SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 31

 

1. Info

To:    indra
From:   kuśika aiṣīrathi or viśvāmitra gāthina
Metres:   1st set of styles: nicṛttriṣṭup (2, 5, 9, 15, 17-20); triṣṭup (4, 7, 8, 10, 12, 21, 22); virāṭpaṅkti (1, 14, 16); bhurikpaṅkti (3, 6); svarāṭtriṣṭup (11, 13)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.031.01   (Mandala. Sukta. Rik)

3.2.05.01    (Ashtaka. Adhyaya. Varga. Rik)

03.03.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शास॒द्वह्नि॑र्दुहि॒तुर्न॒प्त्यं॑ गाद्वि॒द्वाँ ऋ॒तस्य॒ दीधि॑तिं सप॒र्यन् ।

पि॒ता यत्र॑ दुहि॒तुः सेक॑मृं॒जन्त्सं श॒ग्म्ये॑न॒ मन॑सा दध॒न्वे ॥

Samhita Devanagari Nonaccented

शासद्वह्निर्दुहितुर्नप्त्यं गाद्विद्वाँ ऋतस्य दीधितिं सपर्यन् ।

पिता यत्र दुहितुः सेकमृंजन्त्सं शग्म्येन मनसा दधन्वे ॥

Samhita Transcription Accented

śā́sadváhnirduhitúrnaptyám gādvidvā́m̐ ṛtásya dī́dhitim saparyán ǀ

pitā́ yátra duhitúḥ sékamṛñjántsám śagmyéna mánasā dadhanvé ǁ

Samhita Transcription Nonaccented

śāsadvahnirduhiturnaptyam gādvidvām̐ ṛtasya dīdhitim saparyan ǀ

pitā yatra duhituḥ sekamṛñjantsam śagmyena manasā dadhanve ǁ

Padapatha Devanagari Accented

शास॑त् । वह्निः॑ । दु॒हि॒तुः । न॒प्त्य॑म् । गा॒त् । वि॒द्वान् । ऋ॒तस्य॑ । दीधि॑तिम् । स॒प॒र्यन् ।

पि॒ता । यत्र॑ । दु॒हि॒तुः । सेक॑म् । ऋ॒ञ्जन् । सम् । श॒ग्म्ये॑न । मन॑सा । द॒ध॒न्वे ॥

Padapatha Devanagari Nonaccented

शासत् । वह्निः । दुहितुः । नप्त्यम् । गात् । विद्वान् । ऋतस्य । दीधितिम् । सपर्यन् ।

पिता । यत्र । दुहितुः । सेकम् । ऋञ्जन् । सम् । शग्म्येन । मनसा । दधन्वे ॥

Padapatha Transcription Accented

śā́sat ǀ váhniḥ ǀ duhitúḥ ǀ naptyám ǀ gāt ǀ vidvā́n ǀ ṛtásya ǀ dī́dhitim ǀ saparyán ǀ

pitā́ ǀ yátra ǀ duhitúḥ ǀ sékam ǀ ṛñján ǀ sám ǀ śagmyéna ǀ mánasā ǀ dadhanvé ǁ

Padapatha Transcription Nonaccented

śāsat ǀ vahniḥ ǀ duhituḥ ǀ naptyam ǀ gāt ǀ vidvān ǀ ṛtasya ǀ dīdhitim ǀ saparyan ǀ

pitā ǀ yatra ǀ duhituḥ ǀ sekam ǀ ṛñjan ǀ sam ǀ śagmyena ǀ manasā ǀ dadhanve ǁ

03.031.02   (Mandala. Sukta. Rik)

3.2.05.02    (Ashtaka. Adhyaya. Varga. Rik)

03.03.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न जा॒मये॒ तान्वो॑ रि॒क्थमा॑रैक्च॒कार॒ गर्भं॑ सनि॒तुर्नि॒धानं॑ ।

यदी॑ मा॒तरो॑ ज॒नयं॑त॒ वह्नि॑म॒न्यः क॒र्ता सु॒कृतो॑र॒न्य ऋं॒धन् ॥

Samhita Devanagari Nonaccented

न जामये तान्वो रिक्थमारैक्चकार गर्भं सनितुर्निधानं ।

यदी मातरो जनयंत वह्निमन्यः कर्ता सुकृतोरन्य ऋंधन् ॥

Samhita Transcription Accented

ná jāmáye tā́nvo rikthámāraikcakā́ra gárbham sanitúrnidhā́nam ǀ

yádī mātáro janáyanta váhnimanyáḥ kartā́ sukṛ́toranyá ṛndhán ǁ

Samhita Transcription Nonaccented

na jāmaye tānvo rikthamāraikcakāra garbham saniturnidhānam ǀ

yadī mātaro janayanta vahnimanyaḥ kartā sukṛtoranya ṛndhan ǁ

Padapatha Devanagari Accented

न । जा॒मये॑ । तान्वः॑ । रि॒क्थम् । अ॒रै॒क् । च॒कार॑ । गर्भ॑म् । स॒नि॒तुः । नि॒ऽधान॑म् ।

यदि॑ । मा॒तरः॑ । ज॒नय॑न्त । वह्नि॑म् । अ॒न्यः । क॒र्ता । सु॒ऽकृतोः॑ । अ॒न्यः । ऋ॒न्धन् ॥

Padapatha Devanagari Nonaccented

न । जामये । तान्वः । रिक्थम् । अरैक् । चकार । गर्भम् । सनितुः । निऽधानम् ।

यदि । मातरः । जनयन्त । वह्निम् । अन्यः । कर्ता । सुऽकृतोः । अन्यः । ऋन्धन् ॥

Padapatha Transcription Accented

ná ǀ jāmáye ǀ tā́nvaḥ ǀ rikthám ǀ araik ǀ cakā́ra ǀ gárbham ǀ sanitúḥ ǀ ni-dhā́nam ǀ

yádi ǀ mātáraḥ ǀ janáyanta ǀ váhnim ǀ anyáḥ ǀ kartā́ ǀ su-kṛ́toḥ ǀ anyáḥ ǀ ṛndhán ǁ

Padapatha Transcription Nonaccented

na ǀ jāmaye ǀ tānvaḥ ǀ riktham ǀ araik ǀ cakāra ǀ garbham ǀ sanituḥ ǀ ni-dhānam ǀ

yadi ǀ mātaraḥ ǀ janayanta ǀ vahnim ǀ anyaḥ ǀ kartā ǀ su-kṛtoḥ ǀ anyaḥ ǀ ṛndhan ǁ

03.031.03   (Mandala. Sukta. Rik)

3.2.05.03    (Ashtaka. Adhyaya. Varga. Rik)

03.03.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्ज॑ज्ञे जु॒ह्वा॒३॒॑ रेज॑मानो म॒हस्पु॒त्राँ अ॑रु॒षस्य॑ प्र॒यक्षे॑ ।

म॒हान्गर्भो॒ मह्या जा॒तमे॑षां म॒ही प्र॒वृद्धर्य॑श्वस्य य॒ज्ञैः ॥

Samhita Devanagari Nonaccented

अग्निर्जज्ञे जुह्वा रेजमानो महस्पुत्राँ अरुषस्य प्रयक्षे ।

महान्गर्भो मह्या जातमेषां मही प्रवृद्धर्यश्वस्य यज्ञैः ॥

Samhita Transcription Accented

agnírjajñe juhvā́ réjamāno mahásputrā́m̐ aruṣásya prayákṣe ǀ

mahā́ngárbho máhyā́ jātámeṣām mahī́ pravṛ́ddháryaśvasya yajñáiḥ ǁ

Samhita Transcription Nonaccented

agnirjajñe juhvā rejamāno mahasputrām̐ aruṣasya prayakṣe ǀ

mahāngarbho mahyā jātameṣām mahī pravṛddharyaśvasya yajñaiḥ ǁ

Padapatha Devanagari Accented

अ॒ग्निः । ज॒ज्ञे॒ । जु॒ह्वा॑ । रेज॑मानः । म॒हः । पु॒त्रान् । अ॒रु॒षस्य॑ । प्र॒ऽयक्षे॑ ।

म॒हान् । गर्भः॑ । महि॑ । आ । जा॒तम् । ए॒षा॒म् । म॒ही । प्र॒ऽवृत् । हरि॑ऽअश्वस्य । य॒ज्ञैः ॥

Padapatha Devanagari Nonaccented

अग्निः । जज्ञे । जुह्वा । रेजमानः । महः । पुत्रान् । अरुषस्य । प्रऽयक्षे ।

महान् । गर्भः । महि । आ । जातम् । एषाम् । मही । प्रऽवृत् । हरिऽअश्वस्य । यज्ञैः ॥

Padapatha Transcription Accented

agníḥ ǀ jajñe ǀ juhvā́ ǀ réjamānaḥ ǀ maháḥ ǀ putrā́n ǀ aruṣásya ǀ pra-yákṣe ǀ

mahā́n ǀ gárbhaḥ ǀ máhi ǀ ā́ ǀ jātám ǀ eṣām ǀ mahī́ ǀ pra-vṛ́t ǀ hári-aśvasya ǀ yajñáiḥ ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ jajñe ǀ juhvā ǀ rejamānaḥ ǀ mahaḥ ǀ putrān ǀ aruṣasya ǀ pra-yakṣe ǀ

mahān ǀ garbhaḥ ǀ mahi ǀ ā ǀ jātam ǀ eṣām ǀ mahī ǀ pra-vṛt ǀ hari-aśvasya ǀ yajñaiḥ ǁ

03.031.04   (Mandala. Sukta. Rik)

3.2.05.04    (Ashtaka. Adhyaya. Varga. Rik)

03.03.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि जैत्री॑रसचंत स्पृधा॒नं महि॒ ज्योति॒स्तम॑सो॒ निर॑जानन् ।

तं जा॑न॒तीः प्रत्युदा॑यन्नु॒षासः॒ पति॒र्गवा॑मभव॒देक॒ इंद्रः॑ ॥

Samhita Devanagari Nonaccented

अभि जैत्रीरसचंत स्पृधानं महि ज्योतिस्तमसो निरजानन् ।

तं जानतीः प्रत्युदायन्नुषासः पतिर्गवामभवदेक इंद्रः ॥

Samhita Transcription Accented

abhí jáitrīrasacanta spṛdhānám máhi jyótistámaso nírajānan ǀ

tám jānatī́ḥ prátyúdāyannuṣā́saḥ pátirgávāmabhavadéka índraḥ ǁ

Samhita Transcription Nonaccented

abhi jaitrīrasacanta spṛdhānam mahi jyotistamaso nirajānan ǀ

tam jānatīḥ pratyudāyannuṣāsaḥ patirgavāmabhavadeka indraḥ ǁ

Padapatha Devanagari Accented

अ॒भि । जैत्रीः॑ । अ॒स॒च॒न्त॒ । स्पृ॒धा॒नम् । महि॑ । ज्योतिः॑ । तम॑सः । निः । अ॒जा॒न॒न् ।

तम् । जा॒न॒तीः । प्रति॑ । उत् । आ॒य॒न् । उ॒षसः॑ । पतिः॑ । गवा॑म् । अ॒भ॒व॒त् । एकः॑ । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

अभि । जैत्रीः । असचन्त । स्पृधानम् । महि । ज्योतिः । तमसः । निः । अजानन् ।

तम् । जानतीः । प्रति । उत् । आयन् । उषसः । पतिः । गवाम् । अभवत् । एकः । इन्द्रः ॥

Padapatha Transcription Accented

abhí ǀ jáitrīḥ ǀ asacanta ǀ spṛdhānám ǀ máhi ǀ jyótiḥ ǀ támasaḥ ǀ níḥ ǀ ajānan ǀ

tám ǀ jānatī́ḥ ǀ práti ǀ út ǀ āyan ǀ uṣásaḥ ǀ pátiḥ ǀ gávām ǀ abhavat ǀ ékaḥ ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ jaitrīḥ ǀ asacanta ǀ spṛdhānam ǀ mahi ǀ jyotiḥ ǀ tamasaḥ ǀ niḥ ǀ ajānan ǀ

tam ǀ jānatīḥ ǀ prati ǀ ut ǀ āyan ǀ uṣasaḥ ǀ patiḥ ǀ gavām ǀ abhavat ǀ ekaḥ ǀ indraḥ ǁ

03.031.05   (Mandala. Sukta. Rik)

3.2.05.05    (Ashtaka. Adhyaya. Varga. Rik)

03.03.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वी॒ळौ स॒तीर॒भि धीरा॑ अतृंदन्प्रा॒चाहि॑न्व॒न्मन॑सा स॒प्त विप्राः॑ ।

विश्वा॑मविंदन्प॒थ्या॑मृ॒तस्य॑ प्रजा॒नन्नित्ता नम॒सा वि॑वेश ॥

Samhita Devanagari Nonaccented

वीळौ सतीरभि धीरा अतृंदन्प्राचाहिन्वन्मनसा सप्त विप्राः ।

विश्वामविंदन्पथ्यामृतस्य प्रजानन्नित्ता नमसा विवेश ॥

Samhita Transcription Accented

vīḷáu satī́rabhí dhī́rā atṛndanprācā́hinvanmánasā saptá víprāḥ ǀ

víśvāmavindanpathyā́mṛtásya prajānánníttā́ námasā́ viveśa ǁ

Samhita Transcription Nonaccented

vīḷau satīrabhi dhīrā atṛndanprācāhinvanmanasā sapta viprāḥ ǀ

viśvāmavindanpathyāmṛtasya prajānannittā namasā viveśa ǁ

Padapatha Devanagari Accented

वी॒ळौ । स॒तीः । अ॒भि । धीराः॑ । अ॒तृ॒न्द॒न् । प्रा॒चा । अ॒हि॒न्व॒न् । मन॑सा । स॒प्त । विप्राः॑ ।

विश्वा॑म् । अ॒वि॒न्द॒न् । प॒थ्या॑म् । ऋ॒तस्य॑ । प्र॒ऽजा॒नन् । इत् । ता । नम॑सा । आ । वि॒वे॒श॒ ॥

Padapatha Devanagari Nonaccented

वीळौ । सतीः । अभि । धीराः । अतृन्दन् । प्राचा । अहिन्वन् । मनसा । सप्त । विप्राः ।

विश्वाम् । अविन्दन् । पथ्याम् । ऋतस्य । प्रऽजानन् । इत् । ता । नमसा । आ । विवेश ॥

Padapatha Transcription Accented

vīḷáu ǀ satī́ḥ ǀ abhí ǀ dhī́rāḥ ǀ atṛndan ǀ prācā́ ǀ ahinvan ǀ mánasā ǀ saptá ǀ víprāḥ ǀ

víśvām ǀ avindan ǀ pathyā́m ǀ ṛtásya ǀ pra-jānán ǀ ít ǀ tā́ ǀ námasā ǀ ā́ ǀ viveśa ǁ

Padapatha Transcription Nonaccented

vīḷau ǀ satīḥ ǀ abhi ǀ dhīrāḥ ǀ atṛndan ǀ prācā ǀ ahinvan ǀ manasā ǀ sapta ǀ viprāḥ ǀ

viśvām ǀ avindan ǀ pathyām ǀ ṛtasya ǀ pra-jānan ǀ it ǀ tā ǀ namasā ǀ ā ǀ viveśa ǁ

03.031.06   (Mandala. Sukta. Rik)

3.2.06.01    (Ashtaka. Adhyaya. Varga. Rik)

03.03.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒दद्यदी॑ स॒रमा॑ रु॒ग्णमद्रे॒र्महि॒ पाथः॑ पू॒र्व्यं स॒ध्र्य॑क्कः ।

अग्रं॑ नयत्सु॒पद्यक्ष॑राणा॒मच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती गा॑त् ॥

Samhita Devanagari Nonaccented

विदद्यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्र्यक्कः ।

अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गात् ॥

Samhita Transcription Accented

vidádyádī sarámā rugṇámádrermáhi pā́thaḥ pūrvyám sadhryákkaḥ ǀ

ágram nayatsupádyákṣarāṇāmácchā rávam prathamā́ jānatī́ gāt ǁ

Samhita Transcription Nonaccented

vidadyadī saramā rugṇamadrermahi pāthaḥ pūrvyam sadhryakkaḥ ǀ

agram nayatsupadyakṣarāṇāmacchā ravam prathamā jānatī gāt ǁ

Padapatha Devanagari Accented

वि॒दत् । यदि॑ । स॒रमा॑ । रु॒ग्णम् । अद्रेः॑ । महि॑ । पाथः॑ । पू॒र्व्यम् । स॒ध्र्य॑क् । क॒रिति॑ कः ।

