SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 29

 

1. Info

To:    1-4, 6-16: agni;
5: agni or the priests
From:   viśvāmitra gāthina
Metres:   1st set of styles: nicṛttriṣṭup (7-9, 16); triṣṭup (3, 5, 6); jagatī (11, 14, 15); bhuriganuṣṭup (10, 12); nicṛdanuṣṭup (1); bhurikpaṅkti (2); virāḍanuṣṭup (4); svarāṭpaṅkti (13)

2nd set of styles: triṣṭubh (2-3, 5, 7-9, 13, 16); anuṣṭubh (1, 4, 10, 12); jagatī (6, 11, 14, 15)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.029.01   (Mandala. Sukta. Rik)

3.1.32.01    (Ashtaka. Adhyaya. Varga. Rik)

03.02.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस्ती॒दम॑धि॒मंथ॑न॒मस्ति॑ प्र॒जन॑नं कृ॒तं ।

ए॒तां वि॒श्पत्नी॒मा भ॑रा॒ग्निं मं॑थाम पू॒र्वथा॑ ॥

Samhita Devanagari Nonaccented

अस्तीदमधिमंथनमस्ति प्रजननं कृतं ।

एतां विश्पत्नीमा भराग्निं मंथाम पूर्वथा ॥

Samhita Transcription Accented

ástīdámadhimánthanamásti prajánanam kṛtám ǀ

etā́m viśpátnīmā́ bharāgním manthāma pūrváthā ǁ

Samhita Transcription Nonaccented

astīdamadhimanthanamasti prajananam kṛtam ǀ

etām viśpatnīmā bharāgnim manthāma pūrvathā ǁ

Padapatha Devanagari Accented

अस्ति॑ । इ॒दम् । अ॒धि॒ऽमन्थ॑नम् । अस्ति॑ । प्र॒ऽजन॑नम् । कृ॒तम् ।

ए॒ताम् । वि॒श्पत्नी॑म् । आ । भ॒र॒ । अ॒ग्निम् । म॒न्था॒म॒ । पू॒र्वऽथा॑ ॥

Padapatha Devanagari Nonaccented

अस्ति । इदम् । अधिऽमन्थनम् । अस्ति । प्रऽजननम् । कृतम् ।

एताम् । विश्पत्नीम् । आ । भर । अग्निम् । मन्थाम । पूर्वऽथा ॥

Padapatha Transcription Accented

ásti ǀ idám ǀ adhi-mánthanam ǀ ásti ǀ pra-jánanam ǀ kṛtám ǀ

etā́m ǀ viśpátnīm ǀ ā́ ǀ bhara ǀ agním ǀ manthāma ǀ pūrvá-thā ǁ

Padapatha Transcription Nonaccented

asti ǀ idam ǀ adhi-manthanam ǀ asti ǀ pra-jananam ǀ kṛtam ǀ

etām ǀ viśpatnīm ǀ ā ǀ bhara ǀ agnim ǀ manthāma ǀ pūrva-thā ǁ

03.029.02   (Mandala. Sukta. Rik)

3.1.32.02    (Ashtaka. Adhyaya. Varga. Rik)

03.02.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒रण्यो॒र्निहि॑तो जा॒तवे॑दा॒ गर्भ॑ इव॒ सुधि॑तो ग॒र्भिणी॑षु ।

दि॒वेदि॑व॒ ईड्यो॑ जागृ॒वद्भि॑र्ह॒विष्म॑द्भिर्मनु॒ष्ये॑भिर॒ग्निः ॥

Samhita Devanagari Nonaccented

अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु ।

दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥

Samhita Transcription Accented

aráṇyorníhito jātávedā gárbha iva súdhito garbhíṇīṣu ǀ

divédiva ī́ḍyo jāgṛvádbhirhavíṣmadbhirmanuṣyébhiragníḥ ǁ

Samhita Transcription Nonaccented

araṇyornihito jātavedā garbha iva sudhito garbhiṇīṣu ǀ

divediva īḍyo jāgṛvadbhirhaviṣmadbhirmanuṣyebhiragniḥ ǁ

Padapatha Devanagari Accented

अ॒रण्योः॑ । निऽहि॑तः । जा॒तऽवे॑दाः । गर्भः॑ऽइव । सुऽधि॑तः । ग॒र्भिणी॑षु ।

दि॒वेऽदि॑वे । ईड्यः॑ । जा॒गृ॒वत्ऽभिः॑ । ह॒विष्म॑त्ऽभिः । म॒नु॒ष्ये॑भिः । अ॒ग्निः ॥

Padapatha Devanagari Nonaccented

अरण्योः । निऽहितः । जातऽवेदाः । गर्भःऽइव । सुऽधितः । गर्भिणीषु ।

दिवेऽदिवे । ईड्यः । जागृवत्ऽभिः । हविष्मत्ऽभिः । मनुष्येभिः । अग्निः ॥

Padapatha Transcription Accented

aráṇyoḥ ǀ ní-hitaḥ ǀ jātá-vedāḥ ǀ gárbhaḥ-iva ǀ sú-dhitaḥ ǀ garbhíṇīṣu ǀ

divé-dive ǀ ī́ḍyaḥ ǀ jāgṛvát-bhiḥ ǀ havíṣmat-bhiḥ ǀ manuṣyébhiḥ ǀ agníḥ ǁ

Padapatha Transcription Nonaccented

araṇyoḥ ǀ ni-hitaḥ ǀ jāta-vedāḥ ǀ garbhaḥ-iva ǀ su-dhitaḥ ǀ garbhiṇīṣu ǀ

dive-dive ǀ īḍyaḥ ǀ jāgṛvat-bhiḥ ǀ haviṣmat-bhiḥ ǀ manuṣyebhiḥ ǀ agniḥ ǁ

03.029.03   (Mandala. Sukta. Rik)

