SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 45

 

1. Info

To:    indra
From:   viśvāmitra gāthina
Metres:   1st set of styles: nicṛdbṛhatī (1, 2); bṛhatī (3, 5); svarāḍanuṣṭup (4)

2nd set of styles: bṛhatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.045.01   (Mandala. Sukta. Rik)

3.3.09.01    (Ashtaka. Adhyaya. Varga. Rik)

03.04.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ मं॒द्रैरिं॑द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः ।

मा त्वा॒ के चि॒न्नि य॑म॒न्विं न पा॒शिनोऽति॒ धन्वे॑व॒ ताँ इ॑हि ॥

Samhita Devanagari Nonaccented

आ मंद्रैरिंद्र हरिभिर्याहि मयूररोमभिः ।

मा त्वा के चिन्नि यमन्विं न पाशिनोऽति धन्वेव ताँ इहि ॥

Samhita Transcription Accented

ā́ mandráirindra háribhiryāhí mayū́raromabhiḥ ǀ

mā́ tvā ké cinní yamanvím ná pāśínó’ti dhánveva tā́m̐ ihi ǁ

Samhita Transcription Nonaccented

ā mandrairindra haribhiryāhi mayūraromabhiḥ ǀ

mā tvā ke cinni yamanvim na pāśino’ti dhanveva tām̐ ihi ǁ

Padapatha Devanagari Accented

आ । म॒न्द्रैः । इ॒न्द्र॒ । हरि॑ऽभिः । या॒हि । म॒यूर॑रोमऽभिः ।

मा । त्वा॒ । के । चि॒त् । नि । य॒म॒न् । विम् । न । पा॒शिनः॑ । अति॑ । धन्व॑ऽइव । तान् । इ॒हि॒ ॥

Padapatha Devanagari Nonaccented

आ । मन्द्रैः । इन्द्र । हरिऽभिः । याहि । मयूररोमऽभिः ।

मा । त्वा । के । चित् । नि । यमन् । विम् । न । पाशिनः । अति । धन्वऽइव । तान् । इहि ॥

Padapatha Transcription Accented

ā́ ǀ mandráiḥ ǀ indra ǀ hári-bhiḥ ǀ yāhí ǀ mayū́raroma-bhiḥ ǀ

mā́ ǀ tvā ǀ ké ǀ cit ǀ ní ǀ yaman ǀ vím ǀ ná ǀ pāśínaḥ ǀ áti ǀ dhánva-iva ǀ tā́n ǀ ihi ǁ

Padapatha Transcription Nonaccented

ā ǀ mandraiḥ ǀ indra ǀ hari-bhiḥ ǀ yāhi ǀ mayūraroma-bhiḥ ǀ

mā ǀ tvā ǀ ke ǀ cit ǀ ni ǀ yaman ǀ vim ǀ na ǀ pāśinaḥ ǀ ati ǀ dhanva-iva ǀ tān ǀ ihi ǁ

03.045.02   (Mandala. Sukta. Rik)

3.3.09.02    (Ashtaka. Adhyaya. Varga. Rik)

03.04.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृ॒त्र॒खा॒दो व॑लंरु॒जः पु॒रां द॒र्मो अ॒पाम॒जः ।

स्थाता॒ रथ॑स्य॒ हर्यो॑रभिस्व॒र इंद्रो॑ दृ॒ळ्हा चि॑दारु॒जः ॥

Samhita Devanagari Nonaccented

वृत्रखादो वलंरुजः पुरां दर्मो अपामजः ।

स्थाता रथस्य हर्योरभिस्वर इंद्रो दृळ्हा चिदारुजः ॥

Samhita Transcription Accented

vṛtrakhādó valaṃrujáḥ purā́m darmó apā́majáḥ ǀ

sthā́tā ráthasya háryorabhisvará índro dṛḷhā́ cidārujáḥ ǁ

Samhita Transcription Nonaccented

vṛtrakhādo valaṃrujaḥ purām darmo apāmajaḥ ǀ

sthātā rathasya haryorabhisvara indro dṛḷhā cidārujaḥ ǁ

Padapatha Devanagari Accented

वृ॒त्र॒ऽखा॒दः । व॒ल॒म्ऽरु॒जः । पु॒राम् । द॒र्मः । अ॒पाम् । अ॒जः ।

स्थाता॑ । रथ॑स्य । हर्योः॑ । अ॒भि॒ऽस्व॒रे । इन्द्रः॑ । दृ॒ळ्हा । चि॒त् । आ॒ऽरु॒जः ॥

