SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 50

 

1. Info

To:    indra
From:   viśvāmitra gāthina
Metres:   1st set of styles: nicṛttriṣṭup (1, 2, 4); triṣṭup (3, 5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.050.01   (Mandala. Sukta. Rik)

3.3.14.01    (Ashtaka. Adhyaya. Varga. Rik)

03.04.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रः॒ स्वाहा॑ पिबतु॒ यस्य॒ सोम॑ आ॒गत्या॒ तुम्रो॑ वृष॒भो म॒रुत्वा॑न् ।

ओरु॒व्यचाः॑ पृणतामे॒भिरन्नै॒रास्य॑ ह॒विस्त॒न्वः१॒॑ काम॑मृध्याः ॥

Samhita Devanagari Nonaccented

इंद्रः स्वाहा पिबतु यस्य सोम आगत्या तुम्रो वृषभो मरुत्वान् ।

ओरुव्यचाः पृणतामेभिरन्नैरास्य हविस्तन्वः काममृध्याः ॥

Samhita Transcription Accented

índraḥ svā́hā pibatu yásya sóma āgátyā túmro vṛṣabhó marútvān ǀ

óruvyácāḥ pṛṇatāmebhíránnairā́sya havístanváḥ kā́mamṛdhyāḥ ǁ

Samhita Transcription Nonaccented

indraḥ svāhā pibatu yasya soma āgatyā tumro vṛṣabho marutvān ǀ

oruvyacāḥ pṛṇatāmebhirannairāsya havistanvaḥ kāmamṛdhyāḥ ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । स्वाहा॑ । पि॒ब॒तु॒ । यस्य॑ । सोमः॑ । आ॒ऽगत्य॑ । तुम्रः॑ । वृ॒ष॒भः । म॒रुत्वा॑न् ।

आ । उ॒रु॒ऽव्यचाः॑ । पृ॒ण॒ता॒म् । ए॒भिः । अन्नैः॑ । आ । अ॒स्य॒ । ह॒विः । त॒न्वः॑ । काम॑म् । ऋ॒ध्याः॒ ॥

Padapatha Devanagari Nonaccented

इन्द्रः । स्वाहा । पिबतु । यस्य । सोमः । आऽगत्य । तुम्रः । वृषभः । मरुत्वान् ।

आ । उरुऽव्यचाः । पृणताम् । एभिः । अन्नैः । आ । अस्य । हविः । तन्वः । कामम् । ऋध्याः ॥

Padapatha Transcription Accented

índraḥ ǀ svā́hā ǀ pibatu ǀ yásya ǀ sómaḥ ǀ ā-gátya ǀ túmraḥ ǀ vṛṣabháḥ ǀ marútvān ǀ

ā́ ǀ uru-vyácāḥ ǀ pṛṇatām ǀ ebhíḥ ǀ ánnaiḥ ǀ ā́ ǀ asya ǀ havíḥ ǀ tanváḥ ǀ kā́mam ǀ ṛdhyāḥ ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ svāhā ǀ pibatu ǀ yasya ǀ somaḥ ǀ ā-gatya ǀ tumraḥ ǀ vṛṣabhaḥ ǀ marutvān ǀ

ā ǀ uru-vyacāḥ ǀ pṛṇatām ǀ ebhiḥ ǀ annaiḥ ǀ ā ǀ asya ǀ haviḥ ǀ tanvaḥ ǀ kāmam ǀ ṛdhyāḥ ǁ

03.050.02   (Mandala. Sukta. Rik)

3.3.14.02    (Ashtaka. Adhyaya. Varga. Rik)

03.04.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ ते॑ सप॒र्यू ज॒वसे॑ युनज्मि॒ ययो॒रनु॑ प्र॒दिवः॑ श्रु॒ष्टिमावः॑ ।

इ॒ह त्वा॑ धेयु॒र्हर॑यः सुशिप्र॒ पिबा॒ त्व१॒॑स्य सुषु॑तस्य॒ चारोः॑ ॥

Samhita Devanagari Nonaccented

आ ते सपर्यू जवसे युनज्मि ययोरनु प्रदिवः श्रुष्टिमावः ।

इह त्वा धेयुर्हरयः सुशिप्र पिबा त्वस्य सुषुतस्य चारोः ॥

Samhita Transcription Accented

ā́ te saparyū́ javáse yunajmi yáyoránu pradívaḥ śruṣṭímā́vaḥ ǀ

ihá tvā dheyurhárayaḥ suśipra píbā tvásyá súṣutasya cā́roḥ ǁ

Samhita Transcription Nonaccented

ā te saparyū javase yunajmi yayoranu pradivaḥ śruṣṭimāvaḥ ǀ

iha tvā dheyurharayaḥ suśipra pibā tvasya suṣutasya cāroḥ ǁ

Padapatha Devanagari Accented

आ । ते॒ । स॒प॒र्यू इति॑ । ज॒वसे॑ । यु॒न॒ज्मि॒ । ययोः॑ । अनु॑ । प्र॒ऽदिवः॑ । श्रु॒ष्टिम् । आवः॑ ।

