SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 47

 

1. Info

To:    indra
From:   viśvāmitra gāthina
Metres:   1st set of styles: nicṛttriṣṭup (1-3); triṣṭup (4); virāṭtrisṭup (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.047.01   (Mandala. Sukta. Rik)

3.3.11.01    (Ashtaka. Adhyaya. Varga. Rik)

03.04.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒रुत्वाँ॑ इंद्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धं मदा॑य ।

आ सिं॑चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्वं राजा॑सि प्र॒दिवः॑ सु॒तानां॑ ॥

Samhita Devanagari Nonaccented

मरुत्वाँ इंद्र वृषभो रणाय पिबा सोममनुष्वधं मदाय ।

आ सिंचस्व जठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः सुतानां ॥

Samhita Transcription Accented

marútvām̐ indra vṛṣabhó ráṇāya píbā sómamanuṣvadhám mádāya ǀ

ā́ siñcasva jaṭháre mádhva ūrmím tvám rā́jāsi pradívaḥ sutā́nām ǁ

Samhita Transcription Nonaccented

marutvām̐ indra vṛṣabho raṇāya pibā somamanuṣvadham madāya ǀ

ā siñcasva jaṭhare madhva ūrmim tvam rājāsi pradivaḥ sutānām ǁ

Padapatha Devanagari Accented

म॒रुत्वा॑न् । इ॒न्द्र॒ । वृ॒ष॒भः । रणा॑य । पिब॑ । सोम॑म् । अ॒नु॒ऽस्व॒धम् । मदा॑य ।

आ । सि॒ञ्च॒स्व॒ । ज॒ठरे॑ । मध्वः॑ । ऊ॒र्मिम् । त्वम् । राजा॑ । अ॒सि॒ । प्र॒ऽदिवः॑ । सु॒ताना॑म् ॥

Padapatha Devanagari Nonaccented

मरुत्वान् । इन्द्र । वृषभः । रणाय । पिब । सोमम् । अनुऽस्वधम् । मदाय ।

आ । सिञ्चस्व । जठरे । मध्वः । ऊर्मिम् । त्वम् । राजा । असि । प्रऽदिवः । सुतानाम् ॥

Padapatha Transcription Accented

marútvān ǀ indra ǀ vṛṣabháḥ ǀ ráṇāya ǀ píba ǀ sómam ǀ anu-svadhám ǀ mádāya ǀ

ā́ ǀ siñcasva ǀ jaṭháre ǀ mádhvaḥ ǀ ūrmím ǀ tvám ǀ rā́jā ǀ asi ǀ pra-dívaḥ ǀ sutā́nām ǁ

Padapatha Transcription Nonaccented

marutvān ǀ indra ǀ vṛṣabhaḥ ǀ raṇāya ǀ piba ǀ somam ǀ anu-svadham ǀ madāya ǀ

ā ǀ siñcasva ǀ jaṭhare ǀ madhvaḥ ǀ ūrmim ǀ tvam ǀ rājā ǀ asi ǀ pra-divaḥ ǀ sutānām ǁ

03.047.02   (Mandala. Sukta. Rik)

3.3.11.02    (Ashtaka. Adhyaya. Varga. Rik)

03.04.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒जोषा॑ इंद्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ।

ज॒हि शत्रूँ॒रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः ॥

Samhita Devanagari Nonaccented

सजोषा इंद्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ।

जहि शत्रूँरप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ॥

Samhita Transcription Accented

sajóṣā indra ságaṇo marúdbhiḥ sómam piba vṛtrahā́ śūra vidvā́n ǀ

jahí śátrūm̐rápa mṛ́dho nudasvā́thā́bhayam kṛṇuhi viśváto naḥ ǁ

Samhita Transcription Nonaccented

sajoṣā indra sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān ǀ

jahi śatrūm̐rapa mṛdho nudasvāthābhayam kṛṇuhi viśvato naḥ ǁ

Padapatha Devanagari Accented

स॒ऽजोषाः॑ । इ॒न्द्र॒ । सऽग॑णः । म॒रुत्ऽभिः॑ । सोम॑म् । पि॒ब॒ । वृ॒त्र॒ऽहा । शू॒र॒ । वि॒द्वान् ।

ज॒हि । शत्रू॑न् । अप॑ । मृधः॑ । नु॒द॒स्व॒ । अथ॑ । अभ॑यम् । कृ॒णु॒हि॒ । वि॒श्वतः॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

सऽजोषाः । इन्द्र । सऽगणः । मरुत्ऽभिः । सोमम् । पिब । वृत्रऽहा । शूर । विद्वान् ।

जहि । शत्रून् । अप । मृधः । नुदस्व । अथ । अभयम् । कृणुहि । विश्वतः । नः ॥

Padapatha Transcription Accented

sa-jóṣāḥ ǀ indra ǀ sá-gaṇaḥ ǀ marút-bhiḥ ǀ sómam ǀ piba ǀ vṛtra-hā́ ǀ śūra ǀ vidvā́n ǀ

jahí ǀ śátrūn ǀ ápa ǀ mṛ́dhaḥ ǀ nudasva ǀ átha ǀ ábhayam ǀ kṛṇuhi ǀ viśvátaḥ ǀ naḥ ǁ

