SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 57

 

1. Info

To:    viśvedevās
From:   viśvāmitra gāthina
Metres:   1st set of styles: triṣṭup (1, 3, 4); nicṛttriṣṭup (2, 5, 6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.057.01   (Mandala. Sukta. Rik)

3.4.02.01    (Ashtaka. Adhyaya. Varga. Rik)

03.05.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र मे॑ विवि॒क्वाँ अ॑विदन्मनी॒षां धे॒नुं चरं॑तीं॒ प्रयु॑ता॒मगो॑पां ।

स॒द्यश्चि॒द्या दु॑दु॒हे भूरि॑ धा॒सेरिंद्र॒स्तद॒ग्निः प॑नि॒तारो॑ अस्याः ॥

Samhita Devanagari Nonaccented

प्र मे विविक्वाँ अविदन्मनीषां धेनुं चरंतीं प्रयुतामगोपां ।

सद्यश्चिद्या दुदुहे भूरि धासेरिंद्रस्तदग्निः पनितारो अस्याः ॥

Samhita Transcription Accented

prá me vivikvā́m̐ avidanmanīṣā́m dhenúm cárantīm práyutāmágopām ǀ

sadyáścidyā́ duduhé bhū́ri dhāséríndrastádagníḥ panitā́ro asyāḥ ǁ

Samhita Transcription Nonaccented

pra me vivikvām̐ avidanmanīṣām dhenum carantīm prayutāmagopām ǀ

sadyaścidyā duduhe bhūri dhāserindrastadagniḥ panitāro asyāḥ ǁ

Padapatha Devanagari Accented

प्र । मे॒ । वि॒वि॒क्वान् । अ॒वि॒द॒त् । म॒नी॒षाम् । धे॒नुम् । चर॑न्तीम् । प्रऽयु॑ताम् । अगो॑पाम् ।

स॒द्यः । चि॒त् । या । दु॒दु॒हे । भूरि॑ । धा॒सेः । इन्द्रः॑ । तत् । अ॒ग्निः । प॒नि॒तारः॑ । अ॒स्याः॒ ॥

Padapatha Devanagari Nonaccented

प्र । मे । विविक्वान् । अविदत् । मनीषाम् । धेनुम् । चरन्तीम् । प्रऽयुताम् । अगोपाम् ।

सद्यः । चित् । या । दुदुहे । भूरि । धासेः । इन्द्रः । तत् । अग्निः । पनितारः । अस्याः ॥

Padapatha Transcription Accented

prá ǀ me ǀ vivikvā́n ǀ avidat ǀ manīṣā́m ǀ dhenúm ǀ cárantīm ǀ prá-yutām ǀ ágopām ǀ

sadyáḥ ǀ cit ǀ yā́ ǀ duduhé ǀ bhū́ri ǀ dhāséḥ ǀ índraḥ ǀ tát ǀ agníḥ ǀ panitā́raḥ ǀ asyāḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ me ǀ vivikvān ǀ avidat ǀ manīṣām ǀ dhenum ǀ carantīm ǀ pra-yutām ǀ agopām ǀ

sadyaḥ ǀ cit ǀ yā ǀ duduhe ǀ bhūri ǀ dhāseḥ ǀ indraḥ ǀ tat ǀ agniḥ ǀ panitāraḥ ǀ asyāḥ ǁ

03.057.02   (Mandala. Sukta. Rik)

3.4.02.02    (Ashtaka. Adhyaya. Varga. Rik)

03.05.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रः॒ सु पू॒षा वृष॑णा सु॒हस्ता॑ दि॒वो न प्री॒ताः श॑श॒यं दु॑दुह्रे ।

विश्वे॒ यद॑स्यां र॒णयं॑त दे॒वाः प्र वोऽत्र॑ वसवः सु॒म्नम॑श्यां ॥

Samhita Devanagari Nonaccented

इंद्रः सु पूषा वृषणा सुहस्ता दिवो न प्रीताः शशयं दुदुह्रे ।

विश्वे यदस्यां रणयंत देवाः प्र वोऽत्र वसवः सुम्नमश्यां ॥

Samhita Transcription Accented

índraḥ sú pūṣā́ vṛ́ṣaṇā suhástā divó ná prītā́ḥ śaśayám duduhre ǀ

víśve yádasyām raṇáyanta devā́ḥ prá vó’tra vasavaḥ sumnámaśyām ǁ

Samhita Transcription Nonaccented

indraḥ su pūṣā vṛṣaṇā suhastā divo na prītāḥ śaśayam duduhre ǀ

viśve yadasyām raṇayanta devāḥ pra vo’tra vasavaḥ sumnamaśyām ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । सु । पू॒षा । वृष॑णा । सु॒ऽहस्ता॑ । दि॒वः । न । प्री॒ताः । श॒श॒यम् । दु॒दु॒ह्रे॒ ।

