SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 46

 

1. Info

To:    indra
From:   viśvāmitra gāthina
Metres:   1st set of styles: nicṛttriṣṭup (2, 5); triṣṭup (3, 4); virāṭtrisṭup (1)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.046.01   (Mandala. Sukta. Rik)

3.3.10.01    (Ashtaka. Adhyaya. Varga. Rik)

03.04.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒ध्मस्य॑ ते वृष॒भस्य॑ स्व॒राज॑ उ॒ग्रस्य॒ यूनः॒ स्थवि॑रस्य॒ घृष्वेः॑ ।

अजू॑र्यतो व॒ज्रिणो॑ वी॒र्या॒३॒॑णींद्र॑ श्रु॒तस्य॑ मह॒तो म॒हानि॑ ॥

Samhita Devanagari Nonaccented

युध्मस्य ते वृषभस्य स्वराज उग्रस्य यूनः स्थविरस्य घृष्वेः ।

अजूर्यतो वज्रिणो वीर्याणींद्र श्रुतस्य महतो महानि ॥

Samhita Transcription Accented

yudhmásya te vṛṣabhásya svarā́ja ugrásya yū́naḥ sthávirasya ghṛ́ṣveḥ ǀ

ájūryato vajríṇo vīryā́ṇī́ndra śrutásya maható mahā́ni ǁ

Samhita Transcription Nonaccented

yudhmasya te vṛṣabhasya svarāja ugrasya yūnaḥ sthavirasya ghṛṣveḥ ǀ

ajūryato vajriṇo vīryāṇīndra śrutasya mahato mahāni ǁ

Padapatha Devanagari Accented

यु॒ध्मस्य॑ । ते॒ । वृ॒ष॒भस्य॑ । स्व॒ऽराजः॑ । उ॒ग्रस्य॑ । यूनः॑ । स्थवि॑रस्य । घृष्वेः॑ ।

अजू॑र्यतः । व॒ज्रिणः॑ । वी॒र्या॑णि । इन्द्र॑ । श्रु॒तस्य॑ । म॒ह॒तः । म॒हानि॑ ॥

Padapatha Devanagari Nonaccented

युध्मस्य । ते । वृषभस्य । स्वऽराजः । उग्रस्य । यूनः । स्थविरस्य । घृष्वेः ।

अजूर्यतः । वज्रिणः । वीर्याणि । इन्द्र । श्रुतस्य । महतः । महानि ॥

Padapatha Transcription Accented

yudhmásya ǀ te ǀ vṛṣabhásya ǀ sva-rā́jaḥ ǀ ugrásya ǀ yū́naḥ ǀ sthávirasya ǀ ghṛ́ṣveḥ ǀ

ájūryataḥ ǀ vajríṇaḥ ǀ vīryā́ṇi ǀ índra ǀ śrutásya ǀ mahatáḥ ǀ mahā́ni ǁ

Padapatha Transcription Nonaccented

yudhmasya ǀ te ǀ vṛṣabhasya ǀ sva-rājaḥ ǀ ugrasya ǀ yūnaḥ ǀ sthavirasya ǀ ghṛṣveḥ ǀ

ajūryataḥ ǀ vajriṇaḥ ǀ vīryāṇi ǀ indra ǀ śrutasya ǀ mahataḥ ǀ mahāni ǁ

03.046.02   (Mandala. Sukta. Rik)

3.3.10.02    (Ashtaka. Adhyaya. Varga. Rik)

03.04.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हाँ अ॑सि महिष॒ वृष्ण्ये॑भिर्धन॒स्पृदु॑ग्र॒ सह॑मानो अ॒न्यान् ।

एको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ स यो॒धया॑ च क्ष॒यया॑ च॒ जना॑न् ॥

Samhita Devanagari Nonaccented

महाँ असि महिष वृष्ण्येभिर्धनस्पृदुग्र सहमानो अन्यान् ।

एको विश्वस्य भुवनस्य राजा स योधया च क्षयया च जनान् ॥

Samhita Transcription Accented

mahā́m̐ asi mahiṣa vṛ́ṣṇyebhirdhanaspṛ́dugra sáhamāno anyā́n ǀ

éko víśvasya bhúvanasya rā́jā sá yodháyā ca kṣayáyā ca jánān ǁ

Samhita Transcription Nonaccented

mahām̐ asi mahiṣa vṛṣṇyebhirdhanaspṛdugra sahamāno anyān ǀ

eko viśvasya bhuvanasya rājā sa yodhayā ca kṣayayā ca janān ǁ

Padapatha Devanagari Accented

म॒हान् । अ॒सि॒ । म॒हि॒ष॒ । वृष्ण्ये॑भिः । ध॒न॒ऽस्पृत् । उ॒ग्र॒ । सह॑मानः । अ॒न्यान् ।

एकः॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ । सः । यो॒धया॑ । च॒ । क्ष॒यय॑ । च॒ । जना॑न् ॥