3.1.32.03    (Ashtaka. Adhyaya. Varga. Rik)

03.02.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त्ता॒नाया॒मव॑ भरा चिकि॒त्वान्त्स॒द्यः प्रवी॑ता॒ वृष॑णं जजान ।

अ॒रु॒षस्तू॑पो॒ रुश॑दस्य॒ पाज॒ इळा॑यास्पु॒त्रो व॒युने॑ऽजनिष्ट ॥

Samhita Devanagari Nonaccented

उत्तानायामव भरा चिकित्वान्त्सद्यः प्रवीता वृषणं जजान ।

अरुषस्तूपो रुशदस्य पाज इळायास्पुत्रो वयुनेऽजनिष्ट ॥

Samhita Transcription Accented

uttānā́yāmáva bharā cikitvā́ntsadyáḥ právītā vṛ́ṣaṇam jajāna ǀ

aruṣástūpo rúśadasya pā́ja íḷāyāsputró vayúne’janiṣṭa ǁ

Samhita Transcription Nonaccented

uttānāyāmava bharā cikitvāntsadyaḥ pravītā vṛṣaṇam jajāna ǀ

aruṣastūpo ruśadasya pāja iḷāyāsputro vayune’janiṣṭa ǁ

Padapatha Devanagari Accented

उ॒त्ता॒नाया॑म् । अव॑ । भ॒र॒ । चि॒कि॒त्वान् । स॒द्यः । प्रऽवी॑ता । वृष॑णम् । ज॒जा॒न॒ ।

अ॒रु॒षऽस्तू॑पः । रुश॑त् । अ॒स्य॒ । पाजः॑ । इळा॑याः । पु॒त्रः । व॒युने॑ । अ॒ज॒नि॒ष्ट॒ ॥

Padapatha Devanagari Nonaccented

उत्तानायाम् । अव । भर । चिकित्वान् । सद्यः । प्रऽवीता । वृषणम् । जजान ।

अरुषऽस्तूपः । रुशत् । अस्य । पाजः । इळायाः । पुत्रः । वयुने । अजनिष्ट ॥

Padapatha Transcription Accented

uttānā́yām ǀ áva ǀ bhara ǀ cikitvā́n ǀ sadyáḥ ǀ prá-vītā ǀ vṛ́ṣaṇam ǀ jajāna ǀ

aruṣá-stūpaḥ ǀ rúśat ǀ asya ǀ pā́jaḥ ǀ íḷāyāḥ ǀ putráḥ ǀ vayúne ǀ ajaniṣṭa ǁ

Padapatha Transcription Nonaccented

uttānāyām ǀ ava ǀ bhara ǀ cikitvān ǀ sadyaḥ ǀ pra-vītā ǀ vṛṣaṇam ǀ jajāna ǀ

aruṣa-stūpaḥ ǀ ruśat ǀ asya ǀ pājaḥ ǀ iḷāyāḥ ǀ putraḥ ǀ vayune ǀ ajaniṣṭa ǁ

03.029.04   (Mandala. Sukta. Rik)

3.1.32.04    (Ashtaka. Adhyaya. Varga. Rik)

03.02.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इळा॑यास्त्वा प॒दे व॒यं नाभा॑ पृथि॒व्या अधि॑ ।

जात॑वेदो॒ नि धी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोळ्ह॑वे ॥

Samhita Devanagari Nonaccented

इळायास्त्वा पदे वयं नाभा पृथिव्या अधि ।

जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे ॥

Samhita Transcription Accented

íḷāyāstvā padé vayám nā́bhā pṛthivyā́ ádhi ǀ

jā́tavedo ní dhīmahyágne havyā́ya vóḷhave ǁ

Samhita Transcription Nonaccented

iḷāyāstvā pade vayam nābhā pṛthivyā adhi ǀ

jātavedo ni dhīmahyagne havyāya voḷhave ǁ

Padapatha Devanagari Accented

इळा॑याः । त्वा॒ । प॒दे । व॒यम् । नाभा॑ । पृ॒थि॒व्याः । अधि॑ ।

जात॑ऽवेदः । नि । धी॒म॒हि॒ । अग्ने॑ । ह॒व्याय॑ । वोळ्ह॑वे ॥

Padapatha Devanagari Nonaccented

इळायाः । त्वा । पदे । वयम् । नाभा । पृथिव्याः । अधि ।

जातऽवेदः । नि । धीमहि । अग्ने । हव्याय । वोळ्हवे ॥

Padapatha Transcription Accented

íḷāyāḥ ǀ tvā ǀ padé ǀ vayám ǀ nā́bhā ǀ pṛthivyā́ḥ ǀ ádhi ǀ

jā́ta-vedaḥ ǀ ní ǀ dhīmahi ǀ ágne ǀ havyā́ya ǀ vóḷhave ǁ

Padapatha Transcription Nonaccented

iḷāyāḥ ǀ tvā ǀ pade ǀ vayam ǀ nābhā ǀ pṛthivyāḥ ǀ adhi ǀ

jāta-vedaḥ ǀ ni ǀ dhīmahi ǀ agne ǀ havyāya ǀ voḷhave ǁ

03.029.05   (Mandala. Sukta. Rik)

3.1.32.05    (Ashtaka. Adhyaya. Varga. Rik)