विश्वे॑ । यत् । अ॒स्या॒म् । र॒णय॑न्त । दे॒वाः । प्र । वः॒ । अत्र॑ । व॒स॒वः॒ । सु॒म्नम् । अ॒श्या॒म् ॥

Padapatha Devanagari Nonaccented

इन्द्रः । सु । पूषा । वृषणा । सुऽहस्ता । दिवः । न । प्रीताः । शशयम् । दुदुह्रे ।

विश्वे । यत् । अस्याम् । रणयन्त । देवाः । प्र । वः । अत्र । वसवः । सुम्नम् । अश्याम् ॥

Padapatha Transcription Accented

índraḥ ǀ sú ǀ pūṣā́ ǀ vṛ́ṣaṇā ǀ su-hástā ǀ diváḥ ǀ ná ǀ prītā́ḥ ǀ śaśayám ǀ duduhre ǀ

víśve ǀ yát ǀ asyām ǀ raṇáyanta ǀ devā́ḥ ǀ prá ǀ vaḥ ǀ átra ǀ vasavaḥ ǀ sumnám ǀ aśyām ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ su ǀ pūṣā ǀ vṛṣaṇā ǀ su-hastā ǀ divaḥ ǀ na ǀ prītāḥ ǀ śaśayam ǀ duduhre ǀ

viśve ǀ yat ǀ asyām ǀ raṇayanta ǀ devāḥ ǀ pra ǀ vaḥ ǀ atra ǀ vasavaḥ ǀ sumnam ǀ aśyām ǁ

03.057.03   (Mandala. Sukta. Rik)

3.4.02.03    (Ashtaka. Adhyaya. Varga. Rik)

03.05.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या जा॒मयो॒ वृष्ण॑ इ॒च्छंति॑ श॒क्तिं न॑म॒स्यंती॑र्जानते॒ गर्भ॑मस्मिन् ।

अच्छा॑ पु॒त्रं धे॒नवो॑ वावशा॒ना म॒हश्च॑रंति॒ बिभ्र॑तं॒ वपूं॑षि ॥

Samhita Devanagari Nonaccented

या जामयो वृष्ण इच्छंति शक्तिं नमस्यंतीर्जानते गर्भमस्मिन् ।

अच्छा पुत्रं धेनवो वावशाना महश्चरंति बिभ्रतं वपूंषि ॥

Samhita Transcription Accented

yā́ jāmáyo vṛ́ṣṇa icchánti śaktím namasyántīrjānate gárbhamasmin ǀ

ácchā putrám dhenávo vāvaśānā́ maháścaranti bíbhratam vápūṃṣi ǁ

Samhita Transcription Nonaccented

yā jāmayo vṛṣṇa icchanti śaktim namasyantīrjānate garbhamasmin ǀ

acchā putram dhenavo vāvaśānā mahaścaranti bibhratam vapūṃṣi ǁ

Padapatha Devanagari Accented

याः । जा॒मयः॑ । वृष्णे॑ । इ॒च्छन्ति॑ । श॒क्तिम् । न॒म॒स्यन्तीः॑ । जा॒न॒ते॒ । गर्भ॑म् । अ॒स्मि॒न् ।

अच्छ॑ । पु॒त्रम् । धे॒नवः॑ । वा॒व॒शा॒नाः । म॒हः । च॒र॒न्ति॒ । बिभ्र॑तम् । वपूं॑षि ॥

Padapatha Devanagari Nonaccented

याः । जामयः । वृष्णे । इच्छन्ति । शक्तिम् । नमस्यन्तीः । जानते । गर्भम् । अस्मिन् ।

अच्छ । पुत्रम् । धेनवः । वावशानाः । महः । चरन्ति । बिभ्रतम् । वपूंषि ॥

Padapatha Transcription Accented

yā́ḥ ǀ jāmáyaḥ ǀ vṛ́ṣṇe ǀ icchánti ǀ śaktím ǀ namasyántīḥ ǀ jānate ǀ gárbham ǀ asmin ǀ

