SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 53

 

1. Info

To:    1: indra, parvata;
2-14, 21-24: indra;
15, 16: vāc sasarparī;
17-20: parts of the chariot
From:   viśvāmitra gāthina
Metres:   1st set of styles: triṣṭup (2, 6, 7, 14, 17, 19, 23, 24); nicṛttriṣṭup (1, 5, 9, 21); svarāṭtriṣṭup (3, 4, 8, 15); nicṛjjagatī (10, 16); anuṣṭup (12, 22); bhuriktriṣṭup (11); nicṛdgāyatrī (13); nicṛdbṛhatī (18); bhuriganuṣṭup (20)

2nd set of styles: triṣṭubh (1-9, 11, 14-15, 17, 19, 21, 23-24); anuṣṭubh (12, 20, 22); jagatī (10, 16); gāyatrī (13); bṛhatī (18)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.053.01   (Mandala. Sukta. Rik)

3.3.19.01    (Ashtaka. Adhyaya. Varga. Rik)

03.04.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑पर्वता बृह॒ता रथे॑न वा॒मीरिष॒ आ व॑हतं सु॒वीराः॑ ।

वी॒तं ह॒व्यान्य॑ध्व॒रेषु॑ देवा॒ वर्धे॑थां गी॒र्भिरिळ॑या॒ मदं॑ता ॥

Samhita Devanagari Nonaccented

इंद्रापर्वता बृहता रथेन वामीरिष आ वहतं सुवीराः ।

वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भिरिळया मदंता ॥

Samhita Transcription Accented

índrāparvatā bṛhatā́ ráthena vāmī́ríṣa ā́ vahatam suvī́rāḥ ǀ

vītám havyā́nyadhvaréṣu devā várdhethām gīrbhíríḷayā mádantā ǁ

Samhita Transcription Nonaccented

indrāparvatā bṛhatā rathena vāmīriṣa ā vahatam suvīrāḥ ǀ

vītam havyānyadhvareṣu devā vardhethām gīrbhiriḷayā madantā ǁ

Padapatha Devanagari Accented

इन्द्रा॑पर्वता । बृ॒ह॒ता । रथे॑न । वा॒मीः । इषः॑ । आ । व॒ह॒त॒म् । सु॒ऽवीराः॑ ।

वी॒तम् । ह॒व्यानि॑ । अ॒ध्व॒रेषु॑ । दे॒वा॒ । वर्धे॑थाम् । गीः॒ऽभिः । इळ॑या । मद॑न्ता ॥

Padapatha Devanagari Nonaccented

इन्द्रापर्वता । बृहता । रथेन । वामीः । इषः । आ । वहतम् । सुऽवीराः ।

वीतम् । हव्यानि । अध्वरेषु । देवा । वर्धेथाम् । गीःऽभिः । इळया । मदन्ता ॥

Padapatha Transcription Accented

índrāparvatā ǀ bṛhatā́ ǀ ráthena ǀ vāmī́ḥ ǀ íṣaḥ ǀ ā́ ǀ vahatam ǀ su-vī́rāḥ ǀ

vītám ǀ havyā́ni ǀ adhvaréṣu ǀ devā ǀ várdhethām ǀ gīḥ-bhíḥ ǀ íḷayā ǀ mádantā ǁ

Padapatha Transcription Nonaccented

indrāparvatā ǀ bṛhatā ǀ rathena ǀ vāmīḥ ǀ iṣaḥ ǀ ā ǀ vahatam ǀ su-vīrāḥ ǀ

vītam ǀ havyāni ǀ adhvareṣu ǀ devā ǀ vardhethām ǀ gīḥ-bhiḥ ǀ iḷayā ǀ madantā ǁ

03.053.02   (Mandala. Sukta. Rik)

3.3.19.02    (Ashtaka. Adhyaya. Varga. Rik)

03.04.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तिष्ठा॒ सु कं॑ मघव॒न्मा परा॑ गाः॒ सोम॑स्य॒ नु त्वा॒ सुषु॑तस्य यक्षि ।

पि॒तुर्न पु॒त्रः सिच॒मा र॑भे त॒ इंद्र॒ स्वादि॑ष्ठया गि॒रा श॑चीवः ॥

Samhita Devanagari Nonaccented

तिष्ठा सु कं मघवन्मा परा गाः सोमस्य नु त्वा सुषुतस्य यक्षि ।

पितुर्न पुत्रः सिचमा रभे त इंद्र स्वादिष्ठया गिरा शचीवः ॥

Samhita Transcription Accented

tíṣṭhā sú kam maghavanmā́ párā gāḥ sómasya nú tvā súṣutasya yakṣi ǀ

pitúrná putráḥ sícamā́ rabhe ta índra svā́diṣṭhayā girā́ śacīvaḥ ǁ

Samhita Transcription Nonaccented

tiṣṭhā su kam maghavanmā parā gāḥ somasya nu tvā suṣutasya yakṣi ǀ

piturna putraḥ sicamā rabhe ta indra svādiṣṭhayā girā śacīvaḥ ǁ

Padapatha Devanagari Accented

तिष्ठ॑ । सु । क॒म् । म॒घ॒ऽव॒न् । मा । परा॑ । गाः॒ । सोम॑स्य । नु । त्वा॒ । सुऽसु॑तस्य । य॒क्षि॒ ।

पि॒तुः । न । पु॒त्रः । सिच॑म् । आ । र॒भे॒ । ते॒ । इन्द्र॑ । स्वादि॑ष्ठया । गि॒रा । श॒ची॒ऽवः॒ ॥

Padapatha Devanagari Nonaccented

तिष्ठ । सु । कम् । मघऽवन् । मा । परा । गाः । सोमस्य । नु । त्वा । सुऽसुतस्य । यक्षि ।

पितुः । न । पुत्रः । सिचम् । आ । रभे । ते । इन्द्र । स्वादिष्ठया । गिरा । शचीऽवः ॥

Padapatha Transcription Accented

tíṣṭha ǀ sú ǀ kam ǀ magha-van ǀ mā́ ǀ párā ǀ gāḥ ǀ sómasya ǀ nú ǀ tvā ǀ sú-sutasya ǀ yakṣi ǀ

pitúḥ ǀ ná ǀ putráḥ ǀ sícam ǀ ā́ ǀ rabhe ǀ te ǀ índra ǀ svā́diṣṭhayā ǀ girā́ ǀ śacī-vaḥ ǁ

Padapatha Transcription Nonaccented

tiṣṭha ǀ su ǀ kam ǀ magha-van ǀ mā ǀ parā ǀ gāḥ ǀ somasya ǀ nu ǀ tvā ǀ su-sutasya ǀ yakṣi ǀ

pituḥ ǀ na ǀ putraḥ ǀ sicam ǀ ā ǀ rabhe ǀ te ǀ indra ǀ svādiṣṭhayā ǀ girā ǀ śacī-vaḥ ǁ

03.053.03   (Mandala. Sukta. Rik)

3.3.19.03    (Ashtaka. Adhyaya. Varga. Rik)

03.04.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शंसा॑वाध्वर्यो॒ प्रति॑ मे गृणी॒हींद्रा॑य॒ वाहः॑ कृणवाव॒ जुष्टं॑ ।

एदं ब॒र्हिर्यज॑मानस्य सी॒दाथा॑ च भूदु॒क्थमिंद्रा॑य श॒स्तं ॥

Samhita Devanagari Nonaccented

शंसावाध्वर्यो प्रति मे गृणीहींद्राय वाहः कृणवाव जुष्टं ।

एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिंद्राय शस्तं ॥

Samhita Transcription Accented

śáṃsāvādhvaryo práti me gṛṇīhī́ndrāya vā́haḥ kṛṇavāva júṣṭam ǀ

édám barhíryájamānasya sīdā́thā ca bhūdukthámíndrāya śastám ǁ

Samhita Transcription Nonaccented

śaṃsāvādhvaryo prati me gṛṇīhīndrāya vāhaḥ kṛṇavāva juṣṭam ǀ

edam barhiryajamānasya sīdāthā ca bhūdukthamindrāya śastam ǁ

Padapatha Devanagari Accented

शंसा॑व । अ॒ध्व॒र्यो॒ इति॑ । प्रति॑ । मे॒ । गृ॒णी॒हि॒ । इन्द्रा॑य । वाहः॑ । कृ॒ण॒वा॒व॒ । जुष्ट॑म् ।

आ । इ॒दम् । ब॒र्हिः । यज॑मानस्य । सी॒द॒ । अथ॑ । च॒ । भू॒त् । उ॒क्थम् । इन्द्रा॑य । श॒स्तम् ॥

Padapatha Devanagari Nonaccented

शंसाव । अध्वर्यो इति । प्रति । मे । गृणीहि । इन्द्राय । वाहः । कृणवाव । जुष्टम् ।

आ । इदम् । बर्हिः । यजमानस्य । सीद । अथ । च । भूत् । उक्थम् । इन्द्राय । शस्तम् ॥

Padapatha Transcription Accented

śáṃsāva ǀ adhvaryo íti ǀ práti ǀ me ǀ gṛṇīhi ǀ índrāya ǀ vā́haḥ ǀ kṛṇavāva ǀ júṣṭam ǀ

ā́ ǀ idám ǀ barhíḥ ǀ yájamānasya ǀ sīda ǀ átha ǀ ca ǀ bhūt ǀ ukthám ǀ índrāya ǀ śastám ǁ

Padapatha Transcription Nonaccented

śaṃsāva ǀ adhvaryo iti ǀ prati ǀ me ǀ gṛṇīhi ǀ indrāya ǀ vāhaḥ ǀ kṛṇavāva ǀ juṣṭam ǀ

ā ǀ idam ǀ barhiḥ ǀ yajamānasya ǀ sīda ǀ atha ǀ ca ǀ bhūt ǀ uktham ǀ indrāya ǀ śastam ǁ

03.053.04   (Mandala. Sukta. Rik)

3.3.19.04    (Ashtaka. Adhyaya. Varga. Rik)

03.04.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जा॒येदस्तं॑ मघव॒न्त्सेदु॒ योनि॒स्तदित्त्वा॑ यु॒क्ता हर॑यो वहंतु ।

य॒दा क॒दा च॑ सु॒नवा॑म॒ सोम॑म॒ग्निष्ट्वा॑ दू॒तो ध॑न्वा॒त्यच्छ॑ ॥

Samhita Devanagari Nonaccented

जायेदस्तं मघवन्त्सेदु योनिस्तदित्त्वा युक्ता हरयो वहंतु ।

यदा कदा च सुनवाम सोममग्निष्ट्वा दूतो धन्वात्यच्छ ॥

Samhita Transcription Accented

jāyédástam maghavantsédu yónistádíttvā yuktā́ hárayo vahantu ǀ

yadā́ kadā́ ca sunávāma sómamagníṣṭvā dūtó dhanvātyáccha ǁ

Samhita Transcription Nonaccented

jāyedastam maghavantsedu yonistadittvā yuktā harayo vahantu ǀ

yadā kadā ca sunavāma somamagniṣṭvā dūto dhanvātyaccha ǁ

Padapatha Devanagari Accented

जा॒या । इत् । अस्त॑म् । म॒घ॒ऽव॒न् । सा । इत् । ऊं॒ इति॑ । योनिः॑ । तत् । इत् । त्वा॒ । यु॒क्ताः । हर॑यः । व॒ह॒न्तु॒ ।

य॒दा । क॒दा । च॒ । सु॒नवा॑म । सोम॑म् । अ॒ग्निः । त्वा॒ । दू॒तः । ध॒न्वा॒ति॒ । अच्छ॑ ॥

Padapatha Devanagari Nonaccented

जाया । इत् । अस्तम् । मघऽवन् । सा । इत् । ऊं इति । योनिः । तत् । इत् । त्वा । युक्ताः । हरयः । वहन्तु ।

यदा । कदा । च । सुनवाम । सोमम् । अग्निः । त्वा । दूतः । धन्वाति । अच्छ ॥

Padapatha Transcription Accented

jāyā́ ǀ ít ǀ ástam ǀ magha-van ǀ sā́ ǀ ít ǀ ūṃ íti ǀ yóniḥ ǀ tát ǀ ít ǀ tvā ǀ yuktā́ḥ ǀ hárayaḥ ǀ vahantu ǀ

yadā́ ǀ kadā́ ǀ ca ǀ sunávāma ǀ sómam ǀ agníḥ ǀ tvā ǀ dūtáḥ ǀ dhanvāti ǀ áccha ǁ

Padapatha Transcription Nonaccented

jāyā ǀ it ǀ astam ǀ magha-van ǀ sā ǀ it ǀ ūṃ iti ǀ yoniḥ ǀ tat ǀ it ǀ tvā ǀ yuktāḥ ǀ harayaḥ ǀ vahantu ǀ

yadā ǀ kadā ǀ ca ǀ sunavāma ǀ somam ǀ agniḥ ǀ tvā ǀ dūtaḥ ǀ dhanvāti ǀ accha ǁ

03.053.05   (Mandala. Sukta. Rik)

3.3.19.05    (Ashtaka. Adhyaya. Varga. Rik)

03.04.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परा॑ याहि मघव॒न्ना च॑ या॒हींद्र॑ भ्रातरुभ॒यत्रा॑ ते॒ अर्थं॑ ।

यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं॑ वि॒मोच॑नं वा॒जिनो॒ रास॑भस्य ॥

Samhita Devanagari Nonaccented

परा याहि मघवन्ना च याहींद्र भ्रातरुभयत्रा ते अर्थं ।

यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो रासभस्य ॥

Samhita Transcription Accented

párā yāhi maghavannā́ ca yāhī́ndra bhrātarubhayátrā te ártham ǀ

yátrā ráthasya bṛható nidhā́nam vimócanam vājíno rā́sabhasya ǁ

Samhita Transcription Nonaccented

parā yāhi maghavannā ca yāhīndra bhrātarubhayatrā te artham ǀ

yatrā rathasya bṛhato nidhānam vimocanam vājino rāsabhasya ǁ

Padapatha Devanagari Accented

परा॑ । या॒हि॒ । म॒घ॒ऽव॒न् । आ । च॒ । या॒हि॒ । इन्द्र॑ । भ्रा॒तः॒ । उ॒भ॒यत्र॑ । ते॒ । अर्थ॑म् ।

यत्र॑ । रथ॑स्य । बृ॒ह॒तः । नि॒ऽधान॑म् । वि॒ऽमोच॑नम् । वा॒जिनः॑ । रास॑भस्य ॥

Padapatha Devanagari Nonaccented

परा । याहि । मघऽवन् । आ । च । याहि । इन्द्र । भ्रातः । उभयत्र । ते । अर्थम् ।

यत्र । रथस्य । बृहतः । निऽधानम् । विऽमोचनम् । वाजिनः । रासभस्य ॥

Padapatha Transcription Accented

párā ǀ yāhi ǀ magha-van ǀ ā́ ǀ ca ǀ yāhi ǀ índra ǀ bhrātaḥ ǀ ubhayátra ǀ te ǀ ártham ǀ

yátra ǀ ráthasya ǀ bṛhatáḥ ǀ ni-dhā́nam ǀ vi-mócanam ǀ vājínaḥ ǀ rā́sabhasya ǁ

Padapatha Transcription Nonaccented

parā ǀ yāhi ǀ magha-van ǀ ā ǀ ca ǀ yāhi ǀ indra ǀ bhrātaḥ ǀ ubhayatra ǀ te ǀ artham ǀ

yatra ǀ rathasya ǀ bṛhataḥ ǀ ni-dhānam ǀ vi-mocanam ǀ vājinaḥ ǀ rāsabhasya ǁ

03.053.06   (Mandala. Sukta. Rik)

3.3.20.01    (Ashtaka. Adhyaya. Varga. Rik)

03.04.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपाः॒ सोम॒मस्त॑मिंद्र॒ प्र या॑हि कल्या॒णीर्जा॒या सु॒रणं॑ गृ॒हे ते॑ ।

यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं॑ वि॒मोच॑नं वा॒जिनो॒ दक्षि॑णावत् ॥

Samhita Devanagari Nonaccented

अपाः सोममस्तमिंद्र प्र याहि कल्याणीर्जाया सुरणं गृहे ते ।

यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो दक्षिणावत् ॥

Samhita Transcription Accented

ápāḥ sómamástamindra prá yāhi kalyāṇī́rjāyā́ suráṇam gṛhé te ǀ

yátrā ráthasya bṛható nidhā́nam vimócanam vājíno dákṣiṇāvat ǁ

Samhita Transcription Nonaccented

apāḥ somamastamindra pra yāhi kalyāṇīrjāyā suraṇam gṛhe te ǀ

yatrā rathasya bṛhato nidhānam vimocanam vājino dakṣiṇāvat ǁ

Padapatha Devanagari Accented

अपाः॑ । सोम॑म् । अस्त॑म् । इ॒न्द्र॒ । प्र । या॒हि॒ । क॒ल्या॒णीः । जा॒या । सु॒ऽरण॑म् । गृ॒हे । ते॒ ।

