SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 52

 

1. Info

To:    indra
From:   viśvāmitra gāthina
Metres:   1st set of styles: gāyatrī (1, 3, 4); nicṛttriṣṭup (5, 7); nicṛdgāyatrī (2); jagatī (6); triṣṭup (8)

2nd set of styles: gāyatrī (1-4); triṣṭubh (5, 7, 8); jagatī (6)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.052.01   (Mandala. Sukta. Rik)

3.3.17.01    (Ashtaka. Adhyaya. Varga. Rik)

03.04.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धा॒नावं॑तं करं॒भिण॑मपू॒पवं॑तमु॒क्थिनं॑ ।

इंद्र॑ प्रा॒तर्जु॑षस्व नः ॥

Samhita Devanagari Nonaccented

धानावंतं करंभिणमपूपवंतमुक्थिनं ।

इंद्र प्रातर्जुषस्व नः ॥

Samhita Transcription Accented

dhānā́vantam karambhíṇamapūpávantamukthínam ǀ

índra prātárjuṣasva naḥ ǁ

Samhita Transcription Nonaccented

dhānāvantam karambhiṇamapūpavantamukthinam ǀ

indra prātarjuṣasva naḥ ǁ

Padapatha Devanagari Accented

धा॒नाऽव॑न्तम् । क॒र॒म्भिण॑म् । अ॒पू॒पऽव॑न्तम् । उ॒क्थिन॑म् ।

इन्द्र॑ । प्रा॒तः । जु॒ष॒स्व॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

धानाऽवन्तम् । करम्भिणम् । अपूपऽवन्तम् । उक्थिनम् ।

इन्द्र । प्रातः । जुषस्व । नः ॥

Padapatha Transcription Accented

dhānā́-vantam ǀ karambhíṇam ǀ apūpá-vantam ǀ ukthínam ǀ

índra ǀ prātáḥ ǀ juṣasva ǀ naḥ ǁ

Padapatha Transcription Nonaccented

dhānā-vantam ǀ karambhiṇam ǀ apūpa-vantam ǀ ukthinam ǀ

indra ǀ prātaḥ ǀ juṣasva ǀ naḥ ǁ

03.052.02   (Mandala. Sukta. Rik)

3.3.17.02    (Ashtaka. Adhyaya. Varga. Rik)

03.04.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रो॒ळाशं॑ पच॒त्यं॑ जु॒षस्वें॒द्रा गु॑रस्व च ।

तुभ्यं॑ ह॒व्यानि॑ सिस्रते ॥

Samhita Devanagari Nonaccented

पुरोळाशं पचत्यं जुषस्वेंद्रा गुरस्व च ।

तुभ्यं हव्यानि सिस्रते ॥

Samhita Transcription Accented

puroḷā́śam pacatyám juṣásvendrā́ gurasva ca ǀ

túbhyam havyā́ni sisrate ǁ

Samhita Transcription Nonaccented

puroḷāśam pacatyam juṣasvendrā gurasva ca ǀ

tubhyam havyāni sisrate ǁ

Padapatha Devanagari Accented

पु॒रो॒ळाश॑म् । प॒च॒त्य॑म् । जु॒षस्व॑ । इ॒न्द्र॒ । आ । गु॒र॒स्व॒ । च॒ ।

तुभ्य॑म् । ह॒व्यानि॑ । सि॒स्र॒ते॒ ॥

Padapatha Devanagari Nonaccented

पुरोळाशम् । पचत्यम् । जुषस्व । इन्द्र । आ । गुरस्व । च ।

तुभ्यम् । हव्यानि । सिस्रते ॥

Padapatha Transcription Accented

puroḷā́śam ǀ pacatyám ǀ juṣásva ǀ indra ǀ ā́ ǀ gurasva ǀ ca ǀ

túbhyam ǀ havyā́ni ǀ sisrate ǁ

Padapatha Transcription Nonaccented

puroḷāśam ǀ pacatyam ǀ juṣasva ǀ indra ǀ ā ǀ gurasva ǀ ca ǀ

tubhyam ǀ havyāni ǀ sisrate ǁ

03.052.03   (Mandala. Sukta. Rik)

3.3.17.03    (Ashtaka. Adhyaya. Varga. Rik)

03.04.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रो॒ळाशं॑ च नो॒ घसो॑ जो॒षया॑से॒ गिर॑श्च नः ।

व॒धू॒युरि॑व॒ योष॑णां ॥

Samhita Devanagari Nonaccented

पुरोळाशं च नो घसो जोषयासे गिरश्च नः ।

वधूयुरिव योषणां ॥

Samhita Transcription Accented

puroḷā́śam ca no gháso joṣáyāse gíraśca naḥ ǀ

vadhūyúriva yóṣaṇām ǁ

Samhita Transcription Nonaccented

puroḷāśam ca no ghaso joṣayāse giraśca naḥ ǀ

vadhūyuriva yoṣaṇām ǁ

Padapatha Devanagari Accented

पु॒रो॒ळाश॑म् । च॒ । नः॒ । घसः॑ । जो॒षया॑से । गिरः॑ । च॒ । नः॒ ।

व॒धू॒युःऽइ॑व । योष॑णाम् ॥

Padapatha Devanagari Nonaccented

पुरोळाशम् । च । नः । घसः । जोषयासे । गिरः । च । नः ।

वधूयुःऽइव । योषणाम् ॥

Padapatha Transcription Accented

puroḷā́śam ǀ ca ǀ naḥ ǀ ghásaḥ ǀ joṣáyāse ǀ gíraḥ ǀ ca ǀ naḥ ǀ

vadhūyúḥ-iva ǀ yóṣaṇām ǁ

Padapatha Transcription Nonaccented

puroḷāśam ǀ ca ǀ naḥ ǀ ghasaḥ ǀ joṣayāse ǀ giraḥ ǀ ca ǀ naḥ ǀ

vadhūyuḥ-iva ǀ yoṣaṇām ǁ

03.052.04   (Mandala. Sukta. Rik)

3.3.17.04    (Ashtaka. Adhyaya. Varga. Rik)

03.04.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रो॒ळाशं॑ सनश्रुत प्रातःसा॒वे जु॑षस्व नः ।

इंद्र॒ क्रतु॒र्हि ते॑ बृ॒हन् ॥

Samhita Devanagari Nonaccented

पुरोळाशं सनश्रुत प्रातःसावे जुषस्व नः ।

इंद्र क्रतुर्हि ते बृहन् ॥

Samhita Transcription Accented

puroḷā́śam sanaśruta prātaḥsāvé juṣasva naḥ ǀ

índra kráturhí te bṛhán ǁ

Samhita Transcription Nonaccented

puroḷāśam sanaśruta prātaḥsāve juṣasva naḥ ǀ

indra kraturhi te bṛhan ǁ

Padapatha Devanagari Accented

पु॒रो॒ळाश॑म् । स॒न॒ऽश्रु॒त॒ । प्रा॒तः॒ऽसा॒वे । जु॒ष॒स्व॒ । नः॒ ।

इन्द्र॑ । क्रतुः॑ । हि । ते॒ । बृ॒हन् ॥

Padapatha Devanagari Nonaccented

पुरोळाशम् । सनऽश्रुत । प्रातःऽसावे । जुषस्व । नः ।

इन्द्र । क्रतुः । हि । ते । बृहन् ॥

Padapatha Transcription Accented

puroḷā́śam ǀ sana-śruta ǀ prātaḥ-sāvé ǀ juṣasva ǀ naḥ ǀ

índra ǀ krátuḥ ǀ hí ǀ te ǀ bṛhán ǁ

Padapatha Transcription Nonaccented

puroḷāśam ǀ sana-śruta ǀ prātaḥ-sāve ǀ juṣasva ǀ naḥ ǀ

indra ǀ kratuḥ ǀ hi ǀ te ǀ bṛhan ǁ

03.052.05   (Mandala. Sukta. Rik)

3.3.17.05    (Ashtaka. Adhyaya. Varga. Rik)

03.04.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

माध्यं॑दिनस्य॒ सव॑नस्य धा॒नाः पु॑रो॒ळाश॑मिंद्र कृष्वे॒ह चारुं॑ ।

प्र यत्स्तो॒ता ज॑रि॒ता तूर्ण्य॑र्थो वृषा॒यमा॑ण॒ उप॑ गी॒र्भिरीट्टे॑ ॥

Samhita Devanagari Nonaccented

माध्यंदिनस्य सवनस्य धानाः पुरोळाशमिंद्र कृष्वेह चारुं ।

प्र यत्स्तोता जरिता तूर्ण्यर्थो वृषायमाण उप गीर्भिरीट्टे ॥

Samhita Transcription Accented

mā́dhyaṃdinasya sávanasya dhānā́ḥ puroḷā́śamindra kṛṣvehá cā́rum ǀ

prá yátstotā́ jaritā́ tū́rṇyartho vṛṣāyámāṇa úpa gīrbhírī́ṭṭe ǁ

Samhita Transcription Nonaccented

mādhyaṃdinasya savanasya dhānāḥ puroḷāśamindra kṛṣveha cārum ǀ

pra yatstotā jaritā tūrṇyartho vṛṣāyamāṇa upa gīrbhirīṭṭe ǁ

Padapatha Devanagari Accented

माध्य॑न्दिनस्य । सव॑नस्य । धा॒नाः । पु॒रो॒ळाश॑म् । इ॒न्द्र॒ । कृ॒ष्व॒ । इ॒ह । चारु॑म् ।

प्र । यत् । स्तो॒ता । ज॒रि॒ता । तूर्णि॑ऽअर्थः । वृ॒ष॒ऽयमा॑णः । उप॑ । गीः॒ऽभिः । ईट्टे॑ ॥

Padapatha Devanagari Nonaccented

माध्यन्दिनस्य । सवनस्य । धानाः । पुरोळाशम् । इन्द्र । कृष्व । इह । चारुम् ।

प्र । यत् । स्तोता । जरिता । तूर्णिऽअर्थः । वृषऽयमाणः । उप । गीःऽभिः । ईट्टे ॥

Padapatha Transcription Accented

mā́dhyandinasya ǀ sávanasya ǀ dhānā́ḥ ǀ puroḷā́śam ǀ indra ǀ kṛṣva ǀ ihá ǀ cā́rum ǀ

prá ǀ yát ǀ stotā́ ǀ jaritā́ ǀ tū́rṇi-arthaḥ ǀ vṛṣa-yámāṇaḥ ǀ úpa ǀ gīḥ-bhíḥ ǀ ī́ṭṭe ǁ

Padapatha Transcription Nonaccented

mādhyandinasya ǀ savanasya ǀ dhānāḥ ǀ puroḷāśam ǀ indra ǀ kṛṣva ǀ iha ǀ cārum ǀ

pra ǀ yat ǀ stotā ǀ jaritā ǀ tūrṇi-arthaḥ ǀ vṛṣa-yamāṇaḥ ǀ upa ǀ gīḥ-bhiḥ ǀ īṭṭe ǁ

03.052.06   (Mandala. Sukta. Rik)

3.3.18.01    (Ashtaka. Adhyaya. Varga. Rik)

03.04.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तृ॒तीये॑ धा॒नाः सव॑ने पुरुष्टुत पुरो॒ळाश॒माहु॑तं मामहस्व नः ।

ऋ॒भु॒मंतं॒ वाज॑वंतं त्वा कवे॒ प्रय॑स्वंत॒ उप॑ शिक्षेम धी॒तिभिः॑ ॥

Samhita Devanagari Nonaccented

तृतीये धानाः सवने पुरुष्टुत पुरोळाशमाहुतं मामहस्व नः ।

ऋभुमंतं वाजवंतं त्वा कवे प्रयस्वंत उप शिक्षेम धीतिभिः ॥

Samhita Transcription Accented

tṛtī́ye dhānā́ḥ sávane puruṣṭuta puroḷā́śamā́hutam māmahasva naḥ ǀ

ṛbhumántam vā́javantam tvā kave práyasvanta úpa śikṣema dhītíbhiḥ ǁ

Samhita Transcription Nonaccented

tṛtīye dhānāḥ savane puruṣṭuta puroḷāśamāhutam māmahasva naḥ ǀ

ṛbhumantam vājavantam tvā kave prayasvanta upa śikṣema dhītibhiḥ ǁ

Padapatha Devanagari Accented

तृ॒तीये॑ । धा॒नाः । सव॑ने । पु॒रु॒ऽस्तु॒त॒ । पु॒रो॒ळाश॑म् । आऽहु॑तम् । म॒म॒ह॒स्व॒ । नः॒ ।

ऋ॒भु॒ऽमन्त॑म् । वाज॑ऽवन्तम् । त्वा॒ । क॒वे॒ । प्रय॑स्वन्तः । उप॑ । शि॒क्षे॒म॒ । धी॒तिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

तृतीये । धानाः । सवने । पुरुऽस्तुत । पुरोळाशम् । आऽहुतम् । ममहस्व । नः ।

ऋभुऽमन्तम् । वाजऽवन्तम् । त्वा । कवे । प्रयस्वन्तः । उप । शिक्षेम । धीतिऽभिः ॥

Padapatha Transcription Accented

tṛtī́ye ǀ dhānā́ḥ ǀ sávane ǀ puru-stuta ǀ puroḷā́śam ǀ ā́-hutam ǀ mamahasva ǀ naḥ ǀ

ṛbhu-mántam ǀ vā́ja-vantam ǀ tvā ǀ kave ǀ práyasvantaḥ ǀ úpa ǀ śikṣema ǀ dhītí-bhiḥ ǁ

Padapatha Transcription Nonaccented

tṛtīye ǀ dhānāḥ ǀ savane ǀ puru-stuta ǀ puroḷāśam ǀ ā-hutam ǀ mamahasva ǀ naḥ ǀ

ṛbhu-mantam ǀ vāja-vantam ǀ tvā ǀ kave ǀ prayasvantaḥ ǀ upa ǀ śikṣema ǀ dhīti-bhiḥ ǁ

03.052.07   (Mandala. Sukta. Rik)

3.3.18.02    (Ashtaka. Adhyaya. Varga. Rik)

03.04.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पू॒ष॒ण्वते॑ ते चकृमा करं॒भं हरि॑वते॒ हर्य॑श्वाय धा॒नाः ।

अ॒पू॒पम॑द्धि॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ॥

Samhita Devanagari Nonaccented

पूषण्वते ते चकृमा करंभं हरिवते हर्यश्वाय धानाः ।

अपूपमद्धि सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ॥

Samhita Transcription Accented

pūṣaṇváte te cakṛmā karambhám hárivate háryaśvāya dhānā́ḥ ǀ

apūpámaddhi ságaṇo marúdbhiḥ sómam piba vṛtrahā́ śūra vidvā́n ǁ

Samhita Transcription Nonaccented

pūṣaṇvate te cakṛmā karambham harivate haryaśvāya dhānāḥ ǀ

apūpamaddhi sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān ǁ

Padapatha Devanagari Accented

पू॒ष॒ण्ऽवते॑ । ते॒ । च॒कृ॒म॒ । क॒र॒म्भम् । हरि॑ऽवते । हरि॑ऽअश्वाय । धा॒नाः ।

अ॒पू॒पम् । अ॒द्धि॒ । सऽग॑णः । म॒रुत्ऽभिः॑ । सोम॑म् । पि॒ब॒ । वृ॒त्र॒ऽहा । शू॒र॒ । वि॒द्वान् ॥

Padapatha Devanagari Nonaccented

पूषण्ऽवते । ते । चकृम । करम्भम् । हरिऽवते । हरिऽअश्वाय । धानाः ।

अपूपम् । अद्धि । सऽगणः । मरुत्ऽभिः । सोमम् । पिब । वृत्रऽहा । शूर । विद्वान् ॥

Padapatha Transcription Accented

pūṣaṇ-váte ǀ te ǀ cakṛma ǀ karambhám ǀ hári-vate ǀ hári-aśvāya ǀ dhānā́ḥ ǀ

apūpám ǀ addhi ǀ sá-gaṇaḥ ǀ marút-bhiḥ ǀ sómam ǀ piba ǀ vṛtra-hā́ ǀ śūra ǀ vidvā́n ǁ

Padapatha Transcription Nonaccented

pūṣaṇ-vate ǀ te ǀ cakṛma ǀ karambham ǀ hari-vate ǀ hari-aśvāya ǀ dhānāḥ ǀ

apūpam ǀ addhi ǀ sa-gaṇaḥ ǀ marut-bhiḥ ǀ somam ǀ piba ǀ vṛtra-hā ǀ śūra ǀ vidvān ǁ

03.052.08   (Mandala. Sukta. Rik)

3.3.18.03    (Ashtaka. Adhyaya. Varga. Rik)

03.04.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रति॑ धा॒ना भ॑रत॒ तूय॑मस्मै पुरो॒ळाशं॑ वी॒रत॑माय नृ॒णां ।

दि॒वेदि॑वे स॒दृशी॑रिंद्र॒ तुभ्यं॒ वर्धं॑तु त्वा सोम॒पेया॑य धृष्णो ॥

Samhita Devanagari Nonaccented

प्रति धाना भरत तूयमस्मै पुरोळाशं वीरतमाय नृणां ।

दिवेदिवे सदृशीरिंद्र तुभ्यं वर्धंतु त्वा सोमपेयाय धृष्णो ॥

Samhita Transcription Accented

práti dhānā́ bharata tū́yamasmai puroḷā́śam vīrátamāya nṛṇā́m ǀ

divédive sadṛ́śīrindra túbhyam várdhantu tvā somapéyāya dhṛṣṇo ǁ

Samhita Transcription Nonaccented

prati dhānā bharata tūyamasmai puroḷāśam vīratamāya nṛṇām ǀ

divedive sadṛśīrindra tubhyam vardhantu tvā somapeyāya dhṛṣṇo ǁ

Padapatha Devanagari Accented

प्रति॑ । धा॒नाः । भ॒र॒त॒ । तूय॑म् । अ॒स्मै॒ । पु॒रो॒ळाश॑म् । वी॒रऽत॑माय । नृ॒णाम् ।

दि॒वेऽदि॑वे । स॒ऽदृशीः॑ । इ॒न्द्र॒ । तुभ्य॑म् । वर्ध॑न्तु । त्वा॒ । सो॒म॒ऽपेया॑य । धृ॒ष्णो॒ इति॑ ॥

Padapatha Devanagari Nonaccented

प्रति । धानाः । भरत । तूयम् । अस्मै । पुरोळाशम् । वीरऽतमाय । नृणाम् ।

दिवेऽदिवे । सऽदृशीः । इन्द्र । तुभ्यम् । वर्धन्तु । त्वा । सोमऽपेयाय । धृष्णो इति ॥

Padapatha Transcription Accented

práti ǀ dhānā́ḥ ǀ bharata ǀ tū́yam ǀ asmai ǀ puroḷā́śam ǀ vīrá-tamāya ǀ nṛṇā́m ǀ

divé-dive ǀ sa-dṛ́śīḥ ǀ indra ǀ túbhyam ǀ várdhantu ǀ tvā ǀ soma-péyāya ǀ dhṛṣṇo íti ǁ

Padapatha Transcription Nonaccented

prati ǀ dhānāḥ ǀ bharata ǀ tūyam ǀ asmai ǀ puroḷāśam ǀ vīra-tamāya ǀ nṛṇām ǀ

dive-dive ǀ sa-dṛśīḥ ǀ indra ǀ tubhyam ǀ vardhantu ǀ tvā ǀ soma-peyāya ǀ dhṛṣṇo iti ǁ