Padapatha Transcription Nonaccented

sa-joṣāḥ ǀ indra ǀ sa-gaṇaḥ ǀ marut-bhiḥ ǀ somam ǀ piba ǀ vṛtra-hā ǀ śūra ǀ vidvān ǀ

jahi ǀ śatrūn ǀ apa ǀ mṛdhaḥ ǀ nudasva ǀ atha ǀ abhayam ǀ kṛṇuhi ǀ viśvataḥ ǀ naḥ ǁ

03.047.03   (Mandala. Sukta. Rik)

3.3.11.03    (Ashtaka. Adhyaya. Varga. Rik)

03.04.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त ऋ॒तुभि॑र्ऋतुपाः पाहि॒ सोम॒मिंद्र॑ दे॒वेभिः॒ सखि॑भिः सु॒तं नः॑ ।

याँ आभ॑जो म॒रुतो॒ ये त्वान्वह॑न्वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ ॥

Samhita Devanagari Nonaccented

उत ऋतुभिर्ऋतुपाः पाहि सोममिंद्र देवेभिः सखिभिः सुतं नः ।

याँ आभजो मरुतो ये त्वान्वहन्वृत्रमदधुस्तुभ्यमोजः ॥

Samhita Transcription Accented

utá ṛtúbhirṛtupāḥ pāhi sómamíndra devébhiḥ sákhibhiḥ sutám naḥ ǀ

yā́m̐ ā́bhajo marúto yé tvā́nváhanvṛtrámádadhustúbhyamójaḥ ǁ

Samhita Transcription Nonaccented

uta ṛtubhirṛtupāḥ pāhi somamindra devebhiḥ sakhibhiḥ sutam naḥ ǀ

yām̐ ābhajo maruto ye tvānvahanvṛtramadadhustubhyamojaḥ ǁ

Padapatha Devanagari Accented

उ॒त । ऋ॒तुऽभिः॑ । ऋ॒तु॒ऽपाः॒ । पा॒हि॒ । सोम॑म् । इन्द्र॑ । दे॒वेभिः॑ । सखि॑ऽभिः । सु॒तम् । नः॒ ।

यान् । आ । अभ॑जः । म॒रुतः॑ । ये । त्वा॒ । अनु॑ । अह॑न् । वृ॒त्रम् । अद॑धुः । तुभ्य॑म् । ओजः॑ ॥

Padapatha Devanagari Nonaccented

उत । ऋतुऽभिः । ऋतुऽपाः । पाहि । सोमम् । इन्द्र । देवेभिः । सखिऽभिः । सुतम् । नः ।

यान् । आ । अभजः । मरुतः । ये । त्वा । अनु । अहन् । वृत्रम् । अदधुः । तुभ्यम् । ओजः ॥

Padapatha Transcription Accented

utá ǀ ṛtú-bhiḥ ǀ ṛtu-pāḥ ǀ pāhi ǀ sómam ǀ índra ǀ devébhiḥ ǀ sákhi-bhiḥ ǀ sutám ǀ naḥ ǀ

yā́n ǀ ā́ ǀ ábhajaḥ ǀ marútaḥ ǀ yé ǀ tvā ǀ ánu ǀ áhan ǀ vṛtrám ǀ ádadhuḥ ǀ túbhyam ǀ ójaḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ ṛtu-bhiḥ ǀ ṛtu-pāḥ ǀ pāhi ǀ somam ǀ indra ǀ devebhiḥ ǀ sakhi-bhiḥ ǀ sutam ǀ naḥ ǀ

yān ǀ ā ǀ abhajaḥ ǀ marutaḥ ǀ ye ǀ tvā ǀ anu ǀ ahan ǀ vṛtram ǀ adadhuḥ ǀ tubhyam ǀ ojaḥ ǁ

03.047.04   (Mandala. Sukta. Rik)

3.3.11.04    (Ashtaka. Adhyaya. Varga. Rik)

03.04.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये त्वा॑हि॒हत्ये॑ मघव॒न्नव॑र्ध॒न्ये शां॑ब॒रे ह॑रिवो॒ ये गवि॑ष्टौ ।