यत्र॑ । रथ॑स्य । बृ॒ह॒तः । नि॒ऽधान॑म् । वि॒ऽमोच॑नम् । वा॒जिनः॑ । दक्षि॑णाऽवत् ॥

Padapatha Devanagari Nonaccented

अपाः । सोमम् । अस्तम् । इन्द्र । प्र । याहि । कल्याणीः । जाया । सुऽरणम् । गृहे । ते ।

यत्र । रथस्य । बृहतः । निऽधानम् । विऽमोचनम् । वाजिनः । दक्षिणाऽवत् ॥

Padapatha Transcription Accented

ápāḥ ǀ sómam ǀ ástam ǀ indra ǀ prá ǀ yāhi ǀ kalyāṇī́ḥ ǀ jāyā́ ǀ su-ráṇam ǀ gṛhé ǀ te ǀ

yátra ǀ ráthasya ǀ bṛhatáḥ ǀ ni-dhā́nam ǀ vi-mócanam ǀ vājínaḥ ǀ dákṣiṇā-vat ǁ

Padapatha Transcription Nonaccented

apāḥ ǀ somam ǀ astam ǀ indra ǀ pra ǀ yāhi ǀ kalyāṇīḥ ǀ jāyā ǀ su-raṇam ǀ gṛhe ǀ te ǀ

yatra ǀ rathasya ǀ bṛhataḥ ǀ ni-dhānam ǀ vi-mocanam ǀ vājinaḥ ǀ dakṣiṇā-vat ǁ

03.053.07   (Mandala. Sukta. Rik)

3.3.20.02    (Ashtaka. Adhyaya. Varga. Rik)

03.04.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मे भो॒जा अंगि॑रसो॒ विरू॑पा दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः ।

वि॒श्वामि॑त्राय॒ दद॑तो म॒घानि॑ सहस्रसा॒वे प्र ति॑रंत॒ आयुः॑ ॥

Samhita Devanagari Nonaccented

इमे भोजा अंगिरसो विरूपा दिवस्पुत्रासो असुरस्य वीराः ।

विश्वामित्राय ददतो मघानि सहस्रसावे प्र तिरंत आयुः ॥

Samhita Transcription Accented

imé bhojā́ áṅgiraso vírūpā divásputrā́so ásurasya vīrā́ḥ ǀ

viśvā́mitrāya dádato maghā́ni sahasrasāvé prá tiranta ā́yuḥ ǁ

Samhita Transcription Nonaccented

ime bhojā aṅgiraso virūpā divasputrāso asurasya vīrāḥ ǀ

viśvāmitrāya dadato maghāni sahasrasāve pra tiranta āyuḥ ǁ

Padapatha Devanagari Accented

इ॒मे । भो॒जाः । अङ्गि॑रसः । विऽरू॑पाः । दि॒वः । पु॒त्रासः॑ । असु॑रस्य । वी॒राः ।

वि॒श्वामि॑त्राय । दद॑तः । म॒घानि॑ । स॒ह॒स्र॒ऽसा॒वे । प्र । ति॒र॒न्ते॒ । आयुः॑ ॥

Padapatha Devanagari Nonaccented

इमे । भोजाः । अङ्गिरसः । विऽरूपाः । दिवः । पुत्रासः । असुरस्य । वीराः ।

विश्वामित्राय । ददतः । मघानि । सहस्रऽसावे । प्र । तिरन्ते । आयुः ॥

Padapatha Transcription Accented

imé ǀ bhojā́ḥ ǀ áṅgirasaḥ ǀ ví-rūpāḥ ǀ diváḥ ǀ putrā́saḥ ǀ ásurasya ǀ vīrā́ḥ ǀ

viśvā́mitrāya ǀ dádataḥ ǀ maghā́ni ǀ sahasra-sāvé ǀ prá ǀ tirante ǀ ā́yuḥ ǁ

Padapatha Transcription Nonaccented

ime ǀ bhojāḥ ǀ aṅgirasaḥ ǀ vi-rūpāḥ ǀ divaḥ ǀ putrāsaḥ ǀ asurasya ǀ vīrāḥ ǀ

viśvāmitrāya ǀ dadataḥ ǀ maghāni ǀ sahasra-sāve ǀ pra ǀ tirante ǀ āyuḥ ǁ

03.053.08   (Mandala. Sukta. Rik)

3.3.20.03    (Ashtaka. Adhyaya. Varga. Rik)

03.04.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रू॒पंरू॑पं म॒घवा॑ बोभवीति मा॒याः कृ॑ण्वा॒नस्त॒न्वं१॒॑ परि॒ स्वां ।

त्रिर्यद्दि॒वः परि॑ मुहू॒र्तमागा॒त्स्वैर्मंत्रै॒रनृ॑तुपा ऋ॒तावा॑ ॥

Samhita Devanagari Nonaccented

रूपंरूपं मघवा बोभवीति मायाः कृण्वानस्तन्वं परि स्वां ।

त्रिर्यद्दिवः परि मुहूर्तमागात्स्वैर्मंत्रैरनृतुपा ऋतावा ॥

Samhita Transcription Accented

rūpáṃrūpam maghávā bobhavīti māyā́ḥ kṛṇvānástanvám pári svā́m ǀ

tríryáddiváḥ pári muhūrtámā́gātsváirmántrairánṛtupā ṛtā́vā ǁ

Samhita Transcription Nonaccented

rūpaṃrūpam maghavā bobhavīti māyāḥ kṛṇvānastanvam pari svām ǀ

triryaddivaḥ pari muhūrtamāgātsvairmantrairanṛtupā ṛtāvā ǁ

Padapatha Devanagari Accented

रू॒पम्ऽरू॑पम् । म॒घऽवा॑ । बो॒भ॒वी॒ति॒ । मा॒याः । कृ॒ण्वा॒नः । त॒न्व॑म् । परि॑ । स्वाम् ।

त्रिः । यत् । दि॒वः । परि॑ । मु॒हू॒र्तम् । आ । अगा॑त् । स्वैः । मन्त्रैः॑ । अनृ॑तुऽपाः । ऋ॒तऽवा॑ ॥

Padapatha Devanagari Nonaccented

रूपम्ऽरूपम् । मघऽवा । बोभवीति । मायाः । कृण्वानः । तन्वम् । परि । स्वाम् ।

त्रिः । यत् । दिवः । परि । मुहूर्तम् । आ । अगात् । स्वैः । मन्त्रैः । अनृतुऽपाः । ऋतऽवा ॥

Padapatha Transcription Accented

rūpám-rūpam ǀ maghá-vā ǀ bobhavīti ǀ māyā́ḥ ǀ kṛṇvānáḥ ǀ tanvám ǀ pári ǀ svā́m ǀ

tríḥ ǀ yát ǀ diváḥ ǀ pári ǀ muhūrtám ǀ ā́ ǀ ágāt ǀ sváiḥ ǀ mántraiḥ ǀ ánṛtu-pāḥ ǀ ṛtá-vā ǁ

Padapatha Transcription Nonaccented

rūpam-rūpam ǀ magha-vā ǀ bobhavīti ǀ māyāḥ ǀ kṛṇvānaḥ ǀ tanvam ǀ pari ǀ svām ǀ

triḥ ǀ yat ǀ divaḥ ǀ pari ǀ muhūrtam ǀ ā ǀ agāt ǀ svaiḥ ǀ mantraiḥ ǀ anṛtu-pāḥ ǀ ṛta-vā ǁ

03.053.09   (Mandala. Sukta. Rik)

3.3.20.04    (Ashtaka. Adhyaya. Varga. Rik)

03.04.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हाँ ऋषि॑र्देव॒जा दे॒वजू॒तोऽस्त॑भ्ना॒त्सिंधु॑मर्ण॒वं नृ॒चक्षाः॑ ।

वि॒श्वामि॑त्रो॒ यदव॑हत्सु॒दास॒मप्रि॑यायत कुशि॒केभि॒रिंद्रः॑ ॥

Samhita Devanagari Nonaccented

महाँ ऋषिर्देवजा देवजूतोऽस्तभ्नात्सिंधुमर्णवं नृचक्षाः ।

विश्वामित्रो यदवहत्सुदासमप्रियायत कुशिकेभिरिंद्रः ॥

Samhita Transcription Accented

mahā́m̐ ṛ́ṣirdevajā́ devájūtó’stabhnātsíndhumarṇavám nṛcákṣāḥ ǀ

viśvā́mitro yádávahatsudā́samápriyāyata kuśikébhiríndraḥ ǁ

Samhita Transcription Nonaccented

mahām̐ ṛṣirdevajā devajūto’stabhnātsindhumarṇavam nṛcakṣāḥ ǀ

viśvāmitro yadavahatsudāsamapriyāyata kuśikebhirindraḥ ǁ

Padapatha Devanagari Accented

म॒हान् । ऋषिः॑ । दे॒व॒ऽजाः । दे॒वऽजू॑तः । अस्त॑भ्नात् । सिन्धु॑म् । अ॒र्ण॒वम् । नृ॒ऽचक्षाः॑ ।

