SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 58

 

1. Info

To:    aśvins
From:   viśvāmitra gāthina
Metres:   1st set of styles: nicṛttriṣṭup (2-5, 7); triṣṭup (1, 8, 9); bhurikpaṅkti (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.058.01   (Mandala. Sukta. Rik)

3.4.03.01    (Ashtaka. Adhyaya. Varga. Rik)

03.05.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धे॒नुः प्र॒त्नस्य॒ काम्यं॒ दुहा॑नां॒तः पु॒त्रश्च॑रति॒ दक्षि॑णायाः ।

आ द्यो॑त॒निं व॑हति शु॒भ्रया॑मो॒षसः॒ स्तोमो॑ अ॒श्विना॑वजीगः ॥

Samhita Devanagari Nonaccented

धेनुः प्रत्नस्य काम्यं दुहानांतः पुत्रश्चरति दक्षिणायाः ।

आ द्योतनिं वहति शुभ्रयामोषसः स्तोमो अश्विनावजीगः ॥

Samhita Transcription Accented

dhenúḥ pratnásya kā́myam dúhānāntáḥ putráścarati dákṣiṇāyāḥ ǀ

ā́ dyotaním vahati śubhráyāmoṣásaḥ stómo aśvínāvajīgaḥ ǁ

Samhita Transcription Nonaccented

dhenuḥ pratnasya kāmyam duhānāntaḥ putraścarati dakṣiṇāyāḥ ǀ

ā dyotanim vahati śubhrayāmoṣasaḥ stomo aśvināvajīgaḥ ǁ

Padapatha Devanagari Accented

धे॒नुः । प्र॒त्नस्य॑ । काम्य॑म् । दुहा॑ना । अ॒न्तरिति॑ । पु॒त्रः । च॒र॒ति॒ । दक्षि॑णायाः ।

आ । द्यो॒त॒निम् । व॒ह॒ति॒ । शु॒भ्रऽया॑मा । उ॒षसः॑ । स्तोमः॑ । अ॒श्विनौ॑ । अ॒जी॒ग॒रिति॑ ॥

Padapatha Devanagari Nonaccented

धेनुः । प्रत्नस्य । काम्यम् । दुहाना । अन्तरिति । पुत्रः । चरति । दक्षिणायाः ।

आ । द्योतनिम् । वहति । शुभ्रऽयामा । उषसः । स्तोमः । अश्विनौ । अजीगरिति ॥

Padapatha Transcription Accented

dhenúḥ ǀ pratnásya ǀ kā́myam ǀ dúhānā ǀ antáríti ǀ putráḥ ǀ carati ǀ dákṣiṇāyāḥ ǀ

ā́ ǀ dyotaním ǀ vahati ǀ śubhrá-yāmā ǀ uṣásaḥ ǀ stómaḥ ǀ aśvínau ǀ ajīgaríti ǁ

Padapatha Transcription Nonaccented

dhenuḥ ǀ pratnasya ǀ kāmyam ǀ duhānā ǀ antariti ǀ putraḥ ǀ carati ǀ dakṣiṇāyāḥ ǀ

ā ǀ dyotanim ǀ vahati ǀ śubhra-yāmā ǀ uṣasaḥ ǀ stomaḥ ǀ aśvinau ǀ ajīgariti ǁ

03.058.02   (Mandala. Sukta. Rik)

3.4.03.02    (Ashtaka. Adhyaya. Varga. Rik)

03.05.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒युग्व॑हंति॒ प्रति॑ वामृ॒तेनो॒र्ध्वा भ॑वंति पि॒तरे॑व॒ मेधाः॑ ।

जरे॑थाम॒स्मद्वि प॒णेर्म॑नी॒षां यु॒वोरव॑श्चकृ॒मा या॑तम॒र्वाक् ॥

Samhita Devanagari Nonaccented

सुयुग्वहंति प्रति वामृतेनोर्ध्वा भवंति पितरेव मेधाः ।

जरेथामस्मद्वि पणेर्मनीषां युवोरवश्चकृमा यातमर्वाक् ॥

Samhita Transcription Accented

suyúgvahanti práti vāmṛténordhvā́ bhavanti pitáreva médhāḥ ǀ

járethāmasmádví paṇérmanīṣā́m yuvórávaścakṛmā́ yātamarvā́k ǁ

Samhita Transcription Nonaccented

suyugvahanti prati vāmṛtenordhvā bhavanti pitareva medhāḥ ǀ

jarethāmasmadvi paṇermanīṣām yuvoravaścakṛmā yātamarvāk ǁ

Padapatha Devanagari Accented

सु॒ऽयुक् । व॒ह॒न्ति॒ । प्रति॑ । वा॒म् । ऋ॒तेन॑ । ऊ॒र्ध्वाः । भ॒व॒न्ति॒ । पि॒तरा॑ऽइव । मेधाः॑ ।

जरे॑थाम् । अ॒स्मत् । वि । प॒णेः । म॒नी॒षाम् । यु॒वोः । अवः॑ । च॒कृ॒म॒ । आ । या॒त॒म् । अ॒र्वाक् ॥

Padapatha Devanagari Nonaccented

सुऽयुक् । वहन्ति । प्रति । वाम् । ऋतेन । ऊर्ध्वाः । भवन्ति । पितराऽइव । मेधाः ।

जरेथाम् । अस्मत् । वि । पणेः । मनीषाम् । युवोः । अवः । चकृम । आ । यातम् । अर्वाक् ॥

Padapatha Transcription Accented

su-yúk ǀ vahanti ǀ práti ǀ vām ǀ ṛténa ǀ ūrdhvā́ḥ ǀ bhavanti ǀ pitárā-iva ǀ médhāḥ ǀ

járethām ǀ asmát ǀ ví ǀ paṇéḥ ǀ manīṣā́m ǀ yuvóḥ ǀ ávaḥ ǀ cakṛma ǀ ā́ ǀ yātam ǀ arvā́k ǁ

Padapatha Transcription Nonaccented

su-yuk ǀ vahanti ǀ prati ǀ vām ǀ ṛtena ǀ ūrdhvāḥ ǀ bhavanti ǀ pitarā-iva ǀ medhāḥ ǀ

jarethām ǀ asmat ǀ vi ǀ paṇeḥ ǀ manīṣām ǀ yuvoḥ ǀ avaḥ ǀ cakṛma ǀ ā ǀ yātam ǀ arvāk ǁ

03.058.03   (Mandala. Sukta. Rik)

3.4.03.03    (Ashtaka. Adhyaya. Varga. Rik)

03.05.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒युग्भि॒रश्वैः॑ सु॒वृता॒ रथे॑न॒ दस्रा॑वि॒मं शृ॑णुतं॒ श्लोक॒मद्रेः॑ ।

किमं॒ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒हुर्विप्रा॑सो अश्विना पुरा॒जाः ॥

Samhita Devanagari Nonaccented

सुयुग्भिरश्वैः सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः ।

किमंग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ॥

Samhita Transcription Accented

suyúgbhiráśvaiḥ suvṛ́tā ráthena dásrāvimám śṛṇutam ślókamádreḥ ǀ

kímaṅgá vām prátyávartim gámiṣṭhāhúrvíprāso aśvinā purājā́ḥ ǁ

Samhita Transcription Nonaccented

suyugbhiraśvaiḥ suvṛtā rathena dasrāvimam śṛṇutam ślokamadreḥ ǀ

kimaṅga vām pratyavartim gamiṣṭhāhurviprāso aśvinā purājāḥ ǁ

Padapatha Devanagari Accented

सु॒युक्ऽभिः॑ । अश्वैः॑ । सु॒ऽवृता॑ । रथे॑न । दस्रौ॑ । इ॒मम् । शृ॒णु॒त॒म् । श्लोक॑म् । अद्रेः॑ ।

किम् । अ॒ङ्ग । वा॒म् । प्रति॑ । अव॑र्तिम् । गमि॑ष्ठा । आ॒हुः । विप्रा॑सः । अ॒श्वि॒ना॒ । पु॒रा॒ऽजाः ॥

Padapatha Devanagari Nonaccented

सुयुक्ऽभिः । अश्वैः । सुऽवृता । रथेन । दस्रौ । इमम् । शृणुतम् । श्लोकम् । अद्रेः ।

किम् । अङ्ग । वाम् । प्रति । अवर्तिम् । गमिष्ठा । आहुः । विप्रासः । अश्विना । पुराऽजाः ॥

Padapatha Transcription Accented

suyúk-bhiḥ ǀ áśvaiḥ ǀ su-vṛ́tā ǀ ráthena ǀ dásrau ǀ imám ǀ śṛṇutam ǀ ślókam ǀ ádreḥ ǀ

kím ǀ aṅgá ǀ vām ǀ práti ǀ ávartim ǀ gámiṣṭhā ǀ āhúḥ ǀ víprāsaḥ ǀ aśvinā ǀ purā-jā́ḥ ǁ

Padapatha Transcription Nonaccented

suyuk-bhiḥ ǀ aśvaiḥ ǀ su-vṛtā ǀ rathena ǀ dasrau ǀ imam ǀ śṛṇutam ǀ ślokam ǀ adreḥ ǀ

kim ǀ aṅga ǀ vām ǀ prati ǀ avartim ǀ gamiṣṭhā ǀ āhuḥ ǀ viprāsaḥ ǀ aśvinā ǀ purā-jāḥ ǁ

03.058.04   (Mandala. Sukta. Rik)

3.4.03.04    (Ashtaka. Adhyaya. Varga. Rik)

03.05.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ म॑न्येथा॒मा ग॑तं॒ कच्चि॒देवै॒र्विश्वे॒ जना॑सो अ॒श्विना॑ हवंते ।

इ॒मा हि वां॒ गोऋ॑जीका॒ मधू॑नि॒ प्र मि॒त्रासो॒ न द॒दुरु॒स्रो अग्रे॑ ॥

Samhita Devanagari Nonaccented

आ मन्येथामा गतं कच्चिदेवैर्विश्वे जनासो अश्विना हवंते ।

इमा हि वां गोऋजीका मधूनि प्र मित्रासो न ददुरुस्रो अग्रे ॥

Samhita Transcription Accented

ā́ manyethāmā́ gatam káccidévairvíśve jánāso aśvínā havante ǀ

imā́ hí vām góṛjīkā mádhūni prá mitrā́so ná dadúrusró ágre ǁ

Samhita Transcription Nonaccented

ā manyethāmā gatam kaccidevairviśve janāso aśvinā havante ǀ

imā hi vām goṛjīkā madhūni pra mitrāso na dadurusro agre ǁ

Padapatha Devanagari Accented

आ । म॒न्ये॒था॒म् । आ । ग॒त॒म् । कत् । चि॒त् । एवैः॑ । विश्वे॑ । जना॑सः । अ॒श्विना॑ । ह॒व॒न्ते॒ ।

इ॒मा । हि । वा॒म् । गोऽऋ॑जीका । मधू॑नि । प्र । मि॒त्रासः॑ । न । द॒दुः । उ॒स्रः । अग्रे॑ ॥

Padapatha Devanagari Nonaccented

आ । मन्येथाम् । आ । गतम् । कत् । चित् । एवैः । विश्वे । जनासः । अश्विना । हवन्ते ।

इमा । हि । वाम् । गोऽऋजीका । मधूनि । प्र । मित्रासः । न । ददुः । उस्रः । अग्रे ॥

Padapatha Transcription Accented

ā́ ǀ manyethām ǀ ā́ ǀ gatam ǀ kát ǀ cit ǀ évaiḥ ǀ víśve ǀ jánāsaḥ ǀ aśvínā ǀ havante ǀ

imā́ ǀ hí ǀ vām ǀ gó-ṛjīkā ǀ mádhūni ǀ prá ǀ mitrā́saḥ ǀ ná ǀ dadúḥ ǀ usráḥ ǀ ágre ǁ

Padapatha Transcription Nonaccented

ā ǀ manyethām ǀ ā ǀ gatam ǀ kat ǀ cit ǀ evaiḥ ǀ viśve ǀ janāsaḥ ǀ aśvinā ǀ havante ǀ

imā ǀ hi ǀ vām ǀ go-ṛjīkā ǀ madhūni ǀ pra ǀ mitrāsaḥ ǀ na ǀ daduḥ ǀ usraḥ ǀ agre ǁ

03.058.05   (Mandala. Sukta. Rik)

3.4.03.05    (Ashtaka. Adhyaya. Varga. Rik)

03.05.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ति॒रः पु॒रू चि॑दश्विना॒ रजां॑स्यांगू॒षो वां॑ मघवाना॒ जने॑षु ।

एह या॑तं प॒थिभि॑र्देव॒यानै॒र्दस्रा॑वि॒मे वां॑ नि॒धयो॒ मधू॑नां ॥

Samhita Devanagari Nonaccented

तिरः पुरू चिदश्विना रजांस्यांगूषो वां मघवाना जनेषु ।

एह यातं पथिभिर्देवयानैर्दस्राविमे वां निधयो मधूनां ॥

Samhita Transcription Accented

tiráḥ purū́ cidaśvinā rájāṃsyāṅgūṣó vām maghavānā jáneṣu ǀ

éhá yātam pathíbhirdevayā́nairdásrāvimé vām nidháyo mádhūnām ǁ

Samhita Transcription Nonaccented

tiraḥ purū cidaśvinā rajāṃsyāṅgūṣo vām maghavānā janeṣu ǀ

eha yātam pathibhirdevayānairdasrāvime vām nidhayo madhūnām ǁ

Padapatha Devanagari Accented

ति॒रः । पु॒रु । चि॒त् । अ॒श्वि॒ना॒ । रजां॑सि । आ॒ङ्गू॒षः । वा॒म् । म॒घ॒ऽवा॒ना॒ । जने॑षु ।

आ । इ॒ह । या॒त॒म् । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ । दस्रौ॑ । इ॒मे । वा॒म् । नि॒ऽधयः॑ । मधू॑नाम् ॥

Padapatha Devanagari Nonaccented

तिरः । पुरु । चित् । अश्विना । रजांसि । आङ्गूषः । वाम् । मघऽवाना । जनेषु ।

आ । इह । यातम् । पथिऽभिः । देवऽयानैः । दस्रौ । इमे । वाम् । निऽधयः । मधूनाम् ॥

Padapatha Transcription Accented

tiráḥ ǀ purú ǀ cit ǀ aśvinā ǀ rájāṃsi ǀ āṅgūṣáḥ ǀ vām ǀ magha-vānā ǀ jáneṣu ǀ

ā́ ǀ ihá ǀ yātam ǀ pathí-bhiḥ ǀ deva-yā́naiḥ ǀ dásrau ǀ imé ǀ vām ǀ ni-dháyaḥ ǀ mádhūnām ǁ

Padapatha Transcription Nonaccented

tiraḥ ǀ puru ