SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 34

 

1. Info

To:    indra
From:   viśvāmitra gāthina
Metres:   1st set of styles: nicṛttriṣṭup (4, 5, 7, 10); triṣṭup (1, 2, 11); bhurikpaṅkti (3, 6, 8); virāṭtrisṭup (9)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.034.01   (Mandala. Sukta. Rik)

3.2.15.01    (Ashtaka. Adhyaya. Varga. Rik)

03.03.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रः॑ पू॒र्भिदाति॑र॒द्दास॑म॒र्कैर्वि॒दद्व॑सु॒र्दय॑मानो॒ वि शत्रू॑न् ।

ब्रह्म॑जूतस्त॒न्वा॑ वावृधा॒नो भूरि॑दात्र॒ आपृ॑ण॒द्रोद॑सी उ॒भे ॥

Samhita Devanagari Nonaccented

इंद्रः पूर्भिदातिरद्दासमर्कैर्विदद्वसुर्दयमानो वि शत्रून् ।

ब्रह्मजूतस्तन्वा वावृधानो भूरिदात्र आपृणद्रोदसी उभे ॥

Samhita Transcription Accented

índraḥ pūrbhídā́tiraddā́samarkáirvidádvasurdáyamāno ví śátrūn ǀ

bráhmajūtastanvā́ vāvṛdhānó bhū́ridātra ā́pṛṇadródasī ubhé ǁ

Samhita Transcription Nonaccented

indraḥ pūrbhidātiraddāsamarkairvidadvasurdayamāno vi śatrūn ǀ

brahmajūtastanvā vāvṛdhāno bhūridātra āpṛṇadrodasī ubhe ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । पूः॒ऽभित् । आ । अ॒ति॒र॒त् । दास॑म् । अ॒र्कैः । वि॒दत्ऽव॑सुः । दय॑मानः । वि । शत्रू॑न् ।

ब्रह्म॑ऽजूतः । त॒न्वा॑ । व॒वृ॒धा॒नः । भूरि॑ऽदात्रः । आ । अ॒पृ॒ण॒त् । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रः । पूःऽभित् । आ । अतिरत् । दासम् । अर्कैः । विदत्ऽवसुः । दयमानः । वि । शत्रून् ।

ब्रह्मऽजूतः । तन्वा । ववृधानः । भूरिऽदात्रः । आ । अपृणत् । रोदसी इति । उभे इति ॥

Padapatha Transcription Accented

índraḥ ǀ pūḥ-bhít ǀ ā́ ǀ atirat ǀ dā́sam ǀ arkáiḥ ǀ vidát-vasuḥ ǀ dáyamānaḥ ǀ ví ǀ śátrūn ǀ

bráhma-jūtaḥ ǀ tanvā́ ǀ vavṛdhānáḥ ǀ bhū́ri-dātraḥ ǀ ā́ ǀ apṛṇat ǀ ródasī íti ǀ ubhé íti ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ pūḥ-bhit ǀ ā ǀ atirat ǀ dāsam ǀ arkaiḥ ǀ vidat-vasuḥ ǀ dayamānaḥ ǀ vi ǀ śatrūn ǀ

brahma-jūtaḥ ǀ tanvā ǀ vavṛdhānaḥ ǀ bhūri-dātraḥ ǀ ā ǀ apṛṇat ǀ rodasī iti ǀ ubhe iti ǁ

03.034.02   (Mandala. Sukta. Rik)

3.2.15.02    (Ashtaka. Adhyaya. Varga. Rik)

03.03.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒खस्य॑ ते तवि॒षस्य॒ प्र जू॒तिमिय॑र्मि॒ वाच॑म॒मृता॑य॒ भूष॑न् ।

इंद्र॑ क्षिती॒नाम॑सि॒ मानु॑षीणां वि॒शां दैवी॑नामु॒त पू॑र्व॒यावा॑ ॥

Samhita Devanagari Nonaccented

मखस्य ते तविषस्य प्र जूतिमियर्मि वाचममृताय भूषन् ।

इंद्र क्षितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा ॥

Samhita Transcription Accented

makhásya te taviṣásya prá jūtímíyarmi vā́camamṛ́tāya bhū́ṣan ǀ

índra kṣitīnā́masi mā́nuṣīṇām viśā́m dáivīnāmutá pūrvayā́vā ǁ

Samhita Transcription Nonaccented

makhasya te taviṣasya pra jūtimiyarmi vācamamṛtāya bhūṣan ǀ

indra kṣitīnāmasi mānuṣīṇām viśām daivīnāmuta pūrvayāvā ǁ

Padapatha Devanagari Accented

म॒खस्य॑ । ते॒ । त॒वि॒षस्य॑ । प्र । जू॒तिम् । इय॑र्मि । वाच॑म् । अ॒मृता॑य । भूष॑न् ।

