SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 55

 

1. Info

To:    1: viśvedevas, uṣās;
2-10: viśvedevas, agni;
11: viśvedevas, ahorātrī;
12-14: viśvedevas, rodasī;
15: viśvedevas, rodasī or dyuniśa;
16: viśvedevas, diśaḥ;
17-22: viśvedevas, indra, parjanyātmā, tvaṣṭṛ
From:   prajāpati vācya or prajāpati vaiśvāmitra
Metres:   1st set of styles: nicṛttriṣṭup (1, 2, 6, 7, 9, 11, 12, 19, 22); triṣṭup (4, 8, 13, 16, 21); virāṭtrisṭup (14, 15, 18); svarāṭpaṅkti (5, 20); bhuriktriṣṭup (10, 17); bhurikpaṅkti (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.055.01   (Mandala. Sukta. Rik)

3.3.28.01    (Ashtaka. Adhyaya. Varga. Rik)

03.05.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒षसः॒ पूर्वा॒ अध॒ यद्व्यू॒षुर्म॒हद्वि ज॑ज्ञे अ॒क्षरं॑ प॒दे गोः ।

व्र॒ता दे॒वाना॒मुप॒ नु प्र॒भूष॑न्म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

Samhita Devanagari Nonaccented

उषसः पूर्वा अध यद्व्यूषुर्महद्वि जज्ञे अक्षरं पदे गोः ।

व्रता देवानामुप नु प्रभूषन्महद्देवानामसुरत्वमेकं ॥

Samhita Transcription Accented

uṣásaḥ pū́rvā ádha yádvyūṣúrmahádví jajñe akṣáram padé góḥ ǀ

vratā́ devā́nāmúpa nú prabhū́ṣanmaháddevā́nāmasuratvámékam ǁ

Samhita Transcription Nonaccented

uṣasaḥ pūrvā adha yadvyūṣurmahadvi jajñe akṣaram pade goḥ ǀ

vratā devānāmupa nu prabhūṣanmahaddevānāmasuratvamekam ǁ

Padapatha Devanagari Accented

उ॒षसः॑ । पूर्वाः॑ । अध॑ । यत् । वि॒ऽऊ॒षुः । म॒हत् । वि । ज॒ज्ञे॒ । अ॒क्षर॑म् । प॒दे । गोः ।

व्र॒ता । दे॒वाना॑म् । उप॑ । नु । प्र॒ऽभूष॑न् । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

Padapatha Devanagari Nonaccented

उषसः । पूर्वाः । अध । यत् । विऽऊषुः । महत् । वि । जज्ञे । अक्षरम् । पदे । गोः ।

व्रता । देवानाम् । उप । नु । प्रऽभूषन् । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

Padapatha Transcription Accented

uṣásaḥ ǀ pū́rvāḥ ǀ ádha ǀ yát ǀ vi-ūṣúḥ ǀ mahát ǀ ví ǀ jajñe ǀ akṣáram ǀ padé ǀ góḥ ǀ

vratā́ ǀ devā́nām ǀ úpa ǀ nú ǀ pra-bhū́ṣan ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

Padapatha Transcription Nonaccented

uṣasaḥ ǀ pūrvāḥ ǀ adha ǀ yat ǀ vi-ūṣuḥ ǀ mahat ǀ vi ǀ jajñe ǀ akṣaram ǀ pade ǀ goḥ ǀ

vratā ǀ devānām ǀ upa ǀ nu ǀ pra-bhūṣan ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

03.055.02   (Mandala. Sukta. Rik)

3.3.28.02    (Ashtaka. Adhyaya. Varga. Rik)

03.05.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मो षू णो॒ अत्र॑ जुहुरंत दे॒वा मा पूर्वे॑ अग्ने पि॒तरः॑ पद॒ज्ञाः ।

पु॒रा॒ण्योः सद्म॑नोः के॒तुरं॒तर्म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

Samhita Devanagari Nonaccented

मो षू णो अत्र जुहुरंत देवा मा पूर्वे अग्ने पितरः पदज्ञाः ।

पुराण्योः सद्मनोः केतुरंतर्महद्देवानामसुरत्वमेकं ॥

Samhita Transcription Accented

mó ṣū́ ṇo átra juhuranta devā́ mā́ pū́rve agne pitáraḥ padajñā́ḥ ǀ

purāṇyóḥ sádmanoḥ ketúrantármaháddevā́nāmasuratvámékam ǁ

Samhita Transcription Nonaccented

mo ṣū ṇo atra juhuranta devā mā pūrve agne pitaraḥ padajñāḥ ǀ

purāṇyoḥ sadmanoḥ keturantarmahaddevānāmasuratvamekam ǁ

Padapatha Devanagari Accented

मो इति॑ । सु । नः॒ । अत्र॑ । जु॒हु॒र॒न्त॒ । दे॒वाः । मा । पूर्वे॑ । अ॒ग्ने॒ । पि॒तरः॑ । प॒द॒ऽज्ञाः ।

पु॒रा॒ण्योः । सद्म॑नोः । के॒तुः । अ॒न्तः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

Padapatha Devanagari Nonaccented

मो इति । सु । नः । अत्र । जुहुरन्त । देवाः । मा । पूर्वे । अग्ने । पितरः । पदऽज्ञाः ।

पुराण्योः । सद्मनोः । केतुः । अन्तः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

Padapatha Transcription Accented

mó íti ǀ sú ǀ naḥ ǀ átra ǀ juhuranta ǀ devā́ḥ ǀ mā́ ǀ pū́rve ǀ agne ǀ pitáraḥ ǀ pada-jñā́ḥ ǀ

purāṇyóḥ ǀ sádmanoḥ ǀ ketúḥ ǀ antáḥ ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

Padapatha Transcription Nonaccented

mo iti ǀ su ǀ naḥ ǀ atra ǀ juhuranta ǀ devāḥ ǀ mā ǀ pūrve ǀ agne ǀ pitaraḥ ǀ pada-jñāḥ ǀ

purāṇyoḥ ǀ sadmanoḥ ǀ ketuḥ ǀ antaḥ ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

03.055.03   (Mandala. Sukta. Rik)

3.3.28.03    (Ashtaka. Adhyaya. Varga. Rik)

03.05.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि मे॑ पुरु॒त्रा प॑तयंति॒ कामाः॒ शम्यच्छा॑ दीद्ये पू॒र्व्याणि॑ ।

समि॑द्धे अ॒ग्नावृ॒तमिद्व॑देम म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

Samhita Devanagari Nonaccented

वि मे पुरुत्रा पतयंति कामाः शम्यच्छा दीद्ये पूर्व्याणि ।

समिद्धे अग्नावृतमिद्वदेम महद्देवानामसुरत्वमेकं ॥

Samhita Transcription Accented

ví me purutrā́ patayanti kā́māḥ śámyácchā dīdye pūrvyā́ṇi ǀ

sámiddhe agnā́vṛtámídvadema maháddevā́nāmasuratvámékam ǁ

Samhita Transcription Nonaccented

vi me purutrā patayanti kāmāḥ śamyacchā dīdye pūrvyāṇi ǀ

samiddhe agnāvṛtamidvadema mahaddevānāmasuratvamekam ǁ

Padapatha Devanagari Accented

वि । मे॒ । पु॒रु॒ऽत्रा । प॒त॒य॒न्ति॒ । कामाः॑ । शमि॑ । अच्छ॑ । दी॒द्ये॒ । पू॒र्व्याणि॑ ।

सम्ऽइ॑द्धे । अ॒ग्नौ । ऋ॒तम् । इत् । व॒दे॒म॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

Padapatha Devanagari Nonaccented

वि । मे । पुरुऽत्रा । पतयन्ति । कामाः । शमि । अच्छ । दीद्ये । पूर्व्याणि ।

सम्ऽइद्धे । अग्नौ । ऋतम् । इत् । वदेम । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

Padapatha Transcription Accented

ví ǀ me ǀ puru-trā́ ǀ patayanti ǀ kā́māḥ ǀ śámi ǀ áccha ǀ dīdye ǀ pūrvyā́ṇi ǀ

sám-iddhe ǀ agnáu ǀ ṛtám ǀ ít ǀ vadema ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

Padapatha Transcription Nonaccented

vi ǀ me ǀ puru-trā ǀ patayanti ǀ kāmāḥ ǀ śami ǀ accha ǀ dīdye ǀ pūrvyāṇi ǀ

sam-iddhe ǀ agnau ǀ ṛtam ǀ it ǀ vadema ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

03.055.04   (Mandala. Sukta. Rik)

3.3.28.04    (Ashtaka. Adhyaya. Varga. Rik)

03.05.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मा॒नो राजा॒ विभृ॑तः पुरु॒त्रा शये॑ श॒यासु॒ प्रयु॑तो॒ वनानु॑ ।

अ॒न्या व॒त्सं भर॑ति॒ क्षेति॑ मा॒ता म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

Samhita Devanagari Nonaccented

समानो राजा विभृतः पुरुत्रा शये शयासु प्रयुतो वनानु ।

अन्या वत्सं भरति क्षेति माता महद्देवानामसुरत्वमेकं ॥

Samhita Transcription Accented

samānó rā́jā víbhṛtaḥ purutrā́ śáye śayā́su práyuto vánā́nu ǀ

anyā́ vatsám bhárati kṣéti mātā́ maháddevā́nāmasuratvámékam ǁ

Samhita Transcription Nonaccented

samāno rājā vibhṛtaḥ purutrā śaye śayāsu prayuto vanānu ǀ

anyā vatsam bharati kṣeti mātā mahaddevānāmasuratvamekam ǁ

Padapatha Devanagari Accented

स॒मा॒नः । राजा॑ । विऽभृ॑तः । पु॒रु॒ऽत्रा । शये॑ । श॒यासु॑ । प्रऽयु॑तः । वना॑ । अनु॑ ।

अ॒न्या । व॒त्सम् । भर॑ति । क्षेति॑ । मा॒ता । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

Padapatha Devanagari Nonaccented

समानः । राजा । विऽभृतः । पुरुऽत्रा । शये । शयासु । प्रऽयुतः । वना । अनु ।

अन्या । वत्सम् । भरति । क्षेति । माता । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

Padapatha Transcription Accented

samānáḥ ǀ rā́jā ǀ ví-bhṛtaḥ ǀ puru-trā́ ǀ śáye ǀ śayā́su ǀ prá-yutaḥ ǀ vánā ǀ ánu ǀ

anyā́ ǀ vatsám ǀ bhárati ǀ kṣéti ǀ mātā́ ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

Padapatha Transcription Nonaccented

samānaḥ ǀ rājā ǀ vi-bhṛtaḥ ǀ puru-trā ǀ śaye ǀ śayāsu ǀ pra-yutaḥ ǀ vanā ǀ anu ǀ

anyā ǀ vatsam ǀ bharati ǀ kṣeti ǀ mātā ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

03.055.05   (Mandala. Sukta. Rik)

3.3.28.05    (Ashtaka. Adhyaya. Varga. Rik)

03.05.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒क्षित्पूर्वा॒स्वप॑रा अनू॒रुत्स॒द्यो जा॒तासु॒ तरु॑णीष्वं॒तः ।

अं॒तर्व॑तीः सुवते॒ अप्र॑वीता म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

Samhita Devanagari Nonaccented

आक्षित्पूर्वास्वपरा अनूरुत्सद्यो जातासु तरुणीष्वंतः ।

अंतर्वतीः सुवते अप्रवीता महद्देवानामसुरत्वमेकं ॥

Samhita Transcription Accented

ākṣítpū́rvāsváparā anūrútsadyó jātā́su táruṇīṣvantáḥ ǀ

antárvatīḥ suvate ápravītā maháddevā́nāmasuratvámekam ǁ

Samhita Transcription Nonaccented

ākṣitpūrvāsvaparā anūrutsadyo jātāsu taruṇīṣvantaḥ ǀ

antarvatīḥ suvate apravītā mahaddevānāmasuratvamekam ǁ

Padapatha Devanagari Accented

आ॒ऽक्षित् । पूर्वा॑सु । अप॑राः । अ॒नू॒रुत् । स॒द्यः । जा॒तासु॑ । तरु॑णीषु । अ॒न्तरिति॑ ।

अ॒न्तःऽव॑तीः । सु॒व॒ते॒ । अप्र॑ऽवीताः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

Padapatha Devanagari Nonaccented

आऽक्षित् । पूर्वासु । अपराः । अनूरुत् । सद्यः । जातासु । तरुणीषु । अन्तरिति ।

अन्तःऽवतीः । सुवते । अप्रऽवीताः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

Padapatha Transcription Accented

ā-kṣít ǀ pū́rvāsu ǀ áparāḥ ǀ anūrút ǀ sadyáḥ ǀ jātā́su ǀ táruṇīṣu ǀ antáríti ǀ

antáḥ-vatīḥ ǀ suvate ǀ ápra-vītāḥ ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

Padapatha Transcription Nonaccented

ā-kṣit ǀ pūrvāsu ǀ aparāḥ ǀ anūrut ǀ sadyaḥ ǀ jātāsu ǀ taruṇīṣu ǀ antariti ǀ

antaḥ-vatīḥ ǀ suvate ǀ apra-vītāḥ ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

03.055.06   (Mandala. Sukta. Rik)

3.3.29.01    (Ashtaka. Adhyaya. Varga. Rik)

03.05.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒युः प॒रस्ता॒दध॒ नु द्वि॑मा॒ताबं॑ध॒नश्च॑रति व॒त्स एकः॑ ।

मि॒त्रस्य॒ ता वरु॑णस्य व्र॒तानि॑ म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

Samhita Devanagari Nonaccented

शयुः परस्तादध नु द्विमाताबंधनश्चरति वत्स एकः ।

मित्रस्य ता वरुणस्य व्रतानि महद्देवानामसुरत्वमेकं ॥

Samhita Transcription Accented

śayúḥ parástādádha nú dvimātā́bandhanáścarati vatsá ékaḥ ǀ

mitrásya tā́ váruṇasya vratā́ni maháddevā́nāmasuratvámékam ǁ

Samhita Transcription Nonaccented

śayuḥ parastādadha nu dvimātābandhanaścarati vatsa ekaḥ ǀ

mitrasya tā varuṇasya vratāni mahaddevānāmasuratvamekam ǁ

Padapatha Devanagari Accented

श॒युः । प॒रस्ता॑त् । अध॑ । नु । द्वि॒ऽमा॒ता । अ॒ब॒न्ध॒नः । च॒र॒ति॒ । व॒त्सः । एकः॑ ।

मि॒त्रस्य॑ । ता । वरु॑णस्य । व्र॒तानि॑ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

Padapatha Devanagari Nonaccented

शयुः । परस्तात् । अध । नु । द्विऽमाता । अबन्धनः । चरति । वत्सः । एकः ।

मित्रस्य । ता । वरुणस्य । व्रतानि । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

Padapatha Transcription Accented

śayúḥ ǀ parástāt ǀ ádha ǀ nú ǀ dvi-mātā́ ǀ abandhanáḥ ǀ carati ǀ vatsáḥ ǀ ékaḥ ǀ

mitrásya ǀ tā́ ǀ váruṇasya ǀ vratā́ni ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

Padapatha Transcription Nonaccented

śayuḥ ǀ parastāt ǀ adha ǀ nu ǀ dvi-mātā ǀ abandhanaḥ ǀ carati ǀ vatsaḥ ǀ ekaḥ ǀ

mitrasya ǀ tā ǀ varuṇasya ǀ vratāni ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

03.055.07   (Mandala. Sukta. Rik)

3.3.29.02    (Ashtaka. Adhyaya. Varga. Rik)

03.05.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्वि॒मा॒ता होता॑ वि॒दथे॑षु स॒म्राळन्वग्रं॒ चर॑ति॒ क्षेति॑ बु॒ध्नः ।

प्र रण्या॑नि रण्य॒वाचो॑ भरंते म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

Samhita Devanagari Nonaccented

द्विमाता होता विदथेषु सम्राळन्वग्रं चरति क्षेति बुध्नः ।

प्र रण्यानि रण्यवाचो भरंते महद्देवानामसुरत्वमेकं ॥

Samhita Transcription Accented

dvimātā́ hótā vidátheṣu samrā́ḷánvágram cárati kṣéti budhnáḥ ǀ

prá ráṇyāni raṇyavā́co bharante maháddevā́nāmasuratvámékam ǁ

Samhita Transcription Nonaccented

dvimātā hotā vidatheṣu samrāḷanvagram carati kṣeti budhnaḥ ǀ

pra raṇyāni raṇyavāco bharante mahaddevānāmasuratvamekam ǁ

Padapatha Devanagari Accented

द्वि॒ऽमा॒ता । होता॑ । वि॒दथे॑षु । स॒म्ऽराट् । अनु॑ । अग्र॑म् । चर॑ति । क्षेति॑ । बु॒ध्नः ।

प्र । रण्या॑नि । र॒ण्य॒ऽवाचः॑ । भ॒र॒न्ते॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

Padapatha Devanagari Nonaccented

द्विऽमाता । होता । विदथेषु । सम्ऽराट् । अनु । अग्रम् । चरति । क्षेति । बुध्नः ।

प्र । रण्यानि । रण्यऽवाचः । भरन्ते । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

Padapatha Transcription Accented

dvi-mātā́ ǀ hótā ǀ vidátheṣu ǀ sam-rā́ṭ ǀ ánu ǀ ágram ǀ cárati ǀ kṣéti ǀ budhnáḥ ǀ

prá ǀ ráṇyāni ǀ raṇya-vā́caḥ ǀ bharante ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

Padapatha Transcription Nonaccented

dvi-mātā ǀ hotā ǀ vidatheṣu ǀ sam-rāṭ ǀ anu ǀ agram ǀ carati ǀ kṣeti ǀ budhnaḥ ǀ

pra ǀ raṇyāni ǀ raṇya-vācaḥ ǀ bharante ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

03.055.08   (Mandala. Sukta. Rik)

3.3.29.03    (Ashtaka. Adhyaya. Varga. Rik)

03.05.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शूर॑स्येव॒ युध्य॑तो अंत॒मस्य॑ प्रती॒चीनं॑ ददृशे॒ विश्व॑मा॒यत् ।

अं॒तर्म॒तिश्च॑रति नि॒ष्षिधं॒ गोर्म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

Samhita Devanagari Nonaccented

शूरस्येव युध्यतो अंतमस्य प्रतीचीनं ददृशे विश्वमायत् ।

अंतर्मतिश्चरति निष्षिधं गोर्महद्देवानामसुरत्वमेकं ॥

Samhita Transcription Accented

śū́rasyeva yúdhyato antamásya pratīcī́nam dadṛśe víśvamāyát ǀ

antármatíścarati niṣṣídham górmaháddevā́nāmasuratvámekam ǁ

Samhita Transcription Nonaccented

śūrasyeva yudhyato antamasya pratīcīnam dadṛśe viśvamāyat ǀ

antarmatiścarati niṣṣidham gormahaddevānāmasuratvamekam ǁ

Padapatha Devanagari Accented

शूर॑स्यऽइव । युध्य॑तः । अ॒न्त॒मस्य॑ । प्र॒ती॒चीन॑म् । द॒दृ॒शे॒ । विश्व॑म् । आ॒ऽयत् ।

अ॒न्तः । म॒तिः । च॒र॒ति॒ । निः॒ऽसिध॑म् । गोः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

Padapatha Devanagari Nonaccented

शूरस्यऽइव । युध्यतः । अन्तमस्य । प्रतीचीनम् । ददृशे । विश्वम् । आऽयत् ।

अन्तः । मतिः । चरति । निःऽसिधम् । गोः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

Padapatha Transcription Accented

śū́rasya-iva ǀ yúdhyataḥ ǀ antamásya ǀ pratīcī́nam ǀ dadṛśe ǀ víśvam ǀ ā-yát ǀ

antáḥ ǀ matíḥ ǀ carati ǀ niḥ-sídham ǀ góḥ ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

Padapatha Transcription Nonaccented

śūrasya-iva ǀ yudhyataḥ ǀ antamasya ǀ pratīcīnam ǀ dadṛśe ǀ viśvam ǀ ā-yat ǀ

antaḥ ǀ matiḥ ǀ carati ǀ niḥ-sidham ǀ goḥ ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

03.055.09   (Mandala. Sukta. Rik)

3.3.29.04    (Ashtaka. Adhyaya. Varga. Rik)

03.05.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि वे॑वेति पलि॒तो दू॒त आ॑स्वं॒तर्म॒हांश्च॑रति रोच॒नेन॑ ।

वपूं॑षि॒ बिभ्र॑द॒भि नो॒ वि च॑ष्टे म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

Samhita Devanagari Nonaccented

नि वेवेति पलितो दूत आस्वंतर्महांश्चरति रोचनेन ।

वपूंषि बिभ्रदभि नो वि चष्टे महद्देवानामसुरत्वमेकं ॥

Samhita Transcription Accented

ní veveti palitó dūtá āsvantármahā́ṃścarati rocanéna ǀ

vápūṃṣi bíbhradabhí no ví caṣṭe maháddevā́nāmasuratvámekam ǁ

Samhita Transcription Nonaccented

ni veveti palito dūta āsvantarmahāṃścarati rocanena ǀ

vapūṃṣi bibhradabhi no vi caṣṭe mahaddevānāmasuratvamekam ǁ

Padapatha Devanagari Accented

नि । वे॒वे॒ति॒ । प॒लि॒तः । दू॒तः । आ॒सु॒ । अ॒न्तः । म॒हान् । च॒र॒ति॒ । रो॒च॒नेन॑ ।

वपूं॑षि । बिभ्र॑त् । अ॒भि । नः॒ । वि । च॒ष्टे॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

Padapatha Devanagari Nonaccented

नि । वेवेति । पलितः । दूतः । आसु । अन्तः । महान् । चरति । रोचनेन ।

वपूंषि । बिभ्रत् । अभि । नः । वि । चष्टे । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

Padapatha Transcription Accented

ní ǀ veveti ǀ palitáḥ ǀ dūtáḥ ǀ āsu ǀ antáḥ ǀ mahā́n ǀ carati ǀ rocanéna ǀ

vápūṃṣi ǀ bíbhrat ǀ abhí ǀ naḥ ǀ ví ǀ caṣṭe ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

Padapatha Transcription Nonaccented

ni ǀ veveti ǀ palitaḥ ǀ dūtaḥ ǀ āsu ǀ antaḥ ǀ mahān ǀ carati ǀ rocanena ǀ

vapūṃṣi ǀ bibhrat ǀ abhi ǀ naḥ ǀ vi ǀ caṣṭe ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

03.055.10   (Mandala. Sukta. Rik)

3.3.29.05    (Ashtaka. Adhyaya. Varga. Rik)

03.05.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विष्णु॑र्गो॒पाः प॑र॒मं पा॑ति॒ पाथः॑ प्रि॒या धामा॑न्य॒मृता॒ दधा॑नः ।

अ॒ग्निष्टा विश्वा॒ भुव॑नानि वेद म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

Samhita Devanagari Nonaccented

विष्णुर्गोपाः परमं पाति पाथः प्रिया धामान्यमृता दधानः ।

अग्निष्टा विश्वा भुवनानि वेद महद्देवानामसुरत्वमेकं ॥

Samhita Transcription Accented

víṣṇurgopā́ḥ paramám pāti pā́thaḥ priyā́ dhā́mānyamṛ́tā dádhānaḥ ǀ

agníṣṭā́ víśvā bhúvanāni veda maháddevā́nāmasuratvámekam ǁ

Samhita Transcription Nonaccented

viṣṇurgopāḥ paramam pāti pāthaḥ priyā dhāmānyamṛtā dadhānaḥ ǀ

agniṣṭā viśvā bhuvanāni veda mahaddevānāmasuratvamekam ǁ

Padapatha Devanagari Accented

विष्णुः॑ । गो॒पाः । प॒र॒मम् । पा॒ति॒ । पाथः॑ । प्रि॒या । धामा॑नि । अ॒मृता॑ । दधा॑नः ।

अ॒ग्निः । ता । विश्वा॑ । भुव॑नानि । वे॒द॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

Padapatha Devanagari Nonaccented

विष्णुः । गोपाः । परमम् । पाति । पाथः । प्रिया । धामानि । अमृता । दधानः ।

अग्निः । ता । विश्वा । भुवनानि । वेद । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

Padapatha Transcription Accented

víṣṇuḥ ǀ gopā́ḥ ǀ paramám ǀ pāti ǀ pā́thaḥ ǀ priyā́ ǀ dhā́māni ǀ amṛ́tā ǀ dádhānaḥ ǀ

agníḥ ǀ tā́ ǀ víśvā ǀ bhúvanāni ǀ veda ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

Padapatha Transcription Nonaccented

viṣṇuḥ ǀ gopāḥ ǀ paramam ǀ pāti ǀ pāthaḥ ǀ priyā ǀ dhāmāni ǀ amṛtā ǀ dadhānaḥ ǀ

agniḥ ǀ tā ǀ viśvā ǀ bhuvanāni ǀ veda ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

03.055.11   (Mandala. Sukta. Rik)

3.3.30.01    (Ashtaka. Adhyaya. Varga. Rik)

03.05.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नाना॑ चक्राते य॒म्या॒३॒॑ वपूं॑षि॒ तयो॑र॒न्यद्रोच॑ते कृ॒ष्णम॒न्यत् ।

श्यावी॑ च॒ यदरु॑षी च॒ स्वसा॑रौ म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

Samhita Devanagari Nonaccented

नाना चक्राते यम्या वपूंषि तयोरन्यद्रोचते कृष्णमन्यत् ।

श्यावी च यदरुषी च स्वसारौ महद्देवानामसुरत्वमेकं ॥

Samhita Transcription Accented

nā́nā cakrāte yamyā́ vápūṃṣi táyoranyádrócate kṛṣṇámanyát ǀ

śyā́vī ca yádáruṣī ca svásārau maháddevā́nāmasuratvámékam ǁ

Samhita Transcription Nonaccented

nānā cakrāte yamyā vapūṃṣi tayoranyadrocate kṛṣṇamanyat ǀ

śyāvī ca yadaruṣī ca svasārau mahaddevānāmasuratvamekam ǁ

Padapatha Devanagari Accented

नाना॑ । च॒क्रा॒ते॒ इति॑ । य॒म्या॑ । वपूं॑षि । तयोः॑ । अ॒न्यत् । रोच॑ते । कृ॒ष्णम् । अ॒न्यत् ।

श्यावी॑ । च॒ । यत् । अरु॑षी । च॒ । स्वसा॑रौ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

Padapatha Devanagari Nonaccented

नाना । चक्राते इति । यम्या । वपूंषि । तयोः । अन्यत् । रोचते । कृष्णम् । अन्यत् ।

श्यावी । च । यत् । अरुषी । च । स्वसारौ । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

Padapatha Transcription Accented

nā́nā ǀ cakrāte íti ǀ yamyā́ ǀ vápūṃṣi ǀ táyoḥ ǀ anyát ǀ rócate ǀ kṛṣṇám ǀ anyát ǀ

śyā́vī ǀ ca ǀ yát ǀ áruṣī ǀ ca ǀ svásārau ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

Padapatha Transcription Nonaccented

nānā ǀ cakrāte iti ǀ yamyā ǀ vapūṃṣi ǀ tayoḥ ǀ anyat ǀ rocate ǀ kṛṣṇam ǀ anyat ǀ

śyāvī ǀ ca ǀ yat ǀ aruṣī ǀ ca ǀ svasārau ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

03.055.12   (Mandala. Sukta. Rik)

3.3.30.02    (Ashtaka. Adhyaya. Varga. Rik)

03.05.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा॒ता च॒ यत्र॑ दुहि॒ता च॑ धे॒नू स॑ब॒र्दुघे॑ धा॒पये॑ते समी॒ची ।

ऋ॒तस्य॒ ते सद॑सीळे अं॒तर्म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

Samhita Devanagari Nonaccented

माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची ।

ऋतस्य ते सदसीळे अंतर्महद्देवानामसुरत्वमेकं ॥

Samhita Transcription Accented

mātā́ ca yátra duhitā́ ca dhenū́ sabardúghe dhāpáyete samīcī́ ǀ

ṛtásya té sádasīḷe antármaháddevā́nāmasuratvámékam ǁ

Samhita Transcription Nonaccented

mātā ca yatra duhitā ca dhenū sabardughe dhāpayete samīcī ǀ

ṛtasya te sadasīḷe antarmahaddevānāmasuratvamekam ǁ

Padapatha Devanagari Accented

मा॒ता । च॒ । यत्र॑ । दु॒हि॒ता । च॒ । धे॒नू इति॑ । स॒ब॒र्दुघे॒ इति॑ स॒बः॒ऽदुघे॑ । धा॒पये॑ते॒ इति॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची ।

ऋ॒तस्य॑ । ते इति॑ । सद॑सि । ई॒ळे॒ । अ॒न्तः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

Padapatha Devanagari Nonaccented

माता । च । यत्र । दुहिता । च । धेनू इति । सबर्दुघे इति सबःऽदुघे । धापयेते इति । समीची इति सम्ऽईची ।

ऋतस्य । ते इति । सदसि । ईळे । अन्तः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

Padapatha Transcription Accented

mātā́ ǀ ca ǀ yátra ǀ duhitā́ ǀ ca ǀ dhenū́ íti ǀ sabardúghe íti sabaḥ-dúghe ǀ dhāpáyete íti ǀ samīcī́ íti sam-īcī́ ǀ

ṛtásya ǀ té íti ǀ sádasi ǀ īḷe ǀ antáḥ ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

Padapatha Transcription Nonaccented

mātā ǀ ca ǀ yatra ǀ duhitā ǀ ca ǀ dhenū iti ǀ sabardughe iti sabaḥ-dughe ǀ dhāpayete iti ǀ samīcī iti sam-īcī ǀ

ṛtasya ǀ te iti ǀ sadasi ǀ īḷe ǀ antaḥ ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

03.055.13   (Mandala. Sukta. Rik)

3.3.30.03    (Ashtaka. Adhyaya. Varga. Rik)

03.05.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒न्यस्या॑ व॒त्सं रि॑ह॒ती मि॑माय॒ कया॑ भु॒वा नि द॑धे धे॒नुरूधः॑ ।

ऋ॒तस्य॒ सा पय॑सापिन्व॒तेळा॑ म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

Samhita Devanagari Nonaccented

अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः ।

ऋतस्य सा पयसापिन्वतेळा महद्देवानामसुरत्वमेकं ॥

Samhita Transcription Accented

anyásyā vatsám rihatī́ mimāya káyā bhuvā́ ní dadhe dhenúrū́dhaḥ ǀ

ṛtásya sā́ páyasāpinvatéḷā maháddevā́nāmasuratvámékam ǁ

Samhita Transcription Nonaccented

anyasyā vatsam rihatī mimāya kayā bhuvā ni dadhe dhenurūdhaḥ ǀ

ṛtasya sā payasāpinvateḷā mahaddevānāmasuratvamekam ǁ

Padapatha Devanagari Accented

अ॒न्यस्याः॑ । व॒त्सम् । रि॒ह॒ती । मि॒मा॒य॒ । कया॑ । भु॒वा । नि । द॒धे॒ । धे॒नुः । ऊधः॑ ।

ऋ॒तस्य॑ । सा । पय॑सा । अ॒पि॒न्व॒त॒ । इळा॑ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

Padapatha Devanagari Nonaccented

अन्यस्याः । वत्सम् । रिहती । मिमाय । कया । भुवा । नि । दधे । धेनुः । ऊधः ।

ऋतस्य । सा । पयसा । अपिन्वत । इळा । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

Padapatha Transcription Accented

anyásyāḥ ǀ vatsám ǀ rihatī́ ǀ mimāya ǀ káyā ǀ bhuvā́ ǀ ní ǀ dadhe ǀ dhenúḥ ǀ ū́dhaḥ ǀ

ṛtásya ǀ sā́ ǀ páyasā ǀ apinvata ǀ íḷā ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

Padapatha Transcription Nonaccented

anyasyāḥ ǀ vatsam ǀ rihatī ǀ mimāya ǀ kayā ǀ bhuvā ǀ ni ǀ dadhe ǀ dhenuḥ ǀ ūdhaḥ ǀ

ṛtasya ǀ sā ǀ payasā ǀ apinvata ǀ iḷā ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

03.055.14   (Mandala. Sukta. Rik)

3.3.30.04    (Ashtaka. Adhyaya. Varga. Rik)

03.05.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पद्या॑ वस्ते पुरु॒रूपा॒ वपूं॑ष्यू॒र्ध्वा त॑स्थौ॒ त्र्यविं॒ रेरि॑हाणा ।

ऋ॒तस्य॒ सद्म॒ वि च॑रामि वि॒द्वान्म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

Samhita Devanagari Nonaccented

पद्या वस्ते पुरुरूपा वपूंष्यूर्ध्वा तस्थौ त्र्यविं रेरिहाणा ।

ऋतस्य सद्म वि चरामि विद्वान्महद्देवानामसुरत्वमेकं ॥

Samhita Transcription Accented

pádyā vaste pururū́pā vápūṃṣyūrdhvā́ tasthau tryávim rérihāṇā ǀ

ṛtásya sádma ví carāmi vidvā́nmaháddevā́nāmasuratvámékam ǁ

Samhita Transcription Nonaccented

padyā vaste pururūpā vapūṃṣyūrdhvā tasthau tryavim rerihāṇā ǀ

ṛtasya sadma vi carāmi vidvānmahaddevānāmasuratvamekam ǁ

Padapatha Devanagari Accented

पद्या॑ । व॒स्ते॒ । पु॒रु॒ऽरूपा॑ । वपूं॑षि । ऊ॒र्ध्वा । त॒स्थौ॒ । त्रि॒ऽअवि॑म् । रेरि॑हाणा ।

ऋ॒तस्य॑ । सद्म॑ । वि । च॒रा॒मि॒ । वि॒द्वान् । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

Padapatha Devanagari Nonaccented

पद्या । वस्ते । पुरुऽरूपा । वपूंषि । ऊर्ध्वा । तस्थौ । त्रिऽअविम् । रेरिहाणा ।

ऋतस्य । सद्म । वि । चरामि । विद्वान् । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

Padapatha Transcription Accented

pádyā ǀ vaste ǀ puru-rū́pā ǀ vápūṃṣi ǀ ūrdhvā́ ǀ tasthau ǀ tri-ávim ǀ rérihāṇā ǀ

ṛtásya ǀ sádma ǀ ví ǀ carāmi ǀ vidvā́n ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

Padapatha Transcription Nonaccented

padyā ǀ vaste ǀ puru-rūpā ǀ vapūṃṣi ǀ ūrdhvā ǀ tasthau ǀ tri-avim ǀ rerihāṇā ǀ

ṛtasya ǀ sadma ǀ vi ǀ carāmi ǀ vidvān ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

03.055.15   (Mandala. Sukta. Rik)

3.3.30.05    (Ashtaka. Adhyaya. Varga. Rik)

03.05.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒दे इ॑व॒ निहि॑ते द॒स्मे अं॒तस्तयो॑र॒न्यद्गुह्य॑मा॒विर॒न्यत् ।

स॒ध्री॒ची॒ना प॒थ्या॒३॒॑ सा विषू॑ची म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

Samhita Devanagari Nonaccented

पदे इव निहिते दस्मे अंतस्तयोरन्यद्गुह्यमाविरन्यत् ।

सध्रीचीना पथ्या सा विषूची महद्देवानामसुरत्वमेकं ॥

Samhita Transcription Accented

padé iva níhite dasmé antástáyoranyádgúhyamāvíranyát ǀ

sadhrīcīnā́ pathyā́ sā́ víṣūcī maháddevā́nāmasuratvámékam ǁ

Samhita Transcription Nonaccented

pade iva nihite dasme antastayoranyadguhyamāviranyat ǀ

sadhrīcīnā pathyā sā viṣūcī mahaddevānāmasuratvamekam ǁ

Padapatha Devanagari Accented

प॒दे इ॒वेति॑ प॒देऽइ॑व । निहि॑ते॒ इति॒ निऽहि॑ते । द॒स्मे । अ॒न्तरिति॑ । तयोः॑ । अ॒न्यत् । गुह्य॑म् । आ॒विः । अ॒न्यत् ।

स॒ध्री॒ची॒ना । प॒थ्या॑ । सा । विषू॑ची । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

Padapatha Devanagari Nonaccented

पदे इवेति पदेऽइव । निहिते इति निऽहिते । दस्मे । अन्तरिति । तयोः । अन्यत् । गुह्यम् । आविः । अन्यत् ।

सध्रीचीना । पथ्या । सा । विषूची । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

Padapatha Transcription Accented

padé ivéti padé-iva ǀ níhite íti ní-hite ǀ dasmé ǀ antáríti ǀ táyoḥ ǀ anyát ǀ gúhyam ǀ āvíḥ ǀ anyát ǀ

sadhrīcīnā́ ǀ pathyā́ ǀ sā́ ǀ víṣūcī ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

Padapatha Transcription Nonaccented

pade iveti pade-iva ǀ nihite iti ni-hite ǀ dasme ǀ antariti ǀ tayoḥ ǀ anyat ǀ guhyam ǀ āviḥ ǀ anyat ǀ

sadhrīcīnā ǀ pathyā ǀ sā ǀ viṣūcī ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

03.055.16   (Mandala. Sukta. Rik)

3.3.31.01    (Ashtaka. Adhyaya. Varga. Rik)

03.05.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ धे॒नवो॑ धुनयंता॒मशि॑श्वीः सब॒र्दुघाः॑ शश॒या अप्र॑दुग्धाः ।

नव्या॑नव्या युव॒तयो॒ भवं॑तीर्म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

Samhita Devanagari Nonaccented

आ धेनवो धुनयंतामशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः ।

नव्यानव्या युवतयो भवंतीर्महद्देवानामसुरत्वमेकं ॥

Samhita Transcription Accented

ā́ dhenávo dhunayantāmáśiśvīḥ sabardúghāḥ śaśayā́ ápradugdhāḥ ǀ

návyānavyā yuvatáyo bhávantīrmaháddevā́nāmasuratvámékam ǁ

Samhita Transcription Nonaccented

ā dhenavo dhunayantāmaśiśvīḥ sabardughāḥ śaśayā apradugdhāḥ ǀ

navyānavyā yuvatayo bhavantīrmahaddevānāmasuratvamekam ǁ

Padapatha Devanagari Accented

आ । धे॒नवः॑ । धु॒न॒य॒न्ता॒म् । अशि॑श्वीः । स॒बः॒ऽदुघाः॑ । श॒श॒याः । अप्र॑ऽदुग्धाः ।

नव्याः॑ऽनव्याः । यु॒व॒तयः॑ । भव॑न्तीः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

Padapatha Devanagari Nonaccented

आ । धेनवः । धुनयन्ताम् । अशिश्वीः । सबःऽदुघाः । शशयाः । अप्रऽदुग्धाः ।

नव्याःऽनव्याः । युवतयः । भवन्तीः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

Padapatha Transcription Accented

ā́ ǀ dhenávaḥ ǀ dhunayantām ǀ áśiśvīḥ ǀ sabaḥ-dúghāḥ ǀ śaśayā́ḥ ǀ ápra-dugdhāḥ ǀ

návyāḥ-navyāḥ ǀ yuvatáyaḥ ǀ bhávantīḥ ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

Padapatha Transcription Nonaccented

ā ǀ dhenavaḥ ǀ dhunayantām ǀ aśiśvīḥ ǀ sabaḥ-dughāḥ ǀ śaśayāḥ ǀ apra-dugdhāḥ ǀ

navyāḥ-navyāḥ ǀ yuvatayaḥ ǀ bhavantīḥ ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

03.055.17   (Mandala. Sukta. Rik)

3.3.31.02    (Ashtaka. Adhyaya. Varga. Rik)

03.05.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद॒न्यासु॑ वृष॒भो रोर॑वीति॒ सो अ॒न्यस्मि॑न्यू॒थे नि द॑धाति॒ रेतः॑ ।

स हि क्षपा॑वा॒न्त्स भगः॒ स राजा॑ म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

Samhita Devanagari Nonaccented

यदन्यासु वृषभो रोरवीति सो अन्यस्मिन्यूथे नि दधाति रेतः ।

स हि क्षपावान्त्स भगः स राजा महद्देवानामसुरत्वमेकं ॥

Samhita Transcription Accented

yádanyā́su vṛṣabhó róravīti só anyásminyūthé ní dadhāti rétaḥ ǀ

sá hí kṣápāvāntsá bhágaḥ sá rā́jā maháddevā́nāmasuratvámékam ǁ

Samhita Transcription Nonaccented

yadanyāsu vṛṣabho roravīti so anyasminyūthe ni dadhāti retaḥ ǀ

sa hi kṣapāvāntsa bhagaḥ sa rājā mahaddevānāmasuratvamekam ǁ

Padapatha Devanagari Accented

यत् । अ॒न्यासु॑ । वृ॒ष॒भः । रोर॑वीति । सः । अ॒न्यस्मि॑न् । यू॒थे । नि । द॒धा॒ति॒ । रेतः॑ ।

सः । हि । क्षपा॑ऽवान् । सः । भगः॑ । सः । राजा॑ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

Padapatha Devanagari Nonaccented

यत् । अन्यासु । वृषभः । रोरवीति । सः । अन्यस्मिन् । यूथे । नि । दधाति । रेतः ।

सः । हि । क्षपाऽवान् । सः । भगः । सः । राजा । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

Padapatha Transcription Accented

yát ǀ anyā́su ǀ vṛṣabháḥ ǀ róravīti ǀ sáḥ ǀ anyásmin ǀ yūthé ǀ ní ǀ dadhāti ǀ rétaḥ ǀ

sáḥ ǀ hí ǀ kṣápā-vān ǀ sáḥ ǀ bhágaḥ ǀ sáḥ ǀ rā́jā ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

Padapatha Transcription Nonaccented

yat ǀ anyāsu ǀ vṛṣabhaḥ ǀ roravīti ǀ saḥ ǀ anyasmin ǀ yūthe ǀ ni ǀ dadhāti ǀ retaḥ ǀ

saḥ ǀ hi ǀ kṣapā-vān ǀ saḥ ǀ bhagaḥ ǀ saḥ ǀ rājā ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

03.055.18   (Mandala. Sukta. Rik)

3.3.31.03    (Ashtaka. Adhyaya. Varga. Rik)

03.05.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वी॒रस्य॒ नु स्वश्व्यं॑ जनासः॒ प्र नु वो॑चाम वि॒दुर॑स्य दे॒वाः ।

षो॒ळ्हा यु॒क्ताः पंच॑पं॒चा व॑हंति म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

Samhita Devanagari Nonaccented

वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम विदुरस्य देवाः ।

षोळ्हा युक्ताः पंचपंचा वहंति महद्देवानामसुरत्वमेकं ॥

Samhita Transcription Accented

vīrásya nú sváśvyam janāsaḥ prá nú vocāma vidúrasya devā́ḥ ǀ

ṣoḷhā́ yuktā́ḥ páñcapañcā́ vahanti maháddevā́nāmasuratvámékam ǁ

Samhita Transcription Nonaccented

vīrasya nu svaśvyam janāsaḥ pra nu vocāma vidurasya devāḥ ǀ

ṣoḷhā yuktāḥ pañcapañcā vahanti mahaddevānāmasuratvamekam ǁ

Padapatha Devanagari Accented

वी॒रस्य॑ । नु । सु॒ऽअश्व्य॑म् । ज॒ना॒सः॒ । प्र । नु । वो॒चा॒म॒ । वि॒दुः । अ॒स्य॒ । दे॒वाः ।

षो॒ळ्हा । यु॒क्ताः । पञ्च॑ऽपञ्च । आ । व॒ह॒न्ति॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

Padapatha Devanagari Nonaccented

वीरस्य । नु । सुऽअश्व्यम् । जनासः । प्र । नु । वोचाम । विदुः । अस्य । देवाः ।

षोळ्हा । युक्ताः । पञ्चऽपञ्च । आ । वहन्ति । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

Padapatha Transcription Accented

vīrásya ǀ nú ǀ su-áśvyam ǀ janāsaḥ ǀ prá ǀ nú ǀ vocāma ǀ vidúḥ ǀ asya ǀ devā́ḥ ǀ

ṣoḷhā́ ǀ yuktā́ḥ ǀ páñca-pañca ǀ ā́ ǀ vahanti ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

Padapatha Transcription Nonaccented

vīrasya ǀ nu ǀ su-aśvyam ǀ janāsaḥ ǀ pra ǀ nu ǀ vocāma ǀ viduḥ ǀ asya ǀ devāḥ ǀ

ṣoḷhā ǀ yuktāḥ ǀ pañca-pañca ǀ ā ǀ vahanti ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

03.055.19   (Mandala. Sukta. Rik)

3.3.31.04    (Ashtaka. Adhyaya. Varga. Rik)

03.05.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः पु॒पोष॑ प्र॒जाः पु॑रु॒धा ज॑जान ।

इ॒मा च॒ विश्वा॒ भुव॑नान्यस्य म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

Samhita Devanagari Nonaccented

देवस्त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा जजान ।

इमा च विश्वा भुवनान्यस्य महद्देवानामसुरत्वमेकं ॥

Samhita Transcription Accented

devástváṣṭā savitā́ viśvárūpaḥ pupóṣa prajā́ḥ purudhā́ jajāna ǀ

imā́ ca víśvā bhúvanānyasya maháddevā́nāmasuratvámékam ǁ

Samhita Transcription Nonaccented

devastvaṣṭā savitā viśvarūpaḥ pupoṣa prajāḥ purudhā jajāna ǀ

imā ca viśvā bhuvanānyasya mahaddevānāmasuratvamekam ǁ

Padapatha Devanagari Accented

दे॒वः । त्वष्टा॑ । स॒वि॒ता । वि॒श्वऽरू॑पः । पु॒पोष॑ । प्र॒ऽजाः । पु॒रु॒धा । ज॒जा॒न॒ ।

इ॒मा । च॒ । विश्वा॑ । भुव॑नानि । अ॒स्य॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

Padapatha Devanagari Nonaccented

देवः । त्वष्टा । सविता । विश्वऽरूपः । पुपोष । प्रऽजाः । पुरुधा । जजान ।

इमा । च । विश्वा । भुवनानि । अस्य । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

Padapatha Transcription Accented

deváḥ ǀ tváṣṭā ǀ savitā́ ǀ viśvá-rūpaḥ ǀ pupóṣa ǀ pra-jā́ḥ ǀ purudhā́ ǀ jajāna ǀ

imā́ ǀ ca ǀ víśvā ǀ bhúvanāni ǀ asya ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

Padapatha Transcription Nonaccented

devaḥ ǀ tvaṣṭā ǀ savitā ǀ viśva-rūpaḥ ǀ pupoṣa ǀ pra-jāḥ ǀ purudhā ǀ jajāna ǀ

imā ǀ ca ǀ viśvā ǀ bhuvanāni ǀ asya ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

03.055.20   (Mandala. Sukta. Rik)

3.3.31.05    (Ashtaka. Adhyaya. Varga. Rik)

03.05.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒ही समै॑रच्च॒म्वा॑ समी॒ची उ॒भे ते अ॑स्य॒ वसु॑ना॒ न्यृ॑ष्टे ।

शृ॒ण्वे वी॒रो विं॒दमा॑नो॒ वसू॑नि म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

Samhita Devanagari Nonaccented

मही समैरच्चम्वा समीची उभे ते अस्य वसुना न्यृष्टे ।

शृण्वे वीरो विंदमानो वसूनि महद्देवानामसुरत्वमेकं ॥

Samhita Transcription Accented

mahī́ sámairaccamvā́ samīcī́ ubhé té asya vásunā nyṛ́ṣṭe ǀ

śṛṇvé vīró vindámāno vásūni maháddevā́nāmasuratvámékam ǁ

Samhita Transcription Nonaccented

mahī samairaccamvā samīcī ubhe te asya vasunā nyṛṣṭe ǀ

śṛṇve vīro vindamāno vasūni mahaddevānāmasuratvamekam ǁ

Padapatha Devanagari Accented

म॒ही इति॑ । सम् । ऐ॒र॒त् । च॒म्वा॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । उ॒भे इति॑ । ते इति॑ । अ॒स्य॒ । वसु॑ना । न्यृ॑ष्टे॒ इति॒ निऽऋ॑ष्टे ।

शृ॒ण्वे । वी॒रः । वि॒न्दमा॑नः । वसू॑नि । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

Padapatha Devanagari Nonaccented

मही इति । सम् । ऐरत् । चम्वा । समीची इति सम्ऽईची । उभे इति । ते इति । अस्य । वसुना । न्यृष्टे इति निऽऋष्टे ।

शृण्वे । वीरः । विन्दमानः । वसूनि । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

Padapatha Transcription Accented

mahī́ íti ǀ sám ǀ airat ǀ camvā́ ǀ samīcī́ íti sam-īcī́ ǀ ubhé íti ǀ té íti ǀ asya ǀ vásunā ǀ nyṛ́ṣṭe íti ní-ṛṣṭe ǀ

śṛṇvé ǀ vīráḥ ǀ vindámānaḥ ǀ vásūni ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

Padapatha Transcription Nonaccented

mahī iti ǀ sam ǀ airat ǀ camvā ǀ samīcī iti sam-īcī ǀ ubhe iti ǀ te iti ǀ asya ǀ vasunā ǀ nyṛṣṭe iti ni-ṛṣṭe ǀ

śṛṇve ǀ vīraḥ ǀ vindamānaḥ ǀ vasūni ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

03.055.21   (Mandala. Sukta. Rik)

3.3.31.06    (Ashtaka. Adhyaya. Varga. Rik)

03.05.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मां च॑ नः पृथि॒वीं वि॒श्वधा॑या॒ उप॑ क्षेति हि॒तमि॑त्रो॒ न राजा॑ ।

पु॒रः॒सदः॑ शर्म॒सदो॒ न वी॒रा म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

Samhita Devanagari Nonaccented

इमां च नः पृथिवीं विश्वधाया उप क्षेति हितमित्रो न राजा ।

पुरःसदः शर्मसदो न वीरा महद्देवानामसुरत्वमेकं ॥

Samhita Transcription Accented

imā́m ca naḥ pṛthivī́m viśvádhāyā úpa kṣeti hitámitro ná rā́jā ǀ

puraḥsádaḥ śarmasádo ná vīrā́ maháddevā́nāmasuratvámékam ǁ

Samhita Transcription Nonaccented

imām ca naḥ pṛthivīm viśvadhāyā upa kṣeti hitamitro na rājā ǀ

puraḥsadaḥ śarmasado na vīrā mahaddevānāmasuratvamekam ǁ

Padapatha Devanagari Accented

इ॒माम् । च॒ । नः॒ । पृ॒थि॒वीम् । वि॒श्वऽधा॑याः । उप॑ । क्षे॒ति॒ । हि॒तऽमि॑त्रः । न । राजा॑ ।

पु॒रः॒ऽसदः॑ । श॒र्म॒ऽसदः॑ । न । वी॒राः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

Padapatha Devanagari Nonaccented

इमाम् । च । नः । पृथिवीम् । विश्वऽधायाः । उप । क्षेति । हितऽमित्रः । न । राजा ।

पुरःऽसदः । शर्मऽसदः । न । वीराः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

Padapatha Transcription Accented

imā́m ǀ ca ǀ naḥ ǀ pṛthivī́m ǀ viśvá-dhāyāḥ ǀ úpa ǀ kṣeti ǀ hitá-mitraḥ ǀ ná ǀ rā́jā ǀ

puraḥ-sádaḥ ǀ śarma-sádaḥ ǀ ná ǀ vīrā́ḥ ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

Padapatha Transcription Nonaccented

imām ǀ ca ǀ naḥ ǀ pṛthivīm ǀ viśva-dhāyāḥ ǀ upa ǀ kṣeti ǀ hita-mitraḥ ǀ na ǀ rājā ǀ

puraḥ-sadaḥ ǀ śarma-sadaḥ ǀ na ǀ vīrāḥ ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

03.055.22   (Mandala. Sukta. Rik)

3.3.31.07    (Ashtaka. Adhyaya. Varga. Rik)

03.05.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि॒ष्षिध्व॑रीस्त॒ ओष॑धीरु॒तापो॑ र॒यिं त॑ इंद्र पृथि॒वी बि॑भर्ति ।

सखा॑यस्ते वाम॒भाजः॑ स्याम म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

Samhita Devanagari Nonaccented

निष्षिध्वरीस्त ओषधीरुतापो रयिं त इंद्र पृथिवी बिभर्ति ।

सखायस्ते वामभाजः स्याम महद्देवानामसुरत्वमेकं ॥

Samhita Transcription Accented

niṣṣídhvarīsta óṣadhīrutā́po rayím ta indra pṛthivī́ bibharti ǀ

sákhāyaste vāmabhā́jaḥ syāma maháddevā́nāmasuratvámékam ǁ

Samhita Transcription Nonaccented

niṣṣidhvarīsta oṣadhīrutāpo rayim ta indra pṛthivī bibharti ǀ

sakhāyaste vāmabhājaḥ syāma mahaddevānāmasuratvamekam ǁ

Padapatha Devanagari Accented

निः॒ऽसिध्व॑रीः । ते॒ । ओष॑धीः । उ॒त । आपः॑ । र॒यिम् । ते॒ । इ॒न्द्र॒ । पृ॒थि॒वी । बि॒भ॒र्ति॒ ।

सखा॑यः । ते॒ । वा॒म॒ऽभाजः॑ । स्या॒म॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

Padapatha Devanagari Nonaccented

निःऽसिध्वरीः । ते । ओषधीः । उत । आपः । रयिम् । ते । इन्द्र । पृथिवी । बिभर्ति ।

सखायः । ते । वामऽभाजः । स्याम । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

Padapatha Transcription Accented

niḥ-sídhvarīḥ ǀ te ǀ óṣadhīḥ ǀ utá ǀ ā́paḥ ǀ rayím ǀ te ǀ indra ǀ pṛthivī́ ǀ bibharti ǀ

sákhāyaḥ ǀ te ǀ vāma-bhā́jaḥ ǀ syāma ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

Padapatha Transcription Nonaccented

niḥ-sidhvarīḥ ǀ te ǀ oṣadhīḥ ǀ uta ǀ āpaḥ ǀ rayim ǀ te ǀ indra ǀ pṛthivī ǀ bibharti ǀ

sakhāyaḥ ǀ te ǀ vāma-bhājaḥ ǀ syāma ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