ǁ

Samhita Transcription Nonaccented

dhiyā cakre vareṇyo bhūtānām garbhamā dadhe ǀ

dakṣasya pitaram tanā ǁ

Padapatha Devanagari Accented

धि॒या । च॒क्रे॒ । वरे॑ण्यः । भू॒ताना॑म् । गर्भ॑म् । आ । द॒धे॒ ।

दक्ष॑स्य । पि॒तर॑म् । तना॑ ॥

Padapatha Devanagari Nonaccented

धिया । चक्रे । वरेण्यः । भूतानाम् । गर्भम् । आ । दधे ।

दक्षस्य । पितरम् । तना ॥

Padapatha Transcription Accented

dhiyā́ ǀ cakre ǀ váreṇyaḥ ǀ bhūtā́nām ǀ gárbham ǀ ā́ ǀ dadhe ǀ

dákṣasya ǀ pitáram ǀ tánā ǁ

Padapatha Transcription Nonaccented

dhiyā ǀ cakre ǀ vareṇyaḥ ǀ bhūtānām ǀ garbham ǀ ā ǀ dadhe ǀ

dakṣasya ǀ pitaram ǀ tanā ǁ

03.027.10   (Mandala. Sukta. Rik)

3.1.29.05    (Ashtaka. Adhyaya. Varga. Rik)

03.02.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि त्वा॑ दधे॒ वरे॑ण्यं॒ दक्ष॑स्ये॒ळा स॑हस्कृत ।

अग्ने॑ सुदी॒तिमु॒शिजं॑ ॥

Samhita Devanagari Nonaccented

नि त्वा दधे वरेण्यं दक्षस्येळा सहस्कृत ।

अग्ने सुदीतिमुशिजं ॥

Samhita Transcription Accented

ní tvā dadhe váreṇyam dákṣasyeḷā́ sahaskṛta ǀ

ágne sudītímuśíjam ǁ

Samhita Transcription Nonaccented

ni tvā dadhe vareṇyam dakṣasyeḷā sahaskṛta ǀ

agne sudītimuśijam ǁ

Padapatha Devanagari Accented

नि । त्वा॒ । द॒धे॒ । वरे॑ण्यम् । दक्ष॑स्य । इ॒ळा । स॒हः॒ऽकृ॒त॒ ।

अग्ने॑ । सु॒ऽदी॒तिम् । उ॒शिज॑म् ॥

Padapatha Devanagari Nonaccented

नि । त्वा । दधे । वरेण्यम् । दक्षस्य । इळा । सहःऽकृत ।

अग्ने । सुऽदीतिम् । उशिजम् ॥

Padapatha Transcription Accented

ní ǀ tvā ǀ dadhe ǀ váreṇyam ǀ dákṣasya ǀ iḷā́ ǀ sahaḥ-kṛta ǀ

ágne ǀ su-dītím ǀ uśíjam ǁ

Padapatha Transcription Nonaccented

ni ǀ tvā ǀ dadhe ǀ vareṇyam ǀ dakṣasya ǀ iḷā ǀ sahaḥ-kṛta ǀ

agne ǀ su-dītim ǀ uśijam ǁ

03.027.11   (Mandala. Sukta. Rik)

3.1.30.01    (Ashtaka. Adhyaya. Varga. Rik)

03.02.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निं यं॒तुर॑म॒प्तुर॑मृ॒तस्य॒ योगे॑ व॒नुषः॑ ।

विप्रा॒ वाजैः॒ समिं॑धते ॥

Samhita Devanagari Nonaccented

अग्निं यंतुरमप्तुरमृतस्य योगे वनुषः ।

विप्रा वाजैः समिंधते ॥

Samhita Transcription Accented

agním yantúramaptúramṛtásya yóge vanúṣaḥ ǀ

víprā vā́jaiḥ sámindhate ǁ

Samhita Transcription Nonaccented

agnim yanturamapturamṛtasya yoge vanuṣaḥ ǀ

viprā vājaiḥ samindhate ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । य॒न्तुर॑म् । अ॒प्ऽतुर॑म् । ऋ॒तस्य॑ । योगे॑ । व॒नुषः॑ ।