अग्र॑म् । न॒य॒त् । सु॒ऽपदी॑ । अक्ष॑राणाम् । अच्छ॑ । रव॑म् । प्र॒थ॒मा । जा॒न॒ती । गा॒त् ॥

Padapatha Devanagari Nonaccented

विदत् । यदि । सरमा । रुग्णम् । अद्रेः । महि । पाथः । पूर्व्यम् । सध्र्यक् । करिति कः ।

अग्रम् । नयत् । सुऽपदी । अक्षराणाम् । अच्छ । रवम् । प्रथमा । जानती । गात् ॥

Padapatha Transcription Accented

vidát ǀ yádi ǀ sarámā ǀ rugṇám ǀ ádreḥ ǀ máhi ǀ pā́thaḥ ǀ pūrvyám ǀ sadhryák ǀ karíti kaḥ ǀ

ágram ǀ nayat ǀ su-pádī ǀ ákṣarāṇām ǀ áccha ǀ rávam ǀ prathamā́ ǀ jānatī́ ǀ gāt ǁ

Padapatha Transcription Nonaccented

vidat ǀ yadi ǀ saramā ǀ rugṇam ǀ adreḥ ǀ mahi ǀ pāthaḥ ǀ pūrvyam ǀ sadhryak ǀ kariti kaḥ ǀ

agram ǀ nayat ǀ su-padī ǀ akṣarāṇām ǀ accha ǀ ravam ǀ prathamā ǀ jānatī ǀ gāt ǁ

03.031.07   (Mandala. Sukta. Rik)

3.2.06.02    (Ashtaka. Adhyaya. Varga. Rik)

03.03.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग॑च्छदु॒ विप्र॑तमः सखी॒यन्नसू॑दयत्सु॒कृते॒ गर्भ॒मद्रिः॑ ।

स॒सान॒ मर्यो॒ युव॑भिर्मख॒स्यन्नथा॑भव॒दंगि॑राः स॒द्यो अर्च॑न् ॥

Samhita Devanagari Nonaccented

अगच्छदु विप्रतमः सखीयन्नसूदयत्सुकृते गर्भमद्रिः ।

ससान मर्यो युवभिर्मखस्यन्नथाभवदंगिराः सद्यो अर्चन् ॥

Samhita Transcription Accented

ágacchadu vípratamaḥ sakhīyánnásūdayatsukṛ́te gárbhamádriḥ ǀ

sasā́na máryo yúvabhirmakhasyánnáthābhavadáṅgirāḥ sadyó árcan ǁ

Samhita Transcription Nonaccented

agacchadu vipratamaḥ sakhīyannasūdayatsukṛte garbhamadriḥ ǀ

sasāna maryo yuvabhirmakhasyannathābhavadaṅgirāḥ sadyo arcan ǁ

Padapatha Devanagari Accented

अग॑च्छत् । ऊं॒ इति॑ । विप्र॑ऽतमः । स॒खि॒ऽयन् । असू॑दयत् । सु॒ऽकृते॑ । गर्भ॑म् । अद्रिः॑ ।

स॒सान॑ । मर्यः॑ । युव॑ऽभिः । म॒ख॒स्यन् । अथ॑ । अ॒भ॒व॒त् । अङ्गि॑राः । स॒द्यः । अर्च॑न् ॥

Padapatha Devanagari Nonaccented

अगच्छत् । ऊं इति । विप्रऽतमः । सखिऽयन् । असूदयत् । सुऽकृते । गर्भम् । अद्रिः ।

ससान । मर्यः । युवऽभिः । मखस्यन् । अथ । अभवत् । अङ्गिराः । सद्यः । अर्चन् ॥

Padapatha Transcription Accented

ágacchat ǀ ūṃ íti ǀ vípra-tamaḥ ǀ sakhi-yán ǀ ásūdayat ǀ su-kṛ́te ǀ gárbham ǀ ádriḥ ǀ

sasā́na ǀ máryaḥ ǀ yúva-bhiḥ ǀ makhasyán ǀ átha ǀ abhavat ǀ áṅgirāḥ ǀ sadyáḥ ǀ árcan ǁ

Padapatha Transcription Nonaccented

agacchat ǀ ūṃ iti ǀ vipra-tamaḥ ǀ sakhi-yan ǀ asūdayat ǀ su-kṛte ǀ garbham ǀ adriḥ ǀ

sasāna ǀ maryaḥ ǀ yuva-bhiḥ ǀ makhasyan ǀ atha ǀ abhavat ǀ aṅgirāḥ ǀ sadyaḥ ǀ arcan ǁ

03.031.08   (Mandala. Sukta. Rik)

3.2.06.03    (Ashtaka. Adhyaya. Varga. Rik)

03.03.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒तःस॑तः प्रति॒मानं॑ पुरो॒भूर्विश्वा॑ वेद॒ जनि॑मा॒ हंति॒ शुष्णं॑ ।

प्र णो॑ दि॒वः प॑द॒वीर्ग॒व्युरर्च॒न्त्सखा॒ सखीँ॑रमुंच॒न्निर॑व॒द्यात् ॥

Samhita Devanagari Nonaccented

सतःसतः प्रतिमानं पुरोभूर्विश्वा वेद जनिमा हंति शुष्णं ।

प्र णो दिवः पदवीर्गव्युरर्चन्त्सखा सखीँरमुंचन्निरवद्यात् ॥

Samhita Transcription Accented

satáḥsataḥ pratimā́nam purobhū́rvíśvā veda jánimā hánti śúṣṇam ǀ

prá ṇo diváḥ padavī́rgavyúrárcantsákhā sákhīm̐ramuñcanníravadyā́t ǁ

Samhita Transcription Nonaccented

sataḥsataḥ pratimānam purobhūrviśvā veda janimā hanti śuṣṇam ǀ

pra ṇo divaḥ padavīrgavyurarcantsakhā sakhīm̐ramuñcanniravadyāt ǁ

Padapatha Devanagari Accented

स॒तःऽस॑तः । प्र॒ति॒ऽमान॑म् । पु॒रः॒ऽभूः । विश्वा॑ । वे॒द॒ । जनि॑म । हन्ति॑ । शुष्ण॑म् ।

प्र । नः॒ । दि॒वः । प॒द॒ऽवीः । ग॒व्युः । अर्च॑न् । सखा॑ । सखी॑न् । अ॒मु॒ञ्च॒त् । निः । अ॒व॒द्यात् ॥

Padapatha Devanagari Nonaccented

सतःऽसतः । प्रतिऽमानम् । पुरःऽभूः । विश्वा । वेद । जनिम । हन्ति । शुष्णम् ।

प्र । नः । दिवः । पदऽवीः । गव्युः । अर्चन् । सखा । सखीन् । अमुञ्चत् । निः । अवद्यात् ॥

Padapatha Transcription Accented

satáḥ-sataḥ ǀ prati-mā́nam ǀ puraḥ-bhū́ḥ ǀ víśvā ǀ veda ǀ jánima ǀ hánti ǀ śúṣṇam ǀ

prá ǀ naḥ ǀ diváḥ ǀ pada-vī́ḥ ǀ gavyúḥ ǀ árcan ǀ sákhā ǀ sákhīn ǀ amuñcat ǀ níḥ ǀ avadyā́t ǁ

Padapatha Transcription Nonaccented

sataḥ-sataḥ ǀ prati-mānam ǀ puraḥ-bhūḥ ǀ viśvā ǀ veda ǀ janima ǀ hanti ǀ śuṣṇam ǀ

pra ǀ naḥ ǀ divaḥ ǀ pada-vīḥ ǀ gavyuḥ ǀ arcan ǀ sakhā ǀ sakhīn ǀ amuñcat ǀ niḥ ǀ avadyāt ǁ

03.031.09   (Mandala. Sukta. Rik)

3.2.06.04    (Ashtaka. Adhyaya. Varga. Rik)

03.03.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि ग॑व्य॒ता मन॑सा सेदुर॒र्कैः कृ॑ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुं ।

