SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 44

 

1. Info

To:    indra
From:   viśvāmitra gāthina
Metres:   1st set of styles: nicṛdbṛhatī (1, 2); bṛhatī (3, 5); svarāḍanuṣṭup (4)

2nd set of styles: bṛhatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.044.01   (Mandala. Sukta. Rik)

3.3.08.01    (Ashtaka. Adhyaya. Varga. Rik)

03.04.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं ते॑ अस्तु हर्य॒तः सोम॒ आ हरि॑भिः सु॒तः ।

जु॒षा॒ण इं॑द्र॒ हरि॑भिर्न॒ आ ग॒ह्या ति॑ष्ठ॒ हरि॑तं॒ रथं॑ ॥

Samhita Devanagari Nonaccented

अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः ।

जुषाण इंद्र हरिभिर्न आ गह्या तिष्ठ हरितं रथं ॥

Samhita Transcription Accented

ayám te astu haryatáḥ sóma ā́ háribhiḥ sutáḥ ǀ

juṣāṇá indra háribhirna ā́ gahyā́ tiṣṭha háritam rátham ǁ

Samhita Transcription Nonaccented

ayam te astu haryataḥ soma ā haribhiḥ sutaḥ ǀ

juṣāṇa indra haribhirna ā gahyā tiṣṭha haritam ratham ǁ

Padapatha Devanagari Accented

अ॒यम् । ते॒ । अ॒स्तु॒ । ह॒र्य॒तः । सोमः॑ । आ । हरि॑ऽभिः । सु॒तः ।

जु॒षा॒णः । इ॒न्द्र॒ । हरि॑ऽभिः । नः॒ । आ । ग॒हि॒ । आ । ति॒ष्ठ॒ । हरि॑तम् । रथ॑म् ॥

Padapatha Devanagari Nonaccented

अयम् । ते । अस्तु । हर्यतः । सोमः । आ । हरिऽभिः । सुतः ।

जुषाणः । इन्द्र । हरिऽभिः । नः । आ । गहि । आ । तिष्ठ । हरितम् । रथम् ॥

Padapatha Transcription Accented

ayám ǀ te ǀ astu ǀ haryatáḥ ǀ sómaḥ ǀ ā́ ǀ hári-bhiḥ ǀ sutáḥ ǀ

juṣāṇáḥ ǀ indra ǀ hári-bhiḥ ǀ naḥ ǀ ā́ ǀ gahi ǀ ā́ ǀ tiṣṭha ǀ háritam ǀ rátham ǁ

Padapatha Transcription Nonaccented

ayam ǀ te ǀ astu ǀ haryataḥ ǀ somaḥ ǀ ā ǀ hari-bhiḥ ǀ sutaḥ ǀ

juṣāṇaḥ ǀ indra ǀ hari-bhiḥ ǀ naḥ ǀ ā ǀ gahi ǀ ā ǀ tiṣṭha ǀ haritam ǀ ratham ǁ

03.044.02   (Mandala. Sukta. Rik)

3.3.08.02    (Ashtaka. Adhyaya. Varga. Rik)

03.04.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ह॒र्यन्नु॒षस॑मर्चयः॒ सूर्यं॑ ह॒र्यन्न॑रोचयः ।

वि॒द्वांश्चि॑कि॒त्वान्ह॑र्यश्व वर्धस॒ इंद्र॒ विश्वा॑ अ॒भि श्रियः॑ ॥

Samhita Devanagari Nonaccented

हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः ।

विद्वांश्चिकित्वान्हर्यश्व वर्धस इंद्र विश्वा अभि श्रियः ॥

Samhita Transcription Accented

haryánnuṣásamarcayaḥ sū́ryam haryánnarocayaḥ ǀ

vidvā́ṃścikitvā́nharyaśva vardhasa índra víśvā abhí śríyaḥ ǁ

Samhita Transcription Nonaccented

haryannuṣasamarcayaḥ sūryam haryannarocayaḥ ǀ

vidvāṃścikitvānharyaśva vardhasa indra viśvā abhi śriyaḥ ǁ

Padapatha Devanagari Accented

ह॒र्यन् । उ॒षस॑म् । अ॒र्च॒यः॒ । सूर्य॑म् । ह॒र्यन् । अ॒रो॒च॒यः॒ ।

वि॒द्वान् । चि॒कि॒त्वान् । ह॒रि॒ऽअ॒श्व॒ । व॒र्ध॒से॒ । इन्द्र॑ । विश्वा॑ । अ॒भि । श्रियः॑ ॥