Padapatha Devanagari Nonaccented

महान् । असि । महिष । वृष्ण्येभिः । धनऽस्पृत् । उग्र । सहमानः । अन्यान् ।

एकः । विश्वस्य । भुवनस्य । राजा । सः । योधया । च । क्षयय । च । जनान् ॥

Padapatha Transcription Accented

mahā́n ǀ asi ǀ mahiṣa ǀ vṛ́ṣṇyebhiḥ ǀ dhana-spṛ́t ǀ ugra ǀ sáhamānaḥ ǀ anyā́n ǀ

ékaḥ ǀ víśvasya ǀ bhúvanasya ǀ rā́jā ǀ sáḥ ǀ yodháyā ǀ ca ǀ kṣayáya ǀ ca ǀ jánān ǁ

Padapatha Transcription Nonaccented

mahān ǀ asi ǀ mahiṣa ǀ vṛṣṇyebhiḥ ǀ dhana-spṛt ǀ ugra ǀ sahamānaḥ ǀ anyān ǀ

ekaḥ ǀ viśvasya ǀ bhuvanasya ǀ rājā ǀ saḥ ǀ yodhayā ǀ ca ǀ kṣayaya ǀ ca ǀ janān ǁ

03.046.03   (Mandala. Sukta. Rik)

3.3.10.03    (Ashtaka. Adhyaya. Varga. Rik)

03.04.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र मात्रा॑भी रिरिचे॒ रोच॑मानः॒ प्र दे॒वेभि॑र्वि॒श्वतो॒ अप्र॑तीतः ।

प्र म॒ज्मना॑ दि॒व इंद्रः॑ पृथि॒व्याः प्रोरोर्म॒हो अं॒तरि॑क्षादृजी॒षी ॥

Samhita Devanagari Nonaccented

प्र मात्राभी रिरिचे रोचमानः प्र देवेभिर्विश्वतो अप्रतीतः ।

प्र मज्मना दिव इंद्रः पृथिव्याः प्रोरोर्महो अंतरिक्षादृजीषी ॥

Samhita Transcription Accented

prá mā́trābhī ririce rócamānaḥ prá devébhirviśváto ápratītaḥ ǀ

prá majmánā divá índraḥ pṛthivyā́ḥ prórórmahó antárikṣādṛjīṣī́ ǁ

Samhita Transcription Nonaccented

pra mātrābhī ririce rocamānaḥ pra devebhirviśvato apratītaḥ ǀ

pra majmanā diva indraḥ pṛthivyāḥ prorormaho antarikṣādṛjīṣī ǁ

Padapatha Devanagari Accented

प्र । मात्रा॑भिः । रि॒रि॒चे॒ । रोच॑मानः । प्र । दे॒वेभिः॑ । वि॒श्वतः॑ । अप्र॑तिऽइतः ।

प्र । म॒ज्मना॑ । दि॒वः । इन्द्रः॑ । पृ॒थि॒व्याः । प्र । उ॒रोः । म॒हः । अ॒न्तरि॑क्षात् । ऋ॒जी॒षी ॥

Padapatha Devanagari Nonaccented

प्र । मात्राभिः । रिरिचे । रोचमानः । प्र । देवेभिः । विश्वतः । अप्रतिऽइतः ।

प्र । मज्मना । दिवः । इन्द्रः । पृथिव्याः । प्र । उरोः । महः । अन्तरिक्षात् । ऋजीषी ॥

Padapatha Transcription Accented

prá ǀ mā́trābhiḥ ǀ ririce ǀ rócamānaḥ ǀ prá ǀ devébhiḥ ǀ viśvátaḥ ǀ áprati-itaḥ ǀ

prá ǀ majmánā ǀ diváḥ ǀ índraḥ ǀ pṛthivyā́ḥ ǀ prá ǀ uróḥ ǀ maháḥ ǀ antárikṣāt ǀ ṛjīṣī́ ǁ

Padapatha Transcription Nonaccented

pra ǀ mātrābhiḥ ǀ ririce ǀ rocamānaḥ ǀ pra ǀ devebhiḥ ǀ viśvataḥ ǀ aprati-itaḥ ǀ

pra ǀ majmanā ǀ divaḥ ǀ indraḥ ǀ pṛthivyāḥ ǀ pra ǀ uroḥ ǀ mahaḥ ǀ antarikṣāt ǀ ṛjīṣī ǁ

03.046.04   (Mandala. Sukta. Rik)

3.3.10.04    (Ashtaka. Adhyaya. Varga. Rik)

03.04.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒रुं ग॑भी॒रं ज॒नुषा॒भ्यु१॒॑ग्रं वि॒श्वव्य॑चसमव॒तं म॑ती॒नां ।