इ॒दं चि॒न्नु सद॑नं॒ भूर्ये॑षां॒ येन॒ मासाँ॒ असि॑षासन्नृ॒तेन॑ ॥

Samhita Devanagari Nonaccented

नि गव्यता मनसा सेदुरर्कैः कृण्वानासो अमृतत्वाय गातुं ।

इदं चिन्नु सदनं भूर्येषां येन मासाँ असिषासन्नृतेन ॥

Samhita Transcription Accented

ní gavyatā́ mánasā sedurarkáiḥ kṛṇvānā́so amṛtatvā́ya gātúm ǀ

idám cinnú sádanam bhū́ryeṣām yéna mā́sām̐ ásiṣāsannṛténa ǁ

Samhita Transcription Nonaccented

ni gavyatā manasā sedurarkaiḥ kṛṇvānāso amṛtatvāya gātum ǀ

idam cinnu sadanam bhūryeṣām yena māsām̐ asiṣāsannṛtena ǁ

Padapatha Devanagari Accented

नि । ग॒व्य॒ता । मन॑सा । से॒दुः॒ । अ॒र्कैः । कृ॒ण्वा॒नासः॑ । अ॒मृ॒त॒ऽत्वाय॑ । गा॒तुम् ।

इ॒दम् । चि॒त् । नु । सद॑नम् । भूरि॑ । ए॒षा॒म् । येन॑ । मासा॑न् । असि॑सासन् । ऋ॒तेन॑ ॥

Padapatha Devanagari Nonaccented

नि । गव्यता । मनसा । सेदुः । अर्कैः । कृण्वानासः । अमृतऽत्वाय । गातुम् ।

इदम् । चित् । नु । सदनम् । भूरि । एषाम् । येन । मासान् । असिसासन् । ऋतेन ॥

Padapatha Transcription Accented

ní ǀ gavyatā́ ǀ mánasā ǀ seduḥ ǀ arkáiḥ ǀ kṛṇvānā́saḥ ǀ amṛta-tvā́ya ǀ gātúm ǀ

idám ǀ cit ǀ nú ǀ sádanam ǀ bhū́ri ǀ eṣām ǀ yéna ǀ mā́sān ǀ ásisāsan ǀ ṛténa ǁ

Padapatha Transcription Nonaccented

ni ǀ gavyatā ǀ manasā ǀ seduḥ ǀ arkaiḥ ǀ kṛṇvānāsaḥ ǀ amṛta-tvāya ǀ gātum ǀ

idam ǀ cit ǀ nu ǀ sadanam ǀ bhūri ǀ eṣām ǀ yena ǀ māsān ǀ asisāsan ǀ ṛtena ǁ

03.031.10   (Mandala. Sukta. Rik)

3.2.06.05    (Ashtaka. Adhyaya. Varga. Rik)

03.03.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं॒पश्य॑माना अमदन्न॒भि स्वं पयः॑ प्र॒त्नस्य॒ रेत॑सो॒ दुघा॑नाः ।

वि रोद॑सी अतप॒द्घोष॑ एषां जा॒ते नि॒ष्ठामद॑धु॒र्गोषु॑ वी॒रान् ॥

Samhita Devanagari Nonaccented

संपश्यमाना अमदन्नभि स्वं पयः प्रत्नस्य रेतसो दुघानाः ।

वि रोदसी अतपद्घोष एषां जाते निष्ठामदधुर्गोषु वीरान् ॥

Samhita Transcription Accented

sampáśyamānā amadannabhí svám páyaḥ pratnásya rétaso dúghānāḥ ǀ

ví ródasī atapadghóṣa eṣām jāté niṣṭhā́mádadhurgóṣu vīrā́n ǁ

Samhita Transcription Nonaccented

sampaśyamānā amadannabhi svam payaḥ pratnasya retaso dughānāḥ ǀ

vi rodasī atapadghoṣa eṣām jāte niṣṭhāmadadhurgoṣu vīrān ǁ

Padapatha Devanagari Accented

स॒म्ऽपश्य॑मानाः । अ॒म॒द॒न् । अ॒भि । स्वम् । पयः॑ । प्र॒त्नस्य॑ । रेत॑सः । दुघा॑नाः ।

वि । रोद॑सी॒ इति॑ । अ॒त॒प॒त् । घोषः॑ । ए॒षा॒म् । जा॒ते । निः॒ऽस्थाम् । अद॑धुः । गोषु॑ । वी॒रान् ॥

Padapatha Devanagari Nonaccented

सम्ऽपश्यमानाः । अमदन् । अभि । स्वम् । पयः । प्रत्नस्य । रेतसः । दुघानाः ।

वि । रोदसी इति । अतपत् । घोषः । एषाम् । जाते । निःऽस्थाम् । अदधुः । गोषु । वीरान् ॥

Padapatha Transcription Accented

sam-páśyamānāḥ ǀ amadan ǀ abhí ǀ svám ǀ páyaḥ ǀ pratnásya ǀ rétasaḥ ǀ dúghānāḥ ǀ

ví ǀ ródasī íti ǀ atapat ǀ ghóṣaḥ ǀ eṣām ǀ jāté ǀ niḥ-sthā́m ǀ ádadhuḥ ǀ góṣu ǀ vīrā́n ǁ

Padapatha Transcription Nonaccented

sam-paśyamānāḥ ǀ amadan ǀ abhi ǀ svam ǀ payaḥ ǀ pratnasya ǀ retasaḥ ǀ dughānāḥ ǀ

vi ǀ rodasī iti ǀ atapat ǀ ghoṣaḥ ǀ eṣām ǀ jāte ǀ niḥ-sthām ǀ adadhuḥ ǀ goṣu ǀ vīrān ǁ

03.031.11   (Mandala. Sukta. Rik)

3.2.07.01    (Ashtaka. Adhyaya. Varga. Rik)

03.03.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स जा॒तेभि॑र्वृत्र॒हा सेदु॑ ह॒व्यैरुदु॒स्रिया॑ असृज॒दिंद्रो॑ अ॒र्कैः ।

उ॒रू॒च्य॑स्मै घृ॒तव॒द्भरं॑ती॒ मधु॒ स्वाद्म॑ दुदुहे॒ जेन्या॒ गौः ॥

Samhita Devanagari Nonaccented

स जातेभिर्वृत्रहा सेदु हव्यैरुदुस्रिया असृजदिंद्रो अर्कैः ।

उरूच्यस्मै घृतवद्भरंती मधु स्वाद्म दुदुहे जेन्या गौः ॥

Samhita Transcription Accented

sá jātébhirvṛtrahā́ sédu havyáirúdusríyā asṛjadíndro arkáiḥ ǀ

urūcyásmai ghṛtávadbhárantī mádhu svā́dma duduhe jényā gáuḥ ǁ

Samhita Transcription Nonaccented

sa jātebhirvṛtrahā sedu havyairudusriyā asṛjadindro arkaiḥ ǀ

urūcyasmai ghṛtavadbharantī madhu svādma duduhe jenyā gauḥ ǁ

Padapatha Devanagari Accented

सः । जा॒तेभिः॑ । वृ॒त्र॒ऽहा । सः । इत् । ऊं॒ इति॑ । ह॒व्यैः । उत् । उ॒स्रियाः॑ । अ॒सृ॒ज॒त् । इन्द्रः॑ । अ॒र्कैः ।

उ॒रू॒ची । अ॒स्मै॒ । घृ॒तऽव॑त् । भर॑न्ती । मधु॑ । स्वाद्म॑ । दु॒दु॒हे॒ । जेन्या॑ । गौः ॥

Padapatha Devanagari Nonaccented

सः । जातेभिः । वृत्रऽहा । सः । इत् । ऊं इति । हव्यैः । उत् । उस्रियाः । असृजत् । इन्द्रः । अर्कैः ।

उरूची । अस्मै । घृतऽवत् । भरन्ती । मधु । स्वाद्म । दुदुहे । जेन्या । गौः ॥

Padapatha Transcription Accented

sáḥ ǀ jātébhiḥ ǀ vṛtra-hā́ ǀ sáḥ ǀ ít ǀ ūṃ íti ǀ havyáiḥ ǀ út ǀ usríyāḥ ǀ asṛjat ǀ índraḥ ǀ arkáiḥ ǀ

urūcī́ ǀ asmai ǀ ghṛtá-vat ǀ bhárantī ǀ mádhu ǀ svā́dma ǀ duduhe ǀ jényā ǀ gáuḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ jātebhiḥ ǀ vṛtra-hā ǀ saḥ ǀ it ǀ ūṃ iti ǀ havyaiḥ ǀ ut ǀ usriyāḥ ǀ asṛjat ǀ indraḥ ǀ arkaiḥ ǀ

urūcī ǀ asmai ǀ ghṛta-vat ǀ bharantī ǀ madhu ǀ svādma ǀ duduhe ǀ jenyā ǀ gauḥ ǁ

03.031.12   (Mandala. Sukta. Rik)