इन्द्र॑ । क्षि॒ती॒नाम् । अ॒सि॒ । मानु॑षीणाम् । वि॒शाम् । दैवी॑नाम् । उ॒त । पू॒र्व॒ऽयावा॑ ॥

Padapatha Devanagari Nonaccented

मखस्य । ते । तविषस्य । प्र । जूतिम् । इयर्मि । वाचम् । अमृताय । भूषन् ।

इन्द्र । क्षितीनाम् । असि । मानुषीणाम् । विशाम् । दैवीनाम् । उत । पूर्वऽयावा ॥

Padapatha Transcription Accented

makhásya ǀ te ǀ taviṣásya ǀ prá ǀ jūtím ǀ íyarmi ǀ vā́cam ǀ amṛ́tāya ǀ bhū́ṣan ǀ

índra ǀ kṣitīnā́m ǀ asi ǀ mā́nuṣīṇām ǀ viśā́m ǀ dáivīnām ǀ utá ǀ pūrva-yā́vā ǁ

Padapatha Transcription Nonaccented

makhasya ǀ te ǀ taviṣasya ǀ pra ǀ jūtim ǀ iyarmi ǀ vācam ǀ amṛtāya ǀ bhūṣan ǀ

indra ǀ kṣitīnām ǀ asi ǀ mānuṣīṇām ǀ viśām ǀ daivīnām ǀ uta ǀ pūrva-yāvā ǁ

03.034.03   (Mandala. Sukta. Rik)

3.2.15.03    (Ashtaka. Adhyaya. Varga. Rik)

03.03.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रो॑ वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः॒ प्र मा॒यिना॑ममिना॒द्वर्प॑णीतिः ।

अह॒न्व्यं॑समु॒शध॒ग्वने॑ष्वा॒विर्धेना॑ अकृणोद्रा॒म्याणां॑ ॥

Samhita Devanagari Nonaccented

इंद्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्पणीतिः ।

अहन्व्यंसमुशधग्वनेष्वाविर्धेना अकृणोद्राम्याणां ॥

Samhita Transcription Accented

índro vṛtrámavṛṇocchárdhanītiḥ prá māyínāmaminādvárpaṇītiḥ ǀ

áhanvyáṃsamuśádhagváneṣvāvírdhénā akṛṇodrāmyā́ṇām ǁ

Samhita Transcription Nonaccented

indro vṛtramavṛṇocchardhanītiḥ pra māyināmaminādvarpaṇītiḥ ǀ

ahanvyaṃsamuśadhagvaneṣvāvirdhenā akṛṇodrāmyāṇām ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । वृ॒त्रम् । अ॒वृ॒णो॒त् । शर्ध॑ऽनीतिः । प्र । मा॒यिना॑म् । अ॒मि॒ना॒त् । वर्प॑ऽनीतिः ।

अह॑न् । विऽअं॑सम् । उ॒शध॑क् । वने॑षु । आ॒विः । धेनाः॑ । अ॒कृ॒णो॒त् । रा॒म्याणा॑म् ॥

Padapatha Devanagari Nonaccented

इन्द्रः । वृत्रम् । अवृणोत् । शर्धऽनीतिः । प्र । मायिनाम् । अमिनात् । वर्पऽनीतिः ।