áccha ǀ putrám ǀ dhenávaḥ ǀ vāvaśānā́ḥ ǀ maháḥ ǀ caranti ǀ bíbhratam ǀ vápūṃṣi ǁ

Padapatha Transcription Nonaccented

yāḥ ǀ jāmayaḥ ǀ vṛṣṇe ǀ icchanti ǀ śaktim ǀ namasyantīḥ ǀ jānate ǀ garbham ǀ asmin ǀ

accha ǀ putram ǀ dhenavaḥ ǀ vāvaśānāḥ ǀ mahaḥ ǀ caranti ǀ bibhratam ǀ vapūṃṣi ǁ

03.057.04   (Mandala. Sukta. Rik)

3.4.02.04    (Ashtaka. Adhyaya. Varga. Rik)

03.05.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छा॑ विवक्मि॒ रोद॑सी सु॒मेके॒ ग्राव्णो॑ युजा॒नो अ॑ध्व॒रे म॑नी॒षा ।

इ॒मा उ॑ ते॒ मन॑वे॒ भूरि॑वारा ऊ॒र्ध्वा भ॑वंति दर्श॒ता यज॑त्राः ॥

Samhita Devanagari Nonaccented

अच्छा विवक्मि रोदसी सुमेके ग्राव्णो युजानो अध्वरे मनीषा ।

इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवंति दर्शता यजत्राः ॥

Samhita Transcription Accented

ácchā vivakmi ródasī suméke grā́vṇo yujānó adhvaré manīṣā́ ǀ

imā́ u te mánave bhū́rivārā ūrdhvā́ bhavanti darśatā́ yájatrāḥ ǁ

Samhita Transcription Nonaccented

acchā vivakmi rodasī sumeke grāvṇo yujāno adhvare manīṣā ǀ

imā u te manave bhūrivārā ūrdhvā bhavanti darśatā yajatrāḥ ǁ

Padapatha Devanagari Accented

अच्छ॑ । वि॒व॒क्मि॒ । रोद॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ । ग्राव्णः॑ । यु॒जा॒नः । अ॒ध्व॒रे । म॒नी॒षा ।

इ॒माः । ऊं॒ इति॑ । ते॒ । मन॑वे । भूरि॑ऽवाराः । ऊ॒र्ध्वाः । भ॒व॒न्ति॒ । द॒र्श॒ताः । यज॑त्राः ॥

Padapatha Devanagari Nonaccented

अच्छ । विवक्मि । रोदसी इति । सुमेके इति सुऽमेके । ग्राव्णः । युजानः । अध्वरे । मनीषा ।

इमाः । ऊं इति । ते । मनवे । भूरिऽवाराः । ऊर्ध्वाः । भवन्ति । दर्शताः । यजत्राः ॥

Padapatha Transcription Accented

áccha ǀ vivakmi ǀ ródasī íti ǀ suméke íti su-méke ǀ grā́vṇaḥ ǀ yujānáḥ ǀ adhvaré ǀ manīṣā́ ǀ

imā́ḥ ǀ ūṃ íti ǀ te ǀ mánave ǀ bhū́ri-vārāḥ ǀ ūrdhvā́ḥ ǀ bhavanti ǀ darśatā́ḥ ǀ yájatrāḥ ǁ

Padapatha Transcription Nonaccented

accha ǀ vivakmi ǀ rodasī iti ǀ sumeke iti su-meke ǀ grāvṇaḥ ǀ yujānaḥ ǀ adhvare ǀ manīṣā ǀ

imāḥ ǀ ūṃ iti ǀ te ǀ manave ǀ bhūri-vārāḥ ǀ ūrdhvāḥ ǀ bhavanti ǀ darśatāḥ ǀ yajatrāḥ ǁ

03.057.05   (Mandala. Sukta. Rik)

3.4.02.05    (Ashtaka. Adhyaya. Varga. Rik)

03.05.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या ते॑ जि॒ह्वा मधु॑मती सुमे॒धा अग्ने॑ दे॒वेषू॒च्यत॑ उरू॒ची ।

तये॒ह विश्वाँ॒ अव॑से॒ यज॑त्रा॒ना सा॑दय पा॒यया॑ चा॒ मधू॑नि ॥

Samhita Devanagari Nonaccented

या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची ।

तयेह विश्वाँ अवसे यजत्राना सादय पायया चा मधूनि ॥

Samhita Transcription Accented

yā́ te jihvā́ mádhumatī sumedhā́ ágne devéṣūcyáta urūcī́ ǀ

táyehá víśvām̐ ávase yájatrānā́ sādaya pāyáyā cā mádhūni ǁ

Samhita Transcription Nonaccented

yā te jihvā madhumatī sumedhā agne deveṣūcyata urūcī ǀ

tayeha viśvām̐ avase yajatrānā sādaya pāyayā cā madhūni ǁ

Padapatha Devanagari Accented

या । ते॒ । जि॒ह्वा । मधु॑ऽमती । सु॒ऽमे॒धाः । अग्ने॑ । दे॒वेषु॑ । उ॒च्यते॑ । उ॒रू॒ची ।

तया॑ । इ॒ह । विश्वा॑न् । अव॑से । यज॑त्रान् । आ । सा॒द॒य॒ । पा॒यय॑ । च॒ । मधू॑नि ॥

Padapatha Devanagari Nonaccented

या । ते । जिह्वा । मधुऽमती । सुऽमेधाः । अग्ने । देवेषु । उच्यते । उरूची ।

तया । इह । विश्वान् । अवसे । यजत्रान् । आ । सादय । पायय । च । मधूनि ॥

Padapatha Transcription Accented

yā́ ǀ te ǀ jihvā́ ǀ mádhu-matī ǀ su-medhā́ḥ ǀ ágne ǀ devéṣu ǀ ucyáte ǀ urūcī́ ǀ

táyā ǀ ihá ǀ víśvān ǀ ávase ǀ yájatrān ǀ ā́ ǀ sādaya ǀ pāyáya ǀ ca ǀ mádhūni ǁ

Padapatha Transcription Nonaccented

yā ǀ te ǀ jihvā ǀ madhu-matī ǀ su-medhāḥ ǀ agne ǀ deveṣu ǀ ucyate ǀ urūcī ǀ

tayā ǀ iha ǀ viśvān ǀ avase ǀ yajatrān ǀ ā ǀ sādaya ǀ pāyaya ǀ ca ǀ madhūni ǁ

03.057.06   (Mandala. Sukta. Rik)

3.4.02.06    (Ashtaka. Adhyaya. Varga. Rik)

03.05.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या ते॑ अग्ने॒ पर्व॑तस्येव॒ धारास॑श्चंती पी॒पय॑द्देव चि॒त्रा ।

ताम॒स्मभ्यं॒ प्रम॑तिं जातवेदो॒ वसो॒ रास्व॑ सुम॒तिं वि॒श्वज॑न्यां ॥

Samhita Devanagari Nonaccented

या ते अग्ने पर्वतस्येव धारासश्चंती पीपयद्देव चित्रा ।

तामस्मभ्यं प्रमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्यां ॥

Samhita Transcription Accented

yā́ te agne párvatasyeva dhā́rā́saścantī pīpáyaddeva citrā́ ǀ

tā́masmábhyam prámatim jātavedo váso rā́sva sumatím viśvájanyām ǁ

Samhita Transcription Nonaccented

yā te agne parvatasyeva dhārāsaścantī pīpayaddeva citrā ǀ

tāmasmabhyam pramatim jātavedo vaso rāsva sumatim viśvajanyām ǁ

Padapatha Devanagari Accented

या । ते॒ । अ॒ग्ने॒ । पर्व॑तस्यऽइव । धारा॑ । अस॑श्चन्ती । पी॒पय॑त् । दे॒व॒ । चि॒त्रा ।

ताम् । अ॒स्मभ्य॑म् । प्रऽम॑तिम् । जा॒त॒ऽवे॒दः॒ । वसो॒ इति॑ । रास्व॑ । सु॒ऽम॒तिम् । वि॒श्वऽज॑न्याम् ॥

Padapatha Devanagari Nonaccented

या । ते । अग्ने । पर्वतस्यऽइव । धारा । असश्चन्ती । पीपयत् । देव । चित्रा ।

ताम् । अस्मभ्यम् । प्रऽमतिम् । जातऽवेदः । वसो इति । रास्व । सुऽमतिम् । विश्वऽजन्याम् ॥

Padapatha Transcription Accented

yā́ ǀ te ǀ agne ǀ párvatasya-iva ǀ dhā́rā ǀ ásaścantī ǀ pīpáyat ǀ deva ǀ citrā́ ǀ

tā́m ǀ asmábhyam ǀ prá-matim ǀ jāta-vedaḥ ǀ váso íti ǀ rā́sva ǀ su-matím ǀ viśvá-janyām ǁ

Padapatha Transcription Nonaccented

yā ǀ te ǀ agne ǀ parvatasya-iva ǀ dhārā ǀ asaścantī ǀ pīpayat ǀ deva ǀ citrā ǀ

tām ǀ asmabhyam ǀ pra-matim ǀ jāta-vedaḥ ǀ vaso iti ǀ rāsva ǀ su-matim ǀ viśva-janyām ǁ