वि॒श्वामि॑त्रः । यत् । अव॑हत् । सु॒ऽदास॑म् । अप्रि॑यायत । कु॒शि॒केभिः॑ । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

महान् । ऋषिः । देवऽजाः । देवऽजूतः । अस्तभ्नात् । सिन्धुम् । अर्णवम् । नृऽचक्षाः ।

विश्वामित्रः । यत् । अवहत् । सुऽदासम् । अप्रियायत । कुशिकेभिः । इन्द्रः ॥

Padapatha Transcription Accented

mahā́n ǀ ṛ́ṣiḥ ǀ deva-jā́ḥ ǀ devá-jūtaḥ ǀ ástabhnāt ǀ síndhum ǀ arṇavám ǀ nṛ-cákṣāḥ ǀ

viśvā́mitraḥ ǀ yát ǀ ávahat ǀ su-dā́sam ǀ ápriyāyata ǀ kuśikébhiḥ ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

mahān ǀ ṛṣiḥ ǀ deva-jāḥ ǀ deva-jūtaḥ ǀ astabhnāt ǀ sindhum ǀ arṇavam ǀ nṛ-cakṣāḥ ǀ

viśvāmitraḥ ǀ yat ǀ avahat ǀ su-dāsam ǀ apriyāyata ǀ kuśikebhiḥ ǀ indraḥ ǁ

03.053.10   (Mandala. Sukta. Rik)

3.3.20.05    (Ashtaka. Adhyaya. Varga. Rik)

03.04.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हं॒सा इ॑व कृणुथ॒ श्लोक॒मद्रि॑भि॒र्मदं॑तो गी॒र्भिर॑ध्व॒रे सु॒ते सचा॑ ।

दे॒वेभि॑र्विप्रा ऋषयो नृचक्षसो॒ वि पि॑बध्वं कुशिकाः सो॒म्यं मधु॑ ॥

Samhita Devanagari Nonaccented

हंसा इव कृणुथ श्लोकमद्रिभिर्मदंतो गीर्भिरध्वरे सुते सचा ।

देवेभिर्विप्रा ऋषयो नृचक्षसो वि पिबध्वं कुशिकाः सोम्यं मधु ॥

Samhita Transcription Accented

haṃsā́ iva kṛṇutha ślókamádribhirmádanto gīrbhíradhvaré suté sácā ǀ

devébhirviprā ṛṣayo nṛcakṣaso ví pibadhvam kuśikāḥ somyám mádhu ǁ

Samhita Transcription Nonaccented

haṃsā iva kṛṇutha ślokamadribhirmadanto gīrbhiradhvare sute sacā ǀ

devebhirviprā ṛṣayo nṛcakṣaso vi pibadhvam kuśikāḥ somyam madhu ǁ

Padapatha Devanagari Accented

हं॒साःऽइ॑व । कृ॒णु॒थ॒ । श्लोक॑म् । अद्रि॑ऽभिः । मद॑न्तः । गीः॒ऽभिः । अ॒ध्व॒रे । सु॒ते । सचा॑ ।

दे॒वेभिः॑ । वि॒प्राः॒ । ऋ॒ष॒यः॒ । नृ॒ऽच॒क्ष॒सः॒ । वि । पि॒ब॒ध्व॒म् । कु॒शि॒काः॒ । सो॒म्यम् । मधु॑ ॥

Padapatha Devanagari Nonaccented

हंसाःऽइव । कृणुथ । श्लोकम् । अद्रिऽभिः । मदन्तः । गीःऽभिः । अध्वरे । सुते । सचा ।

देवेभिः । विप्राः । ऋषयः । नृऽचक्षसः । वि । पिबध्वम् । कुशिकाः । सोम्यम् । मधु ॥

Padapatha Transcription Accented

haṃsā́ḥ-iva ǀ kṛṇutha ǀ ślókam ǀ ádri-bhiḥ ǀ mádantaḥ ǀ gīḥ-bhíḥ ǀ adhvaré ǀ suté ǀ sácā ǀ

devébhiḥ ǀ viprāḥ ǀ ṛṣayaḥ ǀ nṛ-cakṣasaḥ ǀ ví ǀ pibadhvam ǀ kuśikāḥ ǀ somyám ǀ mádhu ǁ

Padapatha Transcription Nonaccented

haṃsāḥ-iva ǀ kṛṇutha ǀ ślokam ǀ adri-bhiḥ ǀ madantaḥ ǀ gīḥ-bhiḥ ǀ adhvare ǀ sute ǀ sacā ǀ

devebhiḥ ǀ viprāḥ ǀ ṛṣayaḥ ǀ nṛ-cakṣasaḥ ǀ vi ǀ pibadhvam ǀ kuśikāḥ ǀ somyam ǀ madhu ǁ

03.053.11   (Mandala. Sukta. Rik)

3.3.21.01    (Ashtaka. Adhyaya. Varga. Rik)

03.04.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॒ प्रेत॑ कुशिकाश्चे॒तय॑ध्व॒मश्वं॑ रा॒ये प्र मुं॑चता सु॒दासः॑ ।

राजा॑ वृ॒त्रं जं॑घन॒त्प्रागपा॒गुद॒गथा॑ यजाते॒ वर॒ आ पृ॑थि॒व्याः ॥

Samhita Devanagari Nonaccented

उप प्रेत कुशिकाश्चेतयध्वमश्वं राये प्र मुंचता सुदासः ।

राजा वृत्रं जंघनत्प्रागपागुदगथा यजाते वर आ पृथिव्याः ॥

Samhita Transcription Accented

úpa préta kuśikāścetáyadhvamáśvam rāyé prá muñcatā sudā́saḥ ǀ

rā́jā vṛtrám jaṅghanatprā́gápāgúdagáthā yajāte vára ā́ pṛthivyā́ḥ ǁ

Samhita Transcription Nonaccented

upa preta kuśikāścetayadhvamaśvam rāye pra muñcatā sudāsaḥ ǀ

rājā vṛtram jaṅghanatprāgapāgudagathā yajāte vara ā pṛthivyāḥ ǁ

Padapatha Devanagari Accented

उप॑ । प्र । इ॒त॒ । कु॒शि॒काः॒ । चे॒तय॑ध्वम् । अश्व॑म् । रा॒ये । प्र । मु॒ञ्च॒त॒ । सु॒ऽदासः॑ ।

राजा॑ । वृ॒त्रम् । ज॒ङ्घ॒न॒त् । प्राक् । अपा॑क् । उद॑क् । अथ॑ । य॒जा॒ते॒ । वरे॑ । आ । पृ॒थि॒व्याः ॥

Padapatha Devanagari Nonaccented

उप । प्र । इत । कुशिकाः । चेतयध्वम् । अश्वम् । राये । प्र । मुञ्चत । सुऽदासः ।

राजा । वृत्रम् । जङ्घनत् । प्राक् । अपाक् । उदक् । अथ । यजाते । वरे । आ । पृथिव्याः ॥

Padapatha Transcription Accented

úpa ǀ prá ǀ ita ǀ kuśikāḥ ǀ cetáyadhvam ǀ áśvam ǀ rāyé ǀ prá ǀ muñcata ǀ su-dā́saḥ ǀ

rā́jā ǀ vṛtrám ǀ jaṅghanat ǀ prā́k ǀ ápāk ǀ údak ǀ átha ǀ yajāte ǀ váre ǀ ā́ ǀ pṛthivyā́ḥ ǁ

Padapatha Transcription Nonaccented

upa ǀ pra ǀ ita ǀ kuśikāḥ ǀ cetayadhvam ǀ aśvam ǀ rāye ǀ pra ǀ muñcata ǀ su-dāsaḥ ǀ

rājā ǀ vṛtram ǀ jaṅghanat ǀ prāk ǀ apāk ǀ udak ǀ atha ǀ yajāte ǀ vare ǀ ā ǀ pṛthivyāḥ ǁ

03.053.12   (Mandala. Sukta. Rik)

3.3.21.02    (Ashtaka. Adhyaya. Varga. Rik)

03.04.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य इ॒मे रोद॑सी उ॒भे अ॒हमिंद्र॒मतु॑ष्टवं ।