Padapatha Devanagari Nonaccented

हर्यन् । उषसम् । अर्चयः । सूर्यम् । हर्यन् । अरोचयः ।

विद्वान् । चिकित्वान् । हरिऽअश्व । वर्धसे । इन्द्र । विश्वा । अभि । श्रियः ॥

Padapatha Transcription Accented

haryán ǀ uṣásam ǀ arcayaḥ ǀ sū́ryam ǀ haryán ǀ arocayaḥ ǀ

vidvā́n ǀ cikitvā́n ǀ hari-aśva ǀ vardhase ǀ índra ǀ víśvā ǀ abhí ǀ śríyaḥ ǁ

Padapatha Transcription Nonaccented

haryan ǀ uṣasam ǀ arcayaḥ ǀ sūryam ǀ haryan ǀ arocayaḥ ǀ

vidvān ǀ cikitvān ǀ hari-aśva ǀ vardhase ǀ indra ǀ viśvā ǀ abhi ǀ śriyaḥ ǁ

03.044.03   (Mandala. Sukta. Rik)

3.3.08.03    (Ashtaka. Adhyaya. Varga. Rik)

03.04.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्यामिंद्रो॒ हरि॑धायसं पृथि॒वीं हरि॑वर्पसं ।

अधा॑रयद्ध॒रितो॒र्भूरि॒ भोज॑नं॒ ययो॑रं॒तर्हरि॒श्चर॑त् ॥

Samhita Devanagari Nonaccented

द्यामिंद्रो हरिधायसं पृथिवीं हरिवर्पसं ।

अधारयद्धरितोर्भूरि भोजनं ययोरंतर्हरिश्चरत् ॥

Samhita Transcription Accented

dyā́míndro háridhāyasam pṛthivī́m hárivarpasam ǀ

ádhārayaddharítorbhū́ri bhójanam yáyorantárháriścárat ǁ

Samhita Transcription Nonaccented

dyāmindro haridhāyasam pṛthivīm harivarpasam ǀ

adhārayaddharitorbhūri bhojanam yayorantarhariścarat ǁ

Padapatha Devanagari Accented

द्याम् । इन्द्रः॑ । हरि॑ऽधायसम् । पृ॒थि॒वीम् । हरि॑ऽवर्पसम् ।

अधा॑रयत् । ह॒रितोः॑ । भूरि॑ । भोज॑नम् । ययोः॑ । अ॒न्तः । हरिः॑ । चर॑त् ॥

Padapatha Devanagari Nonaccented

द्याम् । इन्द्रः । हरिऽधायसम् । पृथिवीम् । हरिऽवर्पसम् ।

अधारयत् । हरितोः । भूरि । भोजनम् । ययोः । अन्तः । हरिः । चरत् ॥

Padapatha Transcription Accented

dyā́m ǀ índraḥ ǀ hári-dhāyasam ǀ pṛthivī́m ǀ hári-varpasam ǀ

ádhārayat ǀ harítoḥ ǀ bhū́ri ǀ bhójanam ǀ yáyoḥ ǀ antáḥ ǀ háriḥ ǀ cárat ǁ

Padapatha Transcription Nonaccented

dyām ǀ indraḥ ǀ hari-dhāyasam ǀ pṛthivīm ǀ hari-varpasam ǀ

adhārayat ǀ haritoḥ ǀ bhūri ǀ bhojanam ǀ yayoḥ ǀ antaḥ ǀ hariḥ ǀ carat ǁ

03.044.04   (Mandala. Sukta. Rik)

3.3.08.04    (Ashtaka. Adhyaya. Varga. Rik)

03.04.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ज॒ज्ञा॒नो हरि॑तो॒ वृषा॒ विश्व॒मा भा॑ति रोच॒नं ।