अहन् । विऽअंसम् । उशधक् । वनेषु । आविः । धेनाः । अकृणोत् । राम्याणाम् ॥

Padapatha Transcription Accented

índraḥ ǀ vṛtrám ǀ avṛṇot ǀ śárdha-nītiḥ ǀ prá ǀ māyínām ǀ amināt ǀ várpa-nītiḥ ǀ

áhan ǀ ví-aṃsam ǀ uśádhak ǀ váneṣu ǀ āvíḥ ǀ dhénāḥ ǀ akṛṇot ǀ rāmyā́ṇām ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ vṛtram ǀ avṛṇot ǀ śardha-nītiḥ ǀ pra ǀ māyinām ǀ amināt ǀ varpa-nītiḥ ǀ

ahan ǀ vi-aṃsam ǀ uśadhak ǀ vaneṣu ǀ āviḥ ǀ dhenāḥ ǀ akṛṇot ǀ rāmyāṇām ǁ

03.034.04   (Mandala. Sukta. Rik)

3.2.15.04    (Ashtaka. Adhyaya. Varga. Rik)

03.03.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रः॑ स्व॒र्षा ज॒नय॒न्नहा॑नि जि॒गायो॒शिग्भिः॒ पृत॑ना अभि॒ष्टिः ।

प्रारो॑चय॒न्मन॑वे के॒तुमह्ना॒मविं॑द॒ज्ज्योति॑र्बृह॒ते रणा॑य ॥

Samhita Devanagari Nonaccented

इंद्रः स्वर्षा जनयन्नहानि जिगायोशिग्भिः पृतना अभिष्टिः ।

प्रारोचयन्मनवे केतुमह्नामविंदज्ज्योतिर्बृहते रणाय ॥

Samhita Transcription Accented

índraḥ svarṣā́ janáyannáhāni jigā́yośígbhiḥ pṛ́tanā abhiṣṭíḥ ǀ

prā́rocayanmánave ketúmáhnāmávindajjyótirbṛhaté ráṇāya ǁ

Samhita Transcription Nonaccented

indraḥ svarṣā janayannahāni jigāyośigbhiḥ pṛtanā abhiṣṭiḥ ǀ

prārocayanmanave ketumahnāmavindajjyotirbṛhate raṇāya ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । स्वः॒ऽसाः । ज॒नय॑न् । अहा॑नि । जि॒गाय॑ । उ॒शिक्ऽभिः॑ । पृत॑नाः । अ॒भि॒ष्टिः ।

प्र । अ॒रो॒च॒य॒त् । मन॑वे । के॒तुम् । अह्ना॑म् । अवि॑न्दत् । ज्योतिः॑ । बृ॒ह॒ते । रणा॑य ॥

Padapatha Devanagari Nonaccented

इन्द्रः । स्वःऽसाः । जनयन् । अहानि । जिगाय । उशिक्ऽभिः । पृतनाः । अभिष्टिः ।

प्र । अरोचयत् । मनवे । केतुम् । अह्नाम् । अविन्दत् । ज्योतिः । बृहते । रणाय ॥

Padapatha Transcription Accented

índraḥ ǀ svaḥ-sā́ḥ ǀ janáyan ǀ áhāni ǀ jigā́ya ǀ uśík-bhiḥ ǀ pṛ́tanāḥ ǀ abhiṣṭíḥ ǀ

prá ǀ arocayat ǀ mánave ǀ ketúm ǀ áhnām ǀ ávindat ǀ jyótiḥ ǀ bṛhaté ǀ ráṇāya ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ svaḥ-sāḥ ǀ janayan ǀ ahāni ǀ jigāya ǀ uśik-bhiḥ ǀ pṛtanāḥ ǀ abhiṣṭiḥ ǀ

pra ǀ arocayat ǀ manave ǀ ketum ǀ ahnām ǀ avindat ǀ jyotiḥ ǀ bṛhate ǀ raṇāya ǁ

03.034.05   (Mandala. Sukta. Rik)

3.2.15.05    (Ashtaka. Adhyaya. Varga. Rik)

03.03.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒स्तुजो॑ ब॒र्हणा॒ आ वि॑वेश नृ॒वद्दधा॑नो॒ नर्या॑ पु॒रूणि॑ ।

