SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 49

 

1. Info

To:    indra
From:   viśvāmitra gāthina
Metres:   1st set of styles: nicṛttriṣṭup (1, 4); triṣṭup (2, 5); bhurikpaṅkti (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.049.01   (Mandala. Sukta. Rik)

3.3.13.01    (Ashtaka. Adhyaya. Varga. Rik)

03.04.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शंसा॑ म॒हामिंद्रं॒ यस्मि॒न्विश्वा॒ आ कृ॒ष्टयः॑ सोम॒पाः काम॒मव्य॑न् ।

यं सु॒क्रतुं॑ धि॒षणे॑ विभ्वत॒ष्टं घ॒नं वृ॒त्राणां॑ ज॒नयं॑त दे॒वाः ॥

Samhita Devanagari Nonaccented

शंसा महामिंद्रं यस्मिन्विश्वा आ कृष्टयः सोमपाः काममव्यन् ।

यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां जनयंत देवाः ॥

Samhita Transcription Accented

śáṃsā mahā́míndram yásminvíśvā ā́ kṛṣṭáyaḥ somapā́ḥ kā́mamávyan ǀ

yám sukrátum dhiṣáṇe vibhvataṣṭám ghanám vṛtrā́ṇām janáyanta devā́ḥ ǁ

Samhita Transcription Nonaccented

śaṃsā mahāmindram yasminviśvā ā kṛṣṭayaḥ somapāḥ kāmamavyan ǀ

yam sukratum dhiṣaṇe vibhvataṣṭam ghanam vṛtrāṇām janayanta devāḥ ǁ

Padapatha Devanagari Accented

शंस॑ । म॒हाम् । इन्द्र॑म् । यस्मि॑न् । विश्वाः॑ । आ । कृ॒ष्टयः॑ । सो॒म॒ऽपाः । काम॑म् । अव्य॑न् ।

यम् । सु॒ऽक्रतु॑म् । धि॒षणे॒ इति॑ । वि॒भ्व॒ऽत॒ष्टम् । घ॒नम् । वृ॒त्राणा॑म् । ज॒नय॑न्त । दे॒वाः ॥

Padapatha Devanagari Nonaccented

शंस । महाम् । इन्द्रम् । यस्मिन् । विश्वाः । आ । कृष्टयः । सोमऽपाः । कामम् । अव्यन् ।

यम् । सुऽक्रतुम् । धिषणे इति । विभ्वऽतष्टम् । घनम् । वृत्राणाम् । जनयन्त । देवाः ॥

Padapatha Transcription Accented

śáṃsa ǀ mahā́m ǀ índram ǀ yásmin ǀ víśvāḥ ǀ ā́ ǀ kṛṣṭáyaḥ ǀ soma-pā́ḥ ǀ kā́mam ǀ ávyan ǀ

yám ǀ su-krátum ǀ dhiṣáṇe íti ǀ vibhva-taṣṭám ǀ ghanám ǀ vṛtrā́ṇām ǀ janáyanta ǀ devā́ḥ ǁ

Padapatha Transcription Nonaccented

śaṃsa ǀ mahām ǀ indram ǀ yasmin ǀ viśvāḥ ǀ ā ǀ kṛṣṭayaḥ ǀ soma-pāḥ ǀ kāmam ǀ avyan ǀ

yam ǀ su-kratum ǀ dhiṣaṇe iti ǀ vibhva-taṣṭam ǀ ghanam ǀ vṛtrāṇām ǀ janayanta ǀ devāḥ ǁ

03.049.02   (Mandala. Sukta. Rik)

3.3.13.02    (Ashtaka. Adhyaya. Varga. Rik)

03.04.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं नु नकिः॒ पृत॑नासु स्व॒राजं॑ द्वि॒ता तर॑ति॒ नृत॑मं हरि॒ष्ठां ।

इ॒नत॑मः॒ सत्व॑भि॒र्यो ह॑ शू॒षैः पृ॑थु॒ज्रया॑ अमिना॒दायु॒र्दस्योः॑ ॥

Samhita Devanagari Nonaccented

यं नु नकिः पृतनासु स्वराजं द्विता तरति नृतमं हरिष्ठां ।

इनतमः सत्वभिर्यो ह शूषैः पृथुज्रया अमिनादायुर्दस्योः ॥

Samhita Transcription Accented

yám nú nákiḥ pṛ́tanāsu svarā́jam dvitā́ tárati nṛ́tamam hariṣṭhā́m ǀ

inátamaḥ sátvabhiryó ha śūṣáiḥ pṛthujráyā aminādā́yurdásyoḥ ǁ

Samhita Transcription Nonaccented

yam nu nakiḥ pṛtanāsu svarājam dvitā tarati nṛtamam hariṣṭhām ǀ

inatamaḥ satvabhiryo ha śūṣaiḥ pṛthujrayā aminādāyurdasyoḥ ǁ

Padapatha Devanagari Accented

यम् । नु । नकिः॑ । पृत॑नासु । स्व॒ऽराज॑म् । द्वि॒ता । तर॑ति । नृऽत॑मम् । ह॒रि॒ऽस्थाम् ।