03.02.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मंथ॑ता नरः क॒विमद्व॑यंतं॒ प्रचे॑तसम॒मृतं॑ सु॒प्रती॑कं ।

य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रस्ता॑द॒ग्निं न॑रो जनयता सु॒शेवं॑ ॥

Samhita Devanagari Nonaccented

मंथता नरः कविमद्वयंतं प्रचेतसममृतं सुप्रतीकं ।

यज्ञस्य केतुं प्रथमं पुरस्तादग्निं नरो जनयता सुशेवं ॥

Samhita Transcription Accented

mánthatā naraḥ kavímádvayantam prácetasamamṛ́tam suprátīkam ǀ

yajñásya ketúm prathamám purástādagním naro janayatā suśévam ǁ

Samhita Transcription Nonaccented

manthatā naraḥ kavimadvayantam pracetasamamṛtam supratīkam ǀ

yajñasya ketum prathamam purastādagnim naro janayatā suśevam ǁ

Padapatha Devanagari Accented

मन्थ॑त । न॒रः॒ । क॒विम् । अद्व॑यन्तम् । प्रऽचे॑तसम् । अ॒मृत॑म् । सु॒ऽप्रती॑कम् ।

य॒ज्ञस्य॑ । के॒तुम् । प्र॒थ॒मम् । पु॒रस्ता॑त् । अ॒ग्निम् । न॒रः॒ । ज॒न॒य॒त॒ । सु॒ऽशेव॑म् ॥

Padapatha Devanagari Nonaccented

मन्थत । नरः । कविम् । अद्वयन्तम् । प्रऽचेतसम् । अमृतम् । सुऽप्रतीकम् ।

यज्ञस्य । केतुम् । प्रथमम् । पुरस्तात् । अग्निम् । नरः । जनयत । सुऽशेवम् ॥

Padapatha Transcription Accented

mánthata ǀ naraḥ ǀ kavím ǀ ádvayantam ǀ prá-cetasam ǀ amṛ́tam ǀ su-prátīkam ǀ

yajñásya ǀ ketúm ǀ prathamám ǀ purástāt ǀ agním ǀ naraḥ ǀ janayata ǀ su-śévam ǁ

Padapatha Transcription Nonaccented

manthata ǀ naraḥ ǀ kavim ǀ advayantam ǀ pra-cetasam ǀ amṛtam ǀ su-pratīkam ǀ

yajñasya ǀ ketum ǀ prathamam ǀ purastāt ǀ agnim ǀ naraḥ ǀ janayata ǀ su-śevam ǁ

03.029.06   (Mandala. Sukta. Rik)

3.1.33.01    (Ashtaka. Adhyaya. Varga. Rik)

03.02.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदी॒ मंथं॑ति बा॒हुभि॒र्वि रो॑च॒तेऽश्वो॒ न वा॒ज्य॑रु॒षो वने॒ष्वा ।

चि॒त्रो न याम॑न्न॒श्विनो॒रनि॑वृतः॒ परि॑ वृण॒क्त्यश्म॑न॒स्तृणा॒ दह॑न् ॥

Samhita Devanagari Nonaccented

यदी मंथंति बाहुभिर्वि रोचतेऽश्वो न वाज्यरुषो वनेष्वा ।

चित्रो न यामन्नश्विनोरनिवृतः परि वृणक्त्यश्मनस्तृणा दहन् ॥

Samhita Transcription Accented

yádī mánthanti bāhúbhirví rocaté’śvo ná vājyáruṣó váneṣvā́ ǀ

citró ná yā́mannaśvínoránivṛtaḥ pári vṛṇaktyáśmanastṛ́ṇā dáhan ǁ

Samhita Transcription Nonaccented

yadī manthanti bāhubhirvi rocate’śvo na vājyaruṣo vaneṣvā ǀ

citro na yāmannaśvinoranivṛtaḥ pari vṛṇaktyaśmanastṛṇā dahan ǁ

Padapatha Devanagari Accented

यदि॑ । मन्थ॑न्ति । बा॒हुऽभिः॑ । वि । रो॒च॒ते॒ । अश्वः॑ । न । वा॒जी । अ॒रु॒षः । वने॑षु । आ ।

चि॒त्रः । न । याम॑न् । अ॒श्विनोः॑ । अनि॑ऽवृतः । परि॑ । वृ॒ण॒क्ति॒ । अश्म॑नः । तृणा॑ । दह॑न् ॥

Padapatha Devanagari Nonaccented

यदि । मन्थन्ति । बाहुऽभिः । वि । रोचते । अश्वः । न । वाजी । अरुषः । वनेषु । आ ।

चित्रः । न । यामन् । अश्विनोः । अनिऽवृतः । परि । वृणक्ति । अश्मनः । तृणा । दहन् ॥

Padapatha Transcription Accented

yádi ǀ mánthanti ǀ bāhú-bhiḥ ǀ ví ǀ rocate ǀ áśvaḥ ǀ ná ǀ vājī́ ǀ aruṣáḥ ǀ váneṣu ǀ ā́ ǀ

citráḥ ǀ ná ǀ yā́man ǀ aśvínoḥ ǀ áni-vṛtaḥ ǀ pári ǀ vṛṇakti ǀ áśmanaḥ ǀ tṛ́ṇā ǀ dáhan ǁ

Padapatha Transcription Nonaccented

yadi ǀ manthanti ǀ bāhu-bhiḥ ǀ vi ǀ rocate ǀ aśvaḥ ǀ na ǀ vājī ǀ aruṣaḥ ǀ vaneṣu ǀ ā ǀ

citraḥ ǀ na ǀ yāman ǀ aśvinoḥ ǀ ani-vṛtaḥ ǀ pari ǀ vṛṇakti ǀ aśmanaḥ ǀ tṛṇā ǀ dahan ǁ