विप्राः॑ । वाजैः॑ । सम् । इ॒न्ध॒ते॒ ॥

Padapatha Devanagari Nonaccented

अग्निम् । यन्तुरम् । अप्ऽतुरम् । ऋतस्य । योगे । वनुषः ।

विप्राः । वाजैः । सम् । इन्धते ॥

Padapatha Transcription Accented

agním ǀ yantúram ǀ ap-túram ǀ ṛtásya ǀ yóge ǀ vanúṣaḥ ǀ

víprāḥ ǀ vā́jaiḥ ǀ sám ǀ indhate ǁ

Padapatha Transcription Nonaccented

agnim ǀ yanturam ǀ ap-turam ǀ ṛtasya ǀ yoge ǀ vanuṣaḥ ǀ

viprāḥ ǀ vājaiḥ ǀ sam ǀ indhate ǁ

03.027.12   (Mandala. Sukta. Rik)

3.1.30.02    (Ashtaka. Adhyaya. Varga. Rik)

03.02.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊ॒र्जो नपा॑तमध्व॒रे दी॑दि॒वांस॒मुप॒ द्यवि॑ ।

अ॒ग्निमी॑ळे क॒विक्र॑तुं ॥

Samhita Devanagari Nonaccented

ऊर्जो नपातमध्वरे दीदिवांसमुप द्यवि ।

अग्निमीळे कविक्रतुं ॥

Samhita Transcription Accented

ūrjó nápātamadhvaré dīdivā́ṃsamúpa dyávi ǀ

agnímīḷe kavíkratum ǁ

Samhita Transcription Nonaccented

ūrjo napātamadhvare dīdivāṃsamupa dyavi ǀ

agnimīḷe kavikratum ǁ

Padapatha Devanagari Accented

ऊ॒र्जः । नपा॑तम् । अ॒ध्व॒रे । दी॒दि॒ऽवांस॑म् । उप॑ । द्यवि॑ ।

अ॒ग्निम् । ई॒ळे॒ । क॒विऽक्र॑तुम् ॥

Padapatha Devanagari Nonaccented

ऊर्जः । नपातम् । अध्वरे । दीदिऽवांसम् । उप । द्यवि ।

अग्निम् । ईळे । कविऽक्रतुम् ॥

Padapatha Transcription Accented

ūrjáḥ ǀ nápātam ǀ adhvaré ǀ dīdi-vā́ṃsam ǀ úpa ǀ dyávi ǀ

agním ǀ īḷe ǀ kaví-kratum ǁ

Padapatha Transcription Nonaccented

ūrjaḥ ǀ napātam ǀ adhvare ǀ dīdi-vāṃsam ǀ upa ǀ dyavi ǀ

agnim ǀ īḷe ǀ kavi-kratum ǁ

03.027.13   (Mandala. Sukta. Rik)

3.1.30.03    (Ashtaka. Adhyaya. Varga. Rik)

03.02.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ई॒ळेन्यो॑ नम॒स्य॑स्ति॒रस्तमां॑सि दर्श॒तः ।

सम॒ग्निरि॑ध्यते॒ वृषा॑ ॥

Samhita Devanagari Nonaccented

ईळेन्यो नमस्यस्तिरस्तमांसि दर्शतः ।

समग्निरिध्यते वृषा ॥

Samhita Transcription Accented

īḷényo namasyástirástámāṃsi darśatáḥ ǀ

sámagníridhyate vṛ́ṣā ǁ

Samhita Transcription Nonaccented

īḷenyo namasyastirastamāṃsi darśataḥ ǀ

samagniridhyate vṛṣā ǁ

Padapatha Devanagari Accented

ई॒ळेन्यः॑ । न॒म॒स्यः॑ । ति॒रः । तमां॑सि । द॒र्श॒तः ।

सम् । अ॒ग्निः । इ॒ध्य॒ते॒ । वृषा॑ ॥

Padapatha Devanagari Nonaccented

ईळेन्यः । नमस्यः । तिरः । तमांसि । दर्शतः ।

सम् । अग्निः । इध्यते । वृषा ॥

Padapatha Transcription Accented

īḷényaḥ ǀ namasyáḥ ǀ tiráḥ ǀ támāṃsi ǀ darśatáḥ ǀ

sám ǀ agníḥ ǀ idhyate ǀ vṛ́ṣā ǁ

Padapatha Transcription Nonaccented

īḷenyaḥ ǀ namasyaḥ ǀ tiraḥ ǀ tamāṃsi ǀ darśataḥ ǀ

sam ǀ agniḥ ǀ idhyate ǀ vṛṣā ǁ

03.027.14   (Mandala. Sukta. Rik)