3.2.07.02    (Ashtaka. Adhyaya. Varga. Rik)

03.03.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पि॒त्रे चि॑च्चक्रुः॒ सद॑नं॒ सम॑स्मै॒ महि॒ त्विषी॑मत्सु॒कृतो॒ वि हि ख्यन् ।

वि॒ष्क॒भ्नंतः॒ स्कंभ॑नेना॒ जनि॑त्री॒ आसी॑ना ऊ॒र्ध्वं र॑भ॒सं वि मि॑न्वन् ॥

Samhita Devanagari Nonaccented

पित्रे चिच्चक्रुः सदनं समस्मै महि त्विषीमत्सुकृतो वि हि ख्यन् ।

विष्कभ्नंतः स्कंभनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन् ॥

Samhita Transcription Accented

pitré ciccakruḥ sádanam sámasmai máhi tvíṣīmatsukṛ́to ví hí khyán ǀ

viṣkabhnántaḥ skámbhanenā jánitrī ā́sīnā ūrdhvám rabhasám ví minvan ǁ

Samhita Transcription Nonaccented

pitre ciccakruḥ sadanam samasmai mahi tviṣīmatsukṛto vi hi khyan ǀ

viṣkabhnantaḥ skambhanenā janitrī āsīnā ūrdhvam rabhasam vi minvan ǁ

Padapatha Devanagari Accented

पि॒त्रे । चि॒त् । च॒क्रुः॒ । सद॑नम् । सम् । अ॒स्मै॒ । महि॑ । त्विषि॑ऽमत् । सु॒ऽकृतः॑ । वि । हि । ख्यन् ।

वि॒ऽस्क॒भ्नन्तः॑ । स्कम्भ॑नेन । जनि॑त्री॒ इति॑ । आसी॑नाः । ऊ॒र्ध्वम् । र॒भ॒सम् । वि । मि॒न्व॒न् ॥

Padapatha Devanagari Nonaccented

पित्रे । चित् । चक्रुः । सदनम् । सम् । अस्मै । महि । त्विषिऽमत् । सुऽकृतः । वि । हि । ख्यन् ।

विऽस्कभ्नन्तः । स्कम्भनेन । जनित्री इति । आसीनाः । ऊर्ध्वम् । रभसम् । वि । मिन्वन् ॥

Padapatha Transcription Accented

pitré ǀ cit ǀ cakruḥ ǀ sádanam ǀ sám ǀ asmai ǀ máhi ǀ tvíṣi-mat ǀ su-kṛ́taḥ ǀ ví ǀ hí ǀ khyán ǀ

vi-skabhnántaḥ ǀ skámbhanena ǀ jánitrī íti ǀ ā́sīnāḥ ǀ ūrdhvám ǀ rabhasám ǀ ví ǀ minvan ǁ

Padapatha Transcription Nonaccented

pitre ǀ cit ǀ cakruḥ ǀ sadanam ǀ sam ǀ asmai ǀ mahi ǀ tviṣi-mat ǀ su-kṛtaḥ ǀ vi ǀ hi ǀ khyan ǀ

vi-skabhnantaḥ ǀ skambhanena ǀ janitrī iti ǀ āsīnāḥ ǀ ūrdhvam ǀ rabhasam ǀ vi ǀ minvan ǁ

03.031.13   (Mandala. Sukta. Rik)

3.2.07.03    (Ashtaka. Adhyaya. Varga. Rik)

03.03.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒ही यदि॑ धि॒षणा॑ शि॒श्नथे॒ धात्स॑द्यो॒वृधं॑ वि॒भ्वं१॒॑ रोद॑स्योः ।

गिरो॒ यस्मि॑न्ननव॒द्याः स॑मी॒चीर्विश्वा॒ इंद्रा॑य॒ तवि॑षी॒रनु॑त्ताः ॥

Samhita Devanagari Nonaccented

मही यदि धिषणा शिश्नथे धात्सद्योवृधं विभ्वं रोदस्योः ।

गिरो यस्मिन्ननवद्याः समीचीर्विश्वा इंद्राय तविषीरनुत्ताः ॥

Samhita Transcription Accented

mahī́ yádi dhiṣáṇā śiśnáthe dhā́tsadyovṛ́dham vibhvám ródasyoḥ ǀ

gíro yásminnanavadyā́ḥ samīcī́rvíśvā índrāya táviṣīránuttāḥ ǁ

Samhita Transcription Nonaccented

mahī yadi dhiṣaṇā śiśnathe dhātsadyovṛdham vibhvam rodasyoḥ ǀ

giro yasminnanavadyāḥ samīcīrviśvā indrāya taviṣīranuttāḥ ǁ

Padapatha Devanagari Accented

म॒ही । यदि॑ । धि॒षणा॑ । शि॒श्नथे॑ । धात् । स॒द्यः॒ऽवृध॑म् । वि॒ऽभ्व॑म् । रोद॑स्योः ।

गिरः॑ । यस्मि॑न् । अ॒न॒व॒द्याः । स॒म्ऽई॒चीः । विश्वाः॑ । इन्द्रा॑य । तवि॑षीः । अनु॑त्ताः ॥

Padapatha Devanagari Nonaccented

मही । यदि । धिषणा । शिश्नथे । धात् । सद्यःऽवृधम् । विऽभ्वम् । रोदस्योः ।

गिरः । यस्मिन् । अनवद्याः । सम्ऽईचीः । विश्वाः । इन्द्राय । तविषीः । अनुत्ताः ॥

Padapatha Transcription Accented

mahī́ ǀ yádi ǀ dhiṣáṇā ǀ śiśnáthe ǀ dhā́t ǀ sadyaḥ-vṛ́dham ǀ vi-bhvám ǀ ródasyoḥ ǀ

gíraḥ ǀ yásmin ǀ anavadyā́ḥ ǀ sam-īcī́ḥ ǀ víśvāḥ ǀ índrāya ǀ táviṣīḥ ǀ ánuttāḥ ǁ

Padapatha Transcription Nonaccented

mahī ǀ yadi ǀ dhiṣaṇā ǀ śiśnathe ǀ dhāt ǀ sadyaḥ-vṛdham ǀ vi-bhvam ǀ rodasyoḥ ǀ

giraḥ ǀ yasmin ǀ anavadyāḥ ǀ sam-īcīḥ ǀ viśvāḥ ǀ indrāya ǀ taviṣīḥ ǀ anuttāḥ ǁ

03.031.14   (Mandala. Sukta. Rik)

3.2.07.04    (Ashtaka. Adhyaya. Varga. Rik)

03.03.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मह्या ते॑ स॒ख्यं व॑श्मि श॒क्तीरा वृ॑त्र॒घ्ने नि॒युतो॑ यंति पू॒र्वीः ।

महि॑ स्तो॒त्रमव॒ आग॑न्म सू॒रेर॒स्माकं॒ सु म॑घवन्बोधि गो॒पाः ॥

Samhita Devanagari Nonaccented

मह्या ते सख्यं वश्मि शक्तीरा वृत्रघ्ने नियुतो यंति पूर्वीः ।

महि स्तोत्रमव आगन्म सूरेरस्माकं सु मघवन्बोधि गोपाः ॥

Samhita Transcription Accented

máhyā́ te sakhyám vaśmi śaktī́rā́ vṛtraghné niyúto yanti pūrvī́ḥ ǀ

máhi stotrámáva ā́ganma sūrérasmā́kam sú maghavanbodhi gopā́ḥ ǁ

Samhita Transcription Nonaccented

mahyā te sakhyam vaśmi śaktīrā vṛtraghne niyuto yanti pūrvīḥ ǀ

mahi stotramava āganma sūrerasmākam su maghavanbodhi gopāḥ ǁ

Padapatha Devanagari Accented

महि॑ । आ । ते॒ । स॒ख्यम् । व॒श्मि॒ । श॒क्तीः । आ । वृ॒त्र॒ऽघ्ने । नि॒ऽयुतः॑ । य॒न्ति॒ । पू॒र्वीः ।

