SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 48

 

1. Info

To:    indra
From:   viśvāmitra gāthina
Metres:   1st set of styles: nicṛttriṣṭup (1, 2); triṣṭup (3, 4); bhurikpaṅkti (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.048.01   (Mandala. Sukta. Rik)

3.3.12.01    (Ashtaka. Adhyaya. Varga. Rik)

03.04.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒द्यो ह॑ जा॒तो वृ॑ष॒भः क॒नीनः॒ प्रभ॑र्तुमाव॒दंध॑सः सु॒तस्य॑ ।

सा॒धोः पि॑ब प्रतिका॒मं यथा॑ ते॒ रसा॑शिरः प्रथ॒मं सो॒म्यस्य॑ ॥

Samhita Devanagari Nonaccented

सद्यो ह जातो वृषभः कनीनः प्रभर्तुमावदंधसः सुतस्य ।

साधोः पिब प्रतिकामं यथा ते रसाशिरः प्रथमं सोम्यस्य ॥

Samhita Transcription Accented

sadyó ha jātó vṛṣabháḥ kanī́naḥ prábhartumāvadándhasaḥ sutásya ǀ

sādhóḥ piba pratikāmám yáthā te rásāśiraḥ prathamám somyásya ǁ

Samhita Transcription Nonaccented

sadyo ha jāto vṛṣabhaḥ kanīnaḥ prabhartumāvadandhasaḥ sutasya ǀ

sādhoḥ piba pratikāmam yathā te rasāśiraḥ prathamam somyasya ǁ

Padapatha Devanagari Accented

स॒द्यः । ह॒ । जा॒तः । वृ॒ष॒भः । क॒नीनः॑ । प्रऽभ॑र्तुम् । आ॒व॒त् । अन्ध॑सः । सु॒तस्य॑ ।

सा॒धोः । पि॒ब॒ । प्र॒ति॒ऽका॒मम् । यथा॑ । ते॒ । रस॑ऽआशिरः । प्र॒थ॒मम् । सो॒म्यस्य॑ ॥

Padapatha Devanagari Nonaccented

सद्यः । ह । जातः । वृषभः । कनीनः । प्रऽभर्तुम् । आवत् । अन्धसः । सुतस्य ।

साधोः । पिब । प्रतिऽकामम् । यथा । ते । रसऽआशिरः । प्रथमम् । सोम्यस्य ॥

Padapatha Transcription Accented

sadyáḥ ǀ ha ǀ jātáḥ ǀ vṛṣabháḥ ǀ kanī́naḥ ǀ prá-bhartum ǀ āvat ǀ ándhasaḥ ǀ sutásya ǀ

sādhóḥ ǀ piba ǀ prati-kāmám ǀ yáthā ǀ te ǀ rása-āśiraḥ ǀ prathamám ǀ somyásya ǁ

Padapatha Transcription Nonaccented

sadyaḥ ǀ ha ǀ jātaḥ ǀ vṛṣabhaḥ ǀ kanīnaḥ ǀ pra-bhartum ǀ āvat ǀ andhasaḥ ǀ sutasya ǀ

sādhoḥ ǀ piba ǀ prati-kāmam ǀ yathā ǀ te ǀ rasa-āśiraḥ ǀ prathamam ǀ somyasya ǁ

03.048.02   (Mandala. Sukta. Rik)

3.3.12.02    (Ashtaka. Adhyaya. Varga. Rik)

03.04.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यज्जाय॑था॒स्तदह॑रस्य॒ कामे॒ऽंशोः पी॒यूष॑मपिबो गिरि॒ष्ठां ।

तं ते॑ मा॒ता परि॒ योषा॒ जनि॑त्री म॒हः पि॒तुर्दम॒ आसिं॑च॒दग्रे॑ ॥

Samhita Devanagari Nonaccented

यज्जायथास्तदहरस्य कामेऽंशोः पीयूषमपिबो गिरिष्ठां ।

तं ते माता परि योषा जनित्री महः पितुर्दम आसिंचदग्रे ॥

Samhita Transcription Accented

yájjā́yathāstádáharasya kā́me’ṃśóḥ pīyū́ṣamapibo giriṣṭhā́m ǀ

tám te mātā́ pári yóṣā jánitrī maháḥ pitúrdáma ā́siñcadágre ǁ

Samhita Transcription Nonaccented

yajjāyathāstadaharasya kāme’ṃśoḥ pīyūṣamapibo giriṣṭhām ǀ

tam te mātā pari yoṣā janitrī mahaḥ piturdama āsiñcadagre ǁ

Padapatha Devanagari Accented

यत् । जाय॑थाः । तत् । अहः॑ । अ॒स्य॒ । कामे॑ । अं॒शोः । पी॒यूष॑म् । अ॒पि॒बः॒ । गि॒रि॒ऽस्थाम् ।

