SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 56

 

1. Info

To:    viśvedevās
From:   prajāpati vācya or prajāpati vaiśvāmitra
Metres:   1st set of styles: nicṛttriṣṭup (1, 6, 8); virāṭtrisṭup (3, 4); triṣṭup (5, 7); bhurikpaṅkti (2)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.056.01   (Mandala. Sukta. Rik)

3.4.01.01    (Ashtaka. Adhyaya. Varga. Rik)

03.05.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न ता मि॑नंति मा॒यिनो॒ न धीरा॑ व्र॒ता दे॒वानां॑ प्रथ॒मा ध्रु॒वाणि॑ ।

न रोद॑सी अ॒द्रुहा॑ वे॒द्याभि॒र्न पर्व॑ता नि॒नमे॑ तस्थि॒वांसः॑ ॥

Samhita Devanagari Nonaccented

न ता मिनंति मायिनो न धीरा व्रता देवानां प्रथमा ध्रुवाणि ।

न रोदसी अद्रुहा वेद्याभिर्न पर्वता निनमे तस्थिवांसः ॥

Samhita Transcription Accented

ná tā́ minanti māyíno ná dhī́rā vratā́ devā́nām prathamā́ dhruvā́ṇi ǀ

ná ródasī adrúhā vedyā́bhirná párvatā nináme tasthivā́ṃsaḥ ǁ

Samhita Transcription Nonaccented

na tā minanti māyino na dhīrā vratā devānām prathamā dhruvāṇi ǀ

na rodasī adruhā vedyābhirna parvatā niname tasthivāṃsaḥ ǁ

Padapatha Devanagari Accented

न । ता । मि॒न॒न्ति॒ । मा॒यिनः॑ । न । धीराः॑ । व्र॒ता । दे॒वाना॑म् । प्र॒थ॒मा । ध्रु॒वाणि॑ ।

न । रोद॑सी॒ इति॑ । अ॒द्रुहा॑ । वे॒द्याभिः॑ । न । पर्व॑ताः । नि॒ऽनमे॑ । त॒स्थि॒ऽवांसः॑ ॥

Padapatha Devanagari Nonaccented

न । ता । मिनन्ति । मायिनः । न । धीराः । व्रता । देवानाम् । प्रथमा । ध्रुवाणि ।

न । रोदसी इति । अद्रुहा । वेद्याभिः । न । पर्वताः । निऽनमे । तस्थिऽवांसः ॥

Padapatha Transcription Accented

ná ǀ tā́ ǀ minanti ǀ māyínaḥ ǀ ná ǀ dhī́rāḥ ǀ vratā́ ǀ devā́nām ǀ prathamā́ ǀ dhruvā́ṇi ǀ

ná ǀ ródasī íti ǀ adrúhā ǀ vedyā́bhiḥ ǀ ná ǀ párvatāḥ ǀ ni-náme ǀ tasthi-vā́ṃsaḥ ǁ

Padapatha Transcription Nonaccented

na ǀ tā ǀ minanti ǀ māyinaḥ ǀ na ǀ dhīrāḥ ǀ vratā ǀ devānām ǀ prathamā ǀ dhruvāṇi ǀ

na ǀ rodasī iti ǀ adruhā ǀ vedyābhiḥ ǀ na ǀ parvatāḥ ǀ ni-name ǀ tasthi-vāṃsaḥ ǁ

03.056.02   (Mandala. Sukta. Rik)

3.4.01.02    (Ashtaka. Adhyaya. Varga. Rik)

03.05.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

षड्भा॒राँ एको॒ अच॑रन्बिभर्त्यृ॒तं वर्षि॑ष्ठ॒मुप॒ गाव॒ आगुः॑ ।

ति॒स्रो म॒हीरुप॑रास्तस्थु॒रत्या॒ गुहा॒ द्वे निहि॑ते॒ दर्श्येका॑ ॥

Samhita Devanagari Nonaccented

षड्भाराँ एको अचरन्बिभर्त्यृतं वर्षिष्ठमुप गाव आगुः ।

तिस्रो महीरुपरास्तस्थुरत्या गुहा द्वे निहिते दर्श्येका ॥

Samhita Transcription Accented

ṣáḍbhārā́m̐ éko ácaranbibhartyṛtám várṣiṣṭhamúpa gā́va ā́guḥ ǀ

tisró mahī́rúparāstasthurátyā gúhā dvé níhite dárśyékā ǁ

Samhita Transcription Nonaccented

ṣaḍbhārām̐ eko acaranbibhartyṛtam varṣiṣṭhamupa gāva āguḥ ǀ

tisro mahīruparāstasthuratyā guhā dve nihite darśyekā ǁ

Padapatha Devanagari Accented

षट् । भा॒रान् । एकः॑ । अच॑रन् । बि॒भ॒र्ति॒ । ऋ॒तम् । वर्षि॑ष्ठम् । उप॑ । गावः॑ । आ । अ॒गुः॒ ।

ति॒स्रः । म॒हीः । उप॑राः । त॒स्थुः॒ । अत्याः॑ । गुहा॑ । द्वे इति॑ । निहि॑ते॒ इति॒ निऽहि॑ते । दर्शि॑ । एका॑ ॥

Padapatha Devanagari Nonaccented

षट् । भारान् । एकः । अचरन् । बिभर्ति । ऋतम् । वर्षिष्ठम् । उप । गावः । आ । अगुः ।

तिस्रः । महीः । उपराः । तस्थुः । अत्याः । गुहा । द्वे इति । निहिते इति निऽहिते । दर्शि । एका ॥

Padapatha Transcription Accented

ṣáṭ ǀ bhārā́n ǀ ékaḥ ǀ ácaran ǀ bibharti ǀ ṛtám ǀ várṣiṣṭham ǀ úpa ǀ gā́vaḥ ǀ ā́ ǀ aguḥ ǀ

tisráḥ ǀ mahī́ḥ ǀ úparāḥ ǀ tasthuḥ ǀ átyāḥ ǀ gúhā ǀ dvé íti ǀ níhite íti ní-hite ǀ dárśi ǀ ékā ǁ

Padapatha Transcription Nonaccented

ṣaṭ ǀ bhārān ǀ ekaḥ ǀ acaran ǀ bibharti ǀ ṛtam ǀ varṣiṣṭham ǀ upa ǀ gāvaḥ ǀ ā ǀ aguḥ ǀ

tisraḥ ǀ mahīḥ ǀ uparāḥ ǀ tasthuḥ ǀ atyāḥ ǀ guhā ǀ dve iti ǀ nihite iti ni-hite ǀ darśi ǀ ekā ǁ

03.056.03   (Mandala. Sukta. Rik)

3.4.01.03    (Ashtaka. Adhyaya. Varga. Rik)

03.05.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रि॒पा॒ज॒स्यो वृ॑ष॒भो वि॒श्वरू॑प उ॒त त्र्यु॒धा पु॑रु॒ध प्र॒जावा॑न् ।

त्र्य॒नी॒कः प॑त्यते॒ माहि॑नावा॒न्त्स रे॑तो॒धा वृ॑ष॒भः शश्व॑तीनां ॥

Samhita Devanagari Nonaccented

त्रिपाजस्यो वृषभो विश्वरूप उत त्र्युधा पुरुध प्रजावान् ।

त्र्यनीकः पत्यते माहिनावान्त्स रेतोधा वृषभः शश्वतीनां ॥

Samhita Transcription Accented

tripājasyó vṛṣabhó viśvárūpa utá tryudhā́ purudhá prajā́vān ǀ

tryanīkáḥ patyate mā́hināvāntsá retodhā́ vṛṣabháḥ śáśvatīnām ǁ

Samhita Transcription Nonaccented

tripājasyo vṛṣabho viśvarūpa uta tryudhā purudha prajāvān ǀ

tryanīkaḥ patyate māhināvāntsa retodhā vṛṣabhaḥ śaśvatīnām ǁ

Padapatha Devanagari Accented

त्रि॒ऽपा॒ज॒स्यः । वृ॒ष॒भः । वि॒श्वऽरू॑पः । उ॒त । त्रि॒ऽउ॒धा । पु॒रु॒ध । प्र॒जाऽवा॑न् ।

त्रि॒ऽअ॒नी॒कः । प॒त्य॒ते॒ । माहि॑नऽवान् । सः । रे॒तः॒ऽधाः । वृ॒ष॒भः । शश्व॑तीनाम् ॥

Padapatha Devanagari Nonaccented

त्रिऽपाजस्यः । वृषभः । विश्वऽरूपः । उत । त्रिऽउधा । पुरुध । प्रजाऽवान् ।

त्रिऽअनीकः । पत्यते । माहिनऽवान् । सः । रेतःऽधाः । वृषभः । शश्वतीनाम् ॥

Padapatha Transcription Accented

tri-pājasyáḥ ǀ vṛṣabháḥ ǀ viśvá-rūpaḥ ǀ utá ǀ tri-udhā́ ǀ purudhá ǀ prajā́-vān ǀ

tri-anīkáḥ ǀ patyate ǀ mā́hina-vān ǀ sáḥ ǀ retaḥ-dhā́ḥ ǀ vṛṣabháḥ ǀ śáśvatīnām ǁ

Padapatha Transcription Nonaccented

tri-pājasyaḥ ǀ vṛṣabhaḥ ǀ viśva-rūpaḥ ǀ uta ǀ tri-udhā ǀ purudha ǀ prajā-vān ǀ

tri-anīkaḥ ǀ patyate ǀ māhina-vān ǀ saḥ ǀ retaḥ-dhāḥ ǀ vṛṣabhaḥ ǀ śaśvatīnām ǁ

03.056.04   (Mandala. Sukta. Rik)

3.4.01.04    (Ashtaka. Adhyaya. Varga. Rik)

03.05.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भीक॑ आसां पद॒वीर॑बोध्यादि॒त्याना॑मह्वे॒ चारु॒ नाम॑ ।

आप॑श्चिदस्मा अरमंत दे॒वीः पृथ॒ग्व्रजं॑तीः॒ परि॑ षीमवृंजन् ॥

Samhita Devanagari Nonaccented

अभीक आसां पदवीरबोध्यादित्यानामह्वे चारु नाम ।

आपश्चिदस्मा अरमंत देवीः पृथग्व्रजंतीः परि षीमवृंजन् ॥

Samhita Transcription Accented

abhī́ka āsām padavī́rabodhyādityā́nāmahve cā́ru nā́ma ǀ

ā́paścidasmā aramanta devī́ḥ pṛ́thagvrájantīḥ pári ṣīmavṛñjan ǁ

Samhita Transcription Nonaccented

abhīka āsām padavīrabodhyādityānāmahve cāru nāma ǀ

āpaścidasmā aramanta devīḥ pṛthagvrajantīḥ pari ṣīmavṛñjan ǁ

Padapatha Devanagari Accented

अ॒भीके॑ । आ॒सा॒म् । प॒द॒ऽवीः । अ॒बो॒धि॒ । आ॒दि॒त्याना॑म् । अ॒ह्वे॒ । चारु॑ । नाम॑ ।

आपः॑ । चि॒त् । अ॒स्मै॒ । अ॒र॒म॒न्त॒ । दे॒वीः । पृथ॑क् । व्रज॑न्तीः । परि॑ । सी॒म् । अ॒वृ॒ञ्ज॒न् ॥

Padapatha Devanagari Nonaccented

अभीके । आसाम् । पदऽवीः । अबोधि । आदित्यानाम् । अह्वे । चारु । नाम ।

आपः । चित् । अस्मै । अरमन्त । देवीः । पृथक् । व्रजन्तीः । परि । सीम् । अवृञ्जन् ॥

Padapatha Transcription Accented

abhī́ke ǀ āsām ǀ pada-vī́ḥ ǀ abodhi ǀ ādityā́nām ǀ ahve ǀ cā́ru ǀ nā́ma ǀ

ā́paḥ ǀ cit ǀ asmai ǀ aramanta ǀ devī́ḥ ǀ pṛ́thak ǀ vrájantīḥ ǀ pári ǀ sīm ǀ avṛñjan ǁ

Padapatha Transcription Nonaccented

abhīke ǀ āsām ǀ pada-vīḥ ǀ abodhi ǀ ādityānām ǀ ahve ǀ cāru ǀ nāma ǀ

āpaḥ ǀ cit ǀ asmai ǀ aramanta ǀ devīḥ ǀ pṛthak ǀ vrajantīḥ ǀ pari ǀ sīm ǀ avṛñjan ǁ

03.056.05   (Mandala. Sukta. Rik)

3.4.01.05    (Ashtaka. Adhyaya. Varga. Rik)

03.05.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्री ष॒धस्था॑ सिंधव॒स्त्रिः क॑वी॒नामु॒त त्रि॑मा॒ता वि॒दथे॑षु स॒म्राट् ।

ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो अप्या॒स्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानाः ॥

Samhita Devanagari Nonaccented

त्री षधस्था सिंधवस्त्रिः कवीनामुत त्रिमाता विदथेषु सम्राट् ।

ऋतावरीर्योषणास्तिस्रो अप्यास्त्रिरा दिवो विदथे पत्यमानाः ॥

Samhita Transcription Accented

trī́ ṣadhásthā sindhavastríḥ kavīnā́mutá trimātā́ vidátheṣu samrā́ṭ ǀ

ṛtā́varīryóṣaṇāstisró ápyāstrírā́ divó vidáthe pátyamānāḥ ǁ

Samhita Transcription Nonaccented

trī ṣadhasthā sindhavastriḥ kavīnāmuta trimātā vidatheṣu samrāṭ ǀ

ṛtāvarīryoṣaṇāstisro apyāstrirā divo vidathe patyamānāḥ ǁ

Padapatha Devanagari Accented

त्री । स॒धऽस्था॑ । सि॒न्ध॒वः॒ । त्रिः । क॒वी॒नाम् । उ॒त । त्रि॒ऽमा॒ता । वि॒दथे॑षु । स॒म्ऽराट् ।

ऋ॒तऽव॑रीः । योष॑णाः । ति॒स्रः । अप्याः॑ । त्रिः । आ । दि॒वः । वि॒दथे॑ । पत्य॑मानाः ॥

Padapatha Devanagari Nonaccented

त्री । सधऽस्था । सिन्धवः । त्रिः । कवीनाम् । उत । त्रिऽमाता । विदथेषु । सम्ऽराट् ।

ऋतऽवरीः । योषणाः । तिस्रः । अप्याः । त्रिः । आ । दिवः । विदथे । पत्यमानाः ॥

Padapatha Transcription Accented

trī́ ǀ sadhá-sthā ǀ sindhavaḥ ǀ tríḥ ǀ kavīnā́m ǀ utá ǀ tri-mātā́ ǀ vidátheṣu ǀ sam-rā́ṭ ǀ

ṛtá-varīḥ ǀ yóṣaṇāḥ ǀ tisráḥ ǀ ápyāḥ ǀ tríḥ ǀ ā́ ǀ diváḥ ǀ vidáthe ǀ pátyamānāḥ ǁ

Padapatha Transcription Nonaccented

trī ǀ sadha-sthā ǀ sindhavaḥ ǀ triḥ ǀ kavīnām ǀ uta ǀ tri-mātā ǀ vidatheṣu ǀ sam-rāṭ ǀ

ṛta-varīḥ ǀ yoṣaṇāḥ ǀ tisraḥ ǀ apyāḥ ǀ triḥ ǀ ā ǀ divaḥ ǀ vidathe ǀ patyamānāḥ ǁ

03.056.06   (Mandala. Sukta. Rik)

3.4.01.06    (Ashtaka. Adhyaya. Varga. Rik)

03.05.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रिरा दि॒वः स॑वित॒र्वार्या॑णि दि॒वेदि॑व॒ आ सु॑व॒ त्रिर्नो॒ अह्नः॑ ।

त्रि॒धातु॑ रा॒य आ सु॑वा॒ वसू॑नि॒ भग॑ त्रातर्धिषणे सा॒तये॑ धाः ॥

Samhita Devanagari Nonaccented

त्रिरा दिवः सवितर्वार्याणि दिवेदिव आ सुव त्रिर्नो अह्नः ।

त्रिधातु राय आ सुवा वसूनि भग त्रातर्धिषणे सातये धाः ॥

Samhita Transcription Accented

trírā́ diváḥ savitarvā́ryāṇi divédiva ā́ suva trírno áhnaḥ ǀ

tridhā́tu rāyá ā́ suvā vásūni bhága trātardhiṣaṇe sātáye dhāḥ ǁ

Samhita Transcription Nonaccented

trirā divaḥ savitarvāryāṇi divediva ā suva trirno ahnaḥ ǀ

tridhātu rāya ā suvā vasūni bhaga trātardhiṣaṇe sātaye dhāḥ ǁ

Padapatha Devanagari Accented

त्रिः । आ । दि॒वः । स॒वि॒तः॒ । वार्या॑णि । दि॒वेऽदि॑वे । आ । सु॒व॒ । त्रिः । नः॒ । अह्नः॑ ।

त्रि॒ऽधातु॑ । रा॒यः । आ । सु॒व॒ । वसू॑नि । भग॑ । त्रा॒तः॒ । धि॒ष॒णे॒ । सा॒तये॑ । धाः॒ ॥

Padapatha Devanagari Nonaccented

त्रिः । आ । दिवः । सवितः । वार्याणि । दिवेऽदिवे । आ । सुव । त्रिः । नः । अह्नः ।

त्रिऽधातु । रायः । आ । सुव । वसूनि । भग । त्रातः । धिषणे । सातये । धाः ॥

Padapatha Transcription Accented

tríḥ ǀ ā́ ǀ diváḥ ǀ savitaḥ ǀ vā́ryāṇi ǀ divé-dive ǀ ā́ ǀ suva ǀ tríḥ ǀ naḥ ǀ áhnaḥ ǀ

tri-dhā́tu ǀ rāyáḥ ǀ ā́ ǀ suva ǀ vásūni ǀ bhága ǀ trātaḥ ǀ dhiṣaṇe ǀ sātáye ǀ dhāḥ ǁ

Padapatha Transcription Nonaccented

triḥ ǀ ā ǀ divaḥ ǀ savitaḥ ǀ vāryāṇi ǀ dive-dive ǀ ā ǀ suva ǀ triḥ ǀ naḥ ǀ ahnaḥ ǀ

tri-dhātu ǀ rāyaḥ ǀ ā ǀ suva ǀ vasūni ǀ bhaga ǀ trātaḥ ǀ dhiṣaṇe ǀ sātaye ǀ dhāḥ ǁ

03.056.07   (Mandala. Sukta. Rik)

3.4.01.07    (Ashtaka. Adhyaya. Varga. Rik)

03.05.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रिरा दि॒वः स॑वि॒ता सो॑षवीति॒ राजा॑ना मि॒त्रावरु॑णा सुपा॒णी ।

आप॑श्चिदस्य॒ रोद॑सी चिदु॒र्वी रत्नं॑ भिक्षंत सवि॒तुः स॒वाय॑ ॥

Samhita Devanagari Nonaccented

त्रिरा दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी ।

आपश्चिदस्य रोदसी चिदुर्वी रत्नं भिक्षंत सवितुः सवाय ॥

Samhita Transcription Accented

trírā́ diváḥ savitā́ soṣavīti rā́jānā mitrā́váruṇā supāṇī́ ǀ

ā́paścidasya ródasī cidurvī́ rátnam bhikṣanta savitúḥ savā́ya ǁ

Samhita Transcription Nonaccented

trirā divaḥ savitā soṣavīti rājānā mitrāvaruṇā supāṇī ǀ

āpaścidasya rodasī cidurvī ratnam bhikṣanta savituḥ savāya ǁ

Padapatha Devanagari Accented

त्रिः । आ । दि॒वः । स॒वि॒ता । सो॒स॒वी॒ति॒ । राजा॑ना । मि॒त्रावरु॑णा । सु॒पा॒णी इति॑ सु॒ऽपा॒णी ।

आपः॑ । चि॒त् । अ॒स्य॒ । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । रत्न॑म् । भि॒क्ष॒न्त॒ । स॒वि॒तुः । स॒वाय॑ ॥

Padapatha Devanagari Nonaccented

त्रिः । आ । दिवः । सविता । सोसवीति । राजाना । मित्रावरुणा । सुपाणी इति सुऽपाणी ।

आपः । चित् । अस्य । रोदसी इति । चित् । उर्वी इति । रत्नम् । भिक्षन्त । सवितुः । सवाय ॥