03.029.07   (Mandala. Sukta. Rik)

3.1.33.02    (Ashtaka. Adhyaya. Varga. Rik)

03.02.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जा॒तो अ॒ग्नी रो॑चते॒ चेकि॑तानो वा॒जी विप्रः॑ कविश॒स्तः सु॒दानुः॑ ।

यं दे॒वास॒ ईड्यं॑ विश्व॒विदं॑ हव्य॒वाह॒मद॑धुरध्व॒रेषु॑ ॥

Samhita Devanagari Nonaccented

जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः ।

यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु ॥

Samhita Transcription Accented

jātó agnī́ rocate cékitāno vājī́ vípraḥ kaviśastáḥ sudā́nuḥ ǀ

yám devā́sa ī́ḍyam viśvavídam havyavā́hamádadhuradhvaréṣu ǁ

Samhita Transcription Nonaccented

jāto agnī rocate cekitāno vājī vipraḥ kaviśastaḥ sudānuḥ ǀ

yam devāsa īḍyam viśvavidam havyavāhamadadhuradhvareṣu ǁ

Padapatha Devanagari Accented

जा॒तः । अ॒ग्निः । रो॒च॒ते॒ । चेकि॑तानः । वा॒जी । विप्रः॑ । क॒वि॒ऽश॒स्तः । सु॒ऽदानुः॑ ।

यम् । दे॒वासः॑ । ईड्य॑म् । वि॒श्व॒ऽविद॑म् । ह॒व्य॒ऽवाह॑म् । अद॑धुः । अ॒ध्व॒रेषु॑ ॥

Padapatha Devanagari Nonaccented

जातः । अग्निः । रोचते । चेकितानः । वाजी । विप्रः । कविऽशस्तः । सुऽदानुः ।

यम् । देवासः । ईड्यम् । विश्वऽविदम् । हव्यऽवाहम् । अदधुः । अध्वरेषु ॥

Padapatha Transcription Accented

jātáḥ ǀ agníḥ ǀ rocate ǀ cékitānaḥ ǀ vājī́ ǀ vípraḥ ǀ kavi-śastáḥ ǀ su-dā́nuḥ ǀ

yám ǀ devā́saḥ ǀ ī́ḍyam ǀ viśva-vídam ǀ havya-vā́ham ǀ ádadhuḥ ǀ adhvaréṣu ǁ

Padapatha Transcription Nonaccented

jātaḥ ǀ agniḥ ǀ rocate ǀ cekitānaḥ ǀ vājī ǀ vipraḥ ǀ kavi-śastaḥ ǀ su-dānuḥ ǀ

yam ǀ devāsaḥ ǀ īḍyam ǀ viśva-vidam ǀ havya-vāham ǀ adadhuḥ ǀ adhvareṣu ǁ

03.029.08   (Mandala. Sukta. Rik)

3.1.33.03    (Ashtaka. Adhyaya. Varga. Rik)

03.02.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान्त्सा॒दया॑ य॒ज्ञं सु॑कृ॒तस्य॒ योनौ॑ ।

दे॒वा॒वीर्दे॒वान्ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ॥

Samhita Devanagari Nonaccented

सीद होतः स्व उ लोके चिकित्वान्त्सादया यज्ञं सुकृतस्य योनौ ।

देवावीर्देवान्हविषा यजास्यग्ने बृहद्यजमाने वयो धाः ॥

Samhita Transcription Accented

sī́da hotaḥ svá u loké cikitvā́ntsādáyā yajñám sukṛtásya yónau ǀ

devāvī́rdevā́nhavíṣā yajāsyágne bṛhádyájamāne váyo dhāḥ ǁ

Samhita Transcription Nonaccented

sīda hotaḥ sva u loke cikitvāntsādayā yajñam sukṛtasya yonau ǀ

devāvīrdevānhaviṣā yajāsyagne bṛhadyajamāne vayo dhāḥ ǁ

Padapatha Devanagari Accented

सीद॑ । हो॒त॒रिति॑ । स्वे । ऊं॒ इति॑ । लो॒के । चि॒कि॒त्वान् । सा॒दय॑ । य॒ज्ञम् । सु॒ऽकृ॒तस्य॑ । योनौ॑ ।

दे॒व॒ऽअ॒वीः । दे॒वान् । ह॒विषा॑ । य॒जा॒सि॒ । अग्ने॑ । बृ॒हत् । यज॑माने । वयः॑ । धाः॒ ॥

Padapatha Devanagari Nonaccented

सीद । होतरिति । स्वे । ऊं इति । लोके । चिकित्वान् । सादय । यज्ञम् । सुऽकृतस्य । योनौ ।

देवऽअवीः । देवान् । हविषा । यजासि । अग्ने । बृहत् । यजमाने । वयः । धाः ॥

Padapatha Transcription Accented

sī́da ǀ hotaríti ǀ své ǀ ūṃ íti ǀ loké ǀ cikitvā́n ǀ sādáya ǀ yajñám ǀ su-kṛtásya ǀ yónau ǀ

deva-avī́ḥ ǀ devā́n ǀ havíṣā ǀ yajāsi ǀ ágne ǀ bṛhát ǀ yájamāne ǀ váyaḥ ǀ dhāḥ ǁ

Padapatha Transcription Nonaccented

sīda ǀ hotariti ǀ sve ǀ ūṃ iti ǀ loke ǀ cikitvān ǀ sādaya ǀ yajñam ǀ su-kṛtasya ǀ yonau ǀ

deva-avīḥ ǀ devān ǀ haviṣā ǀ yajāsi ǀ agne ǀ bṛhat ǀ yajamāne ǀ vayaḥ ǀ dhāḥ ǁ

03.029.09   (Mandala. Sukta. Rik)

