SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 51

 

1. Info

To:    indra
From:   viśvāmitra gāthina
Metres:   1st set of styles: triṣṭup (4, 7-9); nicṛjjagatī (1-3); nicṛttriṣṭup (5, 6); yavamadhyāgāyatrī (10, 11); virāḍgāyatrī (12)

2nd set of styles: triṣṭubh (4-9); jagatī (1-3); gāyatrī (10-12)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.051.01   (Mandala. Sukta. Rik)

3.3.15.01    (Ashtaka. Adhyaya. Varga. Rik)

03.04.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

च॒र्ष॒णी॒धृतं॑ म॒घवा॑नमु॒क्थ्य१॒॑मिंद्रं॒ गिरो॑ बृह॒तीर॒भ्य॑नूषत ।

वा॒वृ॒धा॒नं पु॑रुहू॒तं सु॑वृ॒क्तिभि॒रम॑र्त्यं॒ जर॑माणं दि॒वेदि॑वे ॥

Samhita Devanagari Nonaccented

चर्षणीधृतं मघवानमुक्थ्यमिंद्रं गिरो बृहतीरभ्यनूषत ।

वावृधानं पुरुहूतं सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे ॥

Samhita Transcription Accented

carṣaṇīdhṛ́tam maghávānamukthyámíndram gíro bṛhatī́rabhyánūṣata ǀ

vāvṛdhānám puruhūtám suvṛktíbhirámartyam járamāṇam divédive ǁ

Samhita Transcription Nonaccented

carṣaṇīdhṛtam maghavānamukthyamindram giro bṛhatīrabhyanūṣata ǀ

vāvṛdhānam puruhūtam suvṛktibhiramartyam jaramāṇam divedive ǁ

Padapatha Devanagari Accented

च॒र्ष॒णि॒ऽधृत॑म् । म॒घऽवा॑नम् । उ॒क्थ्य॑म् । इन्द्र॑म् । गिरः॑ । बृ॒ह॒तीः । अ॒भि । अ॒नू॒ष॒त॒ ।

व॒वृ॒धा॒नम् । पु॒रु॒ऽहू॒तम् । सु॒वृ॒क्तिऽभिः॑ । अम॑र्त्यम् । जर॑माणम् । दि॒वेऽदि॑वे ॥

Padapatha Devanagari Nonaccented

चर्षणिऽधृतम् । मघऽवानम् । उक्थ्यम् । इन्द्रम् । गिरः । बृहतीः । अभि । अनूषत ।

ववृधानम् । पुरुऽहूतम् । सुवृक्तिऽभिः । अमर्त्यम् । जरमाणम् । दिवेऽदिवे ॥

Padapatha Transcription Accented

carṣaṇi-dhṛ́tam ǀ maghá-vānam ǀ ukthyám ǀ índram ǀ gíraḥ ǀ bṛhatī́ḥ ǀ abhí ǀ anūṣata ǀ

vavṛdhānám ǀ puru-hūtám ǀ suvṛktí-bhiḥ ǀ ámartyam ǀ járamāṇam ǀ divé-dive ǁ

Padapatha Transcription Nonaccented

carṣaṇi-dhṛtam ǀ magha-vānam ǀ ukthyam ǀ indram ǀ giraḥ ǀ bṛhatīḥ ǀ abhi ǀ anūṣata ǀ

vavṛdhānam ǀ puru-hūtam ǀ suvṛkti-bhiḥ ǀ amartyam ǀ jaramāṇam ǀ dive-dive ǁ

03.051.02   (Mandala. Sukta. Rik)

3.3.15.02    (Ashtaka. Adhyaya. Varga. Rik)

03.04.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒तक्र॑तुमर्ण॒वं शा॒किनं॒ नरं॒ गिरो॑ म॒ इंद्र॒मुप॑ यंति वि॒श्वतः॑ ।