हर्य॑श्वो॒ हरि॑तं धत्त॒ आयु॑ध॒मा वज्रं॑ बा॒ह्वोर्हरिं॑ ॥

Samhita Devanagari Nonaccented

जज्ञानो हरितो वृषा विश्वमा भाति रोचनं ।

हर्यश्वो हरितं धत्त आयुधमा वज्रं बाह्वोर्हरिं ॥

Samhita Transcription Accented

jajñānó hárito vṛ́ṣā víśvamā́ bhāti rocanám ǀ

háryaśvo háritam dhatta ā́yudhamā́ vájram bāhvórhárim ǁ

Samhita Transcription Nonaccented

jajñāno harito vṛṣā viśvamā bhāti rocanam ǀ

haryaśvo haritam dhatta āyudhamā vajram bāhvorharim ǁ

Padapatha Devanagari Accented

ज॒ज्ञा॒नः । हरि॑तः । वृषा॑ । विश्व॑म् । आ । भा॒ति॒ । रो॒च॒नम् ।

हरि॑ऽअश्वः । हरि॑तम् । ध॒त्ते॒ । आयु॑धम् । आ । वज्र॑म् । बा॒ह्वोः । हरि॑म् ॥

Padapatha Devanagari Nonaccented

जज्ञानः । हरितः । वृषा । विश्वम् । आ । भाति । रोचनम् ।

हरिऽअश्वः । हरितम् । धत्ते । आयुधम् । आ । वज्रम् । बाह्वोः । हरिम् ॥

Padapatha Transcription Accented

jajñānáḥ ǀ háritaḥ ǀ vṛ́ṣā ǀ víśvam ǀ ā́ ǀ bhāti ǀ rocanám ǀ

hári-aśvaḥ ǀ háritam ǀ dhatte ǀ ā́yudham ǀ ā́ ǀ vájram ǀ bāhvóḥ ǀ hárim ǁ

Padapatha Transcription Nonaccented

jajñānaḥ ǀ haritaḥ ǀ vṛṣā ǀ viśvam ǀ ā ǀ bhāti ǀ rocanam ǀ

hari-aśvaḥ ǀ haritam ǀ dhatte ǀ āyudham ǀ ā ǀ vajram ǀ bāhvoḥ ǀ harim ǁ

03.044.05   (Mandala. Sukta. Rik)

3.3.08.05    (Ashtaka. Adhyaya. Varga. Rik)

03.04.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रो॑ ह॒र्यंत॒मर्जु॑नं॒ वज्रं॑ शु॒क्रैर॒भीवृ॑तं ।

अपा॑वृणो॒द्धरि॑भि॒रद्रि॑भिः सु॒तमुद्गा हरि॑भिराजत ॥

Samhita Devanagari Nonaccented

इंद्रो हर्यंतमर्जुनं वज्रं शुक्रैरभीवृतं ।

अपावृणोद्धरिभिरद्रिभिः सुतमुद्गा हरिभिराजत ॥

Samhita Transcription Accented

índro haryántamárjunam vájram śukráirabhī́vṛtam ǀ

ápāvṛṇoddháribhirádribhiḥ sutámúdgā́ háribhirājata ǁ

Samhita Transcription Nonaccented

indro haryantamarjunam vajram śukrairabhīvṛtam ǀ

apāvṛṇoddharibhiradribhiḥ sutamudgā haribhirājata ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । ह॒र्यन्त॑म् । अर्जु॑नम् । वज्र॑म् । शु॒क्रैः । अ॒भिऽवृ॑तम् ।

अप॑ । अ॒वृ॒णो॒त् । हरि॑ऽभिः । अद्रि॑ऽभिः । सु॒तम् । उत् । गाः । हरि॑ऽभिः । आ॒ज॒त॒ ॥

Padapatha Devanagari Nonaccented

इन्द्रः । हर्यन्तम् । अर्जुनम् । वज्रम् । शुक्रैः । अभिऽवृतम् ।

अप । अवृणोत् । हरिऽभिः । अद्रिऽभिः । सुतम् । उत् । गाः । हरिऽभिः । आजत ॥

Padapatha Transcription Accented

índraḥ ǀ haryántam ǀ árjunam ǀ vájram ǀ śukráiḥ ǀ abhí-vṛtam ǀ

ápa ǀ avṛṇot ǀ hári-bhiḥ ǀ ádri-bhiḥ ǀ sutám ǀ út ǀ gā́ḥ ǀ hári-bhiḥ ǀ ājata ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ haryantam ǀ arjunam ǀ vajram ǀ śukraiḥ ǀ abhi-vṛtam ǀ

apa ǀ avṛṇot ǀ hari-bhiḥ ǀ adri-bhiḥ ǀ sutam ǀ ut ǀ gāḥ ǀ hari-bhiḥ ǀ ājata ǁ