SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 33

 

1. Info

To:    1-3, 5, 9, 11-13: nadyaḥ;
4, 8, 10: viśvāmitra;
6: indra;
7: apas, indra, nadyaḥ
From:   1-3, 5, 7, 9, 11-13: viśvāmitra gāthina;
4, 6, 8, 10: śutudrī river; vipāś river
Metres:   1st set of styles: triṣṭup (3, 8, 11, 12); nicṛttriṣṭup (4, 6, 9); virāṭtrisṭup (2, 10); bhurikpaṅkti (1); svarāṭpaṅkti (5); paṅktiḥ (7); uṣṇik (13)

2nd set of styles: triṣṭubh (1-12); anuṣṭubh (13)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.033.01   (Mandala. Sukta. Rik)

3.2.12.01    (Ashtaka. Adhyaya. Varga. Rik)

03.03.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र पर्व॑तानामुश॒ती उ॒पस्था॒दश्वे॑ इव॒ विषि॑ते॒ हास॑माने ।

गावे॑व शु॒भ्रे मा॒तरा॑ रिहा॒णे विपा॑ट्छुतु॒द्री पय॑सा जवेते ॥

Samhita Devanagari Nonaccented

प्र पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने ।

गावेव शुभ्रे मातरा रिहाणे विपाट्छुतुद्री पयसा जवेते ॥

Samhita Transcription Accented

prá párvatānāmuśatī́ upásthādáśve iva víṣite hā́samāne ǀ

gā́veva śubhré mātárā rihāṇé vípāṭchutudrī́ páyasā javete ǁ

Samhita Transcription Nonaccented

pra parvatānāmuśatī upasthādaśve iva viṣite hāsamāne ǀ

gāveva śubhre mātarā rihāṇe vipāṭchutudrī payasā javete ǁ

Padapatha Devanagari Accented

प्र । पर्व॑तानाम् । उ॒श॒ती इति॑ । उ॒पऽस्था॑त् । अश्वे॑ इ॒वेत्यश्वे॑ऽइव । विसि॑ते॒ इति॒ विऽसि॑ते । हास॑माने॒ इति॑ ।

गावा॑ऽइव । शु॒भ्रे इति॑ । मा॒तरा॑ । रि॒हा॒णे इति॑ । विऽपा॑ट् । शु॒तु॒द्री । पय॑सा । ज॒वे॒ते॒ इति॑ ॥

Padapatha Devanagari Nonaccented

प्र । पर्वतानाम् । उशती इति । उपऽस्थात् । अश्वे इवेत्यश्वेऽइव । विसिते इति विऽसिते । हासमाने इति ।

गावाऽइव । शुभ्रे इति । मातरा । रिहाणे इति । विऽपाट् । शुतुद्री । पयसा । जवेते इति ॥

Padapatha Transcription Accented

prá ǀ párvatānām ǀ uśatī́ íti ǀ upá-sthāt ǀ áśve ivétyáśve-iva ǀ vísite íti ví-site ǀ hā́samāne íti ǀ

gā́vā-iva ǀ śubhré íti ǀ mātárā ǀ rihāṇé íti ǀ ví-pāṭ ǀ śutudrī́ ǀ páyasā ǀ javete íti ǁ

Padapatha Transcription Nonaccented

pra ǀ parvatānām ǀ uśatī iti ǀ upa-sthāt ǀ aśve ivetyaśve-iva ǀ visite iti vi-site ǀ hāsamāne iti ǀ

gāvā-iva ǀ śubhre iti ǀ mātarā ǀ rihāṇe iti ǀ vi-pāṭ ǀ śutudrī ǀ payasā ǀ javete iti ǁ

03.033.02   (Mandala. Sukta. Rik)

3.2.12.02    (Ashtaka. Adhyaya. Varga. Rik)

03.03.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रे॑षिते प्रस॒वं भिक्ष॑माणे॒ अच्छा॑ समु॒द्रं र॒थ्ये॑व याथः ।

स॒मा॒रा॒णे ऊ॒र्मिभिः॒ पिन्व॑माने अ॒न्या वा॑म॒न्यामप्ये॑ति शुभ्रे ॥

Samhita Devanagari Nonaccented

इंद्रेषिते प्रसवं भिक्षमाणे अच्छा समुद्रं रथ्येव याथः ।

समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे ॥

Samhita Transcription Accented

índreṣite prasavám bhíkṣamāṇe ácchā samudrám rathyéva yāthaḥ ǀ

samārāṇé ūrmíbhiḥ pínvamāne anyā́ vāmanyā́mápyeti śubhre ǁ

Samhita Transcription Nonaccented

indreṣite prasavam bhikṣamāṇe acchā samudram rathyeva yāthaḥ ǀ

samārāṇe ūrmibhiḥ pinvamāne anyā vāmanyāmapyeti śubhre ǁ

Padapatha Devanagari Accented

इन्द्रे॑षिते॒ इतीन्द्र॑ऽइषिते । प्र॒ऽस॒वम् । भिक्ष॑माणे॒ इति॑ । अच्छ॑ । स॒मु॒द्रम् । र॒थ्या॑ऽइव । या॒थः॒ ।

स॒मा॒रा॒णे इति॑ स॒म्ऽआ॒रा॒णे । ऊ॒र्मिऽभिः॑ । पिन्व॑माने॒ इति॑ । अ॒न्या । वा॒म् । अ॒न्याम् । अपि॑ । ए॒ति॒ । शु॒भ्रे॒ इति॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रेषिते इतीन्द्रऽइषिते । प्रऽसवम् । भिक्षमाणे इति । अच्छ । समुद्रम् । रथ्याऽइव । याथः ।

समाराणे इति सम्ऽआराणे । ऊर्मिऽभिः । पिन्वमाने इति । अन्या । वाम् । अन्याम् । अपि । एति । शुभ्रे इति ॥

Padapatha Transcription Accented

índreṣite ítīndra-iṣite ǀ pra-savám ǀ bhíkṣamāṇe íti ǀ áccha ǀ samudrám ǀ rathyā́-iva ǀ yāthaḥ ǀ

samārāṇé íti sam-ārāṇé ǀ ūrmí-bhiḥ ǀ pínvamāne íti ǀ anyā́ ǀ vām ǀ anyā́m ǀ ápi ǀ eti ǀ śubhre íti ǁ

Padapatha Transcription Nonaccented

indreṣite itīndra-iṣite ǀ pra-savam ǀ bhikṣamāṇe iti ǀ accha ǀ samudram ǀ rathyā-iva ǀ yāthaḥ ǀ

samārāṇe iti sam-ārāṇe ǀ ūrmi-bhiḥ ǀ pinvamāne iti ǀ anyā ǀ vām ǀ anyām ǀ api ǀ eti ǀ śubhre iti ǁ

03.033.03   (Mandala. Sukta. Rik)

3.2.12.03    (Ashtaka. Adhyaya. Varga. Rik)

03.03.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छा॒ सिंधुं॑ मा॒तृत॑मामयासं॒ विपा॑शमु॒र्वीं सु॒भगा॑मगन्म ।

व॒त्समि॑व मा॒तरा॑ संरिहा॒णे स॑मा॒नं योनि॒मनु॑ सं॒चरं॑ती ॥

Samhita Devanagari Nonaccented

अच्छा सिंधुं मातृतमामयासं विपाशमुर्वीं सुभगामगन्म ।

वत्समिव मातरा संरिहाणे समानं योनिमनु संचरंती ॥

Samhita Transcription Accented

ácchā síndhum mātṛ́tamāmayāsam vípāśamurvī́m subhágāmaganma ǀ

vatsámiva mātárā saṃrihāṇé samānám yónimánu saṃcárantī ǁ

Samhita Transcription Nonaccented

acchā sindhum mātṛtamāmayāsam vipāśamurvīm subhagāmaganma ǀ

vatsamiva mātarā saṃrihāṇe samānam yonimanu saṃcarantī ǁ

Padapatha Devanagari Accented

अच्छ॑ । सिन्धु॑म् । मा॒तृऽत॑माम् । अ॒या॒स॒म् । विऽपा॑शम् । उ॒र्वीम् । सु॒ऽभगा॑म् । अ॒ग॒न्म॒ ।

व॒त्सम्ऽइ॑व । मा॒तरा॑ । सं॒रि॒हा॒णे इति॑ स॒म्ऽरि॒हा॒णे । स॒मा॒नम् । योनि॑म् । अनु॑ । स॒ञ्चर॑न्ती॒ इति॑ स॒म्ऽचर॑न्ती ॥

Padapatha Devanagari Nonaccented

अच्छ । सिन्धुम् । मातृऽतमाम् । अयासम् । विऽपाशम् । उर्वीम् । सुऽभगाम् । अगन्म ।

वत्सम्ऽइव । मातरा । संरिहाणे इति सम्ऽरिहाणे । समानम् । योनिम् । अनु । सञ्चरन्ती इति सम्ऽचरन्ती ॥

Padapatha Transcription Accented

áccha ǀ síndhum ǀ mātṛ́-tamām ǀ ayāsam ǀ ví-pāśam ǀ urvī́m ǀ su-bhágām ǀ aganma ǀ

vatsám-iva ǀ mātárā ǀ saṃrihāṇé íti sam-rihāṇé ǀ samānám ǀ yónim ǀ ánu ǀ sañcárantī íti sam-cárantī ǁ

Padapatha Transcription Nonaccented

accha ǀ sindhum ǀ mātṛ-tamām ǀ ayāsam ǀ vi-pāśam ǀ urvīm ǀ su-bhagām ǀ aganma ǀ

vatsam-iva ǀ mātarā ǀ saṃrihāṇe iti sam-rihāṇe ǀ samānam ǀ yonim ǀ anu ǀ sañcarantī iti sam-carantī ǁ

03.033.04   (Mandala. Sukta. Rik)

3.2.12.04    (Ashtaka. Adhyaya. Varga. Rik)

03.03.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ना व॒यं पय॑सा॒ पिन्व॑माना॒ अनु॒ योनिं॑ दे॒वकृ॑तं॒ चरं॑तीः ।

न वर्त॑वे प्रस॒वः सर्ग॑तक्तः किं॒युर्विप्रो॑ न॒द्यो॑ जोहवीति ॥

Samhita Devanagari Nonaccented

एना वयं पयसा पिन्वमाना अनु योनिं देवकृतं चरंतीः ।

न वर्तवे प्रसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति ॥

Samhita Transcription Accented

enā́ vayám páyasā pínvamānā ánu yónim devákṛtam cárantīḥ ǀ

ná vártave prasaváḥ sárgataktaḥ kiṃyúrvípro nadyo johavīti ǁ

Samhita Transcription Nonaccented

enā vayam payasā pinvamānā anu yonim devakṛtam carantīḥ ǀ

na vartave prasavaḥ sargataktaḥ kiṃyurvipro nadyo johavīti ǁ

Padapatha Devanagari Accented

ए॒ना । व॒यम् । पय॑सा । पिन्व॑मानाः । अनु॑ । योनि॑म् । दे॒वऽकृ॑तम् । चर॑न्तीः ।

न । वर्त॑वे । प्र॒ऽस॒वः । सर्ग॑ऽतक्तः । कि॒म्ऽयुः । विप्रः॑ । न॒द्यः॑ । जो॒ह॒वी॒ति॒ ॥

Padapatha Devanagari Nonaccented

एना । वयम् । पयसा । पिन्वमानाः । अनु । योनिम् । देवऽकृतम् । चरन्तीः ।

न । वर्तवे । प्रऽसवः । सर्गऽतक्तः । किम्ऽयुः । विप्रः । नद्यः । जोहवीति ॥

Padapatha Transcription Accented

enā́ ǀ vayám ǀ páyasā ǀ pínvamānāḥ ǀ ánu ǀ yónim ǀ devá-kṛtam ǀ cárantīḥ ǀ

ná ǀ vártave ǀ pra-saváḥ ǀ sárga-taktaḥ ǀ kim-yúḥ ǀ vípraḥ ǀ nadyáḥ ǀ johavīti ǁ

Padapatha Transcription Nonaccented

enā ǀ vayam ǀ payasā ǀ pinvamānāḥ ǀ anu ǀ yonim ǀ deva-kṛtam ǀ carantīḥ ǀ

na ǀ vartave ǀ pra-savaḥ ǀ sarga-taktaḥ ǀ kim-yuḥ ǀ vipraḥ ǀ nadyaḥ ǀ johavīti ǁ

03.033.05   (Mandala. Sukta. Rik)

3.2.12.05    (Ashtaka. Adhyaya. Varga. Rik)

03.03.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रम॑ध्वं मे॒ वच॑से सो॒म्याय॒ ऋता॑वरी॒रुप॑ मुहू॒र्तमेवैः॑ ।

प्र सिंधु॒मच्छा॑ बृह॒ती म॑नी॒षाव॒स्युर॑ह्वे कुशि॒कस्य॑ सू॒नुः ॥

Samhita Devanagari Nonaccented

रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः ।

प्र सिंधुमच्छा बृहती मनीषावस्युरह्वे कुशिकस्य सूनुः ॥

Samhita Transcription Accented

rámadhvam me vácase somyā́ya ṛ́tāvarīrúpa muhūrtámévaiḥ ǀ

prá síndhumácchā bṛhatī́ manīṣā́vasyúrahve kuśikásya sūnúḥ ǁ

Samhita Transcription Nonaccented

ramadhvam me vacase somyāya ṛtāvarīrupa muhūrtamevaiḥ ǀ

pra sindhumacchā bṛhatī manīṣāvasyurahve kuśikasya sūnuḥ ǁ

Padapatha Devanagari Accented

रम॑ध्वम् । मे॒ । वच॑से । सो॒म्याय॑ । ऋत॑ऽवरीः । उप॑ । मु॒हू॒र्तम् । एवैः॑ ।

प्र । सिन्धु॑म् । अच्छ॑ । बृ॒ह॒ती । म॒नी॒षा । अ॒व॒स्युः । अ॒ह्वे॒ । कु॒शि॒कस्य॑ । सू॒नुः ॥

Padapatha Devanagari Nonaccented

रमध्वम् । मे । वचसे । सोम्याय । ऋतऽवरीः । उप । मुहूर्तम् । एवैः ।

प्र । सिन्धुम् । अच्छ । बृहती । मनीषा । अवस्युः । अह्वे । कुशिकस्य । सूनुः ॥

Padapatha Transcription Accented

rámadhvam ǀ me ǀ vácase ǀ somyā́ya ǀ ṛ́ta-varīḥ ǀ úpa ǀ muhūrtám ǀ évaiḥ ǀ

prá ǀ síndhum ǀ áccha ǀ bṛhatī́ ǀ manīṣā́ ǀ avasyúḥ ǀ ahve ǀ kuśikásya ǀ sūnúḥ ǁ

Padapatha Transcription Nonaccented

ramadhvam ǀ me ǀ vacase ǀ somyāya ǀ ṛta-varīḥ ǀ upa ǀ muhūrtam ǀ evaiḥ ǀ

pra ǀ sindhum ǀ accha ǀ bṛhatī ǀ manīṣā ǀ avasyuḥ ǀ ahve ǀ kuśikasya ǀ sūnuḥ ǁ

03.033.06   (Mandala. Sukta. Rik)

3.2.13.01    (Ashtaka. Adhyaya. Varga. Rik)

03.03.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रो॑ अ॒स्माँ अ॑रद॒द्वज्र॑बाहु॒रपा॑हन्वृ॒त्रं प॑रि॒धिं न॒दीनां॑ ।

दे॒वो॑ऽनयत्सवि॒ता सु॑पा॒णिस्तस्य॑ व॒यं प्र॑स॒वे या॑म उ॒र्वीः ॥

Samhita Devanagari Nonaccented

इंद्रो अस्माँ अरदद्वज्रबाहुरपाहन्वृत्रं परिधिं नदीनां ।

देवोऽनयत्सविता सुपाणिस्तस्य वयं प्रसवे याम उर्वीः ॥

Samhita Transcription Accented

índro asmā́m̐ aradadvájrabāhurápāhanvṛtrám paridhím nadī́nām ǀ

devó’nayatsavitā́ supāṇístásya vayám prasavé yāma urvī́ḥ ǁ

Samhita Transcription Nonaccented

indro asmām̐ aradadvajrabāhurapāhanvṛtram paridhim nadīnām ǀ

devo’nayatsavitā supāṇistasya vayam prasave yāma urvīḥ ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । अ॒स्मान् । अ॒र॒द॒त् । वज्र॑ऽबाहुः । अप॑ । अ॒ह॒न् । वृ॒त्रम् । प॒रि॒ऽधिम् । न॒दीना॑म् ।

दे॒वः । अ॒न॒य॒त् । स॒वि॒ता । सु॒ऽपा॒णिः । तस्य॑ । व॒यम् । प्र॒ऽस॒वे । या॒मः॒ । उ॒र्वीः ॥

Padapatha Devanagari Nonaccented

इन्द्रः । अस्मान् । अरदत् । वज्रऽबाहुः । अप । अहन् । वृत्रम् । परिऽधिम् । नदीनाम् ।

देवः । अनयत् । सविता । सुऽपाणिः । तस्य । वयम् । प्रऽसवे । यामः । उर्वीः ॥

Padapatha Transcription Accented

índraḥ ǀ asmā́n ǀ aradat ǀ vájra-bāhuḥ ǀ ápa ǀ ahan ǀ vṛtrám ǀ pari-dhím ǀ nadī́nām ǀ

deváḥ ǀ anayat ǀ savitā́ ǀ su-pāṇíḥ ǀ tásya ǀ vayám ǀ pra-savé ǀ yāmaḥ ǀ urvī́ḥ ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ asmān ǀ aradat ǀ vajra-bāhuḥ ǀ apa ǀ ahan ǀ vṛtram ǀ pari-dhim ǀ nadīnām ǀ

devaḥ ǀ anayat ǀ savitā ǀ su-pāṇiḥ ǀ tasya ǀ vayam ǀ pra-save ǀ yāmaḥ ǀ urvīḥ ǁ

03.033.07   (Mandala. Sukta. Rik)

3.2.13.02    (Ashtaka. Adhyaya. Varga. Rik)

03.03.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒वाच्यं॑ शश्व॒धा वी॒र्यं१॒॑ तदिंद्र॑स्य॒ कर्म॒ यदहिं॑ विवृ॒श्चत् ।

वि वज्रे॑ण परि॒षदो॑ जघा॒नाय॒न्नापोऽय॑नमि॒च्छमा॑नाः ॥

Samhita Devanagari Nonaccented

प्रवाच्यं शश्वधा वीर्यं तदिंद्रस्य कर्म यदहिं विवृश्चत् ।

वि वज्रेण परिषदो जघानायन्नापोऽयनमिच्छमानाः ॥

Samhita Transcription Accented

pravā́cyam śaśvadhā́ vīryám tádíndrasya kárma yádáhim vivṛścát ǀ

ví vájreṇa pariṣádo jaghānā́yannā́pó’yanamicchámānāḥ ǁ

Samhita Transcription Nonaccented

pravācyam śaśvadhā vīryam tadindrasya karma yadahim vivṛścat ǀ

vi vajreṇa pariṣado jaghānāyannāpo’yanamicchamānāḥ ǁ

Padapatha Devanagari Accented

प्र॒ऽवाच्य॑म् । श॒श्व॒धा । वी॒र्य॑म् । तत् । इन्द्र॑स्य । कर्म॑ । यत् । अहि॑म् । वि॒ऽवृ॒श्चत् ।

वि । वज्रे॑ण । प॒रि॒ऽसदः॑ । ज॒घा॒न॒ । आय॑न् । आपः॑ । अय॑नम् । इ॒च्छमा॑नाः ॥

Padapatha Devanagari Nonaccented

प्रऽवाच्यम् । शश्वधा । वीर्यम् । तत् । इन्द्रस्य । कर्म । यत् । अहिम् । विऽवृश्चत् ।

वि । वज्रेण । परिऽसदः । जघान । आयन् । आपः । अयनम् । इच्छमानाः ॥

Padapatha Transcription Accented

pra-vā́cyam ǀ śaśvadhā́ ǀ vīryám ǀ tát ǀ índrasya ǀ kárma ǀ yát ǀ áhim ǀ vi-vṛścát ǀ

ví ǀ vájreṇa ǀ pari-sádaḥ ǀ jaghāna ǀ ā́yan ǀ ā́paḥ ǀ áyanam ǀ icchámānāḥ ǁ

Padapatha Transcription Nonaccented

pra-vācyam ǀ śaśvadhā ǀ vīryam ǀ tat ǀ indrasya ǀ karma ǀ yat ǀ ahim ǀ vi-vṛścat ǀ

vi ǀ vajreṇa ǀ pari-sadaḥ ǀ jaghāna ǀ āyan ǀ āpaḥ ǀ ayanam ǀ icchamānāḥ ǁ

03.033.08   (Mandala. Sukta. Rik)

3.2.13.03    (Ashtaka. Adhyaya. Varga. Rik)

03.03.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तद्वचो॑ जरित॒र्मापि॑ मृष्ठा॒ आ यत्ते॒ घोषा॒नुत्त॑रा यु॒गानि॑ ।

उ॒क्थेषु॑ कारो॒ प्रति॑ नो जुषस्व॒ मा नो॒ नि कः॑ पुरुष॒त्रा नम॑स्ते ॥

Samhita Devanagari Nonaccented

एतद्वचो जरितर्मापि मृष्ठा आ यत्ते घोषानुत्तरा युगानि ।

उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते ॥

Samhita Transcription Accented

etádváco jaritarmā́pi mṛṣṭhā ā́ yátte ghóṣānúttarā yugā́ni ǀ

ukthéṣu kāro práti no juṣasva mā́ no ní kaḥ puruṣatrā́ námaste ǁ

Samhita Transcription Nonaccented

etadvaco jaritarmāpi mṛṣṭhā ā yatte ghoṣānuttarā yugāni ǀ

uktheṣu kāro prati no juṣasva mā no ni kaḥ puruṣatrā namaste ǁ

Padapatha Devanagari Accented

ए॒तत् । वचः॑ । ज॒रि॒तः॒ । मा । अपि॑ । मृ॒ष्ठाः॒ । आ । यत् । ते॒ । घोषा॑न् । उत्ऽत॑रा । यु॒गानि॑ ।

उ॒क्थेषु॑ । का॒रो॒ इति॑ । प्रति॑ । नः॒ । जु॒ष॒स्व॒ । मा । नः॒ । नि । क॒रिति॑ कः । पु॒रु॒ष॒ऽत्रा । नमः॑ । ते॒ ॥

Padapatha Devanagari Nonaccented

एतत् । वचः । जरितः । मा । अपि । मृष्ठाः । आ । यत् । ते । घोषान् । उत्ऽतरा । युगानि ।

उक्थेषु । कारो इति । प्रति । नः । जुषस्व । मा । नः । नि । करिति कः । पुरुषऽत्रा । नमः । ते ॥

Padapatha Transcription Accented

etát ǀ vácaḥ ǀ jaritaḥ ǀ mā́ ǀ ápi ǀ mṛṣṭhāḥ ǀ ā́ ǀ yát ǀ te ǀ ghóṣān ǀ út-tarā ǀ yugā́ni ǀ

ukthéṣu ǀ kāro íti ǀ práti ǀ naḥ ǀ juṣasva ǀ mā́ ǀ naḥ ǀ ní ǀ karíti kaḥ ǀ puruṣa-trā́ ǀ námaḥ ǀ te ǁ

Padapatha Transcription Nonaccented

etat ǀ vacaḥ ǀ jaritaḥ ǀ mā ǀ api ǀ mṛṣṭhāḥ ǀ ā ǀ yat ǀ te ǀ ghoṣān ǀ ut-tarā ǀ yugāni ǀ

uktheṣu ǀ kāro iti ǀ prati ǀ naḥ ǀ juṣasva ǀ mā ǀ naḥ ǀ ni ǀ kariti kaḥ ǀ puruṣa-trā ǀ namaḥ ǀ te ǁ

03.033.09   (Mandala. Sukta. Rik)

3.2.13.04    (Ashtaka. Adhyaya. Varga. Rik)

03.03.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ओ षु स्व॑सारः का॒रवे॑ शृणोत य॒यौ वो॑ दू॒रादन॑सा॒ रथे॑न ।

नि षू न॑मध्वं॒ भव॑ता सुपा॒रा अ॑धोअ॒क्षाः सिं॑धवः स्रो॒त्याभिः॑ ॥

Samhita Devanagari Nonaccented

ओ षु स्वसारः कारवे शृणोत ययौ वो दूरादनसा रथेन ।

नि षू नमध्वं भवता सुपारा अधोअक्षाः सिंधवः स्रोत्याभिः ॥

Samhita Transcription Accented

ó ṣú svasāraḥ kāráve śṛṇota yayáu vo dūrā́dánasā ráthena ǀ

ní ṣū́ namadhvam bhávatā supārā́ adhoakṣā́ḥ sindhavaḥ srotyā́bhiḥ ǁ

Samhita Transcription Nonaccented

o ṣu svasāraḥ kārave śṛṇota yayau vo dūrādanasā rathena ǀ

ni ṣū namadhvam bhavatā supārā adhoakṣāḥ sindhavaḥ srotyābhiḥ ǁ

Padapatha Devanagari Accented

ओ इति॑ । सु । स्व॒सा॒रः॒ । का॒रवे॑ । शृ॒णो॒त॒ । य॒यौ । वः॒ । दू॒रात् । अन॑सा । रथे॑न ।

नि । सु । न॒म॒ध्व॒म् । भव॑त । सु॒ऽपा॒राः । अ॒धः॒ऽअ॒क्षाः । सि॒न्ध॒वः॒ । स्रो॒त्याभिः॑ ॥

Padapatha Devanagari Nonaccented

ओ इति । सु । स्वसारः । कारवे । शृणोत । ययौ । वः । दूरात् । अनसा । रथेन ।

नि । सु । नमध्वम् । भवत । सुऽपाराः । अधःऽअक्षाः । सिन्धवः । स्रोत्याभिः ॥

Padapatha Transcription Accented

ó íti ǀ sú ǀ svasāraḥ ǀ kāráve ǀ śṛṇota ǀ yayáu ǀ vaḥ ǀ dūrā́t ǀ ánasā ǀ ráthena ǀ

ní ǀ sú ǀ namadhvam ǀ bhávata ǀ su-pārā́ḥ ǀ adhaḥ-akṣā́ḥ ǀ sindhavaḥ ǀ srotyā́bhiḥ ǁ

Padapatha Transcription Nonaccented

o iti ǀ su ǀ svasāraḥ ǀ kārave ǀ śṛṇota ǀ yayau ǀ vaḥ ǀ dūrāt ǀ anasā ǀ rathena ǀ

ni ǀ su ǀ namadhvam ǀ bhavata ǀ su-pārāḥ ǀ adhaḥ-akṣāḥ ǀ sindhavaḥ ǀ srotyābhiḥ ǁ

03.033.10   (Mandala. Sukta. Rik)

3.2.13.05    (Ashtaka. Adhyaya. Varga. Rik)

03.03.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ ते॑ कारो शृणवामा॒ वचां॑सि य॒याथ॑ दू॒रादन॑सा॒ रथे॑न ।

नि ते॑ नंसै पीप्या॒नेव॒ योषा॒ मर्या॑येव क॒न्या॑ शश्व॒चै ते॑ ॥

Samhita Devanagari Nonaccented

आ ते कारो शृणवामा वचांसि ययाथ दूरादनसा रथेन ।

नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ॥

Samhita Transcription Accented

ā́ te kāro śṛṇavāmā vácāṃsi yayā́tha dūrā́dánasā ráthena ǀ

ní te naṃsai pīpyānéva yóṣā máryāyeva kanyā́ śaśvacái te ǁ

Samhita Transcription Nonaccented

ā te kāro śṛṇavāmā vacāṃsi yayātha dūrādanasā rathena ǀ

ni te naṃsai pīpyāneva yoṣā maryāyeva kanyā śaśvacai te ǁ

Padapatha Devanagari Accented

आ । ते॒ । का॒रो॒ इति॑ । शृ॒ण॒वा॒म॒ । वचां॑सि । य॒याथ॑ । दू॒रात् । अन॑सा । रथे॑न ।

नि । ते॒ । नं॒सै॒ । पी॒प्या॒नाऽइ॑व । योषा॑ । मर्या॑यऽइव । क॒न्या॑ । श॒श्व॒चै । त॒ इति॑ ते ॥

Padapatha Devanagari Nonaccented

आ । ते । कारो इति । शृणवाम । वचांसि । ययाथ । दूरात् । अनसा । रथेन ।

नि । ते । नंसै । पीप्यानाऽइव । योषा । मर्यायऽइव । कन्या । शश्वचै । त इति ते ॥

Padapatha Transcription Accented

ā́ ǀ te ǀ kāro íti ǀ śṛṇavāma ǀ vácāṃsi ǀ yayā́tha ǀ dūrā́t ǀ ánasā ǀ ráthena ǀ

ní ǀ te ǀ naṃsai ǀ pīpyānā́-iva ǀ yóṣā ǀ máryāya-iva ǀ kanyā́ ǀ śaśvacái ǀ ta íti te ǁ

Padapatha Transcription Nonaccented

ā ǀ te ǀ kāro iti ǀ śṛṇavāma ǀ vacāṃsi ǀ yayātha ǀ dūrāt ǀ anasā ǀ rathena ǀ

ni ǀ te ǀ naṃsai ǀ pīpyānā-iva ǀ yoṣā ǀ maryāya-iva ǀ kanyā ǀ śaśvacai ǀ ta iti te ǁ

03.033.11   (Mandala. Sukta. Rik)

3.2.14.01    (Ashtaka. Adhyaya. Varga. Rik)

03.03.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदं॒ग त्वा॑ भर॒ताः सं॒तरे॑युर्ग॒व्यन्ग्राम॑ इषि॒त इंद्र॑जूतः ।

अर्षा॒दह॑ प्रस॒वः सर्ग॑तक्त॒ आ वो॑ वृणे सुम॒तिं य॒ज्ञिया॑नां ॥

Samhita Devanagari Nonaccented

यदंग त्वा भरताः संतरेयुर्गव्यन्ग्राम इषित इंद्रजूतः ।

अर्षादह प्रसवः सर्गतक्त आ वो वृणे सुमतिं यज्ञियानां ॥

Samhita Transcription Accented

yádaṅgá tvā bharatā́ḥ saṃtáreyurgavyángrā́ma iṣitá índrajūtaḥ ǀ

árṣādáha prasaváḥ sárgatakta ā́ vo vṛṇe sumatím yajñíyānām ǁ

Samhita Transcription Nonaccented

yadaṅga tvā bharatāḥ saṃtareyurgavyangrāma iṣita indrajūtaḥ ǀ

arṣādaha prasavaḥ sargatakta ā vo vṛṇe sumatim yajñiyānām ǁ

Padapatha Devanagari Accented

यत् । अ॒ङ्ग । त्वा॒ । भ॒र॒ताः । स॒म्ऽतरे॑युः । ग॒व्यन् । ग्रामः॑ । इ॒षि॒तः । इन्द्र॑ऽजूतः ।

अर्षा॑त् । अह॑ । प्र॒ऽस॒वः । सर्ग॑ऽतक्तः । आ । वः॒ । वृ॒णे॒ । सु॒ऽम॒तिम् । य॒ज्ञिया॑नाम् ॥

Padapatha Devanagari Nonaccented

यत् । अङ्ग । त्वा । भरताः । सम्ऽतरेयुः । गव्यन् । ग्रामः । इषितः । इन्द्रऽजूतः ।

अर्षात् । अह । प्रऽसवः । सर्गऽतक्तः । आ । वः । वृणे । सुऽमतिम् । यज्ञियानाम् ॥

Padapatha Transcription Accented

yát ǀ aṅgá ǀ tvā ǀ bharatā́ḥ ǀ sam-táreyuḥ ǀ gavyán ǀ grā́maḥ ǀ iṣitáḥ ǀ índra-jūtaḥ ǀ

árṣāt ǀ áha ǀ pra-saváḥ ǀ sárga-taktaḥ ǀ ā́ ǀ vaḥ ǀ vṛṇe ǀ su-matím ǀ yajñíyānām ǁ

Padapatha Transcription Nonaccented

yat ǀ aṅga ǀ tvā ǀ bharatāḥ ǀ sam-tareyuḥ ǀ gavyan ǀ grāmaḥ ǀ iṣitaḥ ǀ indra-jūtaḥ ǀ

arṣāt ǀ aha ǀ pra-savaḥ ǀ sarga-taktaḥ ǀ ā ǀ vaḥ ǀ vṛṇe ǀ su-matim ǀ yajñiyānām ǁ

03.033.12   (Mandala. Sukta. Rik)

3.2.14.02    (Ashtaka. Adhyaya. Varga. Rik)

03.03.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अता॑रिषुर्भर॒ता ग॒व्यवः॒ समभ॑क्त॒ विप्रः॑ सुम॒तिं न॒दीनां॑ ।

प्र पि॑न्वध्वमि॒षयं॑तीः सु॒राधा॒ आ व॒क्षणाः॑ पृ॒णध्वं॑ या॒त शीभं॑ ॥

Samhita Devanagari Nonaccented

अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनां ।

प्र पिन्वध्वमिषयंतीः सुराधा आ वक्षणाः पृणध्वं यात शीभं ॥

Samhita Transcription Accented

átāriṣurbharatā́ gavyávaḥ sámábhakta vípraḥ sumatím nadī́nām ǀ

prá pinvadhvamiṣáyantīḥ surā́dhā ā́ vakṣáṇāḥ pṛṇádhvam yātá śī́bham ǁ

Samhita Transcription Nonaccented

atāriṣurbharatā gavyavaḥ samabhakta vipraḥ sumatim nadīnām ǀ

pra pinvadhvamiṣayantīḥ surādhā ā vakṣaṇāḥ pṛṇadhvam yāta śībham ǁ

Padapatha Devanagari Accented

अता॑रिषुः । भ॒र॒ताः । ग॒व्यवः॑ । सम् । अभ॑क्त । विप्रः॑ । सु॒ऽम॒तिम् । न॒दीना॑म् ।

प्र । पि॒न्व॒ध्व॒म् । इ॒षय॑न्तीः । सु॒ऽराधाः॑ । आ । व॒क्षणाः॑ । पृ॒णध्व॑म् । या॒त । शीभ॑म् ॥

Padapatha Devanagari Nonaccented

अतारिषुः । भरताः । गव्यवः । सम् । अभक्त । विप्रः । सुऽमतिम् । नदीनाम् ।

प्र । पिन्वध्वम् । इषयन्तीः । सुऽराधाः । आ । वक्षणाः । पृणध्वम् । यात । शीभम् ॥

Padapatha Transcription Accented

átāriṣuḥ ǀ bharatā́ḥ ǀ gavyávaḥ ǀ sám ǀ ábhakta ǀ vípraḥ ǀ su-matím ǀ nadī́nām ǀ

prá ǀ pinvadhvam ǀ iṣáyantīḥ ǀ su-rā́dhāḥ ǀ ā́ ǀ vakṣáṇāḥ ǀ pṛṇádhvam ǀ yātá ǀ śī́bham ǁ

Padapatha Transcription Nonaccented

atāriṣuḥ ǀ bharatāḥ ǀ gavyavaḥ ǀ sam ǀ abhakta ǀ vipraḥ ǀ su-matim ǀ nadīnām ǀ

pra ǀ pinvadhvam ǀ iṣayantīḥ ǀ su-rādhāḥ ǀ ā ǀ vakṣaṇāḥ ǀ pṛṇadhvam ǀ yāta ǀ śībham ǁ

03.033.13   (Mandala. Sukta. Rik)

3.2.14.03    (Ashtaka. Adhyaya. Varga. Rik)

03.03.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद्व॑ ऊ॒र्मिः शम्या॑ हं॒त्वापो॒ योक्त्रा॑णि मुंचत ।

मादु॑ष्कृतौ॒ व्ये॑नसा॒घ्न्यौ शून॒मार॑तां ॥

Samhita Devanagari Nonaccented

उद्व ऊर्मिः शम्या हंत्वापो योक्त्राणि मुंचत ।

मादुष्कृतौ व्येनसाघ्न्यौ शूनमारतां ॥

Samhita Transcription Accented

údva ūrmíḥ śámyā hantvā́po yóktrāṇi muñcata ǀ

mā́duṣkṛtau vyénasāghnyáu śū́namā́ratām ǁ

Samhita Transcription Nonaccented

udva ūrmiḥ śamyā hantvāpo yoktrāṇi muñcata ǀ

māduṣkṛtau vyenasāghnyau śūnamāratām ǁ

Padapatha Devanagari Accented

उत् । वः॒ । ऊ॒र्मिः । शम्याः॑ । ह॒न्तु॒ । आपः॑ । योक्त्रा॑णि । मु॒ञ्च॒त॒ ।

मा । अदुः॑ऽकृतौ । विऽए॑नसा । अ॒घ्न्यौ । शून॑म् । आ । अ॒र॒ता॒म् ॥

Padapatha Devanagari Nonaccented

उत् । वः । ऊर्मिः । शम्याः । हन्तु । आपः । योक्त्राणि । मुञ्चत ।

मा । अदुःऽकृतौ । विऽएनसा । अघ्न्यौ । शूनम् । आ । अरताम् ॥

Padapatha Transcription Accented

út ǀ vaḥ ǀ ūrmíḥ ǀ śámyāḥ ǀ hantu ǀ ā́paḥ ǀ yóktrāṇi ǀ muñcata ǀ

mā́ ǀ áduḥ-kṛtau ǀ ví-enasā ǀ aghnyáu ǀ śū́nam ǀ ā́ ǀ aratām ǁ

Padapatha Transcription Nonaccented

ut ǀ vaḥ ǀ ūrmiḥ ǀ śamyāḥ ǀ hantu ǀ āpaḥ ǀ yoktrāṇi ǀ muñcata ǀ

mā ǀ aduḥ-kṛtau ǀ vi-enasā ǀ aghnyau ǀ śūnam ǀ ā ǀ aratām ǁ