SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 30

 

1. Info

To:    indra
From:   viśvāmitra gāthina
Metres:   1st set of styles: nicṛttriṣṭup (1, 2, 9-11, 14, 17, 20); triṣṭup (5, 6, 8, 13, 19, 21, 22); bhurikpaṅkti (3, 4, 7, 16, 18); virāṭtrisṭup (12, 15)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.030.01   (Mandala. Sukta. Rik)

3.2.01.01    (Ashtaka. Adhyaya. Varga. Rik)

03.03.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒च्छंति॑ त्वा सो॒म्यासः॒ सखा॑यः सु॒न्वंति॒ सोमं॒ दध॑ति॒ प्रयां॑सि ।

तिति॑क्षंते अ॒भिश॑स्तिं॒ जना॑ना॒मिंद्र॒ त्वदा कश्च॒न हि प्र॑के॒तः ॥

Samhita Devanagari Nonaccented

इच्छंति त्वा सोम्यासः सखायः सुन्वंति सोमं दधति प्रयांसि ।

तितिक्षंते अभिशस्तिं जनानामिंद्र त्वदा कश्चन हि प्रकेतः ॥

Samhita Transcription Accented

icchánti tvā somyā́saḥ sákhāyaḥ sunvánti sómam dádhati práyāṃsi ǀ

títikṣante abhíśastim jánānāmíndra tvádā́ káścaná hí praketáḥ ǁ

Samhita Transcription Nonaccented

icchanti tvā somyāsaḥ sakhāyaḥ sunvanti somam dadhati prayāṃsi ǀ

titikṣante abhiśastim janānāmindra tvadā kaścana hi praketaḥ ǁ

Padapatha Devanagari Accented

इ॒च्छन्ति॑ । त्वा॒ । सो॒म्यासः॑ । सखा॑यः । सु॒न्वन्ति॑ । सोम॑म् । दध॑ति । प्रयां॑सि ।

तिति॑क्षन्ते । अ॒भिऽश॑स्तिम् । जना॑नाम् । इन्द्र॑ । त्वत् । आ । कः । च॒न । हि । प्र॒ऽके॒तः ॥

Padapatha Devanagari Nonaccented

इच्छन्ति । त्वा । सोम्यासः । सखायः । सुन्वन्ति । सोमम् । दधति । प्रयांसि ।

तितिक्षन्ते । अभिऽशस्तिम् । जनानाम् । इन्द्र । त्वत् । आ । कः । चन । हि । प्रऽकेतः ॥

Padapatha Transcription Accented

icchánti ǀ tvā ǀ somyā́saḥ ǀ sákhāyaḥ ǀ sunvánti ǀ sómam ǀ dádhati ǀ práyāṃsi ǀ

títikṣante ǀ abhí-śastim ǀ jánānām ǀ índra ǀ tvát ǀ ā́ ǀ káḥ ǀ caná ǀ hí ǀ pra-ketáḥ ǁ

Padapatha Transcription Nonaccented

icchanti ǀ tvā ǀ somyāsaḥ ǀ sakhāyaḥ ǀ sunvanti ǀ somam ǀ dadhati ǀ prayāṃsi ǀ

titikṣante ǀ abhi-śastim ǀ janānām ǀ indra ǀ tvat ǀ ā ǀ kaḥ ǀ cana ǀ hi ǀ pra-ketaḥ ǁ

03.030.02   (Mandala. Sukta. Rik)

3.2.01.02    (Ashtaka. Adhyaya. Varga. Rik)

03.03.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न ते॑ दू॒रे प॑र॒मा चि॒द्रजां॒स्या तु प्र या॑हि हरिवो॒ हरि॑भ्यां ।

स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा यु॒क्ता ग्रावा॑णः समिधा॒ने अ॒ग्नौ ॥

Samhita Devanagari Nonaccented

न ते दूरे परमा चिद्रजांस्या तु प्र याहि हरिवो हरिभ्यां ।

स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने अग्नौ ॥

Samhita Transcription Accented

ná te dūré paramā́ cidrájāṃsyā́ tú prá yāhi harivo háribhyām ǀ

sthirā́ya vṛ́ṣṇe sávanā kṛtémā́ yuktā́ grā́vāṇaḥ samidhāné agnáu ǁ

Samhita Transcription Nonaccented

na te dūre paramā cidrajāṃsyā tu pra yāhi harivo haribhyām ǀ

sthirāya vṛṣṇe savanā kṛtemā yuktā grāvāṇaḥ samidhāne agnau ǁ

Padapatha Devanagari Accented

न । ते॒ । दू॒रे । प॒र॒मा । चि॒त् । रजां॑सि । आ । तु । प्र । या॒हि॒ । ह॒रि॒ऽवः॒ । हरि॑ऽभ्याम् ।

स्थि॒राय॑ । वृष्णे॑ । सव॑ना । कृ॒ता । इ॒मा । यु॒क्ताः । ग्रावा॑णः । स॒म्ऽइ॒धा॒ने । अ॒ग्नौ ॥

Padapatha Devanagari Nonaccented

न । ते । दूरे । परमा । चित् । रजांसि । आ । तु । प्र । याहि । हरिऽवः । हरिऽभ्याम् ।

स्थिराय । वृष्णे । सवना । कृता । इमा । युक्ताः । ग्रावाणः । सम्ऽइधाने । अग्नौ ॥

Padapatha Transcription Accented

ná ǀ te ǀ dūré ǀ paramā́ ǀ cit ǀ rájāṃsi ǀ ā́ ǀ tú ǀ prá ǀ yāhi ǀ hari-vaḥ ǀ hári-bhyām ǀ

sthirā́ya ǀ vṛ́ṣṇe ǀ sávanā ǀ kṛtā́ ǀ imā́ ǀ yuktā́ḥ ǀ grā́vāṇaḥ ǀ sam-idhāné ǀ agnáu ǁ

Padapatha Transcription Nonaccented

na ǀ te ǀ dūre ǀ paramā ǀ cit ǀ rajāṃsi ǀ ā ǀ tu ǀ pra ǀ yāhi ǀ hari-vaḥ ǀ hari-bhyām ǀ

sthirāya ǀ vṛṣṇe ǀ savanā ǀ kṛtā ǀ imā ǀ yuktāḥ ǀ grāvāṇaḥ ǀ sam-idhāne ǀ agnau ǁ

03.030.03   (Mandala. Sukta. Rik)

3.2.01.03    (Ashtaka. Adhyaya. Varga. Rik)

03.03.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रः॑ सु॒शिप्रो॑ म॒घवा॒ तरु॑त्रो म॒हाव्रा॑तस्तुविकू॒र्मिर्ऋघा॑वान् ।

यदु॒ग्रो धा बा॑धि॒तो मर्त्ये॑षु॒ क्व१॒॑ त्या ते॑ वृषभ वी॒र्या॑णि ॥

Samhita Devanagari Nonaccented

इंद्रः सुशिप्रो मघवा तरुत्रो महाव्रातस्तुविकूर्मिर्ऋघावान् ।

यदुग्रो धा बाधितो मर्त्येषु क्व त्या ते वृषभ वीर्याणि ॥

Samhita Transcription Accented

índraḥ suśípro maghávā tárutro mahā́vrātastuvikūrmírṛ́ghāvān ǀ

yádugró dhā́ bādhitó mártyeṣu kvá tyā́ te vṛṣabha vīryā́ṇi ǁ

Samhita Transcription Nonaccented

indraḥ suśipro maghavā tarutro mahāvrātastuvikūrmirṛghāvān ǀ

yadugro dhā bādhito martyeṣu kva tyā te vṛṣabha vīryāṇi ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । सु॒ऽशिप्रः॑ । म॒घऽवा॑ । तरु॑त्रः । म॒हाऽव्रा॑तः । तु॒वि॒ऽकू॒र्मिः । ऋघा॑वान् ।

यत् । उ॒ग्रः । धाः । बा॒धि॒तः । मर्त्ये॑षु । क्व॑ । त्या । ते॒ । वृ॒ष॒भ॒ । वी॒र्या॑णि ॥