इ॒ह । त्वा॒ । धे॒युः॒ । हर॑यः । सु॒ऽशि॒प्र॒ । पिब॑ । तु । अ॒स्य । सुऽसु॑तस्य । चारोः॑ ॥

Padapatha Devanagari Nonaccented

आ । ते । सपर्यू इति । जवसे । युनज्मि । ययोः । अनु । प्रऽदिवः । श्रुष्टिम् । आवः ।

इह । त्वा । धेयुः । हरयः । सुऽशिप्र । पिब । तु । अस्य । सुऽसुतस्य । चारोः ॥

Padapatha Transcription Accented

ā́ ǀ te ǀ saparyū́ íti ǀ javáse ǀ yunajmi ǀ yáyoḥ ǀ ánu ǀ pra-dívaḥ ǀ śruṣṭím ǀ ā́vaḥ ǀ

ihá ǀ tvā ǀ dheyuḥ ǀ hárayaḥ ǀ su-śipra ǀ píba ǀ tú ǀ asyá ǀ sú-sutasya ǀ cā́roḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ te ǀ saparyū iti ǀ javase ǀ yunajmi ǀ yayoḥ ǀ anu ǀ pra-divaḥ ǀ śruṣṭim ǀ āvaḥ ǀ

iha ǀ tvā ǀ dheyuḥ ǀ harayaḥ ǀ su-śipra ǀ piba ǀ tu ǀ asya ǀ su-sutasya ǀ cāroḥ ǁ

03.050.03   (Mandala. Sukta. Rik)

3.3.14.03    (Ashtaka. Adhyaya. Varga. Rik)

03.04.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गोभि॑र्मिमि॒क्षुं द॑धिरे सुपा॒रमिंद्रं॒ ज्यैष्ठ्या॑य॒ धाय॑से गृणा॒नाः ।

मं॒दा॒नः सोमं॑ पपि॒वाँ ऋ॑जीषि॒न्त्सम॒स्मभ्यं॑ पुरु॒धा गा इ॑षण्य ॥

Samhita Devanagari Nonaccented

गोभिर्मिमिक्षुं दधिरे सुपारमिंद्रं ज्यैष्ठ्याय धायसे गृणानाः ।

मंदानः सोमं पपिवाँ ऋजीषिन्त्समस्मभ्यं पुरुधा गा इषण्य ॥

Samhita Transcription Accented

góbhirmimikṣúm dadhire supārámíndram jyáiṣṭhyāya dhā́yase gṛṇānā́ḥ ǀ

mandānáḥ sómam papivā́m̐ ṛjīṣintsámasmábhyam purudhā́ gā́ iṣaṇya ǁ

Samhita Transcription Nonaccented

gobhirmimikṣum dadhire supāramindram jyaiṣṭhyāya dhāyase gṛṇānāḥ ǀ

mandānaḥ somam papivām̐ ṛjīṣintsamasmabhyam purudhā gā iṣaṇya ǁ

Padapatha Devanagari Accented

गोभिः॑ । मि॒मि॒क्षुम् । द॒धि॒रे॒ । सु॒ऽपा॒रम् । इन्द्र॑म् । ज्यैष्ठ्या॑य । धाय॑से । गृ॒णा॒नाः ।

म॒न्दा॒नः । सोम॑म् । प॒पि॒ऽवान् । ऋ॒जी॒षि॒न् । सम् । अ॒स्मभ्य॑म् । पु॒रु॒धा । गाः । इ॒ष॒ण्य॒ ॥

Padapatha Devanagari Nonaccented

गोभिः । मिमिक्षुम् । दधिरे । सुऽपारम् । इन्द्रम् । ज्यैष्ठ्याय । धायसे । गृणानाः ।

मन्दानः । सोमम् । पपिऽवान् । ऋजीषिन् । सम् । अस्मभ्यम् । पुरुधा । गाः । इषण्य ॥

Padapatha Transcription Accented

góbhiḥ ǀ mimikṣúm ǀ dadhire ǀ su-pārám ǀ índram ǀ jyáiṣṭhyāya ǀ dhā́yase ǀ gṛṇānā́ḥ ǀ

mandānáḥ ǀ sómam ǀ papi-vā́n ǀ ṛjīṣin ǀ sám ǀ asmábhyam ǀ purudhā́ ǀ gā́ḥ ǀ iṣaṇya ǁ