वा॒ज॒सनिं॑ पू॒र्भिदं॒ तूर्णि॑म॒प्तुरं॑ धाम॒साच॑मभि॒षाचं॑ स्व॒र्विदं॑ ॥

Samhita Devanagari Nonaccented

शतक्रतुमर्णवं शाकिनं नरं गिरो म इंद्रमुप यंति विश्वतः ।

वाजसनिं पूर्भिदं तूर्णिमप्तुरं धामसाचमभिषाचं स्वर्विदं ॥

Samhita Transcription Accented

śatákratumarṇavám śākínam náram gíro ma índramúpa yanti viśvátaḥ ǀ

vājasánim pūrbhídam tū́rṇimaptúram dhāmasā́camabhiṣā́cam svarvídam ǁ

Samhita Transcription Nonaccented

śatakratumarṇavam śākinam naram giro ma indramupa yanti viśvataḥ ǀ

vājasanim pūrbhidam tūrṇimapturam dhāmasācamabhiṣācam svarvidam ǁ

Padapatha Devanagari Accented

श॒तऽक्र॑तुम् । अ॒र्ण॒वम् । शा॒किन॑म् । नर॑म् । गिरः॑ । मे॒ । इन्द्र॑म् । उप॑ । य॒न्ति॒ । वि॒श्वतः॑ ।

वा॒ज॒ऽसनि॑म् । पूः॒ऽभिद॑म् । तूर्णि॑म् । अ॒प्ऽतुर॑म् । धा॒म॒ऽसाच॑म् । अ॒भि॒ऽसाच॑म् । स्वः॒ऽविद॑म् ॥

Padapatha Devanagari Nonaccented

शतऽक्रतुम् । अर्णवम् । शाकिनम् । नरम् । गिरः । मे । इन्द्रम् । उप । यन्ति । विश्वतः ।

वाजऽसनिम् । पूःऽभिदम् । तूर्णिम् । अप्ऽतुरम् । धामऽसाचम् । अभिऽसाचम् । स्वःऽविदम् ॥

Padapatha Transcription Accented

śatá-kratum ǀ arṇavám ǀ śākínam ǀ náram ǀ gíraḥ ǀ me ǀ índram ǀ úpa ǀ yanti ǀ viśvátaḥ ǀ

vāja-sánim ǀ pūḥ-bhídam ǀ tū́rṇim ǀ ap-túram ǀ dhāma-sā́cam ǀ abhi-sā́cam ǀ svaḥ-vídam ǁ

Padapatha Transcription Nonaccented

śata-kratum ǀ arṇavam ǀ śākinam ǀ naram ǀ giraḥ ǀ me ǀ indram ǀ upa ǀ yanti ǀ viśvataḥ ǀ

vāja-sanim ǀ pūḥ-bhidam ǀ tūrṇim ǀ ap-turam ǀ dhāma-sācam ǀ abhi-sācam ǀ svaḥ-vidam ǁ

03.051.03   (Mandala. Sukta. Rik)

3.3.15.03    (Ashtaka. Adhyaya. Varga. Rik)

03.04.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒क॒रे वसो॑र्जरि॒ता प॑नस्यतेऽने॒हसः॒ स्तुभ॒ इंद्रो॑ दुवस्यति ।

वि॒वस्व॑तः॒ सद॑न॒ आ हि पि॑प्रि॒ये स॑त्रा॒साह॑मभिमाति॒हनं॑ स्तुहि ॥

Samhita Devanagari Nonaccented

आकरे वसोर्जरिता पनस्यतेऽनेहसः स्तुभ इंद्रो दुवस्यति ।

विवस्वतः सदन आ हि पिप्रिये सत्रासाहमभिमातिहनं स्तुहि ॥

Samhita Transcription Accented

ākaré vásorjaritā́ panasyate’nehásaḥ stúbha índro duvasyati ǀ

vivásvataḥ sádana ā́ hí pipriyé satrāsā́hamabhimātihánam stuhi ǁ

Samhita Transcription Nonaccented

ākare vasorjaritā panasyate’nehasaḥ stubha indro duvasyati ǀ

vivasvataḥ sadana ā hi pipriye satrāsāhamabhimātihanam stuhi ǁ

Padapatha Devanagari Accented

आ॒ऽक॒रे । वसोः॑ । ज॒रि॒ता । प॒न॒स्य॒ते॒ । अ॒ने॒हसः॑ । स्तुभः॑ । इन्द्रः॑ । दु॒व॒स्य॒ति॒ ।