Padapatha Devanagari Nonaccented

इन्द्रः । सुऽशिप्रः । मघऽवा । तरुत्रः । महाऽव्रातः । तुविऽकूर्मिः । ऋघावान् ।

यत् । उग्रः । धाः । बाधितः । मर्त्येषु । क्व । त्या । ते । वृषभ । वीर्याणि ॥

Padapatha Transcription Accented

índraḥ ǀ su-śípraḥ ǀ maghá-vā ǀ tárutraḥ ǀ mahā́-vrātaḥ ǀ tuvi-kūrmíḥ ǀ ṛ́ghāvān ǀ

yát ǀ ugráḥ ǀ dhā́ḥ ǀ bādhitáḥ ǀ mártyeṣu ǀ kvá ǀ tyā́ ǀ te ǀ vṛṣabha ǀ vīryā́ṇi ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ su-śipraḥ ǀ magha-vā ǀ tarutraḥ ǀ mahā-vrātaḥ ǀ tuvi-kūrmiḥ ǀ ṛghāvān ǀ

yat ǀ ugraḥ ǀ dhāḥ ǀ bādhitaḥ ǀ martyeṣu ǀ kva ǀ tyā ǀ te ǀ vṛṣabha ǀ vīryāṇi ǁ

03.030.04   (Mandala. Sukta. Rik)

3.2.01.04    (Ashtaka. Adhyaya. Varga. Rik)

03.03.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं हि ष्मा॑ च्या॒वय॒न्नच्यु॑ता॒न्येको॑ वृ॒त्रा चर॑सि॒ जिघ्न॑मानः ।

तव॒ द्यावा॑पृथि॒वी पर्व॑ता॒सोऽनु॑ व्र॒ताय॒ निमि॑तेव तस्थुः ॥

Samhita Devanagari Nonaccented

त्वं हि ष्मा च्यावयन्नच्युतान्येको वृत्रा चरसि जिघ्नमानः ।

तव द्यावापृथिवी पर्वतासोऽनु व्रताय निमितेव तस्थुः ॥

Samhita Transcription Accented

tvám hí ṣmā cyāváyannácyutānyéko vṛtrā́ cárasi jíghnamānaḥ ǀ

táva dyā́vāpṛthivī́ párvatāsó’nu vratā́ya nímiteva tasthuḥ ǁ

Samhita Transcription Nonaccented

tvam hi ṣmā cyāvayannacyutānyeko vṛtrā carasi jighnamānaḥ ǀ

tava dyāvāpṛthivī parvatāso’nu vratāya nimiteva tasthuḥ ǁ

Padapatha Devanagari Accented

त्वम् । हि । स्म॒ । च्य॒वय॑न् । अच्यु॑तानि । एकः॑ । वृ॒त्रा । चर॑सि । जिघ्न॑मानः ।

तव॑ । द्यावा॑पृथि॒वी इति॑ । पर्व॑तासः । अनु॑ । व्र॒ताय॑ । निमि॑ताऽइव । त॒स्थुः॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । हि । स्म । च्यवयन् । अच्युतानि । एकः । वृत्रा । चरसि । जिघ्नमानः ।

तव । द्यावापृथिवी इति । पर्वतासः । अनु । व्रताय । निमिताऽइव । तस्थुः ॥

Padapatha Transcription Accented

tvám ǀ hí ǀ sma ǀ cyaváyan ǀ ácyutāni ǀ ékaḥ ǀ vṛtrā́ ǀ cárasi ǀ jíghnamānaḥ ǀ

táva ǀ dyā́vāpṛthivī́ íti ǀ párvatāsaḥ ǀ ánu ǀ vratā́ya ǀ nímitā-iva ǀ tasthuḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ hi ǀ sma ǀ cyavayan ǀ acyutāni ǀ ekaḥ ǀ vṛtrā ǀ carasi ǀ jighnamānaḥ ǀ

tava ǀ dyāvāpṛthivī iti ǀ parvatāsaḥ ǀ anu ǀ vratāya ǀ nimitā-iva ǀ tasthuḥ ǁ

03.030.05   (Mandala. Sukta. Rik)

3.2.01.05    (Ashtaka. Adhyaya. Varga. Rik)

03.03.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒ताभ॑ये पुरुहूत॒ श्रवो॑भि॒रेको॑ दृ॒ळ्हम॑वदो वृत्र॒हा सन् ।

इ॒मे चि॑दिंद्र॒ रोद॑सी अपा॒रे यत्सं॑गृ॒भ्णा म॑घवन्का॒शिरित्ते॑ ॥

Samhita Devanagari Nonaccented

उताभये पुरुहूत श्रवोभिरेको दृळ्हमवदो वृत्रहा सन् ।

इमे चिदिंद्र रोदसी अपारे यत्संगृभ्णा मघवन्काशिरित्ते ॥

Samhita Transcription Accented

utā́bhaye puruhūta śrávobhiréko dṛḷhámavado vṛtrahā́ sán ǀ

imé cidindra ródasī apāré yátsaṃgṛbhṇā́ maghavankāśírítte ǁ

Samhita Transcription Nonaccented

utābhaye puruhūta śravobhireko dṛḷhamavado vṛtrahā san ǀ

ime cidindra rodasī apāre yatsaṃgṛbhṇā maghavankāśiritte ǁ

Padapatha Devanagari Accented

उ॒त । अभ॑ये । पु॒रु॒ऽहू॒त॒ । श्रवः॑ऽभिः । एकः॑ । दृ॒ळ्हम् । अ॒व॒दः॒ । वृ॒त्र॒ऽहा । सन् ।

इ॒मे । चि॒त् । इ॒न्द्र॒ । रोद॑सी॒ इति॑ । अ॒पा॒रे इति॑ । यत् । स॒म्ऽगृ॒भ्णाः । म॒घ॒ऽव॒न् । का॒शिः । इत् । ते॒ ॥

Padapatha Devanagari Nonaccented

उत । अभये । पुरुऽहूत । श्रवःऽभिः । एकः । दृळ्हम् । अवदः । वृत्रऽहा । सन् ।

इमे । चित् । इन्द्र । रोदसी इति । अपारे इति । यत् । सम्ऽगृभ्णाः । मघऽवन् । काशिः । इत् । ते ॥

Padapatha Transcription Accented

utá ǀ ábhaye ǀ puru-hūta ǀ śrávaḥ-bhiḥ ǀ ékaḥ ǀ dṛḷhám ǀ avadaḥ ǀ vṛtra-hā́ ǀ sán ǀ

imé ǀ cit ǀ indra ǀ ródasī íti ǀ apāré íti ǀ yát ǀ sam-gṛbhṇā́ḥ ǀ magha-van ǀ kāśíḥ ǀ ít ǀ te ǁ

Padapatha Transcription Nonaccented

uta ǀ abhaye ǀ puru-hūta ǀ śravaḥ-bhiḥ ǀ ekaḥ ǀ dṛḷham ǀ avadaḥ ǀ vṛtra-hā ǀ san ǀ

ime ǀ cit ǀ indra ǀ rodasī iti ǀ apāre iti ǀ yat ǀ sam-gṛbhṇāḥ ǀ magha-van ǀ kāśiḥ ǀ it ǀ te ǁ

03.030.06   (Mandala. Sukta. Rik)

3.2.02.01    (Ashtaka. Adhyaya. Varga. Rik)

03.03.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सू त॑ इंद्र प्र॒वता॒ हरि॑भ्यां॒ प्र ते॒ वज्रः॑ प्रमृ॒णन्ने॑तु॒ शत्रू॑न् ।

ज॒हि प्र॑ती॒चो अ॑नू॒चः परा॑चो॒ विश्वं॑ स॒त्यं कृ॑णुहि वि॒ष्टम॑स्तु ॥

Samhita Devanagari Nonaccented

प्र सू त इंद्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्नेतु शत्रून् ।