3.1.33.04    (Ashtaka. Adhyaya. Varga. Rik)

03.02.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कृ॒णोत॑ धू॒मं वृष॑णं सखा॒योऽस्रे॑धंत इतन॒ वाज॒मच्छ॑ ।

अ॒यम॒ग्निः पृ॑तना॒षाट् सु॒वीरो॒ येन॑ दे॒वासो॒ अस॑हंत॒ दस्यू॑न् ॥

Samhita Devanagari Nonaccented

कृणोत धूमं वृषणं सखायोऽस्रेधंत इतन वाजमच्छ ।

अयमग्निः पृतनाषाट् सुवीरो येन देवासो असहंत दस्यून् ॥

Samhita Transcription Accented

kṛṇóta dhūmám vṛ́ṣaṇam sakhāyó’sredhanta itana vā́jamáccha ǀ

ayámagníḥ pṛtanāṣā́ṭ suvī́ro yéna devā́so ásahanta dásyūn ǁ

Samhita Transcription Nonaccented

kṛṇota dhūmam vṛṣaṇam sakhāyo’sredhanta itana vājamaccha ǀ

ayamagniḥ pṛtanāṣāṭ suvīro yena devāso asahanta dasyūn ǁ

Padapatha Devanagari Accented

कृ॒णोत॑ । धू॒मम् । वृष॑णम् । स॒खा॒यः॒ । अस्रे॑धन्तः । इ॒त॒न॒ । वाज॑म् । अच्छ॑ ।

अ॒यम् । अ॒ग्निः । पृ॒त॒ना॒षाट् । सु॒ऽवीरः॑ । येन॑ । दे॒वासः॑ । अस॑हन्त । दस्यू॑न् ॥

Padapatha Devanagari Nonaccented

कृणोत । धूमम् । वृषणम् । सखायः । अस्रेधन्तः । इतन । वाजम् । अच्छ ।

अयम् । अग्निः । पृतनाषाट् । सुऽवीरः । येन । देवासः । असहन्त । दस्यून् ॥

Padapatha Transcription Accented

kṛṇóta ǀ dhūmám ǀ vṛ́ṣaṇam ǀ sakhāyaḥ ǀ ásredhantaḥ ǀ itana ǀ vā́jam ǀ áccha ǀ

ayám ǀ agníḥ ǀ pṛtanāṣā́ṭ ǀ su-vī́raḥ ǀ yéna ǀ devā́saḥ ǀ ásahanta ǀ dásyūn ǁ

Padapatha Transcription Nonaccented

kṛṇota ǀ dhūmam ǀ vṛṣaṇam ǀ sakhāyaḥ ǀ asredhantaḥ ǀ itana ǀ vājam ǀ accha ǀ

ayam ǀ agniḥ ǀ pṛtanāṣāṭ ǀ su-vīraḥ ǀ yena ǀ devāsaḥ ǀ asahanta ǀ dasyūn ǁ

03.029.10   (Mandala. Sukta. Rik)

3.1.33.05    (Ashtaka. Adhyaya. Varga. Rik)

03.02.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः ।

तं जा॒नन्न॑ग्न॒ आ सी॒दाथा॑ नो वर्धया॒ गिरः॑ ॥

Samhita Devanagari Nonaccented

अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः ।

तं जानन्नग्न आ सीदाथा नो वर्धया गिरः ॥

Samhita Transcription Accented

ayám te yónirṛtvíyo yáto jātó árocathāḥ ǀ

tám jānánnagna ā́ sīdā́thā no vardhayā gíraḥ ǁ

Samhita Transcription Nonaccented

ayam te yonirṛtviyo yato jāto arocathāḥ ǀ

tam jānannagna ā sīdāthā no vardhayā giraḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । ते॒ । योनिः॑ । ऋ॒त्वियः॑ । यतः॑ । जा॒तः । अरो॑चथाः ।

तम् । जा॒नन् । अ॒ग्ने॒ । आ । सी॒द॒ । अथ॑ । नः॒ । व॒र्ध॒य॒ । गिरः॑ ॥

Padapatha Devanagari Nonaccented

अयम् । ते । योनिः । ऋत्वियः । यतः । जातः । अरोचथाः ।

तम् । जानन् । अग्ने । आ । सीद । अथ । नः । वर्धय । गिरः ॥

Padapatha Transcription Accented

ayám ǀ te ǀ yóniḥ ǀ ṛtvíyaḥ ǀ yátaḥ ǀ jātáḥ ǀ árocathāḥ ǀ

tám ǀ jānán ǀ agne ǀ ā́ ǀ sīda ǀ átha ǀ naḥ ǀ vardhaya ǀ gíraḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ te ǀ yoniḥ ǀ ṛtviyaḥ ǀ yataḥ ǀ jātaḥ ǀ arocathāḥ ǀ

tam ǀ jānan ǀ agne ǀ ā ǀ sīda ǀ atha ǀ naḥ ǀ vardhaya ǀ giraḥ ǁ

03.029.11   (Mandala. Sukta. Rik)

3.1.34.01    (Ashtaka. Adhyaya. Varga. Rik)

03.02.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तनू॒नपा॑दुच्यते॒ गर्भ॑ आसु॒रो नरा॒शंसो॑ भवति॒ यद्वि॒जाय॑ते ।

मा॒त॒रिश्वा॒ यदमि॑मीत मा॒तरि॒ वात॑स्य॒ सर्गो॑ अभव॒त्सरी॑मणि ॥

Samhita Devanagari Nonaccented

तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद्विजायते ।

मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि ॥

Samhita Transcription Accented

tánūnápāducyate gárbha āsuró nárāśáṃso bhavati yádvijā́yate ǀ

mātaríśvā yádámimīta mātári vā́tasya sárgo abhavatsárīmaṇi ǁ

Samhita Transcription Nonaccented

tanūnapāducyate garbha āsuro narāśaṃso bhavati yadvijāyate ǀ

mātariśvā yadamimīta mātari vātasya sargo abhavatsarīmaṇi ǁ

Padapatha Devanagari Accented

तनू॒३॒॑ऽनपा॑त् । उ॒च्य॒ते॒ । गर्भः॑ । आ॒सु॒रः । नरा॒शंसः॑ । भ॒व॒ति॒ । यत् । वि॒ऽजाय॑ते ।

मा॒त॒रिश्वा॑ । यत् । अमि॑मीत । मा॒तरि॑ । वात॑स्य । सर्गः॑ । अ॒भ॒व॒त् । सरी॑मणि ॥

Padapatha Devanagari Nonaccented

तनूऽनपात् । उच्यते । गर्भः । आसुरः । नराशंसः । भवति । यत् । विऽजायते ।

मातरिश्वा । यत् । अमिमीत । मातरि । वातस्य । सर्गः । अभवत् । सरीमणि ॥

Padapatha Transcription Accented

tanū́-nápāt ǀ ucyate ǀ gárbhaḥ ǀ āsuráḥ ǀ nárāśáṃsaḥ ǀ bhavati ǀ yát ǀ vi-jā́yate ǀ

mātaríśvā ǀ yát ǀ ámimīta ǀ mātári ǀ vā́tasya ǀ sárgaḥ ǀ abhavat ǀ sárīmaṇi ǁ

Padapatha Transcription Nonaccented

tanū-napāt ǀ ucyate ǀ garbhaḥ ǀ āsuraḥ ǀ narāśaṃsaḥ ǀ bhavati ǀ yat ǀ vi-jāyate ǀ

mātariśvā ǀ yat ǀ amimīta ǀ mātari ǀ vātasya ǀ sargaḥ ǀ abhavat ǀ sarīmaṇi ǁ

03.029.12   (Mandala. Sukta. Rik)

3.1.34.02    (Ashtaka. Adhyaya. Varga. Rik)

03.02.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒नि॒र्मथा॒ निर्म॑थितः सुनि॒धा निहि॑तः क॒विः ।

अग्ने॑ स्वध्व॒रा कृ॑णु दे॒वांदे॑वय॒ते य॑ज ॥

Samhita Devanagari Nonaccented

सुनिर्मथा निर्मथितः सुनिधा निहितः कविः ।

अग्ने स्वध्वरा कृणु देवांदेवयते यज ॥

Samhita Transcription Accented

sunirmáthā nírmathitaḥ sunidhā́ níhitaḥ kavíḥ ǀ

ágne svadhvarā́ kṛṇu devā́ndevayaté yaja ǁ

Samhita Transcription Nonaccented

sunirmathā nirmathitaḥ sunidhā nihitaḥ kaviḥ ǀ

agne svadhvarā kṛṇu devāndevayate yaja ǁ

Padapatha Devanagari Accented

सु॒निः॒ऽमथा॑ । निःऽम॑थितः । सु॒ऽनि॒धा । निऽहि॑तः । क॒विः ।

अग्ने॑ । सु॒ऽअ॒ध्व॒रा । कृ॒णु॒ । दे॒वान् । दे॒व॒ऽय॒ते । य॒ज॒ ॥

Padapatha Devanagari Nonaccented

सुनिःऽमथा । निःऽमथितः । सुऽनिधा । निऽहितः । कविः ।

अग्ने । सुऽअध्वरा । कृणु । देवान् । देवऽयते । यज ॥

Padapatha Transcription Accented

suniḥ-máthā ǀ níḥ-mathitaḥ ǀ su-nidhā́ ǀ ní-hitaḥ ǀ kavíḥ ǀ

ágne ǀ su-adhvarā́ ǀ kṛṇu ǀ devā́n ǀ deva-yaté ǀ yaja ǁ

Padapatha Transcription Nonaccented

suniḥ-mathā ǀ niḥ-mathitaḥ ǀ su-nidhā ǀ ni-hitaḥ ǀ kaviḥ ǀ

agne ǀ su-adhvarā ǀ kṛṇu ǀ devān ǀ deva-yate ǀ yaja ǁ

03.029.13   (Mandala. Sukta. Rik)

3.1.34.03    (Ashtaka. Adhyaya. Varga. Rik)

03.02.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अजी॑जनन्न॒मृतं॒ मर्त्या॑सोऽस्रे॒माणं॑ त॒रणिं॑ वी॒ळुजं॑भं ।