इ॒नऽत॑मः । सत्व॑ऽभिः । यः । ह॒ । शू॒षैः । पृ॒थु॒ऽज्रयाः॑ । अ॒मि॒ना॒त् । आयुः॑ । दस्योः॑ ॥

Padapatha Devanagari Nonaccented

यम् । नु । नकिः । पृतनासु । स्वऽराजम् । द्विता । तरति । नृऽतमम् । हरिऽस्थाम् ।

इनऽतमः । सत्वऽभिः । यः । ह । शूषैः । पृथुऽज्रयाः । अमिनात् । आयुः । दस्योः ॥

Padapatha Transcription Accented

yám ǀ nú ǀ nákiḥ ǀ pṛ́tanāsu ǀ sva-rā́jam ǀ dvitā́ ǀ tárati ǀ nṛ́-tamam ǀ hari-sthā́m ǀ

iná-tamaḥ ǀ sátva-bhiḥ ǀ yáḥ ǀ ha ǀ śūṣáiḥ ǀ pṛthu-jráyāḥ ǀ amināt ǀ ā́yuḥ ǀ dásyoḥ ǁ

Padapatha Transcription Nonaccented

yam ǀ nu ǀ nakiḥ ǀ pṛtanāsu ǀ sva-rājam ǀ dvitā ǀ tarati ǀ nṛ-tamam ǀ hari-sthām ǀ

ina-tamaḥ ǀ satva-bhiḥ ǀ yaḥ ǀ ha ǀ śūṣaiḥ ǀ pṛthu-jrayāḥ ǀ amināt ǀ āyuḥ ǀ dasyoḥ ǁ

03.049.03   (Mandala. Sukta. Rik)

3.3.13.03    (Ashtaka. Adhyaya. Varga. Rik)

03.04.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒हावा॑ पृ॒त्सु त॒रणि॒र्नार्वा॑ व्यान॒शी रोद॑सी मे॒हना॑वान् ।

भगो॒ न का॒रे हव्यो॑ मती॒नां पि॒तेव॒ चारुः॑ सु॒हवो॑ वयो॒धाः ॥

Samhita Devanagari Nonaccented

सहावा पृत्सु तरणिर्नार्वा व्यानशी रोदसी मेहनावान् ।

भगो न कारे हव्यो मतीनां पितेव चारुः सुहवो वयोधाः ॥

Samhita Transcription Accented

sahā́vā pṛtsú taráṇirnā́rvā vyānaśī́ ródasī mehánāvān ǀ

bhágo ná kāré hávyo matīnā́m pitéva cā́ruḥ suhávo vayodhā́ḥ ǁ

Samhita Transcription Nonaccented

sahāvā pṛtsu taraṇirnārvā vyānaśī rodasī mehanāvān ǀ

bhago na kāre havyo matīnām piteva cāruḥ suhavo vayodhāḥ ǁ

Padapatha Devanagari Accented

स॒हऽवा॑ । पृ॒त्ऽसु । त॒रणिः॑ । न । अर्वा॑ । वि॒ऽआ॒न॒शिः । रोद॑सी॒ इति॑ । मे॒हना॑ऽवान् ।

भगः॑ । न । का॒रे । हव्यः॑ । म॒ती॒नाम् । पि॒ताऽइ॑व । चारुः॑ । सु॒ऽहवः॑ । व॒यः॒ऽधाः ॥

Padapatha Devanagari Nonaccented

सहऽवा । पृत्ऽसु । तरणिः । न । अर्वा । विऽआनशिः । रोदसी इति । मेहनाऽवान् ।

भगः । न । कारे । हव्यः । मतीनाम् । पिताऽइव । चारुः । सुऽहवः । वयःऽधाः ॥

Padapatha Transcription Accented

sahá-vā ǀ pṛt-sú ǀ taráṇiḥ ǀ ná ǀ árvā ǀ vi-ānaśíḥ ǀ ródasī íti ǀ mehánā-vān ǀ

bhágaḥ ǀ ná ǀ kāré ǀ hávyaḥ ǀ matīnā́m ǀ pitā́-iva ǀ cā́ruḥ ǀ su-hávaḥ ǀ vayaḥ-dhā́ḥ ǁ