3.1.30.04    (Ashtaka. Adhyaya. Varga. Rik)

03.02.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषो॑ अ॒ग्निः समि॑ध्य॒तेऽश्वो॒ न दे॑व॒वाह॑नः ।

तं ह॒विष्मं॑त ईळते ॥

Samhita Devanagari Nonaccented

वृषो अग्निः समिध्यतेऽश्वो न देववाहनः ।

तं हविष्मंत ईळते ॥

Samhita Transcription Accented

vṛ́ṣo agníḥ sámidhyaté’śvo ná devavā́hanaḥ ǀ

tám havíṣmanta īḷate ǁ

Samhita Transcription Nonaccented

vṛṣo agniḥ samidhyate’śvo na devavāhanaḥ ǀ

tam haviṣmanta īḷate ǁ

Padapatha Devanagari Accented

वृषो॒ इति॑ । अ॒ग्निः । सम् । इ॒ध्य॒ते॒ । अश्वः॑ । न । दे॒व॒ऽवाह॑नः ।

तम् । ह॒विष्म॑न्तः । ई॒ळ॒ते॒ ॥

Padapatha Devanagari Nonaccented

वृषो इति । अग्निः । सम् । इध्यते । अश्वः । न । देवऽवाहनः ।

तम् । हविष्मन्तः । ईळते ॥

Padapatha Transcription Accented

vṛ́ṣo íti ǀ agníḥ ǀ sám ǀ idhyate ǀ áśvaḥ ǀ ná ǀ deva-vā́hanaḥ ǀ

tám ǀ havíṣmantaḥ ǀ īḷate ǁ

Padapatha Transcription Nonaccented

vṛṣo iti ǀ agniḥ ǀ sam ǀ idhyate ǀ aśvaḥ ǀ na ǀ deva-vāhanaḥ ǀ

tam ǀ haviṣmantaḥ ǀ īḷate ǁ

03.027.15   (Mandala. Sukta. Rik)

3.1.30.05    (Ashtaka. Adhyaya. Varga. Rik)

03.02.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृष॑णं त्वा व॒यं वृ॑ष॒न्वृष॑णः॒ समि॑धीमहि ।

अग्ने॒ दीद्य॑तं बृ॒हत् ॥

Samhita Devanagari Nonaccented

वृषणं त्वा वयं वृषन्वृषणः समिधीमहि ।

अग्ने दीद्यतं बृहत् ॥

Samhita Transcription Accented

vṛ́ṣaṇam tvā vayám vṛṣanvṛ́ṣaṇaḥ sámidhīmahi ǀ

ágne dī́dyatam bṛhát ǁ

Samhita Transcription Nonaccented

vṛṣaṇam tvā vayam vṛṣanvṛṣaṇaḥ samidhīmahi ǀ

agne dīdyatam bṛhat ǁ

Padapatha Devanagari Accented

वृष॑णम् । त्वा॒ । व॒यम् । वृ॒ष॒न् । वृष॑णः । सम् । इ॒धी॒म॒हि॒ ।

अग्ने॑ । दीद्य॑तम् । बृ॒हत् ॥

Padapatha Devanagari Nonaccented

वृषणम् । त्वा । वयम् । वृषन् । वृषणः । सम् । इधीमहि ।

अग्ने । दीद्यतम् । बृहत् ॥

Padapatha Transcription Accented

vṛ́ṣaṇam ǀ tvā ǀ vayám ǀ vṛṣan ǀ vṛ́ṣaṇaḥ ǀ sám ǀ idhīmahi ǀ

ágne ǀ dī́dyatam ǀ bṛhát ǁ

Padapatha Transcription Nonaccented

vṛṣaṇam ǀ tvā ǀ vayam ǀ vṛṣan ǀ vṛṣaṇaḥ ǀ sam ǀ idhīmahi ǀ

agne ǀ dīdyatam ǀ bṛhat ǁ