अचे॑तय॒द्धिय॑ इ॒मा ज॑रि॒त्रे प्रेमं वर्ण॑मतिरच्छु॒क्रमा॑सां ॥

Samhita Devanagari Nonaccented

इंद्रस्तुजो बर्हणा आ विवेश नृवद्दधानो नर्या पुरूणि ।

अचेतयद्धिय इमा जरित्रे प्रेमं वर्णमतिरच्छुक्रमासां ॥

Samhita Transcription Accented

índrastújo barháṇā ā́ viveśa nṛváddádhāno náryā purū́ṇi ǀ

ácetayaddhíya imā́ jaritré prémám várṇamatiracchukrámāsām ǁ

Samhita Transcription Nonaccented

indrastujo barhaṇā ā viveśa nṛvaddadhāno naryā purūṇi ǀ

acetayaddhiya imā jaritre premam varṇamatiracchukramāsām ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । तुजः॑ । ब॒र्हणाः॑ । आ । वि॒वे॒श॒ । नृ॒ऽवत् । दधा॑नः । नर्या॑ । पु॒रूणि॑ ।

अचे॑तयत् । धियः॑ । इ॒माः । ज॒रि॒त्रे । प्र । इ॒मम् । वर्ण॑म् । अ॒ति॒र॒त् । शु॒क्रम् । आ॒सा॒म् ॥

Padapatha Devanagari Nonaccented

इन्द्रः । तुजः । बर्हणाः । आ । विवेश । नृऽवत् । दधानः । नर्या । पुरूणि ।

अचेतयत् । धियः । इमाः । जरित्रे । प्र । इमम् । वर्णम् । अतिरत् । शुक्रम् । आसाम् ॥

Padapatha Transcription Accented

índraḥ ǀ tújaḥ ǀ barháṇāḥ ǀ ā́ ǀ viveśa ǀ nṛ-vát ǀ dádhānaḥ ǀ náryā ǀ purū́ṇi ǀ

ácetayat ǀ dhíyaḥ ǀ imā́ḥ ǀ jaritré ǀ prá ǀ imám ǀ várṇam ǀ atirat ǀ śukrám ǀ āsām ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ tujaḥ ǀ barhaṇāḥ ǀ ā ǀ viveśa ǀ nṛ-vat ǀ dadhānaḥ ǀ naryā ǀ purūṇi ǀ

acetayat ǀ dhiyaḥ ǀ imāḥ ǀ jaritre ǀ pra ǀ imam ǀ varṇam ǀ atirat ǀ śukram ǀ āsām ǁ

03.034.06   (Mandala. Sukta. Rik)

3.2.16.01    (Ashtaka. Adhyaya. Varga. Rik)

03.03.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हो म॒हानि॑ पनयंत्य॒स्येंद्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ ।

वृ॒जने॑न वृजि॒नान्त्सं पि॑पेष मा॒याभि॒र्दस्यूँ॑र॒भिभू॑त्योजाः ॥

Samhita Devanagari Nonaccented

महो महानि पनयंत्यस्येंद्रस्य कर्म सुकृता पुरूणि ।

वृजनेन वृजिनान्त्सं पिपेष मायाभिर्दस्यूँरभिभूत्योजाः ॥

Samhita Transcription Accented

mahó mahā́ni panayantyasyéndrasya kárma súkṛtā purū́ṇi ǀ

vṛjánena vṛjinā́ntsám pipeṣa māyā́bhirdásyūm̐rabhíbhūtyojāḥ ǁ

Samhita Transcription Nonaccented

maho mahāni panayantyasyendrasya karma sukṛtā purūṇi ǀ

vṛjanena vṛjināntsam pipeṣa māyābhirdasyūm̐rabhibhūtyojāḥ ǁ

Padapatha Devanagari Accented

म॒हः । म॒हानि॑ । प॒न॒य॒न्ति॒ । अ॒स्य॒ । इन्द्र॑स्य । कर्म॑ । सुऽकृ॑ता । पु॒रूणि॑ ।

