SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 32

 

1. Info

To:    indra
From:   viśvāmitra gāthina
Metres:   1st set of styles: triṣṭup (1-3, 7-9, 17); nicṛttriṣṭup (11-15); bhurikpaṅkti (4, 10); nicṛtpaṅkti (5); virāṭpaṅkti (6); virāṭtrisṭup (16)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.032.01   (Mandala. Sukta. Rik)

3.2.09.01    (Ashtaka. Adhyaya. Varga. Rik)

03.03.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ सोमं॑ सोमपते॒ पिबे॒मं माध्यं॑दिनं॒ सव॑नं॒ चारु॒ यत्ते॑ ।

प्र॒प्रुथ्या॒ शिप्रे॑ मघवन्नृजीषिन्वि॒मुच्या॒ हरी॑ इ॒ह मा॑दयस्व ॥

Samhita Devanagari Nonaccented

इंद्र सोमं सोमपते पिबेमं माध्यंदिनं सवनं चारु यत्ते ।

प्रप्रुथ्या शिप्रे मघवन्नृजीषिन्विमुच्या हरी इह मादयस्व ॥

Samhita Transcription Accented

índra sómam somapate píbemám mā́dhyaṃdinam sávanam cā́ru yátte ǀ

praprúthyā śípre maghavannṛjīṣinvimúcyā hárī ihá mādayasva ǁ

Samhita Transcription Nonaccented

indra somam somapate pibemam mādhyaṃdinam savanam cāru yatte ǀ

prapruthyā śipre maghavannṛjīṣinvimucyā harī iha mādayasva ǁ

Padapatha Devanagari Accented

इन्द्र॑ । सोम॑म् । सो॒म॒ऽप॒ते॒ । पिब॑ । इ॒मम् । माध्य॑न्दिनम् । सव॑नम् । चारु॑ । यत् । ते॒ ।

प्र॒ऽप्रुथ्य॑ । शिप्रे॒ इति॑ । म॒घ॒ऽव॒न् । ऋ॒जी॒षि॒न् । वि॒ऽमुच्य॑ । हरी॒ इति॑ । इ॒ह । मा॒द॒य॒स्व॒ ॥

Padapatha Devanagari Nonaccented

इन्द्र । सोमम् । सोमऽपते । पिब । इमम् । माध्यन्दिनम् । सवनम् । चारु । यत् । ते ।

प्रऽप्रुथ्य । शिप्रे इति । मघऽवन् । ऋजीषिन् । विऽमुच्य । हरी इति । इह । मादयस्व ॥

Padapatha Transcription Accented

índra ǀ sómam ǀ soma-pate ǀ píba ǀ imám ǀ mā́dhyandinam ǀ sávanam ǀ cā́ru ǀ yát ǀ te ǀ

pra-prúthya ǀ śípre íti ǀ magha-van ǀ ṛjīṣin ǀ vi-múcya ǀ hárī íti ǀ ihá ǀ mādayasva ǁ

Padapatha Transcription Nonaccented

indra ǀ somam ǀ soma-pate ǀ piba ǀ imam ǀ mādhyandinam ǀ savanam ǀ cāru ǀ yat ǀ te ǀ

pra-pruthya ǀ śipre iti ǀ magha-van ǀ ṛjīṣin ǀ vi-mucya ǀ harī iti ǀ iha ǀ mādayasva ǁ

03.032.02   (Mandala. Sukta. Rik)

3.2.09.02    (Ashtaka. Adhyaya. Varga. Rik)

03.03.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गवा॑शिरं मं॒थिन॑मिंद्र शु॒क्रं पिबा॒ सोमं॑ ररि॒मा ते॒ मदा॑य ।

ब्र॒ह्म॒कृता॒ मारु॑तेना ग॒णेन॑ स॒जोषा॑ रु॒द्रैस्तृ॒पदा वृ॑षस्व ॥

Samhita Devanagari Nonaccented

गवाशिरं मंथिनमिंद्र शुक्रं पिबा सोमं ररिमा ते मदाय ।

ब्रह्मकृता मारुतेना गणेन सजोषा रुद्रैस्तृपदा वृषस्व ॥

Samhita Transcription Accented

gávāśiram manthínamindra śukrám píbā sómam rarimā́ te mádāya ǀ

brahmakṛ́tā mā́rutenā gaṇéna sajóṣā rudráistṛpádā́ vṛṣasva ǁ

Samhita Transcription Nonaccented

gavāśiram manthinamindra śukram pibā somam rarimā te madāya ǀ

brahmakṛtā mārutenā gaṇena sajoṣā rudraistṛpadā vṛṣasva ǁ

Padapatha Devanagari Accented

गोऽआ॑शिरम् । म॒न्थिन॑म् । इ॒न्द्र॒ । शु॒क्रम् । पिब॑ । सोम॑म् । र॒रि॒म । ते॒ । मदा॑य ।

ब्र॒ह्म॒ऽकृता॑ । मारु॑तेन । ग॒णेन॑ । स॒ऽजोषाः॑ । रु॒द्रैः । तृ॒पत् । आ । वृ॒ष॒स्व॒ ॥

Padapatha Devanagari Nonaccented

गोऽआशिरम् । मन्थिनम् । इन्द्र । शुक्रम् । पिब । सोमम् । ररिम । ते । मदाय ।

ब्रह्मऽकृता । मारुतेन । गणेन । सऽजोषाः । रुद्रैः । तृपत् । आ । वृषस्व ॥

Padapatha Transcription Accented

gó-āśiram ǀ manthínam ǀ indra ǀ śukrám ǀ píba ǀ sómam ǀ rarimá ǀ te ǀ mádāya ǀ

brahma-kṛ́tā ǀ mā́rutena ǀ gaṇéna ǀ sa-jóṣāḥ ǀ rudráiḥ ǀ tṛpát ǀ ā́ ǀ vṛṣasva ǁ

Padapatha Transcription Nonaccented

go-āśiram ǀ manthinam ǀ indra ǀ śukram ǀ piba ǀ somam ǀ rarima ǀ te ǀ madāya ǀ

brahma-kṛtā ǀ mārutena ǀ gaṇena ǀ sa-joṣāḥ ǀ rudraiḥ ǀ tṛpat ǀ ā ǀ vṛṣasva ǁ

03.032.03   (Mandala. Sukta. Rik)

3.2.09.03    (Ashtaka. Adhyaya. Varga. Rik)

03.03.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये ते॒ शुष्मं॒ ये तवि॑षी॒मव॑र्ध॒न्नर्चं॑त इंद्र म॒रुत॑स्त॒ ओजः॑ ।

माध्यं॑दिने॒ सव॑ने वज्रहस्त॒ पिबा॑ रु॒द्रेभिः॒ सग॑णः सुशिप्र ॥

Samhita Devanagari Nonaccented

ये ते शुष्मं ये तविषीमवर्धन्नर्चंत इंद्र मरुतस्त ओजः ।

माध्यंदिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र ॥

Samhita Transcription Accented

yé te śúṣmam yé táviṣīmávardhannárcanta indra marútasta ójaḥ ǀ

mā́dhyaṃdine sávane vajrahasta píbā rudrébhiḥ ságaṇaḥ suśipra ǁ

Samhita Transcription Nonaccented

ye te śuṣmam ye taviṣīmavardhannarcanta indra marutasta ojaḥ ǀ

mādhyaṃdine savane vajrahasta pibā rudrebhiḥ sagaṇaḥ suśipra ǁ

Padapatha Devanagari Accented

ये । ते॒ । शुष्म॑म् । ये । तवि॑षीम् । अव॑र्धन् । अर्च॑न्तः । इ॒न्द्र॒ । म॒रुतः॑ । ते॒ । ओजः॑ ।

माध्य॑न्दिने । सव॑ने । व॒ज्र॒ऽह॒स्त॒ । पिब॑ । रु॒द्रेभिः॑ । सऽग॑णः । सु॒ऽशि॒प्र॒ ॥

Padapatha Devanagari Nonaccented

ये । ते । शुष्मम् । ये । तविषीम् । अवर्धन् । अर्चन्तः । इन्द्र । मरुतः । ते । ओजः ।

माध्यन्दिने । सवने । वज्रऽहस्त । पिब । रुद्रेभिः । सऽगणः । सुऽशिप्र ॥

Padapatha Transcription Accented

yé ǀ te ǀ śúṣmam ǀ yé ǀ táviṣīm ǀ ávardhan ǀ árcantaḥ ǀ indra ǀ marútaḥ ǀ te ǀ ójaḥ ǀ

mā́dhyandine ǀ sávane ǀ vajra-hasta ǀ píba ǀ rudrébhiḥ ǀ sá-gaṇaḥ ǀ su-śipra ǁ

Padapatha Transcription Nonaccented

ye ǀ te ǀ śuṣmam ǀ ye ǀ taviṣīm ǀ avardhan ǀ arcantaḥ ǀ indra ǀ marutaḥ ǀ te ǀ ojaḥ ǀ

mādhyandine ǀ savane ǀ vajra-hasta ǀ piba ǀ rudrebhiḥ ǀ sa-gaṇaḥ ǀ su-śipra ǁ

03.032.04   (Mandala. Sukta. Rik)

3.2.09.04    (Ashtaka. Adhyaya. Varga. Rik)

03.03.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त इन्न्व॑स्य॒ मधु॑मद्विविप्र॒ इंद्र॑स्य॒ शर्धो॑ म॒रुतो॒ य आस॑न् ।

येभि॑र्वृ॒त्रस्ये॑षि॒तो वि॒वेदा॑म॒र्मणो॒ मन्य॑मानस्य॒ मर्म॑ ॥

Samhita Devanagari Nonaccented

त इन्न्वस्य मधुमद्विविप्र इंद्रस्य शर्धो मरुतो य आसन् ।

येभिर्वृत्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म ॥

Samhita Transcription Accented

tá ínnvásya mádhumadvivipra índrasya śárdho marúto yá ā́san ǀ

yébhirvṛtrásyeṣitó vivédāmarmáṇo mányamānasya márma ǁ

Samhita Transcription Nonaccented

ta innvasya madhumadvivipra indrasya śardho maruto ya āsan ǀ

yebhirvṛtrasyeṣito vivedāmarmaṇo manyamānasya marma ǁ

Padapatha Devanagari Accented

ते । इत् । नु । अ॒स्य॒ । मधु॑ऽमत् । वि॒वि॒प्रे॒ । इन्द्र॑स्य । शर्धः॑ । म॒रुतः॑ । ये । आस॑न् ।

येभिः॑ । वृ॒त्रस्य॑ । इ॒षि॒तः । वि॒वेद॑ । अ॒म॒र्मणः॑ । मन्य॑मानस्य । मर्म॑ ॥

Padapatha Devanagari Nonaccented

ते । इत् । नु । अस्य । मधुऽमत् । विविप्रे । इन्द्रस्य । शर्धः । मरुतः । ये । आसन् ।

येभिः । वृत्रस्य । इषितः । विवेद । अमर्मणः । मन्यमानस्य । मर्म ॥

Padapatha Transcription Accented

té ǀ ít ǀ nú ǀ asya ǀ mádhu-mat ǀ vivipre ǀ índrasya ǀ śárdhaḥ ǀ marútaḥ ǀ yé ǀ ā́san ǀ

yébhiḥ ǀ vṛtrásya ǀ iṣitáḥ ǀ vivéda ǀ amarmáṇaḥ ǀ mányamānasya ǀ márma ǁ

Padapatha Transcription Nonaccented

te ǀ it ǀ nu ǀ asya ǀ madhu-mat ǀ vivipre ǀ indrasya ǀ śardhaḥ ǀ marutaḥ ǀ ye ǀ āsan ǀ

yebhiḥ ǀ vṛtrasya ǀ iṣitaḥ ǀ viveda ǀ amarmaṇaḥ ǀ manyamānasya ǀ marma ǁ

03.032.05   (Mandala. Sukta. Rik)

3.2.09.05    (Ashtaka. Adhyaya. Varga. Rik)

03.03.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒नु॒ष्वदिं॑द्र॒ सव॑नं जुषा॒णः पिबा॒ सोमं॒ शश्व॑ते वी॒र्या॑य ।

स आ व॑वृत्स्व हर्यश्व य॒ज्ञैः स॑र॒ण्युभि॑र॒पो अर्णा॑ सिसर्षि ॥

Samhita Devanagari Nonaccented

मनुष्वदिंद्र सवनं जुषाणः पिबा सोमं शश्वते वीर्याय ।

स आ ववृत्स्व हर्यश्व यज्ञैः सरण्युभिरपो अर्णा सिसर्षि ॥

Samhita Transcription Accented

manuṣvádindra sávanam juṣāṇáḥ píbā sómam śáśvate vīryā́ya ǀ

sá ā́ vavṛtsva haryaśva yajñáiḥ saraṇyúbhirapó árṇā sisarṣi ǁ

Samhita Transcription Nonaccented

manuṣvadindra savanam juṣāṇaḥ pibā somam śaśvate vīryāya ǀ

sa ā vavṛtsva haryaśva yajñaiḥ saraṇyubhirapo arṇā sisarṣi ǁ

Padapatha Devanagari Accented

म॒नु॒ष्वत् । इ॒न्द्र॒ । सव॑नम् । जु॒षा॒णः । पिब॑ । सोम॑म् । शश्व॑ते । वी॒र्या॑य ।

सः । आ । व॒वृ॒त्स्व॒ । ह॒रि॒ऽअ॒श्व॒ । य॒ज्ञैः । स॒र॒ण्युऽभिः॑ । अ॒पः । अर्णा॑ । सि॒स॒र्षि॒ ॥

Padapatha Devanagari Nonaccented

मनुष्वत् । इन्द्र । सवनम् । जुषाणः । पिब । सोमम् । शश्वते । वीर्याय ।

सः । आ । ववृत्स्व । हरिऽअश्व । यज्ञैः । सरण्युऽभिः । अपः । अर्णा । सिसर्षि ॥

Padapatha Transcription Accented

manuṣvát ǀ indra ǀ sávanam ǀ juṣāṇáḥ ǀ píba ǀ sómam ǀ śáśvate ǀ vīryā́ya ǀ

sáḥ ǀ ā́ ǀ vavṛtsva ǀ hari-aśva ǀ yajñáiḥ ǀ saraṇyú-bhiḥ ǀ apáḥ ǀ árṇā ǀ sisarṣi ǁ

Padapatha Transcription Nonaccented

manuṣvat ǀ indra ǀ savanam ǀ juṣāṇaḥ ǀ piba ǀ somam ǀ śaśvate ǀ vīryāya ǀ

saḥ ǀ ā ǀ vavṛtsva ǀ hari-aśva ǀ yajñaiḥ ǀ saraṇyu-bhiḥ ǀ apaḥ ǀ arṇā ǀ sisarṣi ǁ

03.032.06   (Mandala. Sukta. Rik)

3.2.10.01    (Ashtaka. Adhyaya. Varga. Rik)

03.03.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॒पो यद्ध॑ वृ॒त्रं ज॑घ॒न्वाँ अत्याँ॑ इव॒ प्रासृ॑जः॒ सर्त॒वाजौ ।

शया॑नमिंद्र॒ चर॑ता व॒धेन॑ वव्रि॒वांसं॒ परि॑ दे॒वीरदे॑वं ॥

Samhita Devanagari Nonaccented

त्वमपो यद्ध वृत्रं जघन्वाँ अत्याँ इव प्रासृजः सर्तवाजौ ।

शयानमिंद्र चरता वधेन वव्रिवांसं परि देवीरदेवं ॥

Samhita Transcription Accented

tvámapó yáddha vṛtrám jaghanvā́m̐ átyām̐ iva prā́sṛjaḥ sártavā́jáu ǀ

śáyānamindra cáratā vadhéna vavrivā́ṃsam pári devī́rádevam ǁ

Samhita Transcription Nonaccented

tvamapo yaddha vṛtram jaghanvām̐ atyām̐ iva prāsṛjaḥ sartavājau ǀ

śayānamindra caratā vadhena vavrivāṃsam pari devīradevam ǁ

Padapatha Devanagari Accented

त्वम् । अ॒पः । यत् । ह॒ । वृ॒त्रम् । ज॒घ॒न्वान् । अत्या॑न्ऽइव । प्र । असृ॑जः । सर्त॒वै । आ॒जौ ।

शया॑नम् । इ॒न्द्र॒ । चर॑ता । व॒धेन॑ । व॒व्रि॒ऽवांस॑म् । परि॑ । दे॒वीः । अदे॑वम् ॥

Padapatha Devanagari Nonaccented

त्वम् । अपः । यत् । ह । वृत्रम् । जघन्वान् । अत्यान्ऽइव । प्र । असृजः । सर्तवै । आजौ ।

शयानम् । इन्द्र । चरता । वधेन । वव्रिऽवांसम् । परि । देवीः । अदेवम् ॥

Padapatha Transcription Accented

tvám ǀ apáḥ ǀ yát ǀ ha ǀ vṛtrám ǀ jaghanvā́n ǀ átyān-iva ǀ prá ǀ ásṛjaḥ ǀ sártavái ǀ ājáu ǀ

śáyānam ǀ indra ǀ cáratā ǀ vadhéna ǀ vavri-vā́ṃsam ǀ pári ǀ devī́ḥ ǀ ádevam ǁ

Padapatha Transcription Nonaccented

tvam ǀ apaḥ ǀ yat ǀ ha ǀ vṛtram ǀ jaghanvān ǀ atyān-iva ǀ pra ǀ asṛjaḥ ǀ sartavai ǀ ājau ǀ

śayānam ǀ indra ǀ caratā ǀ vadhena ǀ vavri-vāṃsam ǀ pari ǀ devīḥ ǀ adevam ǁ

03.032.07   (Mandala. Sukta. Rik)

3.2.10.02    (Ashtaka. Adhyaya. Varga. Rik)

03.03.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यजा॑म॒ इन्नम॑सा वृ॒द्धमिंद्रं॑ बृ॒हंत॑मृ॒ष्वम॒जरं॒ युवा॑नं ।

यस्य॑ प्रि॒ये म॒मतु॑र्य॒ज्ञिय॑स्य॒ न रोद॑सी महि॒मानं॑ म॒माते॑ ॥

Samhita Devanagari Nonaccented

यजाम इन्नमसा वृद्धमिंद्रं बृहंतमृष्वमजरं युवानं ।

यस्य प्रिये ममतुर्यज्ञियस्य न रोदसी महिमानं ममाते ॥

Samhita Transcription Accented

yájāma ínnámasā vṛddhámíndram bṛhántamṛṣvámajáram yúvānam ǀ

yásya priyé mamáturyajñíyasya ná ródasī mahimā́nam mamā́te ǁ

Samhita Transcription Nonaccented

yajāma innamasā vṛddhamindram bṛhantamṛṣvamajaram yuvānam ǀ

yasya priye mamaturyajñiyasya na rodasī mahimānam mamāte ǁ

Padapatha Devanagari Accented

यजा॑मः । इत् । नम॑सा । वृ॒द्धम् । इन्द्र॑म् । बृ॒हन्त॑म् । ऋ॒ष्वम् । अ॒जर॑म् । युवा॑नम् ।

यस्य॑ । प्रि॒ये इति॑ । म॒मतुः॑ । य॒ज्ञिय॑स्य । न । रोद॑सी॒ इति॑ । म॒हि॒मान॑म् । म॒माते॒ इति॑ ॥

Padapatha Devanagari Nonaccented

यजामः । इत् । नमसा । वृद्धम् । इन्द्रम् । बृहन्तम् । ऋष्वम् । अजरम् । युवानम् ।

यस्य । प्रिये इति । ममतुः । यज्ञियस्य । न । रोदसी इति । महिमानम् । ममाते इति ॥

Padapatha Transcription Accented

yájāmaḥ ǀ ít ǀ námasā ǀ vṛddhám ǀ índram ǀ bṛhántam ǀ ṛṣvám ǀ ajáram ǀ yúvānam ǀ

yásya ǀ priyé íti ǀ mamátuḥ ǀ yajñíyasya ǀ ná ǀ ródasī íti ǀ mahimā́nam ǀ mamā́te íti ǁ

Padapatha Transcription Nonaccented

yajāmaḥ ǀ it ǀ namasā ǀ vṛddham ǀ indram ǀ bṛhantam ǀ ṛṣvam ǀ ajaram ǀ yuvānam ǀ

yasya ǀ priye iti ǀ mamatuḥ ǀ yajñiyasya ǀ na ǀ rodasī iti ǀ mahimānam ǀ mamāte iti ǁ

03.032.08   (Mandala. Sukta. Rik)

3.2.10.03    (Ashtaka. Adhyaya. Varga. Rik)

03.03.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ व्र॒तानि॑ दे॒वा न मि॑नंति॒ विश्वे॑ ।

दा॒धार॒ यः पृ॑थि॒वीं द्यामु॒तेमां ज॒जान॒ सूर्य॑मु॒षसं॑ सु॒दंसाः॑ ॥

Samhita Devanagari Nonaccented

इंद्रस्य कर्म सुकृता पुरूणि व्रतानि देवा न मिनंति विश्वे ।

दाधार यः पृथिवीं द्यामुतेमां जजान सूर्यमुषसं सुदंसाः ॥

Samhita Transcription Accented

índrasya kárma súkṛtā purū́ṇi vratā́ni devā́ ná minanti víśve ǀ

dādhā́ra yáḥ pṛthivī́m dyā́mutémā́m jajā́na sū́ryamuṣásam sudáṃsāḥ ǁ

Samhita Transcription Nonaccented

indrasya karma sukṛtā purūṇi vratāni devā na minanti viśve ǀ

dādhāra yaḥ pṛthivīm dyāmutemām jajāna sūryamuṣasam sudaṃsāḥ ǁ

Padapatha Devanagari Accented

इन्द्र॑स्य । कर्म॑ । सुऽकृ॑ता । पु॒रूणि॑ । व्र॒तानि॑ । दे॒वाः । न । मि॒न॒न्ति॒ । विश्वे॑ ।

दा॒धार॑ । यः । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । ज॒जान॑ । सूर्य॑म् । उ॒षस॑म् । सु॒ऽदंसाः॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रस्य । कर्म । सुऽकृता । पुरूणि । व्रतानि । देवाः । न । मिनन्ति । विश्वे ।

दाधार । यः । पृथिवीम् । द्याम् । उत । इमाम् । जजान । सूर्यम् । उषसम् । सुऽदंसाः ॥

Padapatha Transcription Accented

índrasya ǀ kárma ǀ sú-kṛtā ǀ purū́ṇi ǀ vratā́ni ǀ devā́ḥ ǀ ná ǀ minanti ǀ víśve ǀ

dādhā́ra ǀ yáḥ ǀ pṛthivī́m ǀ dyā́m ǀ utá ǀ imā́m ǀ jajā́na ǀ sū́ryam ǀ uṣásam ǀ su-dáṃsāḥ ǁ

Padapatha Transcription Nonaccented

indrasya ǀ karma ǀ su-kṛtā ǀ purūṇi ǀ vratāni ǀ devāḥ ǀ na ǀ minanti ǀ viśve ǀ

dādhāra ǀ yaḥ ǀ pṛthivīm ǀ dyām ǀ uta ǀ imām ǀ jajāna ǀ sūryam ǀ uṣasam ǀ su-daṃsāḥ ǁ

03.032.09   (Mandala. Sukta. Rik)

3.2.10.04    (Ashtaka. Adhyaya. Varga. Rik)

03.03.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अद्रो॑घ स॒त्यं तव॒ तन्म॑हि॒त्वं स॒द्यो यज्जा॒तो अपि॑बो ह॒ सोमं॑ ।

न द्याव॑ इंद्र त॒वस॑स्त॒ ओजो॒ नाहा॒ न मासाः॑ श॒रदो॑ वरंत ॥

Samhita Devanagari Nonaccented

अद्रोघ सत्यं तव तन्महित्वं सद्यो यज्जातो अपिबो ह सोमं ।

न द्याव इंद्र तवसस्त ओजो नाहा न मासाः शरदो वरंत ॥

Samhita Transcription Accented

ádrogha satyám táva tánmahitvám sadyó yájjātó ápibo ha sómam ǀ

ná dyā́va indra tavásasta ójo nā́hā ná mā́sāḥ śarádo varanta ǁ

Samhita Transcription Nonaccented

adrogha satyam tava tanmahitvam sadyo yajjāto apibo ha somam ǀ

na dyāva indra tavasasta ojo nāhā na māsāḥ śarado varanta ǁ

Padapatha Devanagari Accented

अद्रो॑घ । स॒त्यम् । तव॑ । तत् । म॒हि॒ऽत्वम् । स॒द्यः । यत् । जा॒तः । अपि॑बः । ह॒ । सोम॑म् ।

न । द्यावः॑ । इ॒न्द्र॒ । त॒वसः॑ । ते॒ । ओजः॑ । न । अहा॑ । न । मासाः॑ । श॒रदः॑ । व॒र॒न्त॒ ॥

Padapatha Devanagari Nonaccented

अद्रोघ । सत्यम् । तव । तत् । महिऽत्वम् । सद्यः । यत् । जातः । अपिबः । ह । सोमम् ।

न । द्यावः । इन्द्र । तवसः । ते । ओजः । न । अहा । न । मासाः । शरदः । वरन्त ॥

Padapatha Transcription Accented

ádrogha ǀ satyám ǀ táva ǀ tát ǀ mahi-tvám ǀ sadyáḥ ǀ yát ǀ jātáḥ ǀ ápibaḥ ǀ ha ǀ sómam ǀ

ná ǀ dyā́vaḥ ǀ indra ǀ tavásaḥ ǀ te ǀ ójaḥ ǀ ná ǀ áhā ǀ ná ǀ mā́sāḥ ǀ śarádaḥ ǀ varanta ǁ

Padapatha Transcription Nonaccented

adrogha ǀ satyam ǀ tava ǀ tat ǀ mahi-tvam ǀ sadyaḥ ǀ yat ǀ jātaḥ ǀ apibaḥ ǀ ha ǀ somam ǀ

na ǀ dyāvaḥ ǀ indra ǀ tavasaḥ ǀ te ǀ ojaḥ ǀ na ǀ ahā ǀ na ǀ māsāḥ ǀ śaradaḥ ǀ varanta ǁ

03.032.10   (Mandala. Sukta. Rik)

3.2.10.05    (Ashtaka. Adhyaya. Varga. Rik)

03.03.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं स॒द्यो अ॑पिबो जा॒त इं॑द्र॒ मदा॑य॒ सोमं॑ पर॒मे व्यो॑मन् ।

यद्ध॒ द्यावा॑पृथि॒वी आवि॑वेशी॒रथा॑भवः पू॒र्व्यः का॒रुधा॑याः ॥

Samhita Devanagari Nonaccented

त्वं सद्यो अपिबो जात इंद्र मदाय सोमं परमे व्योमन् ।

यद्ध द्यावापृथिवी आविवेशीरथाभवः पूर्व्यः कारुधायाः ॥

Samhita Transcription Accented

tvám sadyó apibo jātá indra mádāya sómam paramé vyoman ǀ

yáddha dyā́vāpṛthivī́ ā́viveśīráthābhavaḥ pūrvyáḥ kārúdhāyāḥ ǁ

Samhita Transcription Nonaccented

tvam sadyo apibo jāta indra madāya somam parame vyoman ǀ

yaddha dyāvāpṛthivī āviveśīrathābhavaḥ pūrvyaḥ kārudhāyāḥ ǁ

Padapatha Devanagari Accented

त्वम् । स॒द्यः । अ॒पि॒बः॒ । जा॒तः । इ॒न्द्र॒ । मदा॑य । सोम॑म् । प॒र॒मे । विऽओ॑मन् ।

यत् । ह॒ । द्यावा॑पृथि॒वी इति॑ । आ । अवि॑वेशीः । अथ॑ । अ॒भ॒वः॒ । पू॒र्व्यः । का॒रुऽधा॑याः ॥

Padapatha Devanagari Nonaccented

त्वम् । सद्यः । अपिबः । जातः । इन्द्र । मदाय । सोमम् । परमे । विऽओमन् ।

यत् । ह । द्यावापृथिवी इति । आ । अविवेशीः । अथ । अभवः । पूर्व्यः । कारुऽधायाः ॥

Padapatha Transcription Accented

tvám ǀ sadyáḥ ǀ apibaḥ ǀ jātáḥ ǀ indra ǀ mádāya ǀ sómam ǀ paramé ǀ ví-oman ǀ

yát ǀ ha ǀ dyā́vāpṛthivī́ íti ǀ ā́ ǀ áviveśīḥ ǀ átha ǀ abhavaḥ ǀ pūrvyáḥ ǀ kārú-dhāyāḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ sadyaḥ ǀ apibaḥ ǀ jātaḥ ǀ indra ǀ madāya ǀ somam ǀ parame ǀ vi-oman ǀ

yat ǀ ha ǀ dyāvāpṛthivī iti ǀ ā ǀ aviveśīḥ ǀ atha ǀ abhavaḥ ǀ pūrvyaḥ ǀ kāru-dhāyāḥ ǁ

03.032.11   (Mandala. Sukta. Rik)

3.2.11.01    (Ashtaka. Adhyaya. Varga. Rik)

03.03.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अह॒न्नहिं॑ परि॒शया॑न॒मर्ण॑ ओजा॒यमा॑नं तुविजात॒ तव्या॑न् ।

न ते॑ महि॒त्वमनु॑ भू॒दध॒ द्यौर्यद॒न्यया॑ स्फि॒ग्या॒३॒॑क्षामव॑स्थाः ॥

Samhita Devanagari Nonaccented

अहन्नहिं परिशयानमर्ण ओजायमानं तुविजात तव्यान् ।

न ते महित्वमनु भूदध द्यौर्यदन्यया स्फिग्याक्षामवस्थाः ॥

Samhita Transcription Accented

áhannáhim pariśáyānamárṇa ojāyámānam tuvijāta távyān ǀ

ná te mahitvámánu bhūdádha dyáuryádanyáyā sphigyā́kṣā́mávasthāḥ ǁ

Samhita Transcription Nonaccented

ahannahim pariśayānamarṇa ojāyamānam tuvijāta tavyān ǀ

na te mahitvamanu bhūdadha dyauryadanyayā sphigyākṣāmavasthāḥ ǁ

Padapatha Devanagari Accented

अह॑न् । अहि॑म् । प॒रि॒ऽशया॑नम् । अर्णः॑ । ओ॒जा॒यमा॑नम् । तु॒वि॒ऽजा॒त॒ । तव्या॑न् ।

न । ते॒ । म॒हि॒ऽत्वम् । अनु॑ । भू॒त् । अध॑ । द्यौः । यत् । अ॒न्यया॑ । स्फि॒ग्या॑ । क्षाम् । अव॑स्थाः ॥

Padapatha Devanagari Nonaccented

अहन् । अहिम् । परिऽशयानम् । अर्णः । ओजायमानम् । तुविऽजात । तव्यान् ।

न । ते । महिऽत्वम् । अनु । भूत् । अध । द्यौः । यत् । अन्यया । स्फिग्या । क्षाम् । अवस्थाः ॥

Padapatha Transcription Accented

áhan ǀ áhim ǀ pari-śáyānam ǀ árṇaḥ ǀ ojāyámānam ǀ tuvi-jāta ǀ távyān ǀ

ná ǀ te ǀ mahi-tvám ǀ ánu ǀ bhūt ǀ ádha ǀ dyáuḥ ǀ yát ǀ anyáyā ǀ sphigyā́ ǀ kṣā́m ǀ ávasthāḥ ǁ

Padapatha Transcription Nonaccented

ahan ǀ ahim ǀ pari-śayānam ǀ arṇaḥ ǀ ojāyamānam ǀ tuvi-jāta ǀ tavyān ǀ

na ǀ te ǀ mahi-tvam ǀ anu ǀ bhūt ǀ adha ǀ dyauḥ ǀ yat ǀ anyayā ǀ sphigyā ǀ kṣām ǀ avasthāḥ ǁ

03.032.12   (Mandala. Sukta. Rik)

3.2.11.02    (Ashtaka. Adhyaya. Varga. Rik)

03.03.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒ज्ञो हि त॑ इंद्र॒ वर्ध॑नो॒ भूदु॒त प्रि॒यः सु॒तसो॑मो मि॒येधः॑ ।

य॒ज्ञेन॑ य॒ज्ञम॑व य॒ज्ञियः॒ सन्य॒ज्ञस्ते॒ वज्र॑महि॒हत्य॑ आवत् ॥

Samhita Devanagari Nonaccented

यज्ञो हि त इंद्र वर्धनो भूदुत प्रियः सुतसोमो मियेधः ।

यज्ञेन यज्ञमव यज्ञियः सन्यज्ञस्ते वज्रमहिहत्य आवत् ॥

Samhita Transcription Accented

yajñó hí ta indra várdhano bhū́dutá priyáḥ sutásomo miyédhaḥ ǀ

yajñéna yajñámava yajñíyaḥ sányajñáste vájramahihátya āvat ǁ

Samhita Transcription Nonaccented

yajño hi ta indra vardhano bhūduta priyaḥ sutasomo miyedhaḥ ǀ

yajñena yajñamava yajñiyaḥ sanyajñaste vajramahihatya āvat ǁ

Padapatha Devanagari Accented

य॒ज्ञः । हि । ते॒ । इ॒न्द्र॒ । वर्ध॑नः । भूत् । उ॒त । प्रि॒यः । सु॒तऽसो॑मः । मि॒येधः॑ ।

य॒ज्ञेन॑ । य॒ज्ञम् । अ॒व॒ । य॒ज्ञियः॑ । सन् । य॒ज्ञः । ते॒ । वज्र॑म् । अ॒हि॒ऽहत्ये॑ । आ॒व॒त् ॥

Padapatha Devanagari Nonaccented

यज्ञः । हि । ते । इन्द्र । वर्धनः । भूत् । उत । प्रियः । सुतऽसोमः । मियेधः ।

यज्ञेन । यज्ञम् । अव । यज्ञियः । सन् । यज्ञः । ते । वज्रम् । अहिऽहत्ये । आवत् ॥

Padapatha Transcription Accented

yajñáḥ ǀ hí ǀ te ǀ indra ǀ várdhanaḥ ǀ bhū́t ǀ utá ǀ priyáḥ ǀ sutá-somaḥ ǀ miyédhaḥ ǀ

yajñéna ǀ yajñám ǀ ava ǀ yajñíyaḥ ǀ sán ǀ yajñáḥ ǀ te ǀ vájram ǀ ahi-hátye ǀ āvat ǁ

Padapatha Transcription Nonaccented

yajñaḥ ǀ hi ǀ te ǀ indra ǀ vardhanaḥ ǀ bhūt ǀ uta ǀ priyaḥ ǀ suta-somaḥ ǀ miyedhaḥ ǀ

yajñena ǀ yajñam ǀ ava ǀ yajñiyaḥ ǀ san ǀ yajñaḥ ǀ te ǀ vajram ǀ ahi-hatye ǀ āvat ǁ

03.032.13   (Mandala. Sukta. Rik)

3.2.11.03    (Ashtaka. Adhyaya. Varga. Rik)

03.03.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒ज्ञेनेंद्र॒मव॒सा च॑क्रे अ॒र्वागैनं॑ सु॒म्नाय॒ नव्य॑से ववृत्यां ।

यः स्तोमे॑भिर्वावृ॒धे पू॒र्व्येभि॒र्यो म॑ध्य॒मेभि॑रु॒त नूत॑नेभिः ॥

Samhita Devanagari Nonaccented

यज्ञेनेंद्रमवसा चक्रे अर्वागैनं सुम्नाय नव्यसे ववृत्यां ।

यः स्तोमेभिर्वावृधे पूर्व्येभिर्यो मध्यमेभिरुत नूतनेभिः ॥

Samhita Transcription Accented

yajñénéndramávasā́ cakre arvā́gáinam sumnā́ya návyase vavṛtyām ǀ

yáḥ stómebhirvāvṛdhé pūrvyébhiryó madhyamébhirutá nū́tanebhiḥ ǁ

Samhita Transcription Nonaccented

yajñenendramavasā cakre arvāgainam sumnāya navyase vavṛtyām ǀ

yaḥ stomebhirvāvṛdhe pūrvyebhiryo madhyamebhiruta nūtanebhiḥ ǁ

Padapatha Devanagari Accented

य॒ज्ञेन॑ । इन्द्र॑म् । अव॑सा । आ । च॒क्रे॒ । अ॒र्वाक् । आ । ए॒न॒म् । सु॒म्नाय॑ । नव्य॑से । व॒वृ॒त्या॒म् ।

यः । स्तोमे॑भिः । व॒वृ॒धे । पू॒र्व्येभिः॑ । यः । म॒ध्य॒मेभिः॑ । उ॒त । नूत॑नेभिः ॥

Padapatha Devanagari Nonaccented

यज्ञेन । इन्द्रम् । अवसा । आ । चक्रे । अर्वाक् । आ । एनम् । सुम्नाय । नव्यसे । ववृत्याम् ।

यः । स्तोमेभिः । ववृधे । पूर्व्येभिः । यः । मध्यमेभिः । उत । नूतनेभिः ॥

Padapatha Transcription Accented

yajñéna ǀ índram ǀ ávasā ǀ ā́ ǀ cakre ǀ arvā́k ǀ ā́ ǀ enam ǀ sumnā́ya ǀ návyase ǀ vavṛtyām ǀ

yáḥ ǀ stómebhiḥ ǀ vavṛdhé ǀ pūrvyébhiḥ ǀ yáḥ ǀ madhyamébhiḥ ǀ utá ǀ nū́tanebhiḥ ǁ

Padapatha Transcription Nonaccented

yajñena ǀ indram ǀ avasā ǀ ā ǀ cakre ǀ arvāk ǀ ā ǀ enam ǀ sumnāya ǀ navyase ǀ vavṛtyām ǀ

yaḥ ǀ stomebhiḥ ǀ vavṛdhe ǀ pūrvyebhiḥ ǀ yaḥ ǀ madhyamebhiḥ ǀ uta ǀ nūtanebhiḥ ǁ

03.032.14   (Mandala. Sukta. Rik)

3.2.11.04    (Ashtaka. Adhyaya. Varga. Rik)

03.03.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒वेष॒ यन्मा॑ धि॒षणा॑ ज॒जान॒ स्तवै॑ पु॒रा पार्या॒दिंद्र॒मह्नः॑ ।

अंह॑सो॒ यत्र॑ पी॒पर॒द्यथा॑ नो ना॒वेव॒ यांत॑मु॒भये॑ हवंते ॥

Samhita Devanagari Nonaccented

विवेष यन्मा धिषणा जजान स्तवै पुरा पार्यादिंद्रमह्नः ।

अंहसो यत्र पीपरद्यथा नो नावेव यांतमुभये हवंते ॥

Samhita Transcription Accented

vivéṣa yánmā dhiṣáṇā jajā́na stávai purā́ pā́ryādíndramáhnaḥ ǀ

áṃhaso yátra pīpáradyáthā no nāvéva yā́ntamubháye havante ǁ

Samhita Transcription Nonaccented

viveṣa yanmā dhiṣaṇā jajāna stavai purā pāryādindramahnaḥ ǀ

aṃhaso yatra pīparadyathā no nāveva yāntamubhaye havante ǁ

Padapatha Devanagari Accented

वि॒वेष॑ । यत् । मा॒ । धि॒षणा॑ । ज॒जान॑ । स्तवै॑ । पु॒रा । पार्या॑त् । इन्द्र॑म् । अह्नः॑ ।

अंह॑सः । यत्र॑ । पी॒पर॑त् । यथा॑ । नः॒ । ना॒वाऽइ॑व । यान्त॑म् । उ॒भये॑ । ह॒व॒न्ते॒ ॥

Padapatha Devanagari Nonaccented

विवेष । यत् । मा । धिषणा । जजान । स्तवै । पुरा । पार्यात् । इन्द्रम् । अह्नः ।

अंहसः । यत्र । पीपरत् । यथा । नः । नावाऽइव । यान्तम् । उभये । हवन्ते ॥

Padapatha Transcription Accented

vivéṣa ǀ yát ǀ mā ǀ dhiṣáṇā ǀ jajā́na ǀ stávai ǀ purā́ ǀ pā́ryāt ǀ índram ǀ áhnaḥ ǀ

áṃhasaḥ ǀ yátra ǀ pīpárat ǀ yáthā ǀ naḥ ǀ nāvā́-iva ǀ yā́ntam ǀ ubháye ǀ havante ǁ

Padapatha Transcription Nonaccented

viveṣa ǀ yat ǀ mā ǀ dhiṣaṇā ǀ jajāna ǀ stavai ǀ purā ǀ pāryāt ǀ indram ǀ ahnaḥ ǀ

aṃhasaḥ ǀ yatra ǀ pīparat ǀ yathā ǀ naḥ ǀ nāvā-iva ǀ yāntam ǀ ubhaye ǀ havante ǁ

03.032.15   (Mandala. Sukta. Rik)

3.2.11.05    (Ashtaka. Adhyaya. Varga. Rik)

03.03.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आपू॑र्णो अस्य क॒लशः॒ स्वाहा॒ सेक्ते॑व॒ कोशं॑ सिसिचे॒ पिब॑ध्यै ।

समु॑ प्रि॒या आव॑वृत्र॒न्मदा॑य प्रदक्षि॒णिद॒भि सोमा॑स॒ इंद्रं॑ ॥

Samhita Devanagari Nonaccented

आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिसिचे पिबध्यै ।

समु प्रिया आववृत्रन्मदाय प्रदक्षिणिदभि सोमास इंद्रं ॥

Samhita Transcription Accented

ā́pūrṇo asya kaláśaḥ svā́hā sékteva kóśam sisice píbadhyai ǀ

sámu priyā́ ā́vavṛtranmádāya pradakṣiṇídabhí sómāsa índram ǁ

Samhita Transcription Nonaccented

āpūrṇo asya kalaśaḥ svāhā sekteva kośam sisice pibadhyai ǀ

samu priyā āvavṛtranmadāya pradakṣiṇidabhi somāsa indram ǁ

Padapatha Devanagari Accented

आऽपू॑र्णः । अ॒स्य॒ । क॒लशः॑ । स्वाहा॑ । सेक्ता॑ऽइव । कोश॑म् । सि॒सि॒चे॒ । पिब॑ध्यै ।

सम् । ऊं॒ इति॑ । प्रि॒याः । आ । अ॒व॒वृ॒त्र॒न् । मदा॑य । प्र॒ऽद॒क्षि॒णित् । अ॒भि । सोमा॑सः । इन्द्र॑म् ॥

Padapatha Devanagari Nonaccented

आऽपूर्णः । अस्य । कलशः । स्वाहा । सेक्ताऽइव । कोशम् । सिसिचे । पिबध्यै ।

सम् । ऊं इति । प्रियाः । आ । अववृत्रन् । मदाय । प्रऽदक्षिणित् । अभि । सोमासः । इन्द्रम् ॥

Padapatha Transcription Accented

ā́-pūrṇaḥ ǀ asya ǀ kaláśaḥ ǀ svā́hā ǀ séktā-iva ǀ kóśam ǀ sisice ǀ píbadhyai ǀ

sám ǀ ūṃ íti ǀ priyā́ḥ ǀ ā́ ǀ avavṛtran ǀ mádāya ǀ pra-dakṣiṇít ǀ abhí ǀ sómāsaḥ ǀ índram ǁ

Padapatha Transcription Nonaccented

ā-pūrṇaḥ ǀ asya ǀ kalaśaḥ ǀ svāhā ǀ sektā-iva ǀ kośam ǀ sisice ǀ pibadhyai ǀ

sam ǀ ūṃ iti ǀ priyāḥ ǀ ā ǀ avavṛtran ǀ madāya ǀ pra-dakṣiṇit ǀ abhi ǀ somāsaḥ ǀ indram ǁ

03.032.16   (Mandala. Sukta. Rik)

3.2.11.06    (Ashtaka. Adhyaya. Varga. Rik)

03.03.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न त्वा॑ गभी॒रः पु॑रुहूत॒ सिंधु॒र्नाद्र॑यः॒ परि॒ षंतो॑ वरंत ।

इ॒त्था सखि॑भ्य इषि॒तो यदिं॒द्रा दृ॒ळ्हं चि॒दरु॑जो॒ गव्य॑मू॒र्वं ॥

Samhita Devanagari Nonaccented

न त्वा गभीरः पुरुहूत सिंधुर्नाद्रयः परि षंतो वरंत ।

इत्था सखिभ्य इषितो यदिंद्रा दृळ्हं चिदरुजो गव्यमूर्वं ॥

Samhita Transcription Accented

ná tvā gabhīráḥ puruhūta síndhurnā́drayaḥ pári ṣánto varanta ǀ

itthā́ sákhibhya iṣitó yádindrā́ dṛḷhám cidárujo gávyamūrvám ǁ

Samhita Transcription Nonaccented

na tvā gabhīraḥ puruhūta sindhurnādrayaḥ pari ṣanto varanta ǀ

itthā sakhibhya iṣito yadindrā dṛḷham cidarujo gavyamūrvam ǁ

Padapatha Devanagari Accented

न । त्वा॒ । ग॒भी॒रः । पु॒रु॒ऽहू॒त॒ । सिन्धुः॑ । न । अद्र॑यः । परि॑ । सन्तः॑ । व॒र॒न्त॒ ।

इ॒त्था । सखि॑ऽभ्यः । इ॒षि॒तः । यत् । इ॒न्द्र॒ । आ । दृ॒ळ्हम् । चि॒त् । अरु॑जः । गव्य॑म् । ऊ॒र्वम् ॥

Padapatha Devanagari Nonaccented

न । त्वा । गभीरः । पुरुऽहूत । सिन्धुः । न । अद्रयः । परि । सन्तः । वरन्त ।

इत्था । सखिऽभ्यः । इषितः । यत् । इन्द्र । आ । दृळ्हम् । चित् । अरुजः । गव्यम् । ऊर्वम् ॥

Padapatha Transcription Accented

ná ǀ tvā ǀ gabhīráḥ ǀ puru-hūta ǀ síndhuḥ ǀ ná ǀ ádrayaḥ ǀ pári ǀ sántaḥ ǀ varanta ǀ

itthā́ ǀ sákhi-bhyaḥ ǀ iṣitáḥ ǀ yát ǀ indra ǀ ā́ ǀ dṛḷhám ǀ cit ǀ árujaḥ ǀ gávyam ǀ ūrvám ǁ

Padapatha Transcription Nonaccented

na ǀ tvā ǀ gabhīraḥ ǀ puru-hūta ǀ sindhuḥ ǀ na ǀ adrayaḥ ǀ pari ǀ santaḥ ǀ varanta ǀ

itthā ǀ sakhi-bhyaḥ ǀ iṣitaḥ ǀ yat ǀ indra ǀ ā ǀ dṛḷham ǀ cit ǀ arujaḥ ǀ gavyam ǀ ūrvam ǁ

03.032.17   (Mandala. Sukta. Rik)

3.2.11.07    (Ashtaka. Adhyaya. Varga. Rik)

03.03.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥

Samhita Devanagari Nonaccented

शुनं हुवेम मघवानमिंद्रमस्मिन्भरे नृतमं वाजसातौ ।

शृण्वंतमुग्रमूतये समत्सु घ्नंतं वृत्राणि संजितं धनानां ॥

Samhita Transcription Accented

śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ

śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁ

Samhita Transcription Nonaccented

śunam huvema maghavānamindramasminbhare nṛtamam vājasātau ǀ

śṛṇvantamugramūtaye samatsu ghnantam vṛtrāṇi saṃjitam dhanānām ǁ

Padapatha Devanagari Accented

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥

Padapatha Devanagari Nonaccented

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।

शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥

Padapatha Transcription Accented

śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ

śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁ

Padapatha Transcription Nonaccented

śunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ

śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