दश॒ स्वसा॑रो अ॒ग्रुवः॑ समी॒चीः पुमां॑सं जा॒तम॒भि सं र॑भंते ॥

Samhita Devanagari Nonaccented

अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीळुजंभं ।

दश स्वसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभंते ॥

Samhita Transcription Accented

ájījanannamṛ́tam mártyāso’sremā́ṇam taráṇim vīḷújambham ǀ

dáśa svásāro agrúvaḥ samīcī́ḥ púmāṃsam jātámabhí sám rabhante ǁ

Samhita Transcription Nonaccented

ajījanannamṛtam martyāso’sremāṇam taraṇim vīḷujambham ǀ

daśa svasāro agruvaḥ samīcīḥ pumāṃsam jātamabhi sam rabhante ǁ

Padapatha Devanagari Accented

अजी॑जनन् । अ॒मृत॑म् । मर्त्या॑सः । अ॒स्रे॒माण॑म् । त॒रणि॑म् । वी॒ळुऽज॑म्भम् ।

दश॑ । स्वसा॑रः । अ॒ग्रुवः॑ । स॒म्ऽई॒चीः । पुमां॑सम् । जा॒तम् । अ॒भि । सम् । र॒भ॒न्ते॒ ॥

Padapatha Devanagari Nonaccented

अजीजनन् । अमृतम् । मर्त्यासः । अस्रेमाणम् । तरणिम् । वीळुऽजम्भम् ।

दश । स्वसारः । अग्रुवः । सम्ऽईचीः । पुमांसम् । जातम् । अभि । सम् । रभन्ते ॥

Padapatha Transcription Accented

ájījanan ǀ amṛ́tam ǀ mártyāsaḥ ǀ asremā́ṇam ǀ taráṇim ǀ vīḷú-jambham ǀ

dáśa ǀ svásāraḥ ǀ agrúvaḥ ǀ sam-īcī́ḥ ǀ púmāṃsam ǀ jātám ǀ abhí ǀ sám ǀ rabhante ǁ

Padapatha Transcription Nonaccented

ajījanan ǀ amṛtam ǀ martyāsaḥ ǀ asremāṇam ǀ taraṇim ǀ vīḷu-jambham ǀ

daśa ǀ svasāraḥ ǀ agruvaḥ ǀ sam-īcīḥ ǀ pumāṃsam ǀ jātam ǀ abhi ǀ sam ǀ rabhante ǁ

03.029.14   (Mandala. Sukta. Rik)

3.1.34.04    (Ashtaka. Adhyaya. Varga. Rik)

03.02.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र स॒प्तहो॑ता सन॒काद॑रोचत मा॒तुरु॒पस्थे॒ यदशो॑च॒दूध॑नि ।

न नि मि॑षति सु॒रणो॑ दि॒वेदि॑वे॒ यदसु॑रस्य ज॒ठरा॒दजा॑यत ॥

Samhita Devanagari Nonaccented

प्र सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि ।

न नि मिषति सुरणो दिवेदिवे यदसुरस्य जठरादजायत ॥

Samhita Transcription Accented

prá saptáhotā sanakā́darocata mātúrupásthe yádáśocadū́dhani ǀ

ná ní miṣati suráṇo divédive yádásurasya jaṭhárādájāyata ǁ

Samhita Transcription Nonaccented

pra saptahotā sanakādarocata māturupasthe yadaśocadūdhani ǀ

na ni miṣati suraṇo divedive yadasurasya jaṭharādajāyata ǁ

Padapatha Devanagari Accented

प्र । स॒प्तऽहो॑ता । स॒न॒कात् । अ॒रो॒च॒त॒ । मा॒तुः । उ॒पऽस्थे॑ । यत् । अशो॑चत् । ऊध॑नि ।

न । नि । मि॒ष॒ति॒ । सु॒ऽरणः॑ । दि॒वेऽदि॑वे । यत् । असु॑रस्य । ज॒ठरा॑त् । अजा॑यत ॥

Padapatha Devanagari Nonaccented

प्र । सप्तऽहोता । सनकात् । अरोचत । मातुः । उपऽस्थे । यत् । अशोचत् । ऊधनि ।

न । नि । मिषति । सुऽरणः । दिवेऽदिवे । यत् । असुरस्य । जठरात् । अजायत ॥

Padapatha Transcription Accented

prá ǀ saptá-hotā ǀ sanakā́t ǀ arocata ǀ mātúḥ ǀ upá-sthe ǀ yát ǀ áśocat ǀ ū́dhani ǀ

ná ǀ ní ǀ miṣati ǀ su-ráṇaḥ ǀ divé-dive ǀ yát ǀ ásurasya ǀ jaṭhárāt ǀ ájāyata ǁ

Padapatha Transcription Nonaccented

pra ǀ sapta-hotā ǀ sanakāt ǀ arocata ǀ mātuḥ ǀ upa-sthe ǀ yat ǀ aśocat ǀ ūdhani ǀ

na ǀ ni ǀ miṣati ǀ su-raṇaḥ ǀ dive-dive ǀ yat ǀ asurasya ǀ jaṭharāt ǀ ajāyata ǁ

03.029.15   (Mandala. Sukta. Rik)

3.1.34.05    (Ashtaka. Adhyaya. Varga. Rik)

03.02.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒मि॒त्रा॒युधो॑ म॒रुता॑मिव प्र॒याः प्र॑थम॒जा ब्रह्म॑णो॒ विश्व॒मिद्वि॑दुः ।