महि॑ । स्तो॒त्रम् । अवः॑ । आ । अ॒ग॒न्म॒ । सू॒रेः । अ॒स्माक॑म् । सु । म॒घ॒ऽव॒न् । बो॒धि॒ । गो॒पाः ॥

Padapatha Devanagari Nonaccented

महि । आ । ते । सख्यम् । वश्मि । शक्तीः । आ । वृत्रऽघ्ने । निऽयुतः । यन्ति । पूर्वीः ।

महि । स्तोत्रम् । अवः । आ । अगन्म । सूरेः । अस्माकम् । सु । मघऽवन् । बोधि । गोपाः ॥

Padapatha Transcription Accented

máhi ǀ ā́ ǀ te ǀ sakhyám ǀ vaśmi ǀ śaktī́ḥ ǀ ā́ ǀ vṛtra-ghné ǀ ni-yútaḥ ǀ yanti ǀ pūrvī́ḥ ǀ

máhi ǀ stotrám ǀ ávaḥ ǀ ā́ ǀ aganma ǀ sūréḥ ǀ asmā́kam ǀ sú ǀ magha-van ǀ bodhi ǀ gopā́ḥ ǁ

Padapatha Transcription Nonaccented

mahi ǀ ā ǀ te ǀ sakhyam ǀ vaśmi ǀ śaktīḥ ǀ ā ǀ vṛtra-ghne ǀ ni-yutaḥ ǀ yanti ǀ pūrvīḥ ǀ

mahi ǀ stotram ǀ avaḥ ǀ ā ǀ aganma ǀ sūreḥ ǀ asmākam ǀ su ǀ magha-van ǀ bodhi ǀ gopāḥ ǁ

03.031.15   (Mandala. Sukta. Rik)

3.2.07.05    (Ashtaka. Adhyaya. Varga. Rik)

03.03.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

महि॒ क्षेत्रं॑ पु॒रु श्चं॒द्रं वि॑वि॒द्वानादित्सखि॑भ्यश्च॒रथं॒ समै॑रत् ।

इंद्रो॒ नृभि॑रजन॒द्दीद्या॑नः सा॒कं सूर्य॑मु॒षसं॑ गा॒तुम॒ग्निं ॥

Samhita Devanagari Nonaccented

महि क्षेत्रं पुरु श्चंद्रं विविद्वानादित्सखिभ्यश्चरथं समैरत् ।

इंद्रो नृभिरजनद्दीद्यानः साकं सूर्यमुषसं गातुमग्निं ॥

Samhita Transcription Accented

máhi kṣétram purú ścandrám vividvā́nā́dítsákhibhyaścarátham sámairat ǀ

índro nṛ́bhirajanaddī́dyānaḥ sākám sū́ryamuṣásam gātúmagním ǁ

Samhita Transcription Nonaccented

mahi kṣetram puru ścandram vividvānāditsakhibhyaścaratham samairat ǀ

indro nṛbhirajanaddīdyānaḥ sākam sūryamuṣasam gātumagnim ǁ

Padapatha Devanagari Accented

महि॑ । क्षेत्र॑म् । पु॒रु । च॒न्द्रम् । वि॒वि॒द्वान् । आत् । इत् । सखि॑ऽभ्यः । च॒रथ॑म् । सम् । ऐ॒रत् ।

इन्द्रः॑ । नृऽभिः॑ । अ॒ज॒न॒त् । दीद्या॑नः । सा॒कम् । सूर्य॑म् । उ॒षस॑म् । गा॒तुम् । अ॒ग्निम् ॥

Padapatha Devanagari Nonaccented

महि । क्षेत्रम् । पुरु । चन्द्रम् । विविद्वान् । आत् । इत् । सखिऽभ्यः । चरथम् । सम् । ऐरत् ।

इन्द्रः । नृऽभिः । अजनत् । दीद्यानः । साकम् । सूर्यम् । उषसम् । गातुम् । अग्निम् ॥

Padapatha Transcription Accented

máhi ǀ kṣétram ǀ purú ǀ candrám ǀ vividvā́n ǀ ā́t ǀ ít ǀ sákhi-bhyaḥ ǀ carátham ǀ sám ǀ airát ǀ

índraḥ ǀ nṛ́-bhiḥ ǀ ajanat ǀ dī́dyānaḥ ǀ sākám ǀ sū́ryam ǀ uṣásam ǀ gātúm ǀ agním ǁ

Padapatha Transcription Nonaccented

mahi ǀ kṣetram ǀ puru ǀ candram ǀ vividvān ǀ āt ǀ it ǀ sakhi-bhyaḥ ǀ caratham ǀ sam ǀ airat ǀ

indraḥ ǀ nṛ-bhiḥ ǀ ajanat ǀ dīdyānaḥ ǀ sākam ǀ sūryam ǀ uṣasam ǀ gātum ǀ agnim ǁ

03.031.16   (Mandala. Sukta. Rik)

3.2.08.01    (Ashtaka. Adhyaya. Varga. Rik)

03.03.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒पश्चि॑दे॒ष वि॒भ्वो॒३॒॑ दमू॑नाः॒ प्र स॒ध्रीची॑रसृजद्वि॒श्वश्चं॑द्राः ।

मध्वः॑ पुना॒नाः क॒विभिः॑ प॒वित्रै॒र्द्युभि॑र्हिन्वंत्य॒क्तुभि॒र्धनु॑त्रीः ॥

Samhita Devanagari Nonaccented

अपश्चिदेष विभ्वो दमूनाः प्र सध्रीचीरसृजद्विश्वश्चंद्राः ।

मध्वः पुनानाः कविभिः पवित्रैर्द्युभिर्हिन्वंत्यक्तुभिर्धनुत्रीः ॥

Samhita Transcription Accented

apáścideṣá vibhvo dámūnāḥ prá sadhrī́cīrasṛjadviśváścandrāḥ ǀ

mádhvaḥ punānā́ḥ kavíbhiḥ pavítrairdyúbhirhinvantyaktúbhirdhánutrīḥ ǁ

Samhita Transcription Nonaccented

apaścideṣa vibhvo damūnāḥ pra sadhrīcīrasṛjadviśvaścandrāḥ ǀ

madhvaḥ punānāḥ kavibhiḥ pavitrairdyubhirhinvantyaktubhirdhanutrīḥ ǁ

Padapatha Devanagari Accented

अ॒पः । चि॒त् । ए॒षः । वि॒ऽभ्वः॑ । दमू॑नाः । प्र । स॒ध्रीचीः॑ । अ॒सृ॒ज॒त् । वि॒श्वऽच॑न्द्राः ।

मध्वः॑ । पु॒ना॒नाः । क॒विऽभिः॑ । प॒वित्रैः॑ । द्युऽभिः॑ । हि॒न्व॒न्ति॒ । अ॒क्तुऽभिः॑ । धनु॑त्रीः ॥

Padapatha Devanagari Nonaccented

अपः । चित् । एषः । विऽभ्वः । दमूनाः । प्र । सध्रीचीः । असृजत् । विश्वऽचन्द्राः ।

मध्वः । पुनानाः । कविऽभिः । पवित्रैः । द्युऽभिः । हिन्वन्ति । अक्तुऽभिः । धनुत्रीः ॥

Padapatha Transcription Accented

apáḥ ǀ cit ǀ eṣáḥ ǀ vi-bhváḥ ǀ dámūnāḥ ǀ prá ǀ sadhrī́cīḥ ǀ asṛjat ǀ viśvá-candrāḥ ǀ

mádhvaḥ ǀ punānā́ḥ ǀ kaví-bhiḥ ǀ pavítraiḥ ǀ dyú-bhiḥ ǀ hinvanti ǀ aktú-bhiḥ ǀ dhánutrīḥ ǁ

Padapatha Transcription Nonaccented

apaḥ ǀ cit ǀ eṣaḥ ǀ vi-bhvaḥ ǀ damūnāḥ ǀ pra ǀ sadhrīcīḥ ǀ asṛjat ǀ viśva-candrāḥ ǀ

madhvaḥ ǀ punānāḥ ǀ kavi-bhiḥ ǀ pavitraiḥ ǀ dyu-bhiḥ ǀ hinvanti ǀ aktu-bhiḥ ǀ dhanutrīḥ ǁ

