SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 28

 

1. Info

To:    agni
From:   viśvāmitra gāthina
Metres:   1st set of styles: nicṛdgāyatrī (2, 6); gāyatrī (1); svarāḍuṣnik (3); triṣṭup (4); nicṛjjagatī (5)

2nd set of styles: gāyatrī (1, 2, 6); uṣṇih (3); triṣṭubh (4); jagatī (5)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.028.01   (Mandala. Sukta. Rik)

3.1.31.01    (Ashtaka. Adhyaya. Varga. Rik)

03.02.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॑ जु॒षस्व॑ नो ह॒विः पु॑रो॒ळाशं॑ जातवेदः ।

प्रा॒तः॒सा॒वे धि॑यावसो ॥

Samhita Devanagari Nonaccented

अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः ।

प्रातःसावे धियावसो ॥

Samhita Transcription Accented

ágne juṣásva no havíḥ puroḷā́śam jātavedaḥ ǀ

prātaḥsāvé dhiyāvaso ǁ

Samhita Transcription Nonaccented

agne juṣasva no haviḥ puroḷāśam jātavedaḥ ǀ

prātaḥsāve dhiyāvaso ǁ

Padapatha Devanagari Accented

अग्ने॑ । जु॒षस्व॑ । नः॒ । ह॒विः । पु॒रो॒ळाश॑म् । जा॒त॒ऽवे॒दः॒ ।

प्रा॒तः॒ऽसा॒वे । धि॒या॒व॒सो॒ इति॑ धियाऽवसो ॥

Padapatha Devanagari Nonaccented

अग्ने । जुषस्व । नः । हविः । पुरोळाशम् । जातऽवेदः ।

प्रातःऽसावे । धियावसो इति धियाऽवसो ॥

Padapatha Transcription Accented

ágne ǀ juṣásva ǀ naḥ ǀ havíḥ ǀ puroḷā́śam ǀ jāta-vedaḥ ǀ

prātaḥ-sāvé ǀ dhiyāvaso íti dhiyā-vaso ǁ

Padapatha Transcription Nonaccented

agne ǀ juṣasva ǀ naḥ ǀ haviḥ ǀ puroḷāśam ǀ jāta-vedaḥ ǀ

prātaḥ-sāve ǀ dhiyāvaso iti dhiyā-vaso ǁ

03.028.02   (Mandala. Sukta. Rik)

3.1.31.02    (Ashtaka. Adhyaya. Varga. Rik)

03.02.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रो॒ळा अ॑ग्ने पच॒तस्तुभ्यं॑ वा घा॒ परि॑ष्कृतः ।

तं जु॑षस्व यविष्ठ्य ॥

Samhita Devanagari Nonaccented

पुरोळा अग्ने पचतस्तुभ्यं वा घा परिष्कृतः ।

तं जुषस्व यविष्ठ्य ॥

Samhita Transcription Accented

puroḷā́ agne pacatástúbhyam vā ghā páriṣkṛtaḥ ǀ

tám juṣasva yaviṣṭhya ǁ

Samhita Transcription Nonaccented

puroḷā agne pacatastubhyam vā ghā pariṣkṛtaḥ ǀ

tam juṣasva yaviṣṭhya ǁ

Padapatha Devanagari Accented

पु॒रो॒ळाः । अ॒ग्ने॒ । प॒च॒तः । तुभ्य॑म् । वा॒ । घ॒ । परि॑ऽकृतः ।

तम् । जु॒ष॒स्व॒ । य॒वि॒ष्ठ्य॒ ॥

Padapatha Devanagari Nonaccented

पुरोळाः । अग्ने । पचतः । तुभ्यम् । वा । घ । परिऽकृतः ।

तम् । जुषस्व । यविष्ठ्य ॥

Padapatha Transcription Accented

puroḷā́ḥ ǀ agne ǀ pacatáḥ ǀ túbhyam ǀ vā ǀ gha ǀ pári-kṛtaḥ ǀ

tám ǀ juṣasva ǀ yaviṣṭhya ǁ

Padapatha Transcription Nonaccented

puroḷāḥ ǀ agne ǀ pacataḥ ǀ tubhyam ǀ vā ǀ gha ǀ pari-kṛtaḥ ǀ

tam ǀ juṣasva ǀ yaviṣṭhya ǁ

03.028.03   (Mandala. Sukta. Rik)

3.1.31.03    (Ashtaka. Adhyaya. Varga. Rik)

03.02.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॑ वी॒हि पु॑रो॒ळाश॒माहु॑तं ति॒रोअ॑ह्न्यं ।