वृ॒जने॑न । वृ॒जि॒नान् । सम् । पि॒पे॒ष॒ । मा॒याभिः॑ । दस्यू॑न् । अ॒भिभू॑तिऽओजाः ॥

Padapatha Devanagari Nonaccented

महः । महानि । पनयन्ति । अस्य । इन्द्रस्य । कर्म । सुऽकृता । पुरूणि ।

वृजनेन । वृजिनान् । सम् । पिपेष । मायाभिः । दस्यून् । अभिभूतिऽओजाः ॥

Padapatha Transcription Accented

maháḥ ǀ mahā́ni ǀ panayanti ǀ asya ǀ índrasya ǀ kárma ǀ sú-kṛtā ǀ purū́ṇi ǀ

vṛjánena ǀ vṛjinā́n ǀ sám ǀ pipeṣa ǀ māyā́bhiḥ ǀ dásyūn ǀ abhíbhūti-ojāḥ ǁ

Padapatha Transcription Nonaccented

mahaḥ ǀ mahāni ǀ panayanti ǀ asya ǀ indrasya ǀ karma ǀ su-kṛtā ǀ purūṇi ǀ

vṛjanena ǀ vṛjinān ǀ sam ǀ pipeṣa ǀ māyābhiḥ ǀ dasyūn ǀ abhibhūti-ojāḥ ǁ

03.034.07   (Mandala. Sukta. Rik)

3.2.16.02    (Ashtaka. Adhyaya. Varga. Rik)

03.03.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒धेंद्रो॑ म॒ह्ना वरि॑वश्चकार दे॒वेभ्यः॒ सत्प॑तिश्चर्षणि॒प्राः ।

वि॒वस्व॑तः॒ सद॑ने अस्य॒ तानि॒ विप्रा॑ उ॒क्थेभिः॑ क॒वयो॑ गृणंति ॥

Samhita Devanagari Nonaccented

युधेंद्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः ।

विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणंति ॥

Samhita Transcription Accented

yudhéndro mahnā́ várivaścakāra devébhyaḥ sátpatiścarṣaṇiprā́ḥ ǀ

vivásvataḥ sádane asya tā́ni víprā ukthébhiḥ kaváyo gṛṇanti ǁ

Samhita Transcription Nonaccented

yudhendro mahnā varivaścakāra devebhyaḥ satpatiścarṣaṇiprāḥ ǀ

vivasvataḥ sadane asya tāni viprā ukthebhiḥ kavayo gṛṇanti ǁ

Padapatha Devanagari Accented

यु॒धा । इन्द्रः॑ । म॒ह्ना । वरि॑वः । च॒का॒र॒ । दे॒वेभ्यः॑ । सत्ऽप॑तिः । च॒र्ष॒णि॒ऽप्राः ।

वि॒वस्व॑तः । सद॑ने । अ॒स्य॒ । तानि॑ । विप्राः॑ । उ॒क्थेभिः॑ । क॒वयः॑ । गृ॒ण॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

युधा । इन्द्रः । मह्ना । वरिवः । चकार । देवेभ्यः । सत्ऽपतिः । चर्षणिऽप्राः ।

विवस्वतः । सदने । अस्य । तानि । विप्राः । उक्थेभिः । कवयः । गृणन्ति ॥

Padapatha Transcription Accented

yudhā́ ǀ índraḥ ǀ mahnā́ ǀ várivaḥ ǀ cakāra ǀ devébhyaḥ ǀ sát-patiḥ ǀ carṣaṇi-prā́ḥ ǀ

vivásvataḥ ǀ sádane ǀ asya ǀ tā́ni ǀ víprāḥ ǀ ukthébhiḥ ǀ kaváyaḥ ǀ gṛṇanti ǁ

Padapatha Transcription Nonaccented

yudhā ǀ indraḥ ǀ mahnā ǀ varivaḥ ǀ cakāra ǀ devebhyaḥ ǀ sat-patiḥ ǀ carṣaṇi-prāḥ ǀ

vivasvataḥ ǀ sadane ǀ asya ǀ tāni ǀ viprāḥ ǀ ukthebhiḥ ǀ kavayaḥ ǀ gṛṇanti ǁ

03.034.08   (Mandala. Sukta. Rik)

3.2.16.03    (Ashtaka. Adhyaya. Varga. Rik)

03.03.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒त्रा॒साहं॒ वरे॑ण्यं सहो॒दां स॑स॒वांसं॒ स्व॑र॒पश्च॑ दे॒वीः ।

स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिंद्रं॑ मदं॒त्यनु॒ धीर॑णासः ॥