वि॒श्वामि॑त्रस्य रक्षति॒ ब्रह्मे॒दं भार॑तं॒ जनं॑ ॥

Samhita Devanagari Nonaccented

य इमे रोदसी उभे अहमिंद्रमतुष्टवं ।

विश्वामित्रस्य रक्षति ब्रह्मेदं भारतं जनं ॥

Samhita Transcription Accented

yá imé ródasī ubhé ahámíndramátuṣṭavam ǀ

viśvā́mitrasya rakṣati bráhmedám bhā́ratam jánam ǁ

Samhita Transcription Nonaccented

ya ime rodasī ubhe ahamindramatuṣṭavam ǀ

viśvāmitrasya rakṣati brahmedam bhāratam janam ǁ

Padapatha Devanagari Accented

यः । इ॒मे इति॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । अ॒हम् । इन्द्र॑म् । अतु॑स्तवम् ।

वि॒श्वामि॑त्रस्य । र॒क्ष॒ति॒ । ब्रह्म॑ । इ॒दम् । भार॑तम् । जन॑म् ॥

Padapatha Devanagari Nonaccented

यः । इमे इति । रोदसी इति । उभे इति । अहम् । इन्द्रम् । अतुस्तवम् ।

विश्वामित्रस्य । रक्षति । ब्रह्म । इदम् । भारतम् । जनम् ॥

Padapatha Transcription Accented

yáḥ ǀ imé íti ǀ ródasī íti ǀ ubhé íti ǀ ahám ǀ índram ǀ átustavam ǀ

viśvā́mitrasya ǀ rakṣati ǀ bráhma ǀ idám ǀ bhā́ratam ǀ jánam ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ime iti ǀ rodasī iti ǀ ubhe iti ǀ aham ǀ indram ǀ atustavam ǀ

viśvāmitrasya ǀ rakṣati ǀ brahma ǀ idam ǀ bhāratam ǀ janam ǁ

03.053.13   (Mandala. Sukta. Rik)

3.3.21.03    (Ashtaka. Adhyaya. Varga. Rik)

03.04.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒श्वामि॑त्रा अरासत॒ ब्रह्मेंद्रा॑य व॒ज्रिणे॑ ।

कर॒दिन्नः॑ सु॒राध॑सः ॥

Samhita Devanagari Nonaccented

विश्वामित्रा अरासत ब्रह्मेंद्राय वज्रिणे ।

करदिन्नः सुराधसः ॥

Samhita Transcription Accented

viśvā́mitrā arāsata bráhméndrāya vajríṇe ǀ

káradínnaḥ surā́dhasaḥ ǁ

Samhita Transcription Nonaccented

viśvāmitrā arāsata brahmendrāya vajriṇe ǀ

karadinnaḥ surādhasaḥ ǁ

Padapatha Devanagari Accented

वि॒श्वामि॑त्राः । अ॒रा॒स॒त॒ । ब्रह्म॑ । इन्द्रा॑य । व॒ज्रिणे॑ ।

कर॑त् । इत् । नः॒ । सु॒ऽराध॑सः ॥

Padapatha Devanagari Nonaccented

विश्वामित्राः । अरासत । ब्रह्म । इन्द्राय । वज्रिणे ।

करत् । इत् । नः । सुऽराधसः ॥

Padapatha Transcription Accented

viśvā́mitrāḥ ǀ arāsata ǀ bráhma ǀ índrāya ǀ vajríṇe ǀ

kárat ǀ ít ǀ naḥ ǀ su-rā́dhasaḥ ǁ

Padapatha Transcription Nonaccented

viśvāmitrāḥ ǀ arāsata ǀ brahma ǀ indrāya ǀ vajriṇe ǀ

karat ǀ it ǀ naḥ ǀ su-rādhasaḥ ǁ

03.053.14   (Mandala. Sukta. Rik)

3.3.21.04    (Ashtaka. Adhyaya. Varga. Rik)

03.04.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किं ते॑ कृण्वंति॒ कीक॑टेषु॒ गावो॒ नाशिरं॑ दु॒ह्रे न त॑पंति घ॒र्मं ।

आ नो॑ भर॒ प्रम॑गंदस्य॒ वेदो॑ नैचाशा॒खं म॑घवन्रंधया नः ॥

Samhita Devanagari Nonaccented

किं ते कृण्वंति कीकटेषु गावो नाशिरं दुह्रे न तपंति घर्मं ।

आ नो भर प्रमगंदस्य वेदो नैचाशाखं मघवन्रंधया नः ॥

Samhita Transcription Accented

kím te kṛṇvanti kī́kaṭeṣu gā́vo nā́śíram duhré ná tapanti gharmám ǀ

ā́ no bhara prámagandasya védo naicāśākhám maghavanrandhayā naḥ ǁ

Samhita Transcription Nonaccented

kim te kṛṇvanti kīkaṭeṣu gāvo nāśiram duhre na tapanti gharmam ǀ

ā no bhara pramagandasya vedo naicāśākham maghavanrandhayā naḥ ǁ

Padapatha Devanagari Accented

किम् । ते॒ । कृ॒ण्व॒न्ति॒ । कीक॑टेषु । गावः॑ । न । आ॒ऽशिर॑म् । दु॒ह्रे । न । त॒प॒न्ति॒ । घ॒र्मम् ।

आ । नः॒ । भ॒र॒ । प्रऽम॑गन्दस्य । वेदः॑ । नै॒चा॒ऽशा॒खम् । म॒घ॒ऽव॒न् । र॒न्ध॒य॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

किम् । ते । कृण्वन्ति । कीकटेषु । गावः । न । आऽशिरम् । दुह्रे । न । तपन्ति । घर्मम् ।

आ । नः । भर । प्रऽमगन्दस्य । वेदः । नैचाऽशाखम् । मघऽवन् । रन्धय । नः ॥

Padapatha Transcription Accented

kím ǀ te ǀ kṛṇvanti ǀ kī́kaṭeṣu ǀ gā́vaḥ ǀ ná ǀ ā-śíram ǀ duhré ǀ ná ǀ tapanti ǀ gharmám ǀ

ā́ ǀ naḥ ǀ bhara ǀ prá-magandasya ǀ védaḥ ǀ naicā-śākhám ǀ magha-van ǀ randhaya ǀ naḥ ǁ

Padapatha Transcription Nonaccented

kim ǀ te ǀ kṛṇvanti ǀ kīkaṭeṣu ǀ gāvaḥ ǀ na ǀ ā-śiram ǀ duhre ǀ na ǀ tapanti ǀ gharmam ǀ

ā ǀ naḥ ǀ bhara ǀ pra-magandasya ǀ vedaḥ ǀ naicā-śākham ǀ magha-van ǀ randhaya ǀ naḥ ǁ

03.053.15   (Mandala. Sukta. Rik)

3.3.21.05    (Ashtaka. Adhyaya. Varga. Rik)

03.04.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒स॒र्प॒रीरम॑तिं॒ बाध॑माना बृ॒हन्मि॑माय ज॒मद॑ग्निदत्ता ।

आ सूर्य॑स्य दुहि॒ता त॑तान॒ श्रवो॑ दे॒वेष्व॒मृत॑मजु॒र्यं ॥

Samhita Devanagari Nonaccented

ससर्परीरमतिं बाधमाना बृहन्मिमाय जमदग्निदत्ता ।

आ सूर्यस्य दुहिता ततान श्रवो देवेष्वमृतमजुर्यं ॥

Samhita Transcription Accented

sasarparī́rámatim bā́dhamānā bṛhánmimāya jamádagnidattā ǀ

ā́ sū́ryasya duhitā́ tatāna śrávo devéṣvamṛ́tamajuryám ǁ

Samhita Transcription Nonaccented

sasarparīramatim bādhamānā bṛhanmimāya jamadagnidattā ǀ

ā sūryasya duhitā tatāna śravo deveṣvamṛtamajuryam ǁ

Padapatha Devanagari Accented

स॒स॒र्प॒रीः । अम॑तिम् । बाध॑माना । बृ॒हत् । मि॒मा॒य॒ । ज॒मद॑ग्निऽदत्ता ।

आ । सूर्य॑स्य । दु॒हि॒ता । त॒ता॒न॒ । श्रवः॑ । दे॒वेषु॑ । अ॒मृत॑म् । अ॒जु॒र्यम् ॥

Padapatha Devanagari Nonaccented

ससर्परीः । अमतिम् । बाधमाना । बृहत् । मिमाय । जमदग्निऽदत्ता ।

आ । सूर्यस्य । दुहिता । ततान । श्रवः । देवेषु । अमृतम् । अजुर्यम् ॥

Padapatha Transcription Accented

sasarparī́ḥ ǀ ámatim ǀ bā́dhamānā ǀ bṛhát ǀ mimāya ǀ jamádagni-dattā ǀ

ā́ ǀ sū́ryasya ǀ duhitā́ ǀ tatāna ǀ śrávaḥ ǀ devéṣu ǀ amṛ́tam ǀ ajuryám ǁ

Padapatha Transcription Nonaccented

sasarparīḥ ǀ amatim ǀ bādhamānā ǀ bṛhat ǀ mimāya ǀ jamadagni-dattā ǀ

ā ǀ sūryasya ǀ duhitā ǀ tatāna ǀ śravaḥ ǀ deveṣu ǀ amṛtam ǀ ajuryam ǁ

03.053.16   (Mandala. Sukta. Rik)