इंद्रं॒ सोमा॑सः प्र॒दिवि॑ सु॒तासः॑ समु॒द्रं न स्र॒वत॒ आ वि॑शंति ॥

Samhita Devanagari Nonaccented

उरुं गभीरं जनुषाभ्युग्रं विश्वव्यचसमवतं मतीनां ।

इंद्रं सोमासः प्रदिवि सुतासः समुद्रं न स्रवत आ विशंति ॥

Samhita Transcription Accented

urúm gabhīrám janúṣābhyúgrám viśvávyacasamavatám matīnā́m ǀ

índram sómāsaḥ pradívi sutā́saḥ samudrám ná sraváta ā́ viśanti ǁ

Samhita Transcription Nonaccented

urum gabhīram januṣābhyugram viśvavyacasamavatam matīnām ǀ

indram somāsaḥ pradivi sutāsaḥ samudram na sravata ā viśanti ǁ

Padapatha Devanagari Accented

उ॒रुम् । ग॒भी॒रम् । ज॒नुषा॑ । अ॒भि । उ॒ग्रम् । वि॒श्वऽव्य॑चसम् । अ॒व॒तम् । म॒ती॒नाम् ।

इन्द्र॑म् । सोमा॑सः । प्र॒ऽदिवि॑ । सु॒तासः॑ । स॒मु॒द्रम् । न । स्र॒वतः॑ । आ । वि॒श॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

उरुम् । गभीरम् । जनुषा । अभि । उग्रम् । विश्वऽव्यचसम् । अवतम् । मतीनाम् ।

इन्द्रम् । सोमासः । प्रऽदिवि । सुतासः । समुद्रम् । न । स्रवतः । आ । विशन्ति ॥

Padapatha Transcription Accented

urúm ǀ gabhīrám ǀ janúṣā ǀ abhí ǀ ugrám ǀ viśvá-vyacasam ǀ avatám ǀ matīnā́m ǀ

índram ǀ sómāsaḥ ǀ pra-dívi ǀ sutā́saḥ ǀ samudrám ǀ ná ǀ sravátaḥ ǀ ā́ ǀ viśanti ǁ

Padapatha Transcription Nonaccented

urum ǀ gabhīram ǀ januṣā ǀ abhi ǀ ugram ǀ viśva-vyacasam ǀ avatam ǀ matīnām ǀ

indram ǀ somāsaḥ ǀ pra-divi ǀ sutāsaḥ ǀ samudram ǀ na ǀ sravataḥ ǀ ā ǀ viśanti ǁ

03.046.05   (Mandala. Sukta. Rik)

3.3.10.05    (Ashtaka. Adhyaya. Varga. Rik)

03.04.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं सोम॑मिंद्र पृथि॒वीद्यावा॒ गर्भं॒ न मा॒ता बि॑भृ॒तस्त्वा॒या ।

तं ते॑ हिन्वंति॒ तमु॑ ते मृजंत्यध्व॒र्यवो॑ वृषभ॒ पात॒वा उ॑ ॥

Samhita Devanagari Nonaccented

यं सोममिंद्र पृथिवीद्यावा गर्भं न माता बिभृतस्त्वाया ।

तं ते हिन्वंति तमु ते मृजंत्यध्वर्यवो वृषभ पातवा उ ॥

Samhita Transcription Accented

yám sómamindra pṛthivī́dyā́vā gárbham ná mātā́ bibhṛtástvāyā́ ǀ

tám te hinvanti támu te mṛjantyadhvaryávo vṛṣabha pā́tavā́ u ǁ

Samhita Transcription Nonaccented

yam somamindra pṛthivīdyāvā garbham na mātā bibhṛtastvāyā ǀ

tam te hinvanti tamu te mṛjantyadhvaryavo vṛṣabha pātavā u ǁ

Padapatha Devanagari Accented

यम् । सोम॑म् । इ॒न्द्र॒ । पृ॒थि॒वीद्यावा॑ । गर्भ॑म् । न । मा॒ता । बि॒भृ॒तः । त्वा॒ऽया ।

तम् । ते॒ । हि॒न्व॒न्ति॒ । तम् । ऊं॒ इति॑ । ते॒ । मृ॒ज॒न्ति॒ । अ॒ध्व॒र्यवः॑ । वृ॒ष॒भ॒ । पात॒वै । ऊं॒ इति॑ ॥

Padapatha Devanagari Nonaccented

यम् । सोमम् । इन्द्र । पृथिवीद्यावा । गर्भम् । न । माता । बिभृतः । त्वाऽया ।

तम् । ते । हिन्वन्ति । तम् । ऊं इति । ते । मृजन्ति । अध्वर्यवः । वृषभ । पातवै । ऊं इति ॥

Padapatha Transcription Accented

yám ǀ sómam ǀ indra ǀ pṛthivī́dyā́vā ǀ gárbham ǀ ná ǀ mātā́ ǀ bibhṛtáḥ ǀ tvā-yā́ ǀ

tám ǀ te ǀ hinvanti ǀ tám ǀ ūṃ íti ǀ te ǀ mṛjanti ǀ adhvaryávaḥ ǀ vṛṣabha ǀ pā́tavái ǀ ūṃ íti ǁ

Padapatha Transcription Nonaccented

yam ǀ somam ǀ indra ǀ pṛthivīdyāvā ǀ garbham ǀ na ǀ mātā ǀ bibhṛtaḥ ǀ tvā-yā ǀ

tam ǀ te ǀ hinvanti ǀ tam ǀ ūṃ iti ǀ te ǀ mṛjanti ǀ adhvaryavaḥ ǀ vṛṣabha ǀ pātavai ǀ ūṃ iti ǁ