वि॒वस्व॑तः । सद॑ने । आ । हि । पि॒प्रि॒ये । स॒त्रा॒ऽसह॑म् । अ॒भि॒मा॒ति॒ऽहन॑म् । स्तु॒हि॒ ॥

Padapatha Devanagari Nonaccented

आऽकरे । वसोः । जरिता । पनस्यते । अनेहसः । स्तुभः । इन्द्रः । दुवस्यति ।

विवस्वतः । सदने । आ । हि । पिप्रिये । सत्राऽसहम् । अभिमातिऽहनम् । स्तुहि ॥

Padapatha Transcription Accented

ā-karé ǀ vásoḥ ǀ jaritā́ ǀ panasyate ǀ anehásaḥ ǀ stúbhaḥ ǀ índraḥ ǀ duvasyati ǀ

vivásvataḥ ǀ sádane ǀ ā́ ǀ hí ǀ pipriyé ǀ satrā-sáham ǀ abhimāti-hánam ǀ stuhi ǁ

Padapatha Transcription Nonaccented

ā-kare ǀ vasoḥ ǀ jaritā ǀ panasyate ǀ anehasaḥ ǀ stubhaḥ ǀ indraḥ ǀ duvasyati ǀ

vivasvataḥ ǀ sadane ǀ ā ǀ hi ǀ pipriye ǀ satrā-saham ǀ abhimāti-hanam ǀ stuhi ǁ

03.051.04   (Mandala. Sukta. Rik)

3.3.15.04    (Ashtaka. Adhyaya. Varga. Rik)

03.04.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नृ॒णामु॑ त्वा॒ नृत॑मं गी॒र्भिरु॒क्थैर॒भि प्र वी॒रम॑र्चता स॒बाधः॑ ।

सं सह॑से पुरुमा॒यो जि॑हीते॒ नमो॑ अस्य प्र॒दिव॒ एक॑ ईशे ॥

Samhita Devanagari Nonaccented

नृणामु त्वा नृतमं गीर्भिरुक्थैरभि प्र वीरमर्चता सबाधः ।

सं सहसे पुरुमायो जिहीते नमो अस्य प्रदिव एक ईशे ॥

Samhita Transcription Accented

nṛṇā́mu tvā nṛ́tamam gīrbhíruktháirabhí prá vīrámarcatā sabā́dhaḥ ǀ

sám sáhase purumāyó jihīte námo asya pradíva éka īśe ǁ

Samhita Transcription Nonaccented

nṛṇāmu tvā nṛtamam gīrbhirukthairabhi pra vīramarcatā sabādhaḥ ǀ

sam sahase purumāyo jihīte namo asya pradiva eka īśe ǁ

Padapatha Devanagari Accented

नृ॒णाम् । ऊं॒ इति॑ । त्वा॒ । नृऽत॑मम् । गीः॒ऽभिः । उ॒क्थैः । अ॒भि । प्र । वी॒रम् । अ॒र्च॒त॒ । स॒ऽबाधः॑ ।

सम् । सह॑से । पु॒रु॒ऽमा॒यः । जि॒ही॒ते॒ । नमः॑ । अ॒स्य॒ । प्र॒ऽदिवः॑ । एकः॑ । ई॒शे॒ ॥

Padapatha Devanagari Nonaccented

नृणाम् । ऊं इति । त्वा । नृऽतमम् । गीःऽभिः । उक्थैः । अभि । प्र । वीरम् । अर्चत । सऽबाधः ।

सम् । सहसे । पुरुऽमायः । जिहीते । नमः । अस्य । प्रऽदिवः । एकः । ईशे ॥

Padapatha Transcription Accented

nṛṇā́m ǀ ūṃ íti ǀ tvā ǀ nṛ́-tamam ǀ gīḥ-bhíḥ ǀ uktháiḥ ǀ abhí ǀ prá ǀ vīrám ǀ arcata ǀ sa-bā́dhaḥ ǀ

sám ǀ sáhase ǀ puru-māyáḥ ǀ jihīte ǀ námaḥ ǀ asya ǀ pra-dívaḥ ǀ ékaḥ ǀ īśe ǁ

Padapatha Transcription Nonaccented

nṛṇām ǀ ūṃ iti ǀ tvā ǀ nṛ-tamam ǀ gīḥ-bhiḥ ǀ ukthaiḥ ǀ abhi ǀ pra ǀ vīram ǀ arcata ǀ sa-bādhaḥ ǀ

sam ǀ sahase ǀ puru-māyaḥ ǀ jihīte ǀ namaḥ ǀ asya ǀ pra-divaḥ ǀ ekaḥ ǀ īśe ǁ

03.051.05   (Mandala. Sukta. Rik)