3.3.22.01    (Ashtaka. Adhyaya. Varga. Rik)

03.04.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒स॒र्प॒रीर॑भर॒त्तूय॑मे॒भ्योऽधि॒ श्रवः॒ पांच॑जन्यासु कृ॒ष्टिषु॑ ।

सा प॒क्ष्या॒३॒॑ नव्य॒मायु॒र्दधा॑ना॒ यां मे॑ पलस्तिजमद॒ग्नयो॑ द॒दुः ॥

Samhita Devanagari Nonaccented

ससर्परीरभरत्तूयमेभ्योऽधि श्रवः पांचजन्यासु कृष्टिषु ।

सा पक्ष्या नव्यमायुर्दधाना यां मे पलस्तिजमदग्नयो ददुः ॥

Samhita Transcription Accented

sasarparī́rabharattū́yamebhyó’dhi śrávaḥ pā́ñcajanyāsu kṛṣṭíṣu ǀ

sā́ pakṣyā́ návyamā́yurdádhānā yā́m me palastijamadagnáyo dadúḥ ǁ

Samhita Transcription Nonaccented

sasarparīrabharattūyamebhyo’dhi śravaḥ pāñcajanyāsu kṛṣṭiṣu ǀ

sā pakṣyā navyamāyurdadhānā yām me palastijamadagnayo daduḥ ǁ

Padapatha Devanagari Accented

स॒स॒र्प॒रीः । अ॒भ॒र॒त् । तूय॑म् । ए॒भ्यः॒ । अधि॑ । श्रवः॑ । पाञ्च॑ऽजन्यासु । कृ॒ष्टिषु॑ ।

सा । प॒क्ष्या॑ । नव्य॑म् । आयुः॑ । दधा॑ना । याम् । मे॒ । प॒ल॒स्ति॒ऽज॒म॒द॒ग्नयः॑ । द॒दुः ॥

Padapatha Devanagari Nonaccented

ससर्परीः । अभरत् । तूयम् । एभ्यः । अधि । श्रवः । पाञ्चऽजन्यासु । कृष्टिषु ।

सा । पक्ष्या । नव्यम् । आयुः । दधाना । याम् । मे । पलस्तिऽजमदग्नयः । ददुः ॥

Padapatha Transcription Accented

sasarparī́ḥ ǀ abharat ǀ tū́yam ǀ ebhyaḥ ǀ ádhi ǀ śrávaḥ ǀ pā́ñca-janyāsu ǀ kṛṣṭíṣu ǀ

sā́ ǀ pakṣyā́ ǀ návyam ǀ ā́yuḥ ǀ dádhānā ǀ yā́m ǀ me ǀ palasti-jamadagnáyaḥ ǀ dadúḥ ǁ

Padapatha Transcription Nonaccented

sasarparīḥ ǀ abharat ǀ tūyam ǀ ebhyaḥ ǀ adhi ǀ śravaḥ ǀ pāñca-janyāsu ǀ kṛṣṭiṣu ǀ

sā ǀ pakṣyā ǀ navyam ǀ āyuḥ ǀ dadhānā ǀ yām ǀ me ǀ palasti-jamadagnayaḥ ǀ daduḥ ǁ

03.053.17   (Mandala. Sukta. Rik)

3.3.22.02    (Ashtaka. Adhyaya. Varga. Rik)

03.04.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्थि॒रौ गावौ॑ भवतां वी॒ळुरक्षो॒ मेषा वि व॑र्हि॒ मा यु॒गं वि शा॑रि ।

इंद्रः॑ पात॒ल्ये॑ ददतां॒ शरी॑तो॒ररि॑ष्टनेमे अ॒भि नः॑ सचस्व ॥

Samhita Devanagari Nonaccented

स्थिरौ गावौ भवतां वीळुरक्षो मेषा वि वर्हि मा युगं वि शारि ।

इंद्रः पातल्ये ददतां शरीतोररिष्टनेमे अभि नः सचस्व ॥

Samhita Transcription Accented

sthiráu gā́vau bhavatām vīḷúrákṣo méṣā́ ví varhi mā́ yugám ví śāri ǀ

índraḥ pātalyé dadatām śárītoráriṣṭaneme abhí naḥ sacasva ǁ

Samhita Transcription Nonaccented

sthirau gāvau bhavatām vīḷurakṣo meṣā vi varhi mā yugam vi śāri ǀ

indraḥ pātalye dadatām śarītorariṣṭaneme abhi naḥ sacasva ǁ

Padapatha Devanagari Accented

स्थि॒रौ । गावौ॑ । भ॒व॒ता॒म् । वी॒ळुः । अक्षः॑ । मा । ई॒षा । वि । व॒र्हि॒ । मा । यु॒गम् । वि । शा॒रि॒ ।

इन्द्रः॑ । पा॒त॒ल्ये॒३॒॑ इति॑ । द॒द॒ता॒म् । शरी॑तोः । अरि॑ष्टऽनेमे । अ॒भि । नः॒ । स॒च॒स्व॒ ॥

Padapatha Devanagari Nonaccented

स्थिरौ । गावौ । भवताम् । वीळुः । अक्षः । मा । ईषा । वि । वर्हि । मा । युगम् । वि । शारि ।

इन्द्रः । पातल्ये इति । ददताम् । शरीतोः । अरिष्टऽनेमे । अभि । नः । सचस्व ॥

Padapatha Transcription Accented

sthiráu ǀ gā́vau ǀ bhavatām ǀ vīḷúḥ ǀ ákṣaḥ ǀ mā́ ǀ īṣā́ ǀ ví ǀ varhi ǀ mā́ ǀ yugám ǀ ví ǀ śāri ǀ

índraḥ ǀ pātalyé íti ǀ dadatām ǀ śárītoḥ ǀ áriṣṭa-neme ǀ abhí ǀ naḥ ǀ sacasva ǁ

Padapatha Transcription Nonaccented

sthirau ǀ gāvau ǀ bhavatām ǀ vīḷuḥ ǀ akṣaḥ ǀ mā ǀ īṣā ǀ vi ǀ varhi ǀ mā ǀ yugam ǀ vi ǀ śāri ǀ

indraḥ ǀ pātalye iti ǀ dadatām ǀ śarītoḥ ǀ ariṣṭa-neme ǀ abhi ǀ naḥ ǀ sacasva ǁ

03.053.18   (Mandala. Sukta. Rik)

3.3.22.03    (Ashtaka. Adhyaya. Varga. Rik)

03.04.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बलं॑ धेहि त॒नूषु॑ नो॒ बल॑मिंद्रान॒ळुत्सु॑ नः ।

बलं॑ तो॒काय॒ तन॑याय जी॒वसे॒ त्वं हि ब॑ल॒दा असि॑ ॥

Samhita Devanagari Nonaccented

बलं धेहि तनूषु नो बलमिंद्रानळुत्सु नः ।

बलं तोकाय तनयाय जीवसे त्वं हि बलदा असि ॥

Samhita Transcription Accented

bálam dhehi tanū́ṣu no bálamindrānaḷútsu naḥ ǀ

bálam tokā́ya tánayāya jīváse tvám hí baladā́ ási ǁ

Samhita Transcription Nonaccented

balam dhehi tanūṣu no balamindrānaḷutsu naḥ ǀ

balam tokāya tanayāya jīvase tvam hi baladā asi ǁ

Padapatha Devanagari Accented

बल॑म् । धे॒हि॒ । त॒नूषु॑ । नः॒ । बल॑म् । इ॒न्द्र॒ । अ॒न॒ळुत्ऽसु॑ । नः॒ ।

बल॑म् । तो॒काय॑ । तन॑याय । जी॒वसे॑ । त्वम् । हि । ब॒ल॒ऽदाः । असि॑ ॥

Padapatha Devanagari Nonaccented

बलम् । धेहि । तनूषु । नः । बलम् । इन्द्र । अनळुत्ऽसु । नः ।

बलम् । तोकाय । तनयाय । जीवसे । त्वम् । हि । बलऽदाः । असि ॥

Padapatha Transcription Accented

bálam ǀ dhehi ǀ tanū́ṣu ǀ naḥ ǀ bálam ǀ indra ǀ anaḷút-su ǀ naḥ ǀ

bálam ǀ tokā́ya ǀ tánayāya ǀ jīváse ǀ tvám ǀ hí ǀ bala-dā́ḥ ǀ ási ǁ

Padapatha Transcription Nonaccented

balam ǀ dhehi ǀ tanūṣu ǀ naḥ ǀ balam ǀ indra ǀ anaḷut-su ǀ naḥ ǀ

balam ǀ tokāya ǀ tanayāya ǀ jīvase ǀ tvam ǀ hi ǀ bala-dāḥ ǀ asi ǁ

03.053.19   (Mandala. Sukta. Rik)