द्यु॒म्नव॒द्ब्रह्म॑ कुशि॒कास॒ एरि॑र॒ एक॑एको॒ दमे॑ अ॒ग्निं समी॑धिरे ॥

Samhita Devanagari Nonaccented

अमित्रायुधो मरुतामिव प्रयाः प्रथमजा ब्रह्मणो विश्वमिद्विदुः ।

द्युम्नवद्ब्रह्म कुशिकास एरिर एकएको दमे अग्निं समीधिरे ॥

Samhita Transcription Accented

amitrāyúdho marútāmiva prayā́ḥ prathamajā́ bráhmaṇo víśvamídviduḥ ǀ

dyumnávadbráhma kuśikā́sa érira ékaeko dáme agním sámīdhire ǁ

Samhita Transcription Nonaccented

amitrāyudho marutāmiva prayāḥ prathamajā brahmaṇo viśvamidviduḥ ǀ

dyumnavadbrahma kuśikāsa erira ekaeko dame agnim samīdhire ǁ

Padapatha Devanagari Accented

अ॒मि॒त्र॒ऽयुधः॑ । म॒रुता॑म्ऽइव । प्र॒ऽयाः । प्र॒थ॒म॒ऽजाः । ब्रह्म॑णः । विश्व॑म् । इत् । वि॒दुः॒ ।

द्यु॒म्नऽव॑त् । ब्रह्म॑ । कु॒शि॒कासः॑ । आ । ई॒रि॒रे॒ । एकः॑ऽएकः । दमे॑ । अ॒ग्निम् । सम् । ई॒धि॒रे॒ ॥

Padapatha Devanagari Nonaccented

अमित्रऽयुधः । मरुताम्ऽइव । प्रऽयाः । प्रथमऽजाः । ब्रह्मणः । विश्वम् । इत् । विदुः ।

द्युम्नऽवत् । ब्रह्म । कुशिकासः । आ । ईरिरे । एकःऽएकः । दमे । अग्निम् । सम् । ईधिरे ॥

Padapatha Transcription Accented

amitra-yúdhaḥ ǀ marútām-iva ǀ pra-yā́ḥ ǀ prathama-jā́ḥ ǀ bráhmaṇaḥ ǀ víśvam ǀ ít ǀ viduḥ ǀ

dyumná-vat ǀ bráhma ǀ kuśikā́saḥ ǀ ā́ ǀ īrire ǀ ékaḥ-ekaḥ ǀ dáme ǀ agním ǀ sám ǀ īdhire ǁ

Padapatha Transcription Nonaccented

amitra-yudhaḥ ǀ marutām-iva ǀ pra-yāḥ ǀ prathama-jāḥ ǀ brahmaṇaḥ ǀ viśvam ǀ it ǀ viduḥ ǀ

dyumna-vat ǀ brahma ǀ kuśikāsaḥ ǀ ā ǀ īrire ǀ ekaḥ-ekaḥ ǀ dame ǀ agnim ǀ sam ǀ īdhire ǁ

03.029.16   (Mandala. Sukta. Rik)

3.1.34.06    (Ashtaka. Adhyaya. Varga. Rik)

03.02.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद॒द्य त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्होत॑श्चिकि॒त्वोऽवृ॑णीमही॒ह ।

ध्रु॒वम॑या ध्रु॒वमु॒ताश॑मिष्ठाः प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोमं॑ ॥

Samhita Devanagari Nonaccented

यदद्य त्वा प्रयति यज्ञे अस्मिन्होतश्चिकित्वोऽवृणीमहीह ।

ध्रुवमया ध्रुवमुताशमिष्ठाः प्रजानन्विद्वाँ उप याहि सोमं ॥

Samhita Transcription Accented

yádadyá tvā prayatí yajñé asmínhótaścikitvó’vṛṇīmahīhá ǀ

dhruvámayā dhruvámutā́śamiṣṭhāḥ prajānánvidvā́m̐ úpa yāhi sómam ǁ

Samhita Transcription Nonaccented

yadadya tvā prayati yajñe asminhotaścikitvo’vṛṇīmahīha ǀ

dhruvamayā dhruvamutāśamiṣṭhāḥ prajānanvidvām̐ upa yāhi somam ǁ

Padapatha Devanagari Accented

यत् । अ॒द्य । त्वा॒ । प्र॒ऽय॒ति । य॒ज्ञे । अ॒स्मिन् । होत॒रिति॑ । चि॒कि॒त्वः॒ । अवृ॑णीमहि । इ॒ह ।

ध्रु॒वम् । अ॒याः॒ । ध्रु॒वम् । उ॒त । अ॒श॒मि॒ष्ठाः॒ । प्र॒ऽजा॒नन् । वि॒द्वान् । उप॑ । या॒हि॒ । सोम॑म् ॥

Padapatha Devanagari Nonaccented

यत् । अद्य । त्वा । प्रऽयति । यज्ञे । अस्मिन् । होतरिति । चिकित्वः । अवृणीमहि । इह ।

ध्रुवम् । अयाः । ध्रुवम् । उत । अशमिष्ठाः । प्रऽजानन् । विद्वान् । उप । याहि । सोमम् ॥

Padapatha Transcription Accented

yát ǀ adyá ǀ tvā ǀ pra-yatí ǀ yajñé ǀ asmín ǀ hótaríti ǀ cikitvaḥ ǀ ávṛṇīmahi ǀ ihá ǀ

dhruvám ǀ ayāḥ ǀ dhruvám ǀ utá ǀ aśamiṣṭhāḥ ǀ pra-jānán ǀ vidvā́n ǀ úpa ǀ yāhi ǀ sómam ǁ

Padapatha Transcription Nonaccented

yat ǀ adya ǀ tvā ǀ pra-yati ǀ yajñe ǀ asmin ǀ hotariti ǀ cikitvaḥ ǀ avṛṇīmahi ǀ iha ǀ

dhruvam ǀ ayāḥ ǀ dhruvam ǀ uta ǀ aśamiṣṭhāḥ ǀ pra-jānan ǀ vidvān ǀ upa ǀ yāhi ǀ somam ǁ