Padapatha Transcription Nonaccented

saha-vā ǀ pṛt-su ǀ taraṇiḥ ǀ na ǀ arvā ǀ vi-ānaśiḥ ǀ rodasī iti ǀ mehanā-vān ǀ

bhagaḥ ǀ na ǀ kāre ǀ havyaḥ ǀ matīnām ǀ pitā-iva ǀ cāruḥ ǀ su-havaḥ ǀ vayaḥ-dhāḥ ǁ

03.049.04   (Mandala. Sukta. Rik)

3.3.13.04    (Ashtaka. Adhyaya. Varga. Rik)

03.04.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ध॒र्ता दि॒वो रज॑सस्पृ॒ष्ट ऊ॒र्ध्वो रथो॒ न वा॒युर्वसु॑भिर्नि॒युत्वा॑न् ।

क्ष॒पां व॒स्ता ज॑नि॒ता सूर्य॑स्य॒ विभ॑क्ता भा॒गं धि॒षणे॑व॒ वाजं॑ ॥

Samhita Devanagari Nonaccented

धर्ता दिवो रजसस्पृष्ट ऊर्ध्वो रथो न वायुर्वसुभिर्नियुत्वान् ।

क्षपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव वाजं ॥

Samhita Transcription Accented

dhartā́ divó rájasaspṛṣṭá ūrdhvó rátho ná vāyúrvásubhirniyútvān ǀ

kṣapā́m vastā́ janitā́ sū́ryasya víbhaktā bhāgám dhiṣáṇeva vā́jam ǁ

Samhita Transcription Nonaccented

dhartā divo rajasaspṛṣṭa ūrdhvo ratho na vāyurvasubhirniyutvān ǀ

kṣapām vastā janitā sūryasya vibhaktā bhāgam dhiṣaṇeva vājam ǁ

Padapatha Devanagari Accented

ध॒र्ता । दि॒वः । रज॑सः । पृ॒ष्टः । ऊ॒र्ध्वः । रथः॑ । न । वा॒युः । वसु॑ऽभिः । नि॒युत्वा॑न् ।

क्ष॒पाम् । व॒स्ता । ज॒नि॒ता । सूर्य॑स्य । विऽभ॑क्ता । भा॒गम् । धि॒षणा॑ऽइव । वाज॑म् ॥

Padapatha Devanagari Nonaccented

धर्ता । दिवः । रजसः । पृष्टः । ऊर्ध्वः । रथः । न । वायुः । वसुऽभिः । नियुत्वान् ।

क्षपाम् । वस्ता । जनिता । सूर्यस्य । विऽभक्ता । भागम् । धिषणाऽइव । वाजम् ॥

Padapatha Transcription Accented

dhartā́ ǀ diváḥ ǀ rájasaḥ ǀ pṛṣṭáḥ ǀ ūrdhváḥ ǀ ráthaḥ ǀ ná ǀ vāyúḥ ǀ vásu-bhiḥ ǀ niyútvān ǀ

kṣapā́m ǀ vastā́ ǀ janitā́ ǀ sū́ryasya ǀ ví-bhaktā ǀ bhāgám ǀ dhiṣáṇā-iva ǀ vā́jam ǁ

Padapatha Transcription Nonaccented

dhartā ǀ divaḥ ǀ rajasaḥ ǀ pṛṣṭaḥ ǀ ūrdhvaḥ ǀ rathaḥ ǀ na ǀ vāyuḥ ǀ vasu-bhiḥ ǀ niyutvān ǀ

kṣapām ǀ vastā ǀ janitā ǀ sūryasya ǀ vi-bhaktā ǀ bhāgam ǀ dhiṣaṇā-iva ǀ vājam ǁ

03.049.05   (Mandala. Sukta. Rik)

3.3.13.05    (Ashtaka. Adhyaya. Varga. Rik)

03.04.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥

Samhita Devanagari Nonaccented

शुनं हुवेम मघवानमिंद्रमस्मिन्भरे नृतमं वाजसातौ ।

शृण्वंतमुग्रमूतये समत्सु घ्नंतं वृत्राणि संजितं धनानां ॥

Samhita Transcription Accented

śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ

śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁ

Samhita Transcription Nonaccented

śunam huvema maghavānamindramasminbhare nṛtamam vājasātau ǀ

śṛṇvantamugramūtaye samatsu ghnantam vṛtrāṇi saṃjitam dhanānām ǁ

Padapatha Devanagari Accented

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥

Padapatha Devanagari Nonaccented

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।

शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥

Padapatha Transcription Accented

śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ

śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁ

Padapatha Transcription Nonaccented

śunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ

śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