Padapatha Devanagari Nonaccented

वृत्रऽखादः । वलम्ऽरुजः । पुराम् । दर्मः । अपाम् । अजः ।

स्थाता । रथस्य । हर्योः । अभिऽस्वरे । इन्द्रः । दृळ्हा । चित् । आऽरुजः ॥

Padapatha Transcription Accented

vṛtra-khādáḥ ǀ valam-rujáḥ ǀ purā́m ǀ darmáḥ ǀ apā́m ǀ ajáḥ ǀ

sthā́tā ǀ ráthasya ǀ háryoḥ ǀ abhi-svaré ǀ índraḥ ǀ dṛḷhā́ ǀ cit ǀ ā-rujáḥ ǁ

Padapatha Transcription Nonaccented

vṛtra-khādaḥ ǀ valam-rujaḥ ǀ purām ǀ darmaḥ ǀ apām ǀ ajaḥ ǀ

sthātā ǀ rathasya ǀ haryoḥ ǀ abhi-svare ǀ indraḥ ǀ dṛḷhā ǀ cit ǀ ā-rujaḥ ǁ

03.045.03   (Mandala. Sukta. Rik)

3.3.09.03    (Ashtaka. Adhyaya. Varga. Rik)

03.04.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गं॒भी॒राँ उ॑द॒धीँरि॑व॒ क्रतुं॑ पुष्यसि॒ गा इ॑व ।

प्र सु॑गो॒पा यव॑सं धे॒नवो॑ यथा ह्र॒दं कु॒ल्या इ॑वाशत ॥

Samhita Devanagari Nonaccented

गंभीराँ उदधीँरिव क्रतुं पुष्यसि गा इव ।

प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत ॥

Samhita Transcription Accented

gambhīrā́m̐ udadhī́m̐riva krátum puṣyasi gā́ iva ǀ

prá sugopā́ yávasam dhenávo yathā hradám kulyā́ ivāśata ǁ

Samhita Transcription Nonaccented

gambhīrām̐ udadhīm̐riva kratum puṣyasi gā iva ǀ

pra sugopā yavasam dhenavo yathā hradam kulyā ivāśata ǁ

Padapatha Devanagari Accented

ग॒म्भी॒रान् । उ॒द॒धीन्ऽइ॑व । क्रतु॑म् । पु॒ष्य॒सि॒ । गाःऽइ॑व ।

प्र । सु॒ऽगो॒पाः । यव॑सम् । धे॒नवः॑ । य॒था॒ । ह्र॒दम् । कु॒ल्याःऽइ॑व । आ॒श॒त॒ ॥

Padapatha Devanagari Nonaccented

गम्भीरान् । उदधीन्ऽइव । क्रतुम् । पुष्यसि । गाःऽइव ।

प्र । सुऽगोपाः । यवसम् । धेनवः । यथा । ह्रदम् । कुल्याःऽइव । आशत ॥

Padapatha Transcription Accented

gambhīrā́n ǀ udadhī́n-iva ǀ krátum ǀ puṣyasi ǀ gā́ḥ-iva ǀ

prá ǀ su-gopā́ḥ ǀ yávasam ǀ dhenávaḥ ǀ yathā ǀ hradám ǀ kulyā́ḥ-iva ǀ āśata ǁ

Padapatha Transcription Nonaccented

gambhīrān ǀ udadhīn-iva ǀ kratum ǀ puṣyasi ǀ gāḥ-iva ǀ

pra ǀ su-gopāḥ ǀ yavasam ǀ dhenavaḥ ǀ yathā ǀ hradam ǀ kulyāḥ-iva ǀ āśata ǁ

03.045.04   (Mandala. Sukta. Rik)

3.3.09.04    (Ashtaka. Adhyaya. Varga. Rik)

03.04.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ न॒स्तुजं॑ र॒यिं भ॒रांशं॒ न प्र॑तिजान॒ते ।