सह॑सः सू॒नुर॑स्यध्व॒रे हि॒तः ॥

Samhita Devanagari Nonaccented

अग्ने वीहि पुरोळाशमाहुतं तिरोअह्न्यं ।

सहसः सूनुरस्यध्वरे हितः ॥

Samhita Transcription Accented

ágne vīhí puroḷā́śamā́hutam tiróahnyam ǀ

sáhasaḥ sūnúrasyadhvaré hitáḥ ǁ

Samhita Transcription Nonaccented

agne vīhi puroḷāśamāhutam tiroahnyam ǀ

sahasaḥ sūnurasyadhvare hitaḥ ǁ

Padapatha Devanagari Accented

अग्ने॑ । वी॒हि । पु॒रो॒ळाश॑म् । आऽहु॑तम् । ति॒रःऽअ॑ह्न्यम् ।

सह॑सः । सू॒नुः । अ॒सि॒ । अ॒ध्व॒रे । हि॒तः ॥

Padapatha Devanagari Nonaccented

अग्ने । वीहि । पुरोळाशम् । आऽहुतम् । तिरःऽअह्न्यम् ।

सहसः । सूनुः । असि । अध्वरे । हितः ॥

Padapatha Transcription Accented

ágne ǀ vīhí ǀ puroḷā́śam ǀ ā́-hutam ǀ tiráḥ-ahnyam ǀ

sáhasaḥ ǀ sūnúḥ ǀ asi ǀ adhvaré ǀ hitáḥ ǁ

Padapatha Transcription Nonaccented

agne ǀ vīhi ǀ puroḷāśam ǀ ā-hutam ǀ tiraḥ-ahnyam ǀ

sahasaḥ ǀ sūnuḥ ǀ asi ǀ adhvare ǀ hitaḥ ǁ

03.028.04   (Mandala. Sukta. Rik)

3.1.31.04    (Ashtaka. Adhyaya. Varga. Rik)

03.02.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

माध्यं॑दिने॒ सव॑ने जातवेदः पुरो॒ळाश॑मि॒ह क॑वे जुषस्व ।

अग्ने॑ य॒ह्वस्य॒ तव॑ भाग॒धेयं॒ न प्र मि॑नंति वि॒दथे॑षु॒ धीराः॑ ॥

Samhita Devanagari Nonaccented

माध्यंदिने सवने जातवेदः पुरोळाशमिह कवे जुषस्व ।

अग्ने यह्वस्य तव भागधेयं न प्र मिनंति विदथेषु धीराः ॥

Samhita Transcription Accented

mā́dhyaṃdine sávane jātavedaḥ puroḷā́śamihá kave juṣasva ǀ

ágne yahvásya táva bhāgadhéyam ná prá minanti vidátheṣu dhī́rāḥ ǁ

Samhita Transcription Nonaccented

mādhyaṃdine savane jātavedaḥ puroḷāśamiha kave juṣasva ǀ

agne yahvasya tava bhāgadheyam na pra minanti vidatheṣu dhīrāḥ ǁ

Padapatha Devanagari Accented

माध्य॑न्दिने । सव॑ने । जा॒त॒ऽवे॒दः॒ । पु॒रो॒ळाश॑म् । इ॒ह । क॒वे॒ । जु॒ष॒स्व॒ ।

अग्ने॑ । य॒ह्वस्य॑ । तव॑ । भा॒ग॒ऽधेय॑म् । न । प्र । मि॒न॒न्ति॒ । वि॒दथे॑षु । धीराः॑ ॥

Padapatha Devanagari Nonaccented

माध्यन्दिने । सवने । जातऽवेदः । पुरोळाशम् । इह । कवे । जुषस्व ।

अग्ने । यह्वस्य । तव । भागऽधेयम् । न । प्र । मिनन्ति । विदथेषु । धीराः ॥

Padapatha Transcription Accented

mā́dhyandine ǀ sávane ǀ jāta-vedaḥ ǀ puroḷā́śam ǀ ihá ǀ kave ǀ juṣasva ǀ

ágne ǀ yahvásya ǀ táva ǀ bhāga-dhéyam ǀ ná ǀ prá ǀ minanti ǀ vidátheṣu ǀ dhī́rāḥ ǁ

Padapatha Transcription Nonaccented

mādhyandine ǀ savane ǀ jāta-vedaḥ ǀ puroḷāśam ǀ iha ǀ kave ǀ juṣasva ǀ

agne ǀ yahvasya ǀ tava ǀ bhāga-dheyam ǀ na ǀ pra ǀ minanti ǀ vidatheṣu ǀ dhīrāḥ ǁ

03.028.05   (Mandala. Sukta. Rik)

3.1.31.05    (Ashtaka. Adhyaya. Varga. Rik)