ये त्वा॑ नू॒नम॑नु॒मदं॑ति॒ विप्राः॒ पिबें॑द्र॒ सोमं॒ सग॑णो म॒रुद्भिः॑ ॥

Samhita Devanagari Nonaccented

ये त्वाहिहत्ये मघवन्नवर्धन्ये शांबरे हरिवो ये गविष्टौ ।

ये त्वा नूनमनुमदंति विप्राः पिबेंद्र सोमं सगणो मरुद्भिः ॥

Samhita Transcription Accented

yé tvāhihátye maghavannávardhanyé śāmbaré harivo yé gáviṣṭau ǀ

yé tvā nūnámanumádanti víprāḥ píbendra sómam ságaṇo marúdbhiḥ ǁ

Samhita Transcription Nonaccented

ye tvāhihatye maghavannavardhanye śāmbare harivo ye gaviṣṭau ǀ

ye tvā nūnamanumadanti viprāḥ pibendra somam sagaṇo marudbhiḥ ǁ

Padapatha Devanagari Accented

ये । त्वा॒ । अ॒हि॒ऽहत्ये॑ । म॒घ॒ऽव॒न् । अव॑र्धन् । ये । शा॒म्ब॒रे । ह॒रि॒ऽवः॒ । ये । गोऽइ॑ष्टौ ।

ये । त्वा॒ । नू॒नम् । अ॒नु॒ऽमद॑न्ति । विप्राः॑ । पिब॑ । इ॒न्द्र॒ । सोम॑म् । सऽग॑णः । म॒रुत्ऽभिः॑ ॥

Padapatha Devanagari Nonaccented

ये । त्वा । अहिऽहत्ये । मघऽवन् । अवर्धन् । ये । शाम्बरे । हरिऽवः । ये । गोऽइष्टौ ।

ये । त्वा । नूनम् । अनुऽमदन्ति । विप्राः । पिब । इन्द्र । सोमम् । सऽगणः । मरुत्ऽभिः ॥

Padapatha Transcription Accented

yé ǀ tvā ǀ ahi-hátye ǀ magha-van ǀ ávardhan ǀ yé ǀ śāmbaré ǀ hari-vaḥ ǀ yé ǀ gó-iṣṭau ǀ

yé ǀ tvā ǀ nūnám ǀ anu-mádanti ǀ víprāḥ ǀ píba ǀ indra ǀ sómam ǀ sá-gaṇaḥ ǀ marút-bhiḥ ǁ

Padapatha Transcription Nonaccented

ye ǀ tvā ǀ ahi-hatye ǀ magha-van ǀ avardhan ǀ ye ǀ śāmbare ǀ hari-vaḥ ǀ ye ǀ go-iṣṭau ǀ

ye ǀ tvā ǀ nūnam ǀ anu-madanti ǀ viprāḥ ǀ piba ǀ indra ǀ somam ǀ sa-gaṇaḥ ǀ marut-bhiḥ ǁ

03.047.05   (Mandala. Sukta. Rik)

3.3.11.05    (Ashtaka. Adhyaya. Varga. Rik)

03.04.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒रुत्वं॑तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्यं शा॒समिंद्रं॑ ।

वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ॥

Samhita Devanagari Nonaccented

मरुत्वंतं वृषभं वावृधानमकवारिं दिव्यं शासमिंद्रं ।

विश्वासाहमवसे नूतनायोग्रं सहोदामिह तं हुवेम ॥

Samhita Transcription Accented

marútvantam vṛṣabhám vāvṛdhānámákavārim divyám śāsámíndram ǀ

viśvāsā́hamávase nū́tanāyográm sahodā́mihá tám huvema ǁ

Samhita Transcription Nonaccented

marutvantam vṛṣabham vāvṛdhānamakavārim divyam śāsamindram ǀ

viśvāsāhamavase nūtanāyogram sahodāmiha tam huvema ǁ

Padapatha Devanagari Accented

म॒रुत्व॑न्तम् । वृ॒ष॒भम् । व॒वृ॒धा॒नम् । अक॑वऽअरिम् । दि॒व्यम् । शा॒सम् । इन्द्र॑म् ।

वि॒श्व॒ऽसह॑म् । अव॑से । नूत॑नाय । उ॒ग्रम् । स॒हः॒ऽदाम् । इ॒ह । तम् । हु॒वे॒म॒ ॥

Padapatha Devanagari Nonaccented

मरुत्वन्तम् । वृषभम् । ववृधानम् । अकवऽअरिम् । दिव्यम् । शासम् । इन्द्रम् ।

विश्वऽसहम् । अवसे । नूतनाय । उग्रम् । सहःऽदाम् । इह । तम् । हुवेम ॥

Padapatha Transcription Accented

marútvantam ǀ vṛṣabhám ǀ vavṛdhānám ǀ ákava-arim ǀ divyám ǀ śāsám ǀ índram ǀ

viśva-sáham ǀ ávase ǀ nū́tanāya ǀ ugrám ǀ sahaḥ-dā́m ǀ ihá ǀ tám ǀ huvema ǁ

Padapatha Transcription Nonaccented

marutvantam ǀ vṛṣabham ǀ vavṛdhānam ǀ akava-arim ǀ divyam ǀ śāsam ǀ indram ǀ

viśva-saham ǀ avase ǀ nūtanāya ǀ ugram ǀ sahaḥ-dām ǀ iha ǀ tam ǀ huvema ǁ