03.031.17   (Mandala. Sukta. Rik)

3.2.08.02    (Ashtaka. Adhyaya. Varga. Rik)

03.03.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अनु॑ कृ॒ष्णे वसु॑धिती जिहाते उ॒भे सूर्य॑स्य मं॒हना॒ यज॑त्रे ।

परि॒ यत्ते॑ महि॒मानं॑ वृ॒जध्यै॒ सखा॑य इंद्र॒ काम्या॑ ऋजि॒प्याः ॥

Samhita Devanagari Nonaccented

अनु कृष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे ।

परि यत्ते महिमानं वृजध्यै सखाय इंद्र काम्या ऋजिप्याः ॥

Samhita Transcription Accented

ánu kṛṣṇé vásudhitī jihāte ubhé sū́ryasya maṃhánā yájatre ǀ

pári yátte mahimā́nam vṛjádhyai sákhāya indra kā́myā ṛjipyā́ḥ ǁ

Samhita Transcription Nonaccented

anu kṛṣṇe vasudhitī jihāte ubhe sūryasya maṃhanā yajatre ǀ

pari yatte mahimānam vṛjadhyai sakhāya indra kāmyā ṛjipyāḥ ǁ

Padapatha Devanagari Accented

अनु॑ । कृ॒ष्णे इति॑ । वसु॑धिती॒ इति॒ वसु॑ऽधिती । जि॒हा॒ते॒ इति॑ । उ॒भे इति॑ । सूर्य॑स्य । मं॒हना॑ । यज॑त्रे॒ इति॑ ।

परि॑ । यत् । ते॒ । म॒हि॒मान॑म् । वृ॒जध्यै॑ । सखा॑यः । इ॒न्द्र॒ । काम्याः॑ । ऋ॒जि॒प्याः ॥

Padapatha Devanagari Nonaccented

अनु । कृष्णे इति । वसुधिती इति वसुऽधिती । जिहाते इति । उभे इति । सूर्यस्य । मंहना । यजत्रे इति ।

परि । यत् । ते । महिमानम् । वृजध्यै । सखायः । इन्द्र । काम्याः । ऋजिप्याः ॥

Padapatha Transcription Accented

ánu ǀ kṛṣṇé íti ǀ vásudhitī íti vásu-dhitī ǀ jihāte íti ǀ ubhé íti ǀ sū́ryasya ǀ maṃhánā ǀ yájatre íti ǀ

pári ǀ yát ǀ te ǀ mahimā́nam ǀ vṛjádhyai ǀ sákhāyaḥ ǀ indra ǀ kā́myāḥ ǀ ṛjipyā́ḥ ǁ

Padapatha Transcription Nonaccented

anu ǀ kṛṣṇe iti ǀ vasudhitī iti vasu-dhitī ǀ jihāte iti ǀ ubhe iti ǀ sūryasya ǀ maṃhanā ǀ yajatre iti ǀ

pari ǀ yat ǀ te ǀ mahimānam ǀ vṛjadhyai ǀ sakhāyaḥ ǀ indra ǀ kāmyāḥ ǀ ṛjipyāḥ ǁ

03.031.18   (Mandala. Sukta. Rik)

3.2.08.03    (Ashtaka. Adhyaya. Varga. Rik)

03.03.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पति॑र्भव वृत्रहन्त्सू॒नृता॑नां गि॒रां वि॒श्वायु॑र्वृष॒भो व॑यो॒धाः ।

आ नो॑ गहि स॒ख्येभिः॑ शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् ॥

Samhita Devanagari Nonaccented

पतिर्भव वृत्रहन्त्सूनृतानां गिरां विश्वायुर्वृषभो वयोधाः ।

आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन् ॥

Samhita Transcription Accented

pátirbhava vṛtrahantsūnṛ́tānām girā́m viśvā́yurvṛṣabhó vayodhā́ḥ ǀ

ā́ no gahi sakhyébhiḥ śivébhirmahā́nmahī́bhirūtíbhiḥ saraṇyán ǁ

Samhita Transcription Nonaccented

patirbhava vṛtrahantsūnṛtānām girām viśvāyurvṛṣabho vayodhāḥ ǀ

ā no gahi sakhyebhiḥ śivebhirmahānmahībhirūtibhiḥ saraṇyan ǁ

Padapatha Devanagari Accented

पतिः॑ । भ॒व॒ । वृ॒त्र॒ऽह॒न् । सू॒नृता॑नाम् । गि॒राम् । वि॒श्वऽआ॑युः । वृ॒ष॒भः । व॒यः॒ऽधाः ।

आ । नः॒ । ग॒हि॒ । स॒ख्येभिः॑ । शि॒वेभिः॑ । म॒हान् । म॒हीभिः॑ । ऊ॒तिऽभिः॑ । स॒र॒ण्यन् ॥

Padapatha Devanagari Nonaccented

पतिः । भव । वृत्रऽहन् । सूनृतानाम् । गिराम् । विश्वऽआयुः । वृषभः । वयःऽधाः ।

आ । नः । गहि । सख्येभिः । शिवेभिः । महान् । महीभिः । ऊतिऽभिः । सरण्यन् ॥

Padapatha Transcription Accented

pátiḥ ǀ bhava ǀ vṛtra-han ǀ sūnṛ́tānām ǀ girā́m ǀ viśvá-āyuḥ ǀ vṛṣabháḥ ǀ vayaḥ-dhā́ḥ ǀ

ā́ ǀ naḥ ǀ gahi ǀ sakhyébhiḥ ǀ śivébhiḥ ǀ mahā́n ǀ mahī́bhiḥ ǀ ūtí-bhiḥ ǀ saraṇyán ǁ

Padapatha Transcription Nonaccented

patiḥ ǀ bhava ǀ vṛtra-han ǀ sūnṛtānām ǀ girām ǀ viśva-āyuḥ ǀ vṛṣabhaḥ ǀ vayaḥ-dhāḥ ǀ

ā ǀ naḥ ǀ gahi ǀ sakhyebhiḥ ǀ śivebhiḥ ǀ mahān ǀ mahībhiḥ ǀ ūti-bhiḥ ǀ saraṇyan ǁ

03.031.19   (Mandala. Sukta. Rik)

3.2.08.04    (Ashtaka. Adhyaya. Varga. Rik)

03.03.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमं॑गिर॒स्वन्नम॑सा सप॒र्यन्नव्यं॑ कृणोमि॒ सन्य॑से पुरा॒जां ।

द्रुहो॒ वि या॑हि बहु॒ला अदे॑वीः॒ स्व॑श्च नो मघवन्त्सा॒तये॑ धाः ॥

Samhita Devanagari Nonaccented

तमंगिरस्वन्नमसा सपर्यन्नव्यं कृणोमि सन्यसे पुराजां ।

द्रुहो वि याहि बहुला अदेवीः स्वश्च नो मघवन्त्सातये धाः ॥

Samhita Transcription Accented

támaṅgirasvánnámasā saparyánnávyam kṛṇomi sányase purājā́m ǀ

drúho ví yāhi bahulā́ ádevīḥ sváśca no maghavantsātáye dhāḥ ǁ

Samhita Transcription Nonaccented

tamaṅgirasvannamasā saparyannavyam kṛṇomi sanyase purājām ǀ

druho vi yāhi bahulā adevīḥ svaśca no maghavantsātaye dhāḥ ǁ

Padapatha Devanagari Accented

तम् । अ॒ङ्गि॒र॒स्वत् । नम॑सा । स॒प॒र्यन् । नव्य॑म् । कृ॒णो॒मि॒ । सन्य॑से । पु॒रा॒ऽजाम् ।

द्रुहः॑ । वि । या॒हि॒ । ब॒हु॒लाः । अदे॑वीः । स्व१॒॑रिति॑ स्वः॑ । च॒ । नः॒ । म॒घ॒ऽव॒न् । सा॒तये॑ । धाः॒ ॥

Padapatha Devanagari Nonaccented

तम् । अङ्गिरस्वत् । नमसा । सपर्यन् । नव्यम् । कृणोमि । सन्यसे । पुराऽजाम् ।

द्रुहः । वि । याहि । बहुलाः । अदेवीः । स्वरिति स्वः । च । नः । मघऽवन् । सातये । धाः ॥

Padapatha Transcription Accented

tám ǀ aṅgirasvát ǀ námasā ǀ saparyán ǀ návyam ǀ kṛṇomi ǀ sányase ǀ purā-jā́m ǀ

drúhaḥ ǀ ví ǀ yāhi ǀ bahulā́ḥ ǀ ádevīḥ ǀ sváríti sváḥ ǀ ca ǀ naḥ ǀ magha-van ǀ sātáye ǀ dhāḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ aṅgirasvat ǀ namasā ǀ saparyan ǀ navyam ǀ kṛṇomi ǀ sanyase ǀ purā-jām ǀ

druhaḥ ǀ vi ǀ yāhi ǀ bahulāḥ ǀ adevīḥ ǀ svariti svaḥ ǀ ca ǀ naḥ ǀ magha-van ǀ sātaye ǀ dhāḥ ǁ

03.031.20   (Mandala. Sukta. Rik)

3.2.08.05    (Ashtaka. Adhyaya. Varga. Rik)

03.03.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मिहः॑ पाव॒काः प्रत॑ता अभूवन्त्स्व॒स्ति नः॑ पिपृहि पा॒रमा॑सां ।

इंद्र॒ त्वं र॑थि॒रः पा॑हि नो रि॒षो म॒क्षूम॑क्षू कृणुहि गो॒जितो॑ नः ॥

Samhita Devanagari Nonaccented

मिहः पावकाः प्रतता अभूवन्त्स्वस्ति नः पिपृहि पारमासां ।

इंद्र त्वं रथिरः पाहि नो रिषो मक्षूमक्षू कृणुहि गोजितो नः ॥

Samhita Transcription Accented

míhaḥ pāvakā́ḥ prátatā abhūvantsvastí naḥ pipṛhi pārámāsām ǀ

índra tvám rathiráḥ pāhi no riṣó makṣū́makṣū kṛṇuhi gojíto naḥ ǁ

Samhita Transcription Nonaccented

mihaḥ pāvakāḥ pratatā abhūvantsvasti naḥ pipṛhi pāramāsām ǀ

indra tvam rathiraḥ pāhi no riṣo makṣūmakṣū kṛṇuhi gojito naḥ ǁ

Padapatha Devanagari Accented

मिहः॑ । पा॒व॒काः । प्रऽत॑ताः । अ॒भू॒व॒न् । स्व॒स्ति । नः॒ । पि॒पृ॒हि॒ । पा॒रम् । आ॒सा॒म् ।

इन्द्र॑ । त्वम् । र॒थि॒रः । पा॒हि॒ । नः॒ । रि॒षः । म॒क्षुऽम॑क्षु । कृ॒णु॒हि॒ । गो॒ऽजितः॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

मिहः । पावकाः । प्रऽतताः । अभूवन् । स्वस्ति । नः । पिपृहि । पारम् । आसाम् ।

इन्द्र । त्वम् । रथिरः । पाहि । नः । रिषः । मक्षुऽमक्षु । कृणुहि । गोऽजितः । नः ॥

Padapatha Transcription Accented

míhaḥ ǀ pāvakā́ḥ ǀ prá-tatāḥ ǀ abhūvan ǀ svastí ǀ naḥ ǀ pipṛhi ǀ pārám ǀ āsām ǀ

índra ǀ tvám ǀ rathiráḥ ǀ pāhi ǀ naḥ ǀ riṣáḥ ǀ makṣú-makṣu ǀ kṛṇuhi ǀ go-jítaḥ ǀ naḥ ǁ

Padapatha Transcription Nonaccented

mihaḥ ǀ pāvakāḥ ǀ pra-tatāḥ ǀ abhūvan ǀ svasti ǀ naḥ ǀ pipṛhi ǀ pāram ǀ āsām ǀ

indra ǀ tvam ǀ rathiraḥ ǀ pāhi ǀ naḥ ǀ riṣaḥ ǀ makṣu-makṣu ǀ kṛṇuhi ǀ go-jitaḥ ǀ naḥ ǁ

03.031.21   (Mandala. Sukta. Rik)

3.2.08.06    (Ashtaka. Adhyaya. Varga. Rik)

03.03.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अदे॑दिष्ट वृत्र॒हा गोप॑ति॒र्गा अं॒तः कृ॒ष्णाँ अ॑रु॒षैर्धाम॑भिर्गात् ।

प्र सू॒नृता॑ दि॒शमा॑न ऋ॒तेन॒ दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः ॥

Samhita Devanagari Nonaccented

अदेदिष्ट वृत्रहा गोपतिर्गा अंतः कृष्णाँ अरुषैर्धामभिर्गात् ।

प्र सूनृता दिशमान ऋतेन दुरश्च विश्वा अवृणोदप स्वाः ॥

Samhita Transcription Accented

ádediṣṭa vṛtrahā́ gópatirgā́ antáḥ kṛṣṇā́m̐ aruṣáirdhā́mabhirgāt ǀ

prá sūnṛ́tā diśámāna ṛténa dúraśca víśvā avṛṇodápa svā́ḥ ǁ

Samhita Transcription Nonaccented

adediṣṭa vṛtrahā gopatirgā antaḥ kṛṣṇām̐ aruṣairdhāmabhirgāt ǀ

pra sūnṛtā diśamāna ṛtena duraśca viśvā avṛṇodapa svāḥ ǁ

Padapatha Devanagari Accented

अदे॑दिष्ट । वृ॒त्र॒ऽहा । गोऽप॑तिः । गाः । अ॒न्तरिति॑ । कृ॒ष्णान् । अ॒रु॒षैः । धाम॑ऽभिः । गा॒त् ।

प्र । सू॒नृताः॑ । दि॒शमा॑नः । ऋ॒तेन॑ । दुरः॑ । च॒ । विश्वाः॑ । अ॒वृ॒णो॒त् । अप॑ । स्वाः ॥

Padapatha Devanagari Nonaccented

अदेदिष्ट । वृत्रऽहा । गोऽपतिः । गाः । अन्तरिति । कृष्णान् । अरुषैः । धामऽभिः । गात् ।

प्र । सूनृताः । दिशमानः । ऋतेन । दुरः । च । विश्वाः । अवृणोत् । अप । स्वाः ॥

Padapatha Transcription Accented

ádediṣṭa ǀ vṛtra-hā́ ǀ gó-patiḥ ǀ gā́ḥ ǀ antáríti ǀ kṛṣṇā́n ǀ aruṣáiḥ ǀ dhā́ma-bhiḥ ǀ gāt ǀ

prá ǀ sūnṛ́tāḥ ǀ diśámānaḥ ǀ ṛténa ǀ dúraḥ ǀ ca ǀ víśvāḥ ǀ avṛṇot ǀ ápa ǀ svā́ḥ ǁ

Padapatha Transcription Nonaccented

adediṣṭa ǀ vṛtra-hā ǀ go-patiḥ ǀ gāḥ ǀ antariti ǀ kṛṣṇān ǀ aruṣaiḥ ǀ dhāma-bhiḥ ǀ gāt ǀ

pra ǀ sūnṛtāḥ ǀ diśamānaḥ ǀ ṛtena ǀ duraḥ ǀ ca ǀ viśvāḥ ǀ avṛṇot ǀ apa ǀ svāḥ ǁ

03.031.22   (Mandala. Sukta. Rik)

3.2.08.07    (Ashtaka. Adhyaya. Varga. Rik)

03.03.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥

Samhita Devanagari Nonaccented

शुनं हुवेम मघवानमिंद्रमस्मिन्भरे नृतमं वाजसातौ ।

शृण्वंतमुग्रमूतये समत्सु घ्नंतं वृत्राणि संजितं धनानां ॥

Samhita Transcription Accented

śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ

śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁ

Samhita Transcription Nonaccented

śunam huvema maghavānamindramasminbhare nṛtamam vājasātau ǀ

śṛṇvantamugramūtaye samatsu ghnantam vṛtrāṇi saṃjitam dhanānām ǁ

Padapatha Devanagari Accented

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥

Padapatha Devanagari Nonaccented

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।

शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥

Padapatha Transcription Accented

śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ

śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁ

Padapatha Transcription Nonaccented

śunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ

śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