Padapatha Transcription Accented

tríḥ ǀ ā́ ǀ diváḥ ǀ savitā́ ǀ sosavīti ǀ rā́jānā ǀ mitrā́váruṇā ǀ supāṇī́ íti su-pāṇī́ ǀ

ā́paḥ ǀ cit ǀ asya ǀ ródasī íti ǀ cit ǀ urvī́ íti ǀ rátnam ǀ bhikṣanta ǀ savitúḥ ǀ savā́ya ǁ

Padapatha Transcription Nonaccented

triḥ ǀ ā ǀ divaḥ ǀ savitā ǀ sosavīti ǀ rājānā ǀ mitrāvaruṇā ǀ supāṇī iti su-pāṇī ǀ

āpaḥ ǀ cit ǀ asya ǀ rodasī iti ǀ cit ǀ urvī iti ǀ ratnam ǀ bhikṣanta ǀ savituḥ ǀ savāya ǁ

03.056.08   (Mandala. Sukta. Rik)

3.4.01.08    (Ashtaka. Adhyaya. Varga. Rik)

03.05.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रिरु॑त्त॒मा दू॒णशा॑ रोच॒नानि॒ त्रयो॑ राजं॒त्यसु॑रस्य वी॒राः ।

ऋ॒तावा॑न इषि॒रा दू॒ळभा॑स॒स्त्रिरा दि॒वो वि॒दथे॑ संतु दे॒वाः ॥

Samhita Devanagari Nonaccented

त्रिरुत्तमा दूणशा रोचनानि त्रयो राजंत्यसुरस्य वीराः ।

ऋतावान इषिरा दूळभासस्त्रिरा दिवो विदथे संतु देवाः ॥

Samhita Transcription Accented

tríruttamā́ dūṇáśā rocanā́ni tráyo rājantyásurasya vīrā́ḥ ǀ

ṛtā́vāna iṣirā́ dūḷábhāsastrírā́ divó vidáthe santu devā́ḥ ǁ

Samhita Transcription Nonaccented

triruttamā dūṇaśā rocanāni trayo rājantyasurasya vīrāḥ ǀ

ṛtāvāna iṣirā dūḷabhāsastrirā divo vidathe santu devāḥ ǁ

Padapatha Devanagari Accented

त्रिः । उ॒त्ऽत॒मा । दुः॒ऽनशा॑ । रो॒च॒नानि॑ । त्रयः॑ । रा॒ज॒न्ति॒ । असु॑रस्य । वी॒राः ।

ऋ॒तऽवा॑नः । इ॒षि॒राः । दुः॒ऽदभा॑सः । त्रिः । आ । दि॒वः । वि॒दथे॑ । स॒न्तु॒ । दे॒वाः ॥

Padapatha Devanagari Nonaccented

त्रिः । उत्ऽतमा । दुःऽनशा । रोचनानि । त्रयः । राजन्ति । असुरस्य । वीराः ।

ऋतऽवानः । इषिराः । दुःऽदभासः । त्रिः । आ । दिवः । विदथे । सन्तु । देवाः ॥

Padapatha Transcription Accented

tríḥ ǀ ut-tamā́ ǀ duḥ-náśā ǀ rocanā́ni ǀ tráyaḥ ǀ rājanti ǀ ásurasya ǀ vīrā́ḥ ǀ

ṛtá-vānaḥ ǀ iṣirā́ḥ ǀ duḥ-dábhāsaḥ ǀ tríḥ ǀ ā́ ǀ diváḥ ǀ vidáthe ǀ santu ǀ devā́ḥ ǁ

Padapatha Transcription Nonaccented

triḥ ǀ ut-tamā ǀ duḥ-naśā ǀ rocanāni ǀ trayaḥ ǀ rājanti ǀ asurasya ǀ vīrāḥ ǀ

ṛta-vānaḥ ǀ iṣirāḥ ǀ duḥ-dabhāsaḥ ǀ triḥ ǀ ā ǀ divaḥ ǀ vidathe ǀ santu ǀ devāḥ ǁ