वृ॒क्षं प॒क्वं फल॑मं॒कीव॑ धूनु॒हींद्र॑ सं॒पार॑णं॒ वसु॑ ॥

Samhita Devanagari Nonaccented

आ नस्तुजं रयिं भरांशं न प्रतिजानते ।

वृक्षं पक्वं फलमंकीव धूनुहींद्र संपारणं वसु ॥

Samhita Transcription Accented

ā́ nastújam rayím bharā́ṃśam ná pratijānaté ǀ

vṛkṣám pakvám phálamaṅkī́va dhūnuhī́ndra sampā́raṇam vásu ǁ

Samhita Transcription Nonaccented

ā nastujam rayim bharāṃśam na pratijānate ǀ

vṛkṣam pakvam phalamaṅkīva dhūnuhīndra sampāraṇam vasu ǁ

Padapatha Devanagari Accented

आ । नः॒ । तुज॑म् । र॒यिम् । भ॒र॒ । अंश॑म् । न । प्र॒ति॒ऽजा॒न॒ते ।

वृ॒क्षम् । प॒क्वम् । फल॑म् । अ॒ङ्कीऽइ॑व । धू॒नु॒हि॒ । इन्द्र॑ । स॒म्ऽपार॑णम् । वसु॑ ॥

Padapatha Devanagari Nonaccented

आ । नः । तुजम् । रयिम् । भर । अंशम् । न । प्रतिऽजानते ।

वृक्षम् । पक्वम् । फलम् । अङ्कीऽइव । धूनुहि । इन्द्र । सम्ऽपारणम् । वसु ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ tújam ǀ rayím ǀ bhara ǀ áṃśam ǀ ná ǀ prati-jānaté ǀ

vṛkṣám ǀ pakvám ǀ phálam ǀ aṅkī́-iva ǀ dhūnuhi ǀ índra ǀ sam-pā́raṇam ǀ vásu ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ tujam ǀ rayim ǀ bhara ǀ aṃśam ǀ na ǀ prati-jānate ǀ

vṛkṣam ǀ pakvam ǀ phalam ǀ aṅkī-iva ǀ dhūnuhi ǀ indra ǀ sam-pāraṇam ǀ vasu ǁ

03.045.05   (Mandala. Sukta. Rik)

3.3.09.05    (Ashtaka. Adhyaya. Varga. Rik)

03.04.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व॒युरिं॑द्र स्व॒राळ॑सि॒ स्मद्दि॑ष्टिः॒ स्वय॑शस्तरः ।

स वा॑वृधा॒न ओज॑सा पुरुष्टुत॒ भवा॑ नः सु॒श्रव॑स्तमः ॥

Samhita Devanagari Nonaccented

स्वयुरिंद्र स्वराळसि स्मद्दिष्टिः स्वयशस्तरः ।

स वावृधान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः ॥

Samhita Transcription Accented

svayúrindra svarā́ḷasi smáddiṣṭiḥ sváyaśastaraḥ ǀ

sá vāvṛdhāná ójasā puruṣṭuta bhávā naḥ suśrávastamaḥ ǁ

Samhita Transcription Nonaccented

svayurindra svarāḷasi smaddiṣṭiḥ svayaśastaraḥ ǀ

sa vāvṛdhāna ojasā puruṣṭuta bhavā naḥ suśravastamaḥ ǁ

Padapatha Devanagari Accented

स्व॒ऽयुः । इ॒न्द्र॒ । स्व॒ऽराट् । अ॒सि॒ । स्मत्ऽदि॑ष्टिः । स्वय॑शःऽतरः ।

सः । व॒वृ॒धा॒नः । ओज॑सा । पु॒रु॒ऽस्तु॒त॒ । भव॑ । नः॒ । सु॒श्रवः॑ऽतमः ॥

Padapatha Devanagari Nonaccented

स्वऽयुः । इन्द्र । स्वऽराट् । असि । स्मत्ऽदिष्टिः । स्वयशःऽतरः ।

सः । ववृधानः । ओजसा । पुरुऽस्तुत । भव । नः । सुश्रवःऽतमः ॥

Padapatha Transcription Accented

sva-yúḥ ǀ indra ǀ sva-rā́ṭ ǀ asi ǀ smát-diṣṭiḥ ǀ sváyaśaḥ-taraḥ ǀ

sáḥ ǀ vavṛdhānáḥ ǀ ójasā ǀ puru-stuta ǀ bháva ǀ naḥ ǀ suśrávaḥ-tamaḥ ǁ

Padapatha Transcription Nonaccented

sva-yuḥ ǀ indra ǀ sva-rāṭ ǀ asi ǀ smat-diṣṭiḥ ǀ svayaśaḥ-taraḥ ǀ

saḥ ǀ vavṛdhānaḥ ǀ ojasā ǀ puru-stuta ǀ bhava ǀ naḥ ǀ suśravaḥ-tamaḥ ǁ