Padapatha Transcription Nonaccented

gobhiḥ ǀ mimikṣum ǀ dadhire ǀ su-pāram ǀ indram ǀ jyaiṣṭhyāya ǀ dhāyase ǀ gṛṇānāḥ ǀ

mandānaḥ ǀ somam ǀ papi-vān ǀ ṛjīṣin ǀ sam ǀ asmabhyam ǀ purudhā ǀ gāḥ ǀ iṣaṇya ǁ

03.050.04   (Mandala. Sukta. Rik)

3.3.14.04    (Ashtaka. Adhyaya. Varga. Rik)

03.04.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं कामं॑ मंदया॒ गोभि॒रश्वै॑श्चं॒द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च ।

स्व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इंद्रा॑य॒ वाहः॑ कुशि॒कासो॑ अक्रन् ॥

Samhita Devanagari Nonaccented

इमं कामं मंदया गोभिरश्वैश्चंद्रवता राधसा पप्रथश्च ।

स्वर्यवो मतिभिस्तुभ्यं विप्रा इंद्राय वाहः कुशिकासो अक्रन् ॥

Samhita Transcription Accented

imám kā́mam mandayā góbhiráśvaiścandrávatā rā́dhasā papráthaśca ǀ

svaryávo matíbhistúbhyam víprā índrāya vā́haḥ kuśikā́so akran ǁ

Samhita Transcription Nonaccented

imam kāmam mandayā gobhiraśvaiścandravatā rādhasā paprathaśca ǀ

svaryavo matibhistubhyam viprā indrāya vāhaḥ kuśikāso akran ǁ

Padapatha Devanagari Accented

इ॒मम् । काम॑म् । म॒न्द॒य॒ । गोभिः॑ । अश्वैः॑ । च॒न्द्रऽव॑ता । राध॑सा । प॒प्रथः॑ । च॒ ।

स्वः॒ऽयवः॑ । म॒तिऽभिः॑ । तुभ्य॑म् । विप्राः॑ । इन्द्रा॑य । वाहः॑ । कु॒शि॒कासः॑ । अ॒क्र॒न् ॥

Padapatha Devanagari Nonaccented

इमम् । कामम् । मन्दय । गोभिः । अश्वैः । चन्द्रऽवता । राधसा । पप्रथः । च ।

स्वःऽयवः । मतिऽभिः । तुभ्यम् । विप्राः । इन्द्राय । वाहः । कुशिकासः । अक्रन् ॥

Padapatha Transcription Accented

imám ǀ kā́mam ǀ mandaya ǀ góbhiḥ ǀ áśvaiḥ ǀ candrá-vatā ǀ rā́dhasā ǀ papráthaḥ ǀ ca ǀ

svaḥ-yávaḥ ǀ matí-bhiḥ ǀ túbhyam ǀ víprāḥ ǀ índrāya ǀ vā́haḥ ǀ kuśikā́saḥ ǀ akran ǁ

Padapatha Transcription Nonaccented

imam ǀ kāmam ǀ mandaya ǀ gobhiḥ ǀ aśvaiḥ ǀ candra-vatā ǀ rādhasā ǀ paprathaḥ ǀ ca ǀ

svaḥ-yavaḥ ǀ mati-bhiḥ ǀ tubhyam ǀ viprāḥ ǀ indrāya ǀ vāhaḥ ǀ kuśikāsaḥ ǀ akran ǁ

03.050.05   (Mandala. Sukta. Rik)

3.3.14.05    (Ashtaka. Adhyaya. Varga. Rik)

03.04.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥

Samhita Devanagari Nonaccented

शुनं हुवेम मघवानमिंद्रमस्मिन्भरे नृतमं वाजसातौ ।

शृण्वंतमुग्रमूतये समत्सु घ्नंतं वृत्राणि संजितं धनानां ॥

Samhita Transcription Accented

śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ

śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁ

Samhita Transcription Nonaccented

śunam huvema maghavānamindramasminbhare nṛtamam vājasātau ǀ

śṛṇvantamugramūtaye samatsu ghnantam vṛtrāṇi saṃjitam dhanānām ǁ

Padapatha Devanagari Accented

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥

Padapatha Devanagari Nonaccented

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।

शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥

Padapatha Transcription Accented

śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ

śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁ

Padapatha Transcription Nonaccented

śunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ

śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