3.3.22.04    (Ashtaka. Adhyaya. Varga. Rik)

03.04.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि व्य॑यस्व खदि॒रस्य॒ सार॒मोजो॑ धेहि स्पंद॒ने शिं॒शपा॑यां ।

अक्ष॑ वीळो वीळित वी॒ळय॑स्व॒ मा यामा॑द॒स्मादव॑ जीहिपो नः ॥

Samhita Devanagari Nonaccented

अभि व्ययस्व खदिरस्य सारमोजो धेहि स्पंदने शिंशपायां ।

अक्ष वीळो वीळित वीळयस्व मा यामादस्मादव जीहिपो नः ॥

Samhita Transcription Accented

abhí vyayasva khadirásya sā́ramójo dhehi spandané śiṃśápāyām ǀ

ákṣa vīḷo vīḷita vīḷáyasva mā́ yā́mādasmā́dáva jīhipo naḥ ǁ

Samhita Transcription Nonaccented

abhi vyayasva khadirasya sāramojo dhehi spandane śiṃśapāyām ǀ

akṣa vīḷo vīḷita vīḷayasva mā yāmādasmādava jīhipo naḥ ǁ

Padapatha Devanagari Accented

अ॒भि । व्य॒य॒स्व॒ । ख॒दि॒रस्य॑ । सार॑म् । ओजः॑ । धे॒हि॒ । स्प॒न्द॒ने । शिं॒शपा॑याम् ।

अक्ष॑ । वी॒ळो॒ इति॑ । वी॒ळि॒त॒ । वी॒ळय॑स्व । मा । यामा॑त् । अ॒स्मात् । अव॑ । जी॒हि॒पः॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

अभि । व्ययस्व । खदिरस्य । सारम् । ओजः । धेहि । स्पन्दने । शिंशपायाम् ।

अक्ष । वीळो इति । वीळित । वीळयस्व । मा । यामात् । अस्मात् । अव । जीहिपः । नः ॥

Padapatha Transcription Accented

abhí ǀ vyayasva ǀ khadirásya ǀ sā́ram ǀ ójaḥ ǀ dhehi ǀ spandané ǀ śiṃśápāyām ǀ

ákṣa ǀ vīḷo íti ǀ vīḷita ǀ vīḷáyasva ǀ mā́ ǀ yā́māt ǀ asmā́t ǀ áva ǀ jīhipaḥ ǀ naḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ vyayasva ǀ khadirasya ǀ sāram ǀ ojaḥ ǀ dhehi ǀ spandane ǀ śiṃśapāyām ǀ

akṣa ǀ vīḷo iti ǀ vīḷita ǀ vīḷayasva ǀ mā ǀ yāmāt ǀ asmāt ǀ ava ǀ jīhipaḥ ǀ naḥ ǁ

03.053.20   (Mandala. Sukta. Rik)

3.3.22.05    (Ashtaka. Adhyaya. Varga. Rik)

03.04.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यम॒स्मान्वन॒स्पति॒र्मा च॒ हा मा च॑ रीरिषत् ।

स्व॒स्त्या गृ॒हेभ्य॒ आव॒सा आ वि॒मोच॑नात् ॥

Samhita Devanagari Nonaccented

अयमस्मान्वनस्पतिर्मा च हा मा च रीरिषत् ।

स्वस्त्या गृहेभ्य आवसा आ विमोचनात् ॥

Samhita Transcription Accented

ayámasmā́nvánaspátirmā́ ca hā́ mā́ ca rīriṣat ǀ

svastyā́ gṛhébhya ā́vasā́ ā́ vimócanāt ǁ

Samhita Transcription Nonaccented

ayamasmānvanaspatirmā ca hā mā ca rīriṣat ǀ

svastyā gṛhebhya āvasā ā vimocanāt ǁ

Padapatha Devanagari Accented

अ॒यम् । अ॒स्मान् । वन॒स्पतिः॑ । मा । च॒ । हाः । मा । च॒ । रि॒रि॒ष॒त् ।

स्व॒स्ति । आ । गृ॒हेभ्यः॑ । आ । अ॒व॒सै । आ । वि॒ऽमोच॑नात् ॥

Padapatha Devanagari Nonaccented

अयम् । अस्मान् । वनस्पतिः । मा । च । हाः । मा । च । रिरिषत् ।

स्वस्ति । आ । गृहेभ्यः । आ । अवसै । आ । विऽमोचनात् ॥

Padapatha Transcription Accented

ayám ǀ asmā́n ǀ vánaspátiḥ ǀ mā́ ǀ ca ǀ hā́ḥ ǀ mā́ ǀ ca ǀ ririṣat ǀ

svastí ǀ ā́ ǀ gṛhébhyaḥ ǀ ā́ ǀ avasái ǀ ā́ ǀ vi-mócanāt ǁ

Padapatha Transcription Nonaccented

ayam ǀ asmān ǀ vanaspatiḥ ǀ mā ǀ ca ǀ hāḥ ǀ mā ǀ ca ǀ ririṣat ǀ

svasti ǀ ā ǀ gṛhebhyaḥ ǀ ā ǀ avasai ǀ ā ǀ vi-mocanāt ǁ

03.053.21   (Mandala. Sukta. Rik)

3.3.23.01    (Ashtaka. Adhyaya. Varga. Rik)

03.04.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रो॒तिभि॑र्बहु॒लाभि॑र्नो अ॒द्य या॑च्छ्रे॒ष्ठाभि॑र्मघवंछूर जिन्व ।

यो नो॒ द्वेष्ट्यध॑रः॒ सस्प॑दीष्ट॒ यमु॑ द्वि॒ष्मस्तमु॑ प्रा॒णो ज॑हातु ॥

Samhita Devanagari Nonaccented

इंद्रोतिभिर्बहुलाभिर्नो अद्य याच्छ्रेष्ठाभिर्मघवंछूर जिन्व ।

यो नो द्वेष्ट्यधरः सस्पदीष्ट यमु द्विष्मस्तमु प्राणो जहातु ॥

Samhita Transcription Accented

índrotíbhirbahulā́bhirno adyá yācchreṣṭhā́bhirmaghavañchūra jinva ǀ

yó no dvéṣṭyádharaḥ sáspadīṣṭa yámu dviṣmástámu prāṇó jahātu ǁ

Samhita Transcription Nonaccented

indrotibhirbahulābhirno adya yācchreṣṭhābhirmaghavañchūra jinva ǀ

yo no dveṣṭyadharaḥ saspadīṣṭa yamu dviṣmastamu prāṇo jahātu ǁ

Padapatha Devanagari Accented

इन्द्र॑ । ऊ॒तिऽभिः॑ । ब॒हु॒लाभिः॑ । नः॒ । अ॒द्य । या॒त्ऽश्रे॒ष्ठाभिः॑ । म॒घ॒ऽव॒न् । शू॒र॒ । जि॒न्व॒ ।

यः । नः॒ । द्वेष्टि॑ । अध॑रः । सः । प॒दी॒ष्ट॒ । यम् । ऊं॒ इति॑ । द्वि॒ष्मः । तम् । ऊं॒ इति॑ । प्रा॒णः । ज॒हा॒तु॒ ॥

Padapatha Devanagari Nonaccented

इन्द्र । ऊतिऽभिः । बहुलाभिः । नः । अद्य । यात्ऽश्रेष्ठाभिः । मघऽवन् । शूर । जिन्व ।

यः । नः । द्वेष्टि । अधरः । सः । पदीष्ट । यम् । ऊं इति । द्विष्मः । तम् । ऊं इति । प्राणः । जहातु ॥

Padapatha Transcription Accented

índra ǀ ūtí-bhiḥ ǀ bahulā́bhiḥ ǀ naḥ ǀ adyá ǀ yāt-śreṣṭhā́bhiḥ ǀ magha-van ǀ śūra ǀ jinva ǀ

yáḥ ǀ naḥ ǀ dvéṣṭi ǀ ádharaḥ ǀ sáḥ ǀ padīṣṭa ǀ yám ǀ ūṃ íti ǀ dviṣmáḥ ǀ tám ǀ ūṃ íti ǀ prāṇáḥ ǀ jahātu ǁ

Padapatha Transcription Nonaccented

indra ǀ ūti-bhiḥ ǀ bahulābhiḥ ǀ naḥ ǀ adya ǀ yāt-śreṣṭhābhiḥ ǀ magha-van ǀ śūra ǀ jinva ǀ

yaḥ ǀ naḥ ǀ dveṣṭi ǀ adharaḥ ǀ saḥ ǀ padīṣṭa ǀ yam ǀ ūṃ iti ǀ dviṣmaḥ ǀ tam ǀ ūṃ iti ǀ prāṇaḥ ǀ jahātu ǁ

03.053.22   (Mandala. Sukta. Rik)

3.3.23.02    (Ashtaka. Adhyaya. Varga. Rik)

03.04.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒र॒शुं चि॒द्वि त॑पति शिंब॒लं चि॒द्वि वृ॑श्चति ।

उ॒खा चि॑दिंद्र॒ येषं॑ती॒ प्रय॑स्ता॒ फेन॑मस्यति ॥

Samhita Devanagari Nonaccented

परशुं चिद्वि तपति शिंबलं चिद्वि वृश्चति ।

उखा चिदिंद्र येषंती प्रयस्ता फेनमस्यति ॥

Samhita Transcription Accented

paraśúm cidví tapati śimbalám cidví vṛścati ǀ

ukhā́ cidindra yéṣantī práyastā phénamasyati ǁ

Samhita Transcription Nonaccented

paraśum cidvi tapati śimbalam cidvi vṛścati ǀ

ukhā cidindra yeṣantī prayastā phenamasyati ǁ

Padapatha Devanagari Accented

प॒र॒शुम् । चि॒त् । वि । त॒प॒ति॒ । शि॒म्ब॒लम् । चि॒त् । वि । वृ॒श्च॒ति॒ ।

उ॒खा । चि॒त् । इ॒न्द्र॒ । येष॑न्ती । प्रऽय॑स्ता । फेन॑म् । अ॒स्य॒ति॒ ॥

Padapatha Devanagari Nonaccented

परशुम् । चित् । वि । तपति । शिम्बलम् । चित् । वि । वृश्चति ।

उखा । चित् । इन्द्र । येषन्ती । प्रऽयस्ता । फेनम् । अस्यति ॥

Padapatha Transcription Accented

paraśúm ǀ cit ǀ ví ǀ tapati ǀ śimbalám ǀ cit ǀ ví ǀ vṛścati ǀ

ukhā́ ǀ cit ǀ indra ǀ yéṣantī ǀ prá-yastā ǀ phénam ǀ asyati ǁ

Padapatha Transcription Nonaccented

paraśum ǀ cit ǀ vi ǀ tapati ǀ śimbalam ǀ cit ǀ vi ǀ vṛścati ǀ

ukhā ǀ cit ǀ indra ǀ yeṣantī ǀ pra-yastā ǀ phenam ǀ asyati ǁ

03.053.23   (Mandala. Sukta. Rik)

3.3.23.03    (Ashtaka. Adhyaya. Varga. Rik)

03.04.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न साय॑कस्य चिकिते जनासो लो॒धं न॑यंति॒ पशु॒ मन्य॑मानाः ।

नावा॑जिनं वा॒जिना॑ हासयंति॒ न ग॑र्द॒भं पु॒रो अश्वा॑न्नयंति ॥

Samhita Devanagari Nonaccented

न सायकस्य चिकिते जनासो लोधं नयंति पशु मन्यमानाः ।

नावाजिनं वाजिना हासयंति न गर्दभं पुरो अश्वान्नयंति ॥

Samhita Transcription Accented

ná sā́yakasya cikite janāso lodhám nayanti páśu mányamānāḥ ǀ

nā́vājinam vājínā hāsayanti ná gardabhám puró áśvānnayanti ǁ

Samhita Transcription Nonaccented

na sāyakasya cikite janāso lodham nayanti paśu manyamānāḥ ǀ

nāvājinam vājinā hāsayanti na gardabham puro aśvānnayanti ǁ

Padapatha Devanagari Accented

न । साय॑कस्य । चि॒कि॒ते॒ । ज॒ना॒सः॒ । लो॒धम् । न॒य॒न्ति॒ । पशु॑ । मन्य॑मानाः ।

न । अवा॑जिनम् । वा॒जिना॑ । हा॒स॒य॒न्ति॒ । न । ग॒र्द॒भम् । पु॒रः । अश्वा॑त् । न॒य॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

न । सायकस्य । चिकिते । जनासः । लोधम् । नयन्ति । पशु । मन्यमानाः ।

न । अवाजिनम् । वाजिना । हासयन्ति । न । गर्दभम् । पुरः । अश्वात् । नयन्ति ॥

Padapatha Transcription Accented

ná ǀ sā́yakasya ǀ cikite ǀ janāsaḥ ǀ lodhám ǀ nayanti ǀ páśu ǀ mányamānāḥ ǀ

ná ǀ ávājinam ǀ vājínā ǀ hāsayanti ǀ ná ǀ gardabhám ǀ puráḥ ǀ áśvāt ǀ nayanti ǁ

Padapatha Transcription Nonaccented

na ǀ sāyakasya ǀ cikite ǀ janāsaḥ ǀ lodham ǀ nayanti ǀ paśu ǀ manyamānāḥ ǀ

na ǀ avājinam ǀ vājinā ǀ hāsayanti ǀ na ǀ gardabham ǀ puraḥ ǀ aśvāt ǀ nayanti ǁ

03.053.24   (Mandala. Sukta. Rik)

3.3.23.04    (Ashtaka. Adhyaya. Varga. Rik)

03.04.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒म इं॑द्र भर॒तस्य॑ पु॒त्रा अ॑पपि॒त्वं चि॑कितु॒र्न प्र॑पि॒त्वं ।

हि॒न्वंत्यश्व॒मर॑णं॒ न नित्यं॒ ज्या॑वाजं॒ परि॑ णयंत्या॒जौ ॥

Samhita Devanagari Nonaccented

इम इंद्र भरतस्य पुत्रा अपपित्वं चिकितुर्न प्रपित्वं ।

हिन्वंत्यश्वमरणं न नित्यं ज्यावाजं परि णयंत्याजौ ॥

Samhita Transcription Accented

imá indra bharatásya putrā́ apapitvám cikiturná prapitvám ǀ

hinvántyáśvamáraṇam ná nítyam jyā́vājam pári ṇayantyājáu ǁ

Samhita Transcription Nonaccented

ima indra bharatasya putrā apapitvam cikiturna prapitvam ǀ

hinvantyaśvamaraṇam na nityam jyāvājam pari ṇayantyājau ǁ

Padapatha Devanagari Accented

इ॒मे । इ॒न्द्र॒ । भ॒र॒तस्य॑ । पु॒त्राः । अ॒प॒ऽपि॒त्वम् । चि॒कि॒तुः॒ । न । प्र॒ऽपि॒त्वम् ।

हि॒न्वन्ति॑ । अश्व॑म् । अर॑णम् । न । नित्य॑म् । ज्या॒ऽवाज॑म् । परि॑ । न॒य॒न्ति॒ । आ॒जौ ॥

Padapatha Devanagari Nonaccented

इमे । इन्द्र । भरतस्य । पुत्राः । अपऽपित्वम् । चिकितुः । न । प्रऽपित्वम् ।

हिन्वन्ति । अश्वम् । अरणम् । न । नित्यम् । ज्याऽवाजम् । परि । नयन्ति । आजौ ॥

Padapatha Transcription Accented

imé ǀ indra ǀ bharatásya ǀ putrā́ḥ ǀ apa-pitvám ǀ cikituḥ ǀ ná ǀ pra-pitvám ǀ

hinvánti ǀ áśvam ǀ áraṇam ǀ ná ǀ nítyam ǀ jyā-vā́jam ǀ pári ǀ nayanti ǀ ājáu ǁ

Padapatha Transcription Nonaccented

ime ǀ indra ǀ bharatasya ǀ putrāḥ ǀ apa-pitvam ǀ cikituḥ ǀ na ǀ pra-pitvam ǀ

hinvanti ǀ aśvam ǀ araṇam ǀ na ǀ nityam ǀ jyā-vājam ǀ pari ǀ nayanti ǀ ājau ǁ