Samhita Devanagari Nonaccented

सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः ।

ससान यः पृथिवीं द्यामुतेमामिंद्रं मदंत्यनु धीरणासः ॥

Samhita Transcription Accented

satrāsā́ham váreṇyam sahodā́m sasavā́ṃsam svárapáśca devī́ḥ ǀ

sasā́na yáḥ pṛthivī́m dyā́mutémā́míndram madantyánu dhī́raṇāsaḥ ǁ

Samhita Transcription Nonaccented

satrāsāham vareṇyam sahodām sasavāṃsam svarapaśca devīḥ ǀ

sasāna yaḥ pṛthivīm dyāmutemāmindram madantyanu dhīraṇāsaḥ ǁ

Padapatha Devanagari Accented

स॒त्रा॒ऽसह॑म् । वरे॑ण्यम् । स॒हः॒ऽदाम् । स॒स॒वांस॑म् । स्वः॑ । अ॒पः । च॒ । दे॒वीः ।

स॒सान॑ । यः । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । इन्द्र॑म् । म॒द॒न्ति॒ । अनु॑ । धीऽर॑णासः ॥

Padapatha Devanagari Nonaccented

सत्राऽसहम् । वरेण्यम् । सहःऽदाम् । ससवांसम् । स्वः । अपः । च । देवीः ।

ससान । यः । पृथिवीम् । द्याम् । उत । इमाम् । इन्द्रम् । मदन्ति । अनु । धीऽरणासः ॥

Padapatha Transcription Accented

satrā-sáham ǀ váreṇyam ǀ sahaḥ-dā́m ǀ sasavā́ṃsam ǀ sváḥ ǀ apáḥ ǀ ca ǀ devī́ḥ ǀ

sasā́na ǀ yáḥ ǀ pṛthivī́m ǀ dyā́m ǀ utá ǀ imā́m ǀ índram ǀ madanti ǀ ánu ǀ dhī́-raṇāsaḥ ǁ

Padapatha Transcription Nonaccented

satrā-saham ǀ vareṇyam ǀ sahaḥ-dām ǀ sasavāṃsam ǀ svaḥ ǀ apaḥ ǀ ca ǀ devīḥ ǀ

sasāna ǀ yaḥ ǀ pṛthivīm ǀ dyām ǀ uta ǀ imām ǀ indram ǀ madanti ǀ anu ǀ dhī-raṇāsaḥ ǁ

03.034.09   (Mandala. Sukta. Rik)

3.2.16.04    (Ashtaka. Adhyaya. Varga. Rik)

03.03.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒सानात्याँ॑ उ॒त सूर्यं॑ ससा॒नेंद्रः॑ ससान पुरु॒भोज॑सं॒ गां ।

हि॒र॒ण्यय॑मु॒त भोगं॑ ससान ह॒त्वी दस्यू॒न्प्रार्यं॒ वर्ण॑मावत् ॥

Samhita Devanagari Nonaccented

ससानात्याँ उत सूर्यं ससानेंद्रः ससान पुरुभोजसं गां ।

हिरण्ययमुत भोगं ससान हत्वी दस्यून्प्रार्यं वर्णमावत् ॥

Samhita Transcription Accented

sasā́nā́tyām̐ utá sū́ryam sasānéndraḥ sasāna purubhójasam gā́m ǀ

hiraṇyáyamutá bhógam sasāna hatvī́ dásyūnprā́ryam várṇamāvat ǁ

Samhita Transcription Nonaccented

sasānātyām̐ uta sūryam sasānendraḥ sasāna purubhojasam gām ǀ

hiraṇyayamuta bhogam sasāna hatvī dasyūnprāryam varṇamāvat ǁ

Padapatha Devanagari Accented

स॒सान॑ । अत्या॑न् । उ॒त । सूर्य॑म् । स॒सा॒न॒ । इन्द्रः॑ । स॒सा॒न॒ । पु॒रु॒ऽभोज॑सम् । गाम् ।

हि॒र॒ण्यय॑म् । उ॒त । भोग॑म् । स॒सा॒न॒ । ह॒त्वी । दस्यू॑न् । प्र । आर्य॑म् । वर्ण॑म् । आ॒व॒त् ॥

Padapatha Devanagari Nonaccented

ससान । अत्यान् । उत । सूर्यम् । ससान । इन्द्रः । ससान । पुरुऽभोजसम् । गाम् ।

हिरण्ययम् । उत । भोगम् । ससान । हत्वी । दस्यून् । प्र । आर्यम् । वर्णम् । आवत् ॥

Padapatha Transcription Accented

sasā́na ǀ átyān ǀ utá ǀ sū́ryam ǀ sasāna ǀ índraḥ ǀ sasāna ǀ puru-bhójasam ǀ gā́m ǀ

hiraṇyáyam ǀ utá ǀ bhógam ǀ sasāna ǀ hatvī́ ǀ dásyūn ǀ prá ǀ ā́ryam ǀ várṇam ǀ āvat ǁ

Padapatha Transcription Nonaccented

sasāna ǀ atyān ǀ uta ǀ sūryam ǀ sasāna ǀ indraḥ ǀ sasāna ǀ puru-bhojasam ǀ gām ǀ

hiraṇyayam ǀ uta ǀ bhogam ǀ sasāna ǀ hatvī ǀ dasyūn ǀ pra ǀ āryam ǀ varṇam ǀ āvat ǁ

03.034.10   (Mandala. Sukta. Rik)

3.2.16.05    (Ashtaka. Adhyaya. Varga. Rik)

03.03.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ ओष॑धीरसनो॒दहा॑नि॒ वन॒स्पतीँ॑रसनोदं॒तरि॑क्षं ।

बि॒भेद॑ व॒लं नु॑नु॒दे विवा॒चोऽथा॑भवद्दमि॒ताभिक्र॑तूनां ॥

Samhita Devanagari Nonaccented

इंद्र ओषधीरसनोदहानि वनस्पतीँरसनोदंतरिक्षं ।

बिभेद वलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनां ॥

Samhita Transcription Accented

índra óṣadhīrasanodáhāni vánaspátīm̐rasanodantárikṣam ǀ

bibhéda valám nunudé vívācó’thābhavaddamitā́bhíkratūnām ǁ

Samhita Transcription Nonaccented

indra oṣadhīrasanodahāni vanaspatīm̐rasanodantarikṣam ǀ

bibheda valam nunude vivāco’thābhavaddamitābhikratūnām ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । ओष॑धीः । अ॒स॒नो॒त् । अहा॑नि । वन॒स्पती॑न् । अ॒स॒नो॒त् । अ॒न्तरि॑क्षम् ।

बि॒भेद॑ । व॒लम् । नु॒नु॒दे । विऽवा॑चः । अथ॑ । अ॒भ॒व॒त् । द॒मि॒ता । अ॒भिऽक्र॑तूनाम् ॥

Padapatha Devanagari Nonaccented

इन्द्रः । ओषधीः । असनोत् । अहानि । वनस्पतीन् । असनोत् । अन्तरिक्षम् ।

बिभेद । वलम् । नुनुदे । विऽवाचः । अथ । अभवत् । दमिता । अभिऽक्रतूनाम् ॥

Padapatha Transcription Accented

índraḥ ǀ óṣadhīḥ ǀ asanot ǀ áhāni ǀ vánaspátīn ǀ asanot ǀ antárikṣam ǀ

bibhéda ǀ valám ǀ nunudé ǀ ví-vācaḥ ǀ átha ǀ abhavat ǀ damitā́ ǀ abhí-kratūnām ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ oṣadhīḥ ǀ asanot ǀ ahāni ǀ vanaspatīn ǀ asanot ǀ antarikṣam ǀ

bibheda ǀ valam ǀ nunude ǀ vi-vācaḥ ǀ atha ǀ abhavat ǀ damitā ǀ abhi-kratūnām ǁ

03.034.11   (Mandala. Sukta. Rik)

3.2.16.06    (Ashtaka. Adhyaya. Varga. Rik)

03.03.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥

Samhita Devanagari Nonaccented

शुनं हुवेम मघवानमिंद्रमस्मिन्भरे नृतमं वाजसातौ ।

शृण्वंतमुग्रमूतये समत्सु घ्नंतं वृत्राणि संजितं धनानां ॥

Samhita Transcription Accented

śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ

śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁ

Samhita Transcription Nonaccented

śunam huvema maghavānamindramasminbhare nṛtamam vājasātau ǀ

śṛṇvantamugramūtaye samatsu ghnantam vṛtrāṇi saṃjitam dhanānām ǁ

Padapatha Devanagari Accented

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥

Padapatha Devanagari Nonaccented

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।

शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥

Padapatha Transcription Accented

śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ

śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁ

Padapatha Transcription Nonaccented

śunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ

śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