तम् । ते॒ । मा॒ता । परि॑ । योषा॑ । जनि॑त्री । म॒हः । पि॒तुः । दमे॑ । आ । अ॒सि॒ञ्च॒त् । अग्रे॑ ॥

Padapatha Devanagari Nonaccented

यत् । जायथाः । तत् । अहः । अस्य । कामे । अंशोः । पीयूषम् । अपिबः । गिरिऽस्थाम् ।

तम् । ते । माता । परि । योषा । जनित्री । महः । पितुः । दमे । आ । असिञ्चत् । अग्रे ॥

Padapatha Transcription Accented

yát ǀ jā́yathāḥ ǀ tát ǀ áhaḥ ǀ asya ǀ kā́me ǀ aṃśóḥ ǀ pīyū́ṣam ǀ apibaḥ ǀ giri-sthā́m ǀ

tám ǀ te ǀ mātā́ ǀ pári ǀ yóṣā ǀ jánitrī ǀ maháḥ ǀ pitúḥ ǀ dáme ǀ ā́ ǀ asiñcat ǀ ágre ǁ

Padapatha Transcription Nonaccented

yat ǀ jāyathāḥ ǀ tat ǀ ahaḥ ǀ asya ǀ kāme ǀ aṃśoḥ ǀ pīyūṣam ǀ apibaḥ ǀ giri-sthām ǀ

tam ǀ te ǀ mātā ǀ pari ǀ yoṣā ǀ janitrī ǀ mahaḥ ǀ pituḥ ǀ dame ǀ ā ǀ asiñcat ǀ agre ǁ

03.048.03   (Mandala. Sukta. Rik)

3.3.12.03    (Ashtaka. Adhyaya. Varga. Rik)

03.04.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒प॒स्थाय॑ मा॒तर॒मन्न॑मैट्ट ति॒ग्मम॑पश्यद॒भि सोम॒मूधः॑ ।

प्र॒या॒वय॑न्नचर॒द्गृत्सो॑ अ॒न्यान्म॒हानि॑ चक्रे पुरु॒धप्र॑तीकः ॥

Samhita Devanagari Nonaccented

उपस्थाय मातरमन्नमैट्ट तिग्ममपश्यदभि सोममूधः ।

प्रयावयन्नचरद्गृत्सो अन्यान्महानि चक्रे पुरुधप्रतीकः ॥

Samhita Transcription Accented

upasthā́ya mātáramánnamaiṭṭa tigmámapaśyadabhí sómamū́dhaḥ ǀ

prayāváyannacaradgṛ́tso anyā́nmahā́ni cakre purudhápratīkaḥ ǁ

Samhita Transcription Nonaccented

upasthāya mātaramannamaiṭṭa tigmamapaśyadabhi somamūdhaḥ ǀ

prayāvayannacaradgṛtso anyānmahāni cakre purudhapratīkaḥ ǁ

Padapatha Devanagari Accented

उ॒प॒ऽस्थाय॑ । मा॒तर॑म् । अन्न॑म् । ऐ॒ट्ट॒ । ति॒ग्मम् । अ॒प॒श्य॒त् । अ॒भि । सोम॑म् । ऊधः॑ ।

प्र॒ऽय॒वय॑न् । अ॒च॒र॒त् । गृत्सः॑ । अ॒न्यान् । म॒हानि॑ । च॒क्रे॒ । पु॒रु॒धऽप्र॑तीकः ॥

Padapatha Devanagari Nonaccented

उपऽस्थाय । मातरम् । अन्नम् । ऐट्ट । तिग्मम् । अपश्यत् । अभि । सोमम् । ऊधः ।

प्रऽयवयन् । अचरत् । गृत्सः । अन्यान् । महानि । चक्रे । पुरुधऽप्रतीकः ॥

Padapatha Transcription Accented

upa-sthā́ya ǀ mātáram ǀ ánnam ǀ aiṭṭa ǀ tigmám ǀ apaśyat ǀ abhí ǀ sómam ǀ ū́dhaḥ ǀ

pra-yaváyan ǀ acarat ǀ gṛ́tsaḥ ǀ anyā́n ǀ mahā́ni ǀ cakre ǀ purudhá-pratīkaḥ ǁ

Padapatha Transcription Nonaccented

upa-sthāya ǀ mātaram ǀ annam ǀ aiṭṭa ǀ tigmam ǀ apaśyat ǀ abhi ǀ somam ǀ ūdhaḥ ǀ

pra-yavayan ǀ acarat ǀ gṛtsaḥ ǀ anyān ǀ mahāni ǀ cakre ǀ purudha-pratīkaḥ ǁ

03.048.04   (Mandala. Sukta. Rik)