3.3.15.05    (Ashtaka. Adhyaya. Varga. Rik)

03.04.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पू॒र्वीर॑स्य नि॒ष्षिधो॒ मर्त्ये॑षु पु॒रू वसू॑नि पृथि॒वी बि॑भर्ति ।

इंद्रा॑य॒ द्याव॒ ओष॑धीरु॒तापो॑ र॒यिं र॑क्षंति जी॒रयो॒ वना॑नि ॥

Samhita Devanagari Nonaccented

पूर्वीरस्य निष्षिधो मर्त्येषु पुरू वसूनि पृथिवी बिभर्ति ।

इंद्राय द्याव ओषधीरुतापो रयिं रक्षंति जीरयो वनानि ॥

Samhita Transcription Accented

pūrvī́rasya niṣṣídho mártyeṣu purū́ vásūni pṛthivī́ bibharti ǀ

índrāya dyā́va óṣadhīrutā́po rayím rakṣanti jīráyo vánāni ǁ

Samhita Transcription Nonaccented

pūrvīrasya niṣṣidho martyeṣu purū vasūni pṛthivī bibharti ǀ

indrāya dyāva oṣadhīrutāpo rayim rakṣanti jīrayo vanāni ǁ

Padapatha Devanagari Accented

पू॒र्वीः । अ॒स्य॒ । निः॒ऽसिधः॑ । मर्त्ये॑षु । पु॒रु । वसू॑नि । पृ॒थि॒वी । बि॒भ॒र्ति॒ ।

इन्द्रा॑य । द्यावः॑ । ओष॑धीः । उ॒त । आपः॑ । र॒यिम् । र॒क्ष॒न्ति॒ । जी॒रयः॑ । वना॑नि ॥

Padapatha Devanagari Nonaccented

पूर्वीः । अस्य । निःऽसिधः । मर्त्येषु । पुरु । वसूनि । पृथिवी । बिभर्ति ।

इन्द्राय । द्यावः । ओषधीः । उत । आपः । रयिम् । रक्षन्ति । जीरयः । वनानि ॥

Padapatha Transcription Accented

pūrvī́ḥ ǀ asya ǀ niḥ-sídhaḥ ǀ mártyeṣu ǀ purú ǀ vásūni ǀ pṛthivī́ ǀ bibharti ǀ

índrāya ǀ dyā́vaḥ ǀ óṣadhīḥ ǀ utá ǀ ā́paḥ ǀ rayím ǀ rakṣanti ǀ jīráyaḥ ǀ vánāni ǁ

Padapatha Transcription Nonaccented

pūrvīḥ ǀ asya ǀ niḥ-sidhaḥ ǀ martyeṣu ǀ puru ǀ vasūni ǀ pṛthivī ǀ bibharti ǀ

indrāya ǀ dyāvaḥ ǀ oṣadhīḥ ǀ uta ǀ āpaḥ ǀ rayim ǀ rakṣanti ǀ jīrayaḥ ǀ vanāni ǁ

03.051.06   (Mandala. Sukta. Rik)

3.3.16.01    (Ashtaka. Adhyaya. Varga. Rik)

03.04.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तुभ्यं॒ ब्रह्मा॑णि॒ गिर॑ इंद्र॒ तुभ्यं॑ स॒त्रा द॑धिरे हरिवो जु॒षस्व॑ ।

बो॒ध्या॒३॒॑पिरव॑सो॒ नूत॑नस्य॒ सखे॑ वसो जरि॒तृभ्यो॒ वयो॑ धाः ॥

Samhita Devanagari Nonaccented

तुभ्यं ब्रह्माणि गिर इंद्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व ।

बोध्यापिरवसो नूतनस्य सखे वसो जरितृभ्यो वयो धाः ॥

Samhita Transcription Accented

túbhyam bráhmāṇi gíra indra túbhyam satrā́ dadhire harivo juṣásva ǀ

bodhyā́pírávaso nū́tanasya sákhe vaso jaritṛ́bhyo váyo dhāḥ ǁ

Samhita Transcription Nonaccented

tubhyam brahmāṇi gira indra tubhyam satrā dadhire harivo juṣasva ǀ

bodhyāpiravaso nūtanasya sakhe vaso jaritṛbhyo vayo dhāḥ ǁ

Padapatha Devanagari Accented

तुभ्य॑म् । ब्रह्मा॑णि । गिरः॑ । इ॒न्द्र॒ । तुभ्य॑म् । स॒त्रा । द॒धि॒रे॒ । ह॒रि॒ऽवः॒ । जु॒षस्व॑ ।

बो॒धि । आ॒पिः । अव॑सः । नूत॑नस्य । सखे॑ । व॒सो॒ इति॑ । ज॒रि॒तृऽभ्यः॑ । वयः॑ । धाः॒ ॥

Padapatha Devanagari Nonaccented

तुभ्यम् । ब्रह्माणि । गिरः । इन्द्र । तुभ्यम् । सत्रा । दधिरे । हरिऽवः । जुषस्व ।

बोधि । आपिः । अवसः । नूतनस्य । सखे । वसो इति । जरितृऽभ्यः । वयः । धाः ॥

Padapatha Transcription Accented

túbhyam ǀ bráhmāṇi ǀ gíraḥ ǀ indra ǀ túbhyam ǀ satrā́ ǀ dadhire ǀ hari-vaḥ ǀ juṣásva ǀ

bodhí ǀ āpíḥ ǀ ávasaḥ ǀ nū́tanasya ǀ sákhe ǀ vaso íti ǀ jaritṛ́-bhyaḥ ǀ váyaḥ ǀ dhāḥ ǁ

Padapatha Transcription Nonaccented

tubhyam ǀ brahmāṇi ǀ giraḥ ǀ indra ǀ tubhyam ǀ satrā ǀ dadhire ǀ hari-vaḥ ǀ juṣasva ǀ

bodhi ǀ āpiḥ ǀ avasaḥ ǀ nūtanasya ǀ sakhe ǀ vaso iti ǀ jaritṛ-bhyaḥ ǀ vayaḥ ǀ dhāḥ ǁ

03.051.07   (Mandala. Sukta. Rik)

3.3.16.02    (Ashtaka. Adhyaya. Varga. Rik)

03.04.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ ।

तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासंति क॒वयः॑ सुय॒ज्ञाः ॥

Samhita Devanagari Nonaccented

इंद्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य ।

तव प्रणीती तव शूर शर्मन्ना विवासंति कवयः सुयज्ञाः ॥

Samhita Transcription Accented

índra marutva ihá pāhi sómam yáthā śāryāté ápibaḥ sutásya ǀ

táva práṇītī táva śūra śármannā́ vivāsanti kaváyaḥ suyajñā́ḥ ǁ

Samhita Transcription Nonaccented

indra marutva iha pāhi somam yathā śāryāte apibaḥ sutasya ǀ

tava praṇītī tava śūra śarmannā vivāsanti kavayaḥ suyajñāḥ ǁ

Padapatha Devanagari Accented

इन्द्र॑ । म॒रु॒त्वः॒ । इ॒ह । पा॒हि॒ । सोम॑म् । यथा॑ । शा॒र्या॒ते । अपि॑बः । सु॒तस्य॑ ।

तव॑ । प्रऽनी॑ती । तव॑ । शू॒र॒ । शर्म॑न् । आ । वि॒वा॒स॒न्ति॒ । क॒वयः॑ । सु॒ऽय॒ज्ञाः ॥

Padapatha Devanagari Nonaccented

इन्द्र । मरुत्वः । इह । पाहि । सोमम् । यथा । शार्याते । अपिबः । सुतस्य ।

तव । प्रऽनीती । तव । शूर । शर्मन् । आ । विवासन्ति । कवयः । सुऽयज्ञाः ॥

Padapatha Transcription Accented

índra ǀ marutvaḥ ǀ ihá ǀ pāhi ǀ sómam ǀ yáthā ǀ śāryāté ǀ ápibaḥ ǀ sutásya ǀ

táva ǀ prá-nītī ǀ táva ǀ śūra ǀ śárman ǀ ā́ ǀ vivāsanti ǀ kaváyaḥ ǀ su-yajñā́ḥ ǁ

Padapatha Transcription Nonaccented

indra ǀ marutvaḥ ǀ iha ǀ pāhi ǀ somam ǀ yathā ǀ śāryāte ǀ apibaḥ ǀ sutasya ǀ

tava ǀ pra-nītī ǀ tava ǀ śūra ǀ śarman ǀ ā ǀ vivāsanti ǀ kavayaḥ ǀ su-yajñāḥ ǁ

03.051.08   (Mandala. Sukta. Rik)

3.3.16.03    (Ashtaka. Adhyaya. Varga. Rik)

03.04.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स वा॑वशा॒न इ॒ह पा॑हि॒ सोमं॑ म॒रुद्भि॑रिंद्र॒ सखि॑भिः सु॒तं नः॑ ।

जा॒तं यत्त्वा॒ परि॑ दे॒वा अभू॑षन्म॒हे भरा॑य पुरुहूत॒ विश्वे॑ ॥

Samhita Devanagari Nonaccented

स वावशान इह पाहि सोमं मरुद्भिरिंद्र सखिभिः सुतं नः ।

जातं यत्त्वा परि देवा अभूषन्महे भराय पुरुहूत विश्वे ॥

Samhita Transcription Accented

sá vāvaśāná ihá pāhi sómam marúdbhirindra sákhibhiḥ sutám naḥ ǀ

jātám yáttvā pári devā́ ábhūṣanmahé bhárāya puruhūta víśve ǁ

Samhita Transcription Nonaccented

sa vāvaśāna iha pāhi somam marudbhirindra sakhibhiḥ sutam naḥ ǀ

jātam yattvā pari devā abhūṣanmahe bharāya puruhūta viśve ǁ

Padapatha Devanagari Accented

सः । वा॒व॒शा॒नः । इ॒ह । पा॒हि॒ । सोम॑म् । म॒रुत्ऽभिः॑ । इ॒न्द्र॒ । सखि॑ऽभिः । सु॒तम् । नः॒ ।

जा॒तम् । यत् । त्वा॒ । परि॑ । दे॒वाः । अभू॑षन् । म॒हे । भरा॑य । पु॒रु॒ऽहू॒त॒ । विश्वे॑ ॥

Padapatha Devanagari Nonaccented

सः । वावशानः । इह । पाहि । सोमम् । मरुत्ऽभिः । इन्द्र । सखिऽभिः । सुतम् । नः ।

जातम् । यत् । त्वा । परि । देवाः । अभूषन् । महे । भराय । पुरुऽहूत । विश्वे ॥

Padapatha Transcription Accented

sáḥ ǀ vāvaśānáḥ ǀ ihá ǀ pāhi ǀ sómam ǀ marút-bhiḥ ǀ indra ǀ sákhi-bhiḥ ǀ sutám ǀ naḥ ǀ

jātám ǀ yát ǀ tvā ǀ pári ǀ devā́ḥ ǀ ábhūṣan ǀ mahé ǀ bhárāya ǀ puru-hūta ǀ víśve ǁ

Padapatha Transcription Nonaccented

saḥ ǀ vāvaśānaḥ ǀ iha ǀ pāhi ǀ somam ǀ marut-bhiḥ ǀ indra ǀ sakhi-bhiḥ ǀ sutam ǀ naḥ ǀ

jātam ǀ yat ǀ tvā ǀ pari ǀ devāḥ ǀ abhūṣan ǀ mahe ǀ bharāya ǀ puru-hūta ǀ viśve ǁ

03.051.09   (Mandala. Sukta. Rik)

3.3.16.04    (Ashtaka. Adhyaya. Varga. Rik)

03.04.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒प्तूर्ये॑ मरुत आ॒पिरे॒षोऽमं॑द॒न्निंद्र॒मनु॒ दाति॑वाराः ।

तेभिः॑ सा॒कं पि॑बतु वृत्रखा॒दः सु॒तं सोमं॑ दा॒शुषः॒ स्वे स॒धस्थे॑ ॥

Samhita Devanagari Nonaccented

अप्तूर्ये मरुत आपिरेषोऽमंदन्निंद्रमनु दातिवाराः ।

तेभिः साकं पिबतु वृत्रखादः सुतं सोमं दाशुषः स्वे सधस्थे ॥

Samhita Transcription Accented

aptū́rye maruta āpíreṣó’mandanníndramánu dā́tivārāḥ ǀ

tébhiḥ sākám pibatu vṛtrakhādáḥ sutám sómam dāśúṣaḥ své sadhásthe ǁ

Samhita Transcription Nonaccented

aptūrye maruta āpireṣo’mandannindramanu dātivārāḥ ǀ

tebhiḥ sākam pibatu vṛtrakhādaḥ sutam somam dāśuṣaḥ sve sadhasthe ǁ

Padapatha Devanagari Accented

अ॒प्ऽतूर्ये॑ । म॒रु॒तः॒ । आ॒पिः । ए॒षः । अम॑न्दन् । इन्द्र॑म् । अनु॑ । दाति॑ऽवाराः ।

तेभिः॑ । सा॒कम् । पि॒ब॒तु॒ । वृ॒त्र॒ऽखा॒दः । सु॒तम् । सोम॑म् । दा॒शुषः॑ । स्वे । स॒धऽस्थे॑ ॥

Padapatha Devanagari Nonaccented

अप्ऽतूर्ये । मरुतः । आपिः । एषः । अमन्दन् । इन्द्रम् । अनु । दातिऽवाराः ।

तेभिः । साकम् । पिबतु । वृत्रऽखादः । सुतम् । सोमम् । दाशुषः । स्वे । सधऽस्थे ॥

Padapatha Transcription Accented

ap-tū́rye ǀ marutaḥ ǀ āpíḥ ǀ eṣáḥ ǀ ámandan ǀ índram ǀ ánu ǀ dā́ti-vārāḥ ǀ

tébhiḥ ǀ sākám ǀ pibatu ǀ vṛtra-khādáḥ ǀ sutám ǀ sómam ǀ dāśúṣaḥ ǀ své ǀ sadhá-sthe ǁ

Padapatha Transcription Nonaccented

ap-tūrye ǀ marutaḥ ǀ āpiḥ ǀ eṣaḥ ǀ amandan ǀ indram ǀ anu ǀ dāti-vārāḥ ǀ

tebhiḥ ǀ sākam ǀ pibatu ǀ vṛtra-khādaḥ ǀ sutam ǀ somam ǀ dāśuṣaḥ ǀ sve ǀ sadha-sthe ǁ

03.051.10   (Mandala. Sukta. Rik)

3.3.16.05    (Ashtaka. Adhyaya. Varga. Rik)

03.04.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दं ह्यन्वोज॑सा सु॒तं रा॑धानां पते ।

पिबा॒ त्व१॒॑स्य गि॑र्वणः ॥

Samhita Devanagari Nonaccented

इदं ह्यन्वोजसा सुतं राधानां पते ।

पिबा त्वस्य गिर्वणः ॥

Samhita Transcription Accented

idám hyánvójasā sutám rādhānām pate ǀ

píbā tvásyá girvaṇaḥ ǁ

Samhita Transcription Nonaccented

idam hyanvojasā sutam rādhānām pate ǀ

pibā tvasya girvaṇaḥ ǁ

Padapatha Devanagari Accented

इ॒दम् । हि । अनु॑ । ओज॑सा । सु॒तम् । रा॒धा॒ना॒म् । प॒ते॒ ।

पिब॑ । तु । अ॒स्य । गि॒र्व॒णः॒ ॥

Padapatha Devanagari Nonaccented

इदम् । हि । अनु । ओजसा । सुतम् । राधानाम् । पते ।

पिब । तु । अस्य । गिर्वणः ॥

Padapatha Transcription Accented

idám ǀ hí ǀ ánu ǀ ójasā ǀ sutám ǀ rādhānām ǀ pate ǀ

píba ǀ tú ǀ asyá ǀ girvaṇaḥ ǁ

Padapatha Transcription Nonaccented

idam ǀ hi ǀ anu ǀ ojasā ǀ sutam ǀ rādhānām ǀ pate ǀ

piba ǀ tu ǀ asya ǀ girvaṇaḥ ǁ

03.051.11   (Mandala. Sukta. Rik)

3.3.16.06    (Ashtaka. Adhyaya. Varga. Rik)

03.04.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ते॒ अनु॑ स्व॒धामस॑त्सु॒ते नि य॑च्छ त॒न्वं॑ ।

स त्वा॑ ममत्तु सो॒म्यं ॥

Samhita Devanagari Nonaccented

यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वं ।

स त्वा ममत्तु सोम्यं ॥

Samhita Transcription Accented

yáste ánu svadhā́másatsuté ní yaccha tanvám ǀ

sá tvā mamattu somyám ǁ

Samhita Transcription Nonaccented

yaste anu svadhāmasatsute ni yaccha tanvam ǀ

sa tvā mamattu somyam ǁ

Padapatha Devanagari Accented

यः । ते॒ । अनु॑ । स्व॒धाम् । अस॑त् । सु॒ते । नि । य॒च्छ॒ । त॒न्व॑म् ।

सः । त्वा॒ । म॒म॒त्तु॒ । सो॒म्यम् ॥

Padapatha Devanagari Nonaccented

यः । ते । अनु । स्वधाम् । असत् । सुते । नि । यच्छ । तन्वम् ।

सः । त्वा । ममत्तु । सोम्यम् ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ ánu ǀ svadhā́m ǀ ásat ǀ suté ǀ ní ǀ yaccha ǀ tanvám ǀ

sáḥ ǀ tvā ǀ mamattu ǀ somyám ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ anu ǀ svadhām ǀ asat ǀ sute ǀ ni ǀ yaccha ǀ tanvam ǀ

saḥ ǀ tvā ǀ mamattu ǀ somyam ǁ

03.051.12   (Mandala. Sukta. Rik)

3.3.16.07    (Ashtaka. Adhyaya. Varga. Rik)

03.04.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ते॑ अश्नोतु कु॒क्ष्योः प्रेंद्र॒ ब्रह्म॑णा॒ शिरः॑ ।

प्र बा॒हू शू॑र॒ राध॑से ॥

Samhita Devanagari Nonaccented

प्र ते अश्नोतु कुक्ष्योः प्रेंद्र ब्रह्मणा शिरः ।

प्र बाहू शूर राधसे ॥

Samhita Transcription Accented

prá te aśnotu kukṣyóḥ préndra bráhmaṇā śíraḥ ǀ

prá bāhū́ śūra rā́dhase ǁ

Samhita Transcription Nonaccented

pra te aśnotu kukṣyoḥ prendra brahmaṇā śiraḥ ǀ

pra bāhū śūra rādhase ǁ

Padapatha Devanagari Accented

प्र । ते॒ । अ॒श्नो॒तु॒ । कु॒क्ष्योः । प्र । इ॒न्द्र॒ । ब्रह्म॑णा । शिरः॑ ।

प्र । बा॒हू इति॑ । शू॒र॒ । राध॑से ॥

Padapatha Devanagari Nonaccented

प्र । ते । अश्नोतु । कुक्ष्योः । प्र । इन्द्र । ब्रह्मणा । शिरः ।

प्र । बाहू इति । शूर । राधसे ॥

Padapatha Transcription Accented

prá ǀ te ǀ aśnotu ǀ kukṣyóḥ ǀ prá ǀ indra ǀ bráhmaṇā ǀ śíraḥ ǀ

prá ǀ bāhū́ íti ǀ śūra ǀ rā́dhase ǁ

Padapatha Transcription Nonaccented

pra ǀ te ǀ aśnotu ǀ kukṣyoḥ ǀ pra ǀ indra ǀ brahmaṇā ǀ śiraḥ ǀ

pra ǀ bāhū iti ǀ śūra ǀ rādhase ǁ