03.02.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॑ तृ॒तीये॒ सव॑ने॒ हि कानि॑षः पुरो॒ळाशं॑ सहसः सून॒वाहु॑तं ।

अथा॑ दे॒वेष्व॑ध्व॒रं वि॑प॒न्यया॒ धा रत्न॑वंतम॒मृते॑षु॒ जागृ॑विं ॥

Samhita Devanagari Nonaccented

अग्ने तृतीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतं ।

अथा देवेष्वध्वरं विपन्यया धा रत्नवंतममृतेषु जागृविं ॥

Samhita Transcription Accented

ágne tṛtī́ye sávane hí kā́niṣaḥ puroḷā́śam sahasaḥ sūnavā́hutam ǀ

áthā devéṣvadhvarám vipanyáyā dhā́ rátnavantamamṛ́teṣu jā́gṛvim ǁ

Samhita Transcription Nonaccented

agne tṛtīye savane hi kāniṣaḥ puroḷāśam sahasaḥ sūnavāhutam ǀ

athā deveṣvadhvaram vipanyayā dhā ratnavantamamṛteṣu jāgṛvim ǁ

Padapatha Devanagari Accented

अग्ने॑ । तृ॒तीये॑ । सव॑ने । हि । कानि॑षः । पु॒रो॒ळाश॑म् । स॒ह॒सः॒ । सू॒नो॒ इति॑ । आऽहु॑तम् ।

अथ॑ । दे॒वेषु॑ । अ॒ध्व॒रम् । वि॒प॒न्यया॑ । धाः । रत्न॑ऽवन्तम् । अ॒मृते॑षु । जागृ॑विम् ॥

Padapatha Devanagari Nonaccented

अग्ने । तृतीये । सवने । हि । कानिषः । पुरोळाशम् । सहसः । सूनो इति । आऽहुतम् ।

अथ । देवेषु । अध्वरम् । विपन्यया । धाः । रत्नऽवन्तम् । अमृतेषु । जागृविम् ॥

Padapatha Transcription Accented

ágne ǀ tṛtī́ye ǀ sávane ǀ hí ǀ kā́niṣaḥ ǀ puroḷā́śam ǀ sahasaḥ ǀ sūno íti ǀ ā́-hutam ǀ

átha ǀ devéṣu ǀ adhvarám ǀ vipanyáyā ǀ dhā́ḥ ǀ rátna-vantam ǀ amṛ́teṣu ǀ jā́gṛvim ǁ

Padapatha Transcription Nonaccented

agne ǀ tṛtīye ǀ savane ǀ hi ǀ kāniṣaḥ ǀ puroḷāśam ǀ sahasaḥ ǀ sūno iti ǀ ā-hutam ǀ

atha ǀ deveṣu ǀ adhvaram ǀ vipanyayā ǀ dhāḥ ǀ ratna-vantam ǀ amṛteṣu ǀ jāgṛvim ǁ

03.028.06   (Mandala. Sukta. Rik)

3.1.31.06    (Ashtaka. Adhyaya. Varga. Rik)

03.02.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॑ वृधा॒न आहु॑तिं पुरो॒ळाशं॑ जातवेदः ।

जु॒षस्व॑ ति॒रोअ॑ह्न्यं ॥

Samhita Devanagari Nonaccented

अग्ने वृधान आहुतिं पुरोळाशं जातवेदः ।

जुषस्व तिरोअह्न्यं ॥

Samhita Transcription Accented

ágne vṛdhāná ā́hutim puroḷā́śam jātavedaḥ ǀ

juṣásva tiróahnyam ǁ

Samhita Transcription Nonaccented

agne vṛdhāna āhutim puroḷāśam jātavedaḥ ǀ

juṣasva tiroahnyam ǁ

Padapatha Devanagari Accented

अग्ने॑ । वृ॒धा॒नः । आऽहु॑तिम् । पु॒रो॒ळाश॑म् । जा॒त॒ऽवे॒दः॒ ।

जु॒षस्व॑ । ति॒रःऽअ॑ह्न्यम् ॥

Padapatha Devanagari Nonaccented

अग्ने । वृधानः । आऽहुतिम् । पुरोळाशम् । जातऽवेदः ।

जुषस्व । तिरःऽअह्न्यम् ॥

Padapatha Transcription Accented

ágne ǀ vṛdhānáḥ ǀ ā́-hutim ǀ puroḷā́śam ǀ jāta-vedaḥ ǀ

juṣásva ǀ tiráḥ-ahnyam ǁ

Padapatha Transcription Nonaccented

agne ǀ vṛdhānaḥ ǀ ā-hutim ǀ puroḷāśam ǀ jāta-vedaḥ ǀ

juṣasva ǀ tiraḥ-ahnyam ǁ