3.3.12.04    (Ashtaka. Adhyaya. Varga. Rik)

03.04.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒ग्रस्तु॑रा॒षाळ॒भिभू॑त्योजा यथाव॒शं त॒न्वं॑ चक्र ए॒षः ।

त्वष्टा॑र॒मिंद्रो॑ ज॒नुषा॑भि॒भूया॒मुष्या॒ सोम॑मपिबच्च॒मूषु॑ ॥

Samhita Devanagari Nonaccented

उग्रस्तुराषाळभिभूत्योजा यथावशं तन्वं चक्र एषः ।

त्वष्टारमिंद्रो जनुषाभिभूयामुष्या सोममपिबच्चमूषु ॥

Samhita Transcription Accented

ugrásturāṣā́ḷabhíbhūtyojā yathāvaśám tanvám cakra eṣáḥ ǀ

tváṣṭāramíndro janúṣābhibhū́yāmúṣyā sómamapibaccamū́ṣu ǁ

Samhita Transcription Nonaccented

ugrasturāṣāḷabhibhūtyojā yathāvaśam tanvam cakra eṣaḥ ǀ

tvaṣṭāramindro januṣābhibhūyāmuṣyā somamapibaccamūṣu ǁ

Padapatha Devanagari Accented

उ॒ग्रः । तु॒रा॒षाट् । अ॒भिभू॑तिऽओजाः । य॒था॒ऽव॒शम् । त॒न्व॑म् । च॒क्रे॒ । ए॒षः ।

त्वष्टा॑रम् । इन्द्रः॑ । ज॒नुषा॑ । अ॒भि॒ऽभूय॑ । आ॒ऽमुष्य॑ । सोम॑म् । अ॒पि॒ब॒त् । च॒मूषु॑ ॥

Padapatha Devanagari Nonaccented

उग्रः । तुराषाट् । अभिभूतिऽओजाः । यथाऽवशम् । तन्वम् । चक्रे । एषः ।

त्वष्टारम् । इन्द्रः । जनुषा । अभिऽभूय । आऽमुष्य । सोमम् । अपिबत् । चमूषु ॥

Padapatha Transcription Accented

ugráḥ ǀ turāṣā́ṭ ǀ abhíbhūti-ojāḥ ǀ yathā-vaśám ǀ tanvám ǀ cakre ǀ eṣáḥ ǀ

tváṣṭāram ǀ índraḥ ǀ janúṣā ǀ abhi-bhū́ya ǀ ā-múṣya ǀ sómam ǀ apibat ǀ camū́ṣu ǁ

Padapatha Transcription Nonaccented

ugraḥ ǀ turāṣāṭ ǀ abhibhūti-ojāḥ ǀ yathā-vaśam ǀ tanvam ǀ cakre ǀ eṣaḥ ǀ

tvaṣṭāram ǀ indraḥ ǀ januṣā ǀ abhi-bhūya ǀ ā-muṣya ǀ somam ǀ apibat ǀ camūṣu ǁ

03.048.05   (Mandala. Sukta. Rik)

3.3.12.05    (Ashtaka. Adhyaya. Varga. Rik)

03.04.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥

Samhita Devanagari Nonaccented

शुनं हुवेम मघवानमिंद्रमस्मिन्भरे नृतमं वाजसातौ ।

शृण्वंतमुग्रमूतये समत्सु घ्नंतं वृत्राणि संजितं धनानां ॥

Samhita Transcription Accented

śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ

śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁ

Samhita Transcription Nonaccented

śunam huvema maghavānamindramasminbhare nṛtamam vājasātau ǀ

śṛṇvantamugramūtaye samatsu ghnantam vṛtrāṇi saṃjitam dhanānām ǁ

Padapatha Devanagari Accented

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥

Padapatha Devanagari Nonaccented

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।

शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥

Padapatha Transcription Accented

śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ

śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁ

Padapatha Transcription Nonaccented

śunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ

śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