जहि प्रतीचो अनूचः पराचो विश्वं सत्यं कृणुहि विष्टमस्तु ॥

Samhita Transcription Accented

prá sū́ ta indra pravátā háribhyām prá te vájraḥ pramṛṇánnetu śátrūn ǀ

jahí pratīcó anūcáḥ párāco víśvam satyám kṛṇuhi viṣṭámastu ǁ

Samhita Transcription Nonaccented

pra sū ta indra pravatā haribhyām pra te vajraḥ pramṛṇannetu śatrūn ǀ

jahi pratīco anūcaḥ parāco viśvam satyam kṛṇuhi viṣṭamastu ǁ

Padapatha Devanagari Accented

प्र । सु । ते॒ । इ॒न्द्र॒ । प्र॒ऽवता॑ । हरि॑ऽभ्याम् । प्र । ते॒ । वज्रः॑ । प्र॒ऽमृ॒णन् । ए॒तु॒ । शत्रू॑न् ।

ज॒हि । प्र॒ती॒चः । अ॒नू॒चः । परा॑चः । विश्व॑म् । स॒त्यम् । कृ॒णु॒हि॒ । वि॒ष्टम् । अ॒स्तु॒ ॥

Padapatha Devanagari Nonaccented

प्र । सु । ते । इन्द्र । प्रऽवता । हरिऽभ्याम् । प्र । ते । वज्रः । प्रऽमृणन् । एतु । शत्रून् ।

जहि । प्रतीचः । अनूचः । पराचः । विश्वम् । सत्यम् । कृणुहि । विष्टम् । अस्तु ॥

Padapatha Transcription Accented

prá ǀ sú ǀ te ǀ indra ǀ pra-vátā ǀ hári-bhyām ǀ prá ǀ te ǀ vájraḥ ǀ pra-mṛṇán ǀ etu ǀ śátrūn ǀ

jahí ǀ pratīcáḥ ǀ anūcáḥ ǀ párācaḥ ǀ víśvam ǀ satyám ǀ kṛṇuhi ǀ viṣṭám ǀ astu ǁ

Padapatha Transcription Nonaccented

pra ǀ su ǀ te ǀ indra ǀ pra-vatā ǀ hari-bhyām ǀ pra ǀ te ǀ vajraḥ ǀ pra-mṛṇan ǀ etu ǀ śatrūn ǀ

jahi ǀ pratīcaḥ ǀ anūcaḥ ǀ parācaḥ ǀ viśvam ǀ satyam ǀ kṛṇuhi ǀ viṣṭam ǀ astu ǁ

03.030.07   (Mandala. Sukta. Rik)

3.2.02.02    (Ashtaka. Adhyaya. Varga. Rik)

03.03.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्मै॒ धायु॒रद॑धा॒ मर्त्या॒याभ॑क्तं चिद्भजते गे॒ह्यं१॒॑ सः ।

भ॒द्रा त॑ इंद्र सुम॒तिर्घृ॒ताची॑ स॒हस्र॑दाना पुरुहूत रा॒तिः ॥

Samhita Devanagari Nonaccented

यस्मै धायुरदधा मर्त्यायाभक्तं चिद्भजते गेह्यं सः ।

भद्रा त इंद्र सुमतिर्घृताची सहस्रदाना पुरुहूत रातिः ॥

Samhita Transcription Accented

yásmai dhā́yurádadhā mártyāyā́bhaktam cidbhajate gehyám sáḥ ǀ

bhadrā́ ta indra sumatírghṛtā́cī sahásradānā puruhūta rātíḥ ǁ

Samhita Transcription Nonaccented

yasmai dhāyuradadhā martyāyābhaktam cidbhajate gehyam saḥ ǀ

bhadrā ta indra sumatirghṛtācī sahasradānā puruhūta rātiḥ ǁ

Padapatha Devanagari Accented

यस्मै॑ । धायुः॑ । अद॑धाः । मर्त्या॑य । अभ॑क्तम् । चि॒त् । भ॒ज॒ते॒ । गे॒ह्य॑म् । सः ।

भ॒द्रा । ते॒ । इ॒न्द्र॒ । सु॒ऽम॒तिः । घृ॒ताची॑ । स॒हस्र॑ऽदाना । पु॒रु॒ऽहू॒त॒ । रा॒तिः ॥

Padapatha Devanagari Nonaccented

यस्मै । धायुः । अदधाः । मर्त्याय । अभक्तम् । चित् । भजते । गेह्यम् । सः ।

भद्रा । ते । इन्द्र । सुऽमतिः । घृताची । सहस्रऽदाना । पुरुऽहूत । रातिः ॥

Padapatha Transcription Accented

yásmai ǀ dhā́yuḥ ǀ ádadhāḥ ǀ mártyāya ǀ ábhaktam ǀ cit ǀ bhajate ǀ gehyám ǀ sáḥ ǀ

bhadrā́ ǀ te ǀ indra ǀ su-matíḥ ǀ ghṛtā́cī ǀ sahásra-dānā ǀ puru-hūta ǀ rātíḥ ǁ

Padapatha Transcription Nonaccented

yasmai ǀ dhāyuḥ ǀ adadhāḥ ǀ martyāya ǀ abhaktam ǀ cit ǀ bhajate ǀ gehyam ǀ saḥ ǀ

bhadrā ǀ te ǀ indra ǀ su-matiḥ ǀ ghṛtācī ǀ sahasra-dānā ǀ puru-hūta ǀ rātiḥ ǁ

03.030.08   (Mandala. Sukta. Rik)

3.2.02.03    (Ashtaka. Adhyaya. Varga. Rik)

03.03.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒हदा॑नुं पुरुहूत क्षि॒यंत॑मह॒स्तमिं॑द्र॒ सं पि॑ण॒क्कुणा॑रुं ।

अ॒भि वृ॒त्रं वर्ध॑मानं॒ पिया॑रुम॒पाद॑मिंद्र त॒वसा॑ जघंथ ॥

Samhita Devanagari Nonaccented

सहदानुं पुरुहूत क्षियंतमहस्तमिंद्र सं पिणक्कुणारुं ।

अभि वृत्रं वर्धमानं पियारुमपादमिंद्र तवसा जघंथ ॥

Samhita Transcription Accented

sahádānum puruhūta kṣiyántamahastámindra sám piṇakkúṇārum ǀ

abhí vṛtrám várdhamānam píyārumapā́damindra tavásā jaghantha ǁ

Samhita Transcription Nonaccented

sahadānum puruhūta kṣiyantamahastamindra sam piṇakkuṇārum ǀ

abhi vṛtram vardhamānam piyārumapādamindra tavasā jaghantha ǁ

Padapatha Devanagari Accented

स॒हऽदा॑नुम् । पु॒रु॒ऽहू॒त॒ । क्षि॒यन्त॑म् । अ॒ह॒स्तम् । इ॒न्द्र॒ । सम् । पि॒ण॒क् । कुणा॑रुम् ।

अ॒भि । वृ॒त्रम् । वर्ध॑मानम् । पिया॑रुम् । अ॒पाद॑म् । इ॒न्द्र॒ । त॒वसा॑ । ज॒घ॒न्थ॒ ॥

Padapatha Devanagari Nonaccented

सहऽदानुम् । पुरुऽहूत । क्षियन्तम् । अहस्तम् । इन्द्र । सम् । पिणक् । कुणारुम् ।

अभि । वृत्रम् । वर्धमानम् । पियारुम् । अपादम् । इन्द्र । तवसा । जघन्थ ॥

Padapatha Transcription Accented

sahá-dānum ǀ puru-hūta ǀ kṣiyántam ǀ ahastám ǀ indra ǀ sám ǀ piṇak ǀ kúṇārum ǀ

abhí ǀ vṛtrám ǀ várdhamānam ǀ píyārum ǀ apā́dam ǀ indra ǀ tavásā ǀ jaghantha ǁ

Padapatha Transcription Nonaccented

saha-dānum ǀ puru-hūta ǀ kṣiyantam ǀ ahastam ǀ indra ǀ sam ǀ piṇak ǀ kuṇārum ǀ

abhi ǀ vṛtram ǀ vardhamānam ǀ piyārum ǀ apādam ǀ indra ǀ tavasā ǀ jaghantha ǁ

03.030.09   (Mandala. Sukta. Rik)

3.2.02.04    (Ashtaka. Adhyaya. Varga. Rik)

03.03.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि सा॑म॒नामि॑षि॒रामिं॑द्र॒ भूमिं॑ म॒हीम॑पा॒रां सद॑ने ससत्थ ।

अस्त॑भ्ना॒द्द्यां वृ॑ष॒भो अं॒तरि॑क्ष॒मर्षं॒त्वाप॒स्त्वये॒ह प्रसू॑ताः ॥

Samhita Devanagari Nonaccented

नि सामनामिषिरामिंद्र भूमिं महीमपारां सदने ससत्थ ।

अस्तभ्नाद्द्यां वृषभो अंतरिक्षमर्षंत्वापस्त्वयेह प्रसूताः ॥

Samhita Transcription Accented

ní sāmanā́miṣirā́mindra bhū́mim mahī́mapārā́m sádane sasattha ǀ

ástabhnāddyā́m vṛṣabhó antárikṣamárṣantvā́pastváyehá prásūtāḥ ǁ

Samhita Transcription Nonaccented

ni sāmanāmiṣirāmindra bhūmim mahīmapārām sadane sasattha ǀ

astabhnāddyām vṛṣabho antarikṣamarṣantvāpastvayeha prasūtāḥ ǁ

Padapatha Devanagari Accented

नि । सा॒म॒नाम् । इ॒षि॒राम् । इ॒न्द्र॒ । भूमि॑म् । म॒हीम् । अ॒पा॒राम् । सद॑ने । स॒स॒त्थ॒ ।

अस्त॑भ्नात् । द्याम् । वृ॒ष॒भः । अ॒न्तरि॑क्षम् । अर्ष॑न्तु । आपः॑ । त्वया॑ । इ॒ह । प्रऽसू॑ताः ॥

Padapatha Devanagari Nonaccented

नि । सामनाम् । इषिराम् । इन्द्र । भूमिम् । महीम् । अपाराम् । सदने । ससत्थ ।

अस्तभ्नात् । द्याम् । वृषभः । अन्तरिक्षम् । अर्षन्तु । आपः । त्वया । इह । प्रऽसूताः ॥

Padapatha Transcription Accented

ní ǀ sāmanā́m ǀ iṣirā́m ǀ indra ǀ bhū́mim ǀ mahī́m ǀ apārā́m ǀ sádane ǀ sasattha ǀ

ástabhnāt ǀ dyā́m ǀ vṛṣabháḥ ǀ antárikṣam ǀ árṣantu ǀ ā́paḥ ǀ tváyā ǀ ihá ǀ prá-sūtāḥ ǁ

Padapatha Transcription Nonaccented

ni ǀ sāmanām ǀ iṣirām ǀ indra ǀ bhūmim ǀ mahīm ǀ apārām ǀ sadane ǀ sasattha ǀ

astabhnāt ǀ dyām ǀ vṛṣabhaḥ ǀ antarikṣam ǀ arṣantu ǀ āpaḥ ǀ tvayā ǀ iha ǀ pra-sūtāḥ ǁ

03.030.10   (Mandala. Sukta. Rik)

3.2.02.05    (Ashtaka. Adhyaya. Varga. Rik)

03.03.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ला॒तृ॒णो व॒ल इं॑द्र व्र॒जो गोः पु॒रा हंतो॒र्भय॑मानो॒ व्या॑र ।

सु॒गान्प॒थो अ॑कृणोन्नि॒रजे॒ गाः प्राव॒न्वाणीः॑ पुरुहू॒तं धमं॑तीः ॥

Samhita Devanagari Nonaccented

अलातृणो वल इंद्र व्रजो गोः पुरा हंतोर्भयमानो व्यार ।

सुगान्पथो अकृणोन्निरजे गाः प्रावन्वाणीः पुरुहूतं धमंतीः ॥

Samhita Transcription Accented

alātṛṇó valá indra vrajó góḥ purā́ hántorbháyamāno vyā́ra ǀ

sugā́npathó akṛṇonniráje gā́ḥ prā́vanvā́ṇīḥ puruhūtám dhámantīḥ ǁ

Samhita Transcription Nonaccented

alātṛṇo vala indra vrajo goḥ purā hantorbhayamāno vyāra ǀ

sugānpatho akṛṇonniraje gāḥ prāvanvāṇīḥ puruhūtam dhamantīḥ ǁ

Padapatha Devanagari Accented

अ॒ला॒तृ॒णः । व॒लः । इ॒न्द्र॒ । व्र॒जः । गोः । पु॒रा । हन्तोः॑ । भय॑मानः । वि । आ॒र॒ ।

सु॒ऽगान् । प॒थः । अ॒कृ॒णो॒त् । निः॒ऽअजे॑ । गाः । प्र । आ॒व॒न् । वाणीः॑ । पु॒रु॒ऽहू॒तम् । धम॑न्तीः ॥

Padapatha Devanagari Nonaccented

अलातृणः । वलः । इन्द्र । व्रजः । गोः । पुरा । हन्तोः । भयमानः । वि । आर ।

सुऽगान् । पथः । अकृणोत् । निःऽअजे । गाः । प्र । आवन् । वाणीः । पुरुऽहूतम् । धमन्तीः ॥

Padapatha Transcription Accented

alātṛṇáḥ ǀ valáḥ ǀ indra ǀ vrajáḥ ǀ góḥ ǀ purā́ ǀ hántoḥ ǀ bháyamānaḥ ǀ ví ǀ āra ǀ

su-gā́n ǀ patháḥ ǀ akṛṇot ǀ niḥ-áje ǀ gā́ḥ ǀ prá ǀ āvan ǀ vā́ṇīḥ ǀ puru-hūtám ǀ dhámantīḥ ǁ

Padapatha Transcription Nonaccented

alātṛṇaḥ ǀ valaḥ ǀ indra ǀ vrajaḥ ǀ goḥ ǀ purā ǀ hantoḥ ǀ bhayamānaḥ ǀ vi ǀ āra ǀ

su-gān ǀ pathaḥ ǀ akṛṇot ǀ niḥ-aje ǀ gāḥ ǀ pra ǀ āvan ǀ vāṇīḥ ǀ puru-hūtam ǀ dhamantīḥ ǁ

03.030.11   (Mandala. Sukta. Rik)

3.2.03.01    (Ashtaka. Adhyaya. Varga. Rik)

03.03.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एको॒ द्वे वसु॑मती समी॒ची इंद्र॒ आ प॑प्रौ पृथि॒वीमु॒त द्यां ।

उ॒तांतरि॑क्षाद॒भि नः॑ समी॒क इ॒षो र॒थीः स॒युजः॑ शूर॒ वाजा॑न् ॥

Samhita Devanagari Nonaccented

एको द्वे वसुमती समीची इंद्र आ पप्रौ पृथिवीमुत द्यां ।

उतांतरिक्षादभि नः समीक इषो रथीः सयुजः शूर वाजान् ॥

Samhita Transcription Accented

éko dvé vásumatī samīcī́ índra ā́ paprau pṛthivī́mutá dyā́m ǀ

utā́ntárikṣādabhí naḥ samīká iṣó rathī́ḥ sayújaḥ śūra vā́jān ǁ

Samhita Transcription Nonaccented

eko dve vasumatī samīcī indra ā paprau pṛthivīmuta dyām ǀ

utāntarikṣādabhi naḥ samīka iṣo rathīḥ sayujaḥ śūra vājān ǁ

Padapatha Devanagari Accented

एकः॑ । द्वे इति॑ । वसु॑मती॒ इति॒ वसु॑ऽमती । स॒मी॒ची इति॑ स॒म्ऽई॒ची । इन्द्रः॑ । आ । प॒प्रौ॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।

उ॒त । अ॒न्तरि॑क्षात् । अ॒भि । नः॒ । स॒म्ऽई॒के । इ॒षः । र॒थीः । स॒ऽयुजः॑ । शू॒र॒ । वाजा॑न् ॥

Padapatha Devanagari Nonaccented

एकः । द्वे इति । वसुमती इति वसुऽमती । समीची इति सम्ऽईची । इन्द्रः । आ । पप्रौ । पृथिवीम् । उत । द्याम् ।

उत । अन्तरिक्षात् । अभि । नः । सम्ऽईके । इषः । रथीः । सऽयुजः । शूर । वाजान् ॥

Padapatha Transcription Accented

ékaḥ ǀ dvé íti ǀ vásumatī íti vásu-matī ǀ samīcī́ íti sam-īcī́ ǀ índraḥ ǀ ā́ ǀ paprau ǀ pṛthivī́m ǀ utá ǀ dyā́m ǀ

utá ǀ antárikṣāt ǀ abhí ǀ naḥ ǀ sam-īké ǀ iṣáḥ ǀ rathī́ḥ ǀ sa-yújaḥ ǀ śūra ǀ vā́jān ǁ

Padapatha Transcription Nonaccented

ekaḥ ǀ dve iti ǀ vasumatī iti vasu-matī ǀ samīcī iti sam-īcī ǀ indraḥ ǀ ā ǀ paprau ǀ pṛthivīm ǀ uta ǀ dyām ǀ

uta ǀ antarikṣāt ǀ abhi ǀ naḥ ǀ sam-īke ǀ iṣaḥ ǀ rathīḥ ǀ sa-yujaḥ ǀ śūra ǀ vājān ǁ

03.030.12   (Mandala. Sukta. Rik)

3.2.03.02    (Ashtaka. Adhyaya. Varga. Rik)

03.03.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दिशः॒ सूर्यो॒ न मि॑नाति॒ प्रदि॑ष्टा दि॒वेदि॑वे॒ हर्य॑श्वप्रसूताः ।

सं यदान॒ळध्व॑न॒ आदिदश्वै॑र्वि॒मोच॑नं कृणुते॒ तत्त्व॑स्य ॥

Samhita Devanagari Nonaccented

दिशः सूर्यो न मिनाति प्रदिष्टा दिवेदिवे हर्यश्वप्रसूताः ।

सं यदानळध्वन आदिदश्वैर्विमोचनं कृणुते तत्त्वस्य ॥

Samhita Transcription Accented

díśaḥ sū́ryo ná mināti prádiṣṭā divédive háryaśvaprasūtāḥ ǀ

sám yádā́naḷádhvana ā́dídáśvairvimócanam kṛṇute táttvásya ǁ

Samhita Transcription Nonaccented

diśaḥ sūryo na mināti pradiṣṭā divedive haryaśvaprasūtāḥ ǀ

sam yadānaḷadhvana ādidaśvairvimocanam kṛṇute tattvasya ǁ

Padapatha Devanagari Accented

दिशः॑ । सूर्यः॑ । न । मि॒ना॒ति॒ । प्रऽदि॑ष्टाः । दि॒वेऽदि॑वे । हर्य॑श्वऽप्रसूताः ।

सम् । यत् । आन॑ट् । अध्व॑नः । आत् । इत् । अश्वैः॑ । वि॒ऽमोच॑नम् । कृ॒णु॒ते॒ । तत् । तु । अ॒स्य॒ ॥

Padapatha Devanagari Nonaccented

दिशः । सूर्यः । न । मिनाति । प्रऽदिष्टाः । दिवेऽदिवे । हर्यश्वऽप्रसूताः ।

सम् । यत् । आनट् । अध्वनः । आत् । इत् । अश्वैः । विऽमोचनम् । कृणुते । तत् । तु । अस्य ॥

Padapatha Transcription Accented

díśaḥ ǀ sū́ryaḥ ǀ ná ǀ mināti ǀ prá-diṣṭāḥ ǀ divé-dive ǀ háryaśva-prasūtāḥ ǀ

sám ǀ yát ǀ ā́naṭ ǀ ádhvanaḥ ǀ ā́t ǀ ít ǀ áśvaiḥ ǀ vi-mócanam ǀ kṛṇute ǀ tát ǀ tú ǀ asya ǁ

Padapatha Transcription Nonaccented

diśaḥ ǀ sūryaḥ ǀ na ǀ mināti ǀ pra-diṣṭāḥ ǀ dive-dive ǀ haryaśva-prasūtāḥ ǀ

sam ǀ yat ǀ ānaṭ ǀ adhvanaḥ ǀ āt ǀ it ǀ aśvaiḥ ǀ vi-mocanam ǀ kṛṇute ǀ tat ǀ tu ǀ asya ǁ

03.030.13   (Mandala. Sukta. Rik)

3.2.03.03    (Ashtaka. Adhyaya. Varga. Rik)

03.03.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दिदृ॑क्षंत उ॒षसो॒ याम॑न्न॒क्तोर्वि॒वस्व॑त्या॒ महि॑ चि॒त्रमनी॑कं ।

विश्वे॑ जानंति महि॒ना यदागा॒दिंद्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ ॥

Samhita Devanagari Nonaccented

दिदृक्षंत उषसो यामन्नक्तोर्विवस्वत्या महि चित्रमनीकं ।

विश्वे जानंति महिना यदागादिंद्रस्य कर्म सुकृता पुरूणि ॥

Samhita Transcription Accented

dídṛkṣanta uṣáso yā́mannaktórvivásvatyā máhi citrámánīkam ǀ

víśve jānanti mahinā́ yádā́gādíndrasya kárma súkṛtā purū́ṇi ǁ

Samhita Transcription Nonaccented

didṛkṣanta uṣaso yāmannaktorvivasvatyā mahi citramanīkam ǀ

viśve jānanti mahinā yadāgādindrasya karma sukṛtā purūṇi ǁ

Padapatha Devanagari Accented

दिदृ॑क्षन्ते । उ॒षसः॑ । याम॑न् । अ॒क्तोः । वि॒वस्व॑त्याः । महि॑ । चि॒त्रम् । अनी॑कम् ।

विश्वे॑ । जा॒न॒न्ति॒ । म॒हि॒ना । यत् । आ । अगा॑त् । इन्द्र॑स्य । कर्म॑ । सुऽकृ॑ता । पु॒रूणि॑ ॥

Padapatha Devanagari Nonaccented

दिदृक्षन्ते । उषसः । यामन् । अक्तोः । विवस्वत्याः । महि । चित्रम् । अनीकम् ।

विश्वे । जानन्ति । महिना । यत् । आ । अगात् । इन्द्रस्य । कर्म । सुऽकृता । पुरूणि ॥

Padapatha Transcription Accented

dídṛkṣante ǀ uṣásaḥ ǀ yā́man ǀ aktóḥ ǀ vivásvatyāḥ ǀ máhi ǀ citrám ǀ ánīkam ǀ

víśve ǀ jānanti ǀ mahinā́ ǀ yát ǀ ā́ ǀ ágāt ǀ índrasya ǀ kárma ǀ sú-kṛtā ǀ purū́ṇi ǁ

Padapatha Transcription Nonaccented

didṛkṣante ǀ uṣasaḥ ǀ yāman ǀ aktoḥ ǀ vivasvatyāḥ ǀ mahi ǀ citram ǀ anīkam ǀ

viśve ǀ jānanti ǀ mahinā ǀ yat ǀ ā ǀ agāt ǀ indrasya ǀ karma ǀ su-kṛtā ǀ purūṇi ǁ

03.030.14   (Mandala. Sukta. Rik)

3.2.03.04    (Ashtaka. Adhyaya. Varga. Rik)

03.03.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

महि॒ ज्योति॒र्निहि॑तं व॒क्षणा॑स्वा॒मा प॒क्वं च॑रति॒ बिभ्र॑ती॒ गौः ।

विश्वं॒ स्वाद्म॒ संभृ॑तमु॒स्रिया॑यां॒ यत्सी॒मिंद्रो॒ अद॑धा॒द्भोज॑नाय ॥

Samhita Devanagari Nonaccented

महि ज्योतिर्निहितं वक्षणास्वामा पक्वं चरति बिभ्रती गौः ।

विश्वं स्वाद्म संभृतमुस्रियायां यत्सीमिंद्रो अदधाद्भोजनाय ॥

Samhita Transcription Accented

máhi jyótirníhitam vakṣáṇāsvāmā́ pakvám carati bíbhratī gáuḥ ǀ

víśvam svā́dma sámbhṛtamusríyāyām yátsīmíndro ádadhādbhójanāya ǁ

Samhita Transcription Nonaccented

mahi jyotirnihitam vakṣaṇāsvāmā pakvam carati bibhratī gauḥ ǀ

viśvam svādma sambhṛtamusriyāyām yatsīmindro adadhādbhojanāya ǁ

Padapatha Devanagari Accented

महि॑ । ज्योतिः॑ । निऽहि॑तम् । व॒क्षणा॑सु । आ॒मा । प॒क्वम् । च॒र॒ति॒ । बिभ्र॑ती । गौः ।

विश्व॑म् । स्वाद्म॑ । सम्ऽभृ॑तम् । उ॒स्रिया॑याम् । यत् । सी॒म् । इन्द्रः॑ । अद॑धात् । भोज॑नाय ॥

Padapatha Devanagari Nonaccented

महि । ज्योतिः । निऽहितम् । वक्षणासु । आमा । पक्वम् । चरति । बिभ्रती । गौः ।

विश्वम् । स्वाद्म । सम्ऽभृतम् । उस्रियायाम् । यत् । सीम् । इन्द्रः । अदधात् । भोजनाय ॥

Padapatha Transcription Accented

máhi ǀ jyótiḥ ǀ ní-hitam ǀ vakṣáṇāsu ǀ āmā́ ǀ pakvám ǀ carati ǀ bíbhratī ǀ gáuḥ ǀ

víśvam ǀ svā́dma ǀ sám-bhṛtam ǀ usríyāyām ǀ yát ǀ sīm ǀ índraḥ ǀ ádadhāt ǀ bhójanāya ǁ

Padapatha Transcription Nonaccented

mahi ǀ jyotiḥ ǀ ni-hitam ǀ vakṣaṇāsu ǀ āmā ǀ pakvam ǀ carati ǀ bibhratī ǀ gauḥ ǀ

viśvam ǀ svādma ǀ sam-bhṛtam ǀ usriyāyām ǀ yat ǀ sīm ǀ indraḥ ǀ adadhāt ǀ bhojanāya ǁ

03.030.15   (Mandala. Sukta. Rik)

3.2.03.05    (Ashtaka. Adhyaya. Varga. Rik)

03.03.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ दृह्य॑ यामको॒शा अ॑भूवन्य॒ज्ञाय॑ शिक्ष गृण॒ते सखि॑भ्यः ।

दु॒र्मा॒यवो॑ दु॒रेवा॒ मर्त्या॑सो निषं॒गिणो॑ रि॒पवो॒ हंत्वा॑सः ॥

Samhita Devanagari Nonaccented

इंद्र दृह्य यामकोशा अभूवन्यज्ञाय शिक्ष गृणते सखिभ्यः ।

दुर्मायवो दुरेवा मर्त्यासो निषंगिणो रिपवो हंत्वासः ॥

Samhita Transcription Accented

índra dṛ́hya yāmakośā́ abhūvanyajñā́ya śikṣa gṛṇaté sákhibhyaḥ ǀ

durmāyávo durévā mártyāso niṣaṅgíṇo ripávo hántvāsaḥ ǁ

Samhita Transcription Nonaccented

indra dṛhya yāmakośā abhūvanyajñāya śikṣa gṛṇate sakhibhyaḥ ǀ

durmāyavo durevā martyāso niṣaṅgiṇo ripavo hantvāsaḥ ǁ

Padapatha Devanagari Accented

इन्द्र॑ । दृह्य॑ । या॒म॒ऽको॒शाः । अ॒भू॒व॒न् । य॒ज्ञाय॑ । शि॒क्ष॒ । गृ॒ण॒ते । सखि॑ऽभ्यः ।

दुः॒ऽमा॒यवः॑ । दुः॒ऽएवाः॑ । मर्त्या॑सः । नि॒ष॒ङ्गिणः॑ । रि॒पवः॑ । हन्त्वा॑सः ॥

Padapatha Devanagari Nonaccented

इन्द्र । दृह्य । यामऽकोशाः । अभूवन् । यज्ञाय । शिक्ष । गृणते । सखिऽभ्यः ।

दुःऽमायवः । दुःऽएवाः । मर्त्यासः । निषङ्गिणः । रिपवः । हन्त्वासः ॥

Padapatha Transcription Accented

índra ǀ dṛ́hya ǀ yāma-kośā́ḥ ǀ abhūvan ǀ yajñā́ya ǀ śikṣa ǀ gṛṇaté ǀ sákhi-bhyaḥ ǀ

duḥ-māyávaḥ ǀ duḥ-évāḥ ǀ mártyāsaḥ ǀ niṣaṅgíṇaḥ ǀ ripávaḥ ǀ hántvāsaḥ ǁ

Padapatha Transcription Nonaccented

indra ǀ dṛhya ǀ yāma-kośāḥ ǀ abhūvan ǀ yajñāya ǀ śikṣa ǀ gṛṇate ǀ sakhi-bhyaḥ ǀ

duḥ-māyavaḥ ǀ duḥ-evāḥ ǀ martyāsaḥ ǀ niṣaṅgiṇaḥ ǀ ripavaḥ ǀ hantvāsaḥ ǁ

03.030.16   (Mandala. Sukta. Rik)

3.2.04.01    (Ashtaka. Adhyaya. Varga. Rik)

03.03.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं घोषः॑ शृण्वेऽव॒मैर॒मित्रै॑र्ज॒ही न्ये॑ष्व॒शनिं॒ तपि॑ष्ठां ।

वृ॒श्चेम॒धस्ता॒द्वि रु॑जा॒ सह॑स्व ज॒हि रक्षो॑ मघवन्रं॒धय॑स्व ॥

Samhita Devanagari Nonaccented

सं घोषः शृण्वेऽवमैरमित्रैर्जही न्येष्वशनिं तपिष्ठां ।

वृश्चेमधस्ताद्वि रुजा सहस्व जहि रक्षो मघवन्रंधयस्व ॥

Samhita Transcription Accented

sám ghóṣaḥ śṛṇve’vamáiramítrairjahī́ nyéṣvaśánim tápiṣṭhām ǀ

vṛścémadhástādví rujā sáhasva jahí rákṣo maghavanrandháyasva ǁ

Samhita Transcription Nonaccented

sam ghoṣaḥ śṛṇve’vamairamitrairjahī nyeṣvaśanim tapiṣṭhām ǀ

vṛścemadhastādvi rujā sahasva jahi rakṣo maghavanrandhayasva ǁ

Padapatha Devanagari Accented

सम् । घोषः॑ । शृ॒ण्वे॒ । अ॒व॒मैः । अ॒मित्रैः॑ । ज॒हि । नि । ए॒षु॒ । अ॒शनि॑म् । तपि॑ष्ठाम् ।

वृ॒श्च । ई॒म् । अ॒धस्ता॑त् । वि । रु॒ज॒ । सह॑स्व । ज॒हि । रक्षः॑ । म॒घ॒ऽव॒न् । र॒न्धय॑स्व ॥

Padapatha Devanagari Nonaccented

सम् । घोषः । शृण्वे । अवमैः । अमित्रैः । जहि । नि । एषु । अशनिम् । तपिष्ठाम् ।

वृश्च । ईम् । अधस्तात् । वि । रुज । सहस्व । जहि । रक्षः । मघऽवन् । रन्धयस्व ॥

Padapatha Transcription Accented

sám ǀ ghóṣaḥ ǀ śṛṇve ǀ avamáiḥ ǀ amítraiḥ ǀ jahí ǀ ní ǀ eṣu ǀ aśánim ǀ tápiṣṭhām ǀ

vṛścá ǀ īm ǀ adhástāt ǀ ví ǀ ruja ǀ sáhasva ǀ jahí ǀ rákṣaḥ ǀ magha-van ǀ randháyasva ǁ

Padapatha Transcription Nonaccented

sam ǀ ghoṣaḥ ǀ śṛṇve ǀ avamaiḥ ǀ amitraiḥ ǀ jahi ǀ ni ǀ eṣu ǀ aśanim ǀ tapiṣṭhām ǀ

vṛśca ǀ īm ǀ adhastāt ǀ vi ǀ ruja ǀ sahasva ǀ jahi ǀ rakṣaḥ ǀ magha-van ǀ randhayasva ǁ

03.030.17   (Mandala. Sukta. Rik)

3.2.04.02    (Ashtaka. Adhyaya. Varga. Rik)

03.03.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद्वृ॑ह॒ रक्षः॑ स॒हमू॑लमिंद्र वृ॒श्चा मध्यं॒ प्रत्यग्रं॑ शृणीहि ।

आ कीव॑तः सल॒लूकं॑ चकर्थ ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ॥

Samhita Devanagari Nonaccented

उद्वृह रक्षः सहमूलमिंद्र वृश्चा मध्यं प्रत्यग्रं शृणीहि ।

आ कीवतः सललूकं चकर्थ ब्रह्मद्विषे तपुषिं हेतिमस्य ॥

Samhita Transcription Accented

údvṛha rákṣaḥ sahámūlamindra vṛścā́ mádhyam prátyágram śṛṇīhi ǀ

ā́ kī́vataḥ salalū́kam cakartha brahmadvíṣe tápuṣim hetímasya ǁ

Samhita Transcription Nonaccented

udvṛha rakṣaḥ sahamūlamindra vṛścā madhyam pratyagram śṛṇīhi ǀ

ā kīvataḥ salalūkam cakartha brahmadviṣe tapuṣim hetimasya ǁ

Padapatha Devanagari Accented

उत् । वृ॒ह॒ । रक्षः॑ । स॒हऽमू॑लम् । इ॒न्द्र॒ । वृ॒श्च । मध्य॑म् । प्रति॑ । अग्र॑म् । शृ॒णी॒हि॒ ।

आ । कीव॑तः । स॒ल॒लूक॑म् । च॒क॒र्थ॒ । ब्र॒ह्म॒ऽद्विषे॑ । तपु॑षिम् । हे॒तिम् । अ॒स्य॒ ॥

Padapatha Devanagari Nonaccented

उत् । वृह । रक्षः । सहऽमूलम् । इन्द्र । वृश्च । मध्यम् । प्रति । अग्रम् । शृणीहि ।

आ । कीवतः । सललूकम् । चकर्थ । ब्रह्मऽद्विषे । तपुषिम् । हेतिम् । अस्य ॥

Padapatha Transcription Accented

út ǀ vṛha ǀ rákṣaḥ ǀ sahá-mūlam ǀ indra ǀ vṛścá ǀ mádhyam ǀ práti ǀ ágram ǀ śṛṇīhi ǀ

ā́ ǀ kī́vataḥ ǀ salalū́kam ǀ cakartha ǀ brahma-dvíṣe ǀ tápuṣim ǀ hetím ǀ asya ǁ

Padapatha Transcription Nonaccented

ut ǀ vṛha ǀ rakṣaḥ ǀ saha-mūlam ǀ indra ǀ vṛśca ǀ madhyam ǀ prati ǀ agram ǀ śṛṇīhi ǀ

ā ǀ kīvataḥ ǀ salalūkam ǀ cakartha ǀ brahma-dviṣe ǀ tapuṣim ǀ hetim ǀ asya ǁ

03.030.18   (Mandala. Sukta. Rik)

3.2.04.03    (Ashtaka. Adhyaya. Varga. Rik)

03.03.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व॒स्तये॑ वा॒जिभि॑श्च प्रणेतः॒ सं यन्म॒हीरिष॑ आ॒सत्सि॑ पू॒र्वीः ।

रा॒यो वं॒तारो॑ बृह॒तः स्या॑मा॒स्मे अ॑स्तु॒ भग॑ इंद्र प्र॒जावा॑न् ॥

Samhita Devanagari Nonaccented

स्वस्तये वाजिभिश्च प्रणेतः सं यन्महीरिष आसत्सि पूर्वीः ।

रायो वंतारो बृहतः स्यामास्मे अस्तु भग इंद्र प्रजावान् ॥

Samhita Transcription Accented

svastáye vājíbhiśca praṇetaḥ sám yánmahī́ríṣa āsátsi pūrvī́ḥ ǀ

rāyó vantā́ro bṛhatáḥ syāmāsmé astu bhága indra prajā́vān ǁ

Samhita Transcription Nonaccented

svastaye vājibhiśca praṇetaḥ sam yanmahīriṣa āsatsi pūrvīḥ ǀ

rāyo vantāro bṛhataḥ syāmāsme astu bhaga indra prajāvān ǁ

Padapatha Devanagari Accented

स्व॒स्तये॑ । वा॒जिऽभिः॑ । च॒ । प्र॒ने॒त॒रिति॑ प्रऽनेतः । सम् । यत् । म॒हीः । इषः॑ । आ॒ऽसत्सि॑ । पू॒र्वीः ।

रा॒यः । व॒न्तारः॑ । बृ॒ह॒तः । स्या॒म॒ । अ॒स्मे इति॑ । अ॒स्तु॒ । भगः॑ । इ॒न्द्र॒ । प्र॒जाऽवा॑न् ॥

Padapatha Devanagari Nonaccented

स्वस्तये । वाजिऽभिः । च । प्रनेतरिति प्रऽनेतः । सम् । यत् । महीः । इषः । आऽसत्सि । पूर्वीः ।

रायः । वन्तारः । बृहतः । स्याम । अस्मे इति । अस्तु । भगः । इन्द्र । प्रजाऽवान् ॥

Padapatha Transcription Accented

svastáye ǀ vājí-bhiḥ ǀ ca ǀ pranetaríti pra-netaḥ ǀ sám ǀ yát ǀ mahī́ḥ ǀ íṣaḥ ǀ ā-sátsi ǀ pūrvī́ḥ ǀ

rāyáḥ ǀ vantā́raḥ ǀ bṛhatáḥ ǀ syāma ǀ asmé íti ǀ astu ǀ bhágaḥ ǀ indra ǀ prajā́-vān ǁ

Padapatha Transcription Nonaccented

svastaye ǀ vāji-bhiḥ ǀ ca ǀ pranetariti pra-netaḥ ǀ sam ǀ yat ǀ mahīḥ ǀ iṣaḥ ǀ ā-satsi ǀ pūrvīḥ ǀ

rāyaḥ ǀ vantāraḥ ǀ bṛhataḥ ǀ syāma ǀ asme iti ǀ astu ǀ bhagaḥ ǀ indra ǀ prajā-vān ǁ

03.030.19   (Mandala. Sukta. Rik)

3.2.04.04    (Ashtaka. Adhyaya. Varga. Rik)

03.03.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ भर॒ भग॑मिंद्र द्यु॒मंतं॒ नि ते॑ दे॒ष्णस्य॑ धीमहि प्ररे॒के ।

ऊ॒र्व इ॑व पप्रथे॒ कामो॑ अ॒स्मे तमा पृ॑ण वसुपते॒ वसू॑नां ॥

Samhita Devanagari Nonaccented

आ नो भर भगमिंद्र द्युमंतं नि ते देष्णस्य धीमहि प्ररेके ।

ऊर्व इव पप्रथे कामो अस्मे तमा पृण वसुपते वसूनां ॥

Samhita Transcription Accented

ā́ no bhara bhágamindra dyumántam ní te deṣṇásya dhīmahi prareké ǀ

ūrvá iva paprathe kā́mo asmé támā́ pṛṇa vasupate vásūnām ǁ

Samhita Transcription Nonaccented

ā no bhara bhagamindra dyumantam ni te deṣṇasya dhīmahi prareke ǀ

ūrva iva paprathe kāmo asme tamā pṛṇa vasupate vasūnām ǁ

Padapatha Devanagari Accented

आ । नः॒ । भ॒र॒ । भग॑म् । इ॒न्द्र॒ । द्यु॒ऽमन्त॑म् । नि । ते॒ । दे॒ष्णस्य॑ । धी॒म॒हि॒ । प्र॒ऽरे॒के ।

ऊ॒र्वःऽइ॑व । प॒प्र॒थे॒ । कामः॑ । अ॒स्मे इति॑ । तम् । आ । पृ॒ण॒ । व॒सु॒ऽप॒ते॒ । वसू॑नाम् ॥

Padapatha Devanagari Nonaccented

आ । नः । भर । भगम् । इन्द्र । द्युऽमन्तम् । नि । ते । देष्णस्य । धीमहि । प्रऽरेके ।

ऊर्वःऽइव । पप्रथे । कामः । अस्मे इति । तम् । आ । पृण । वसुऽपते । वसूनाम् ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ bhara ǀ bhágam ǀ indra ǀ dyu-mántam ǀ ní ǀ te ǀ deṣṇásya ǀ dhīmahi ǀ pra-reké ǀ

ūrváḥ-iva ǀ paprathe ǀ kā́maḥ ǀ asmé íti ǀ tám ǀ ā́ ǀ pṛṇa ǀ vasu-pate ǀ vásūnām ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ bhara ǀ bhagam ǀ indra ǀ dyu-mantam ǀ ni ǀ te ǀ deṣṇasya ǀ dhīmahi ǀ pra-reke ǀ

ūrvaḥ-iva ǀ paprathe ǀ kāmaḥ ǀ asme iti ǀ tam ǀ ā ǀ pṛṇa ǀ vasu-pate ǀ vasūnām ǁ

03.030.20   (Mandala. Sukta. Rik)

3.2.04.05    (Ashtaka. Adhyaya. Varga. Rik)

03.03.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं कामं॑ मंदया॒ गोभि॒रश्वै॑श्चं॒द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च ।

स्व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इंद्रा॑य॒ वाहः॑ कुशि॒कासो॑ अक्रन् ॥

Samhita Devanagari Nonaccented

इमं कामं मंदया गोभिरश्वैश्चंद्रवता राधसा पप्रथश्च ।

स्वर्यवो मतिभिस्तुभ्यं विप्रा इंद्राय वाहः कुशिकासो अक्रन् ॥

Samhita Transcription Accented

imám kā́mam mandayā góbhiráśvaiścandrávatā rā́dhasā papráthaśca ǀ

svaryávo matíbhistúbhyam víprā índrāya vā́haḥ kuśikā́so akran ǁ

Samhita Transcription Nonaccented

imam kāmam mandayā gobhiraśvaiścandravatā rādhasā paprathaśca ǀ

svaryavo matibhistubhyam viprā indrāya vāhaḥ kuśikāso akran ǁ

Padapatha Devanagari Accented

इ॒मम् । काम॑म् । म॒न्द॒य॒ । गोभिः॑ । अश्वैः॑ । च॒न्द्रऽव॑ता । राध॑सा । प॒प्रथः॑ । च॒ ।

स्वः॒ऽयवः॑ । म॒तिऽभिः॑ । तुभ्य॑म् । विप्राः॑ । इन्द्रा॑य । वाहः॑ । कु॒शि॒कासः॑ । अ॒क्र॒न् ॥

Padapatha Devanagari Nonaccented

इमम् । कामम् । मन्दय । गोभिः । अश्वैः । चन्द्रऽवता । राधसा । पप्रथः । च ।

स्वःऽयवः । मतिऽभिः । तुभ्यम् । विप्राः । इन्द्राय । वाहः । कुशिकासः । अक्रन् ॥

Padapatha Transcription Accented

imám ǀ kā́mam ǀ mandaya ǀ góbhiḥ ǀ áśvaiḥ ǀ candrá-vatā ǀ rā́dhasā ǀ papráthaḥ ǀ ca ǀ

svaḥ-yávaḥ ǀ matí-bhiḥ ǀ túbhyam ǀ víprāḥ ǀ índrāya ǀ vā́haḥ ǀ kuśikā́saḥ ǀ akran ǁ

Padapatha Transcription Nonaccented

imam ǀ kāmam ǀ mandaya ǀ gobhiḥ ǀ aśvaiḥ ǀ candra-vatā ǀ rādhasā ǀ paprathaḥ ǀ ca ǀ

svaḥ-yavaḥ ǀ mati-bhiḥ ǀ tubhyam ǀ viprāḥ ǀ indrāya ǀ vāhaḥ ǀ kuśikāsaḥ ǀ akran ǁ

03.030.21   (Mandala. Sukta. Rik)

3.2.04.06    (Ashtaka. Adhyaya. Varga. Rik)

03.03.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ गो॒त्रा द॑र्दृहि गोपते॒ गाः सम॒स्मभ्यं॑ स॒नयो॑ यंतु॒ वाजाः॑ ।

दि॒वक्षा॑ असि वृषभ स॒त्यशु॑ष्मो॒ऽस्मभ्यं॒ सु म॑घवन्बोधि गो॒दाः ॥

Samhita Devanagari Nonaccented

आ नो गोत्रा दर्दृहि गोपते गाः समस्मभ्यं सनयो यंतु वाजाः ।

दिवक्षा असि वृषभ सत्यशुष्मोऽस्मभ्यं सु मघवन्बोधि गोदाः ॥

Samhita Transcription Accented

ā́ no gotrā́ dardṛhi gopate gā́ḥ sámasmábhyam sanáyo yantu vā́jāḥ ǀ

divákṣā asi vṛṣabha satyáśuṣmo’smábhyam sú maghavanbodhi godā́ḥ ǁ

Samhita Transcription Nonaccented

ā no gotrā dardṛhi gopate gāḥ samasmabhyam sanayo yantu vājāḥ ǀ

divakṣā asi vṛṣabha satyaśuṣmo’smabhyam su maghavanbodhi godāḥ ǁ

Padapatha Devanagari Accented

आ । नः॒ । गो॒त्रा । द॒र्दृ॒हि॒ । गो॒ऽप॒ते॒ । गाः । सम् । अ॒स्मभ्य॑म् । स॒नयः॑ । य॒न्तु॒ । वाजाः॑ ।

दि॒वक्षाः॑ । अ॒सि॒ । वृ॒ष॒भ॒ । स॒त्यऽशु॑ष्मः । अ॒स्मभ्य॑म् । सु । म॒घ॒ऽव॒न् । बो॒धि॒ । गो॒ऽदाः ॥

Padapatha Devanagari Nonaccented

आ । नः । गोत्रा । दर्दृहि । गोऽपते । गाः । सम् । अस्मभ्यम् । सनयः । यन्तु । वाजाः ।

दिवक्षाः । असि । वृषभ । सत्यऽशुष्मः । अस्मभ्यम् । सु । मघऽवन् । बोधि । गोऽदाः ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ gotrā́ ǀ dardṛhi ǀ go-pate ǀ gā́ḥ ǀ sám ǀ asmábhyam ǀ sanáyaḥ ǀ yantu ǀ vā́jāḥ ǀ

divákṣāḥ ǀ asi ǀ vṛṣabha ǀ satyá-śuṣmaḥ ǀ asmábhyam ǀ sú ǀ magha-van ǀ bodhi ǀ go-dā́ḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ gotrā ǀ dardṛhi ǀ go-pate ǀ gāḥ ǀ sam ǀ asmabhyam ǀ sanayaḥ ǀ yantu ǀ vājāḥ ǀ

divakṣāḥ ǀ asi ǀ vṛṣabha ǀ satya-śuṣmaḥ ǀ asmabhyam ǀ su ǀ magha-van ǀ bodhi ǀ go-dāḥ ǁ

03.030.22   (Mandala. Sukta. Rik)

3.2.04.07    (Ashtaka. Adhyaya. Varga. Rik)

03.03.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥

Samhita Devanagari Nonaccented

शुनं हुवेम मघवानमिंद्रमस्मिन्भरे नृतमं वाजसातौ ।

शृण्वंतमुग्रमूतये समत्सु घ्नंतं वृत्राणि संजितं धनानां ॥

Samhita Transcription Accented

śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ

śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁ

Samhita Transcription Nonaccented

śunam huvema maghavānamindramasminbhare nṛtamam vājasātau ǀ

śṛṇvantamugramūtaye samatsu ghnantam vṛtrāṇi saṃjitam dhanānām ǁ

Padapatha Devanagari Accented

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥

Padapatha Devanagari Nonaccented

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।

शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥

Padapatha Transcription Accented

śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ

śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁ

Padapatha Transcription Nonaccented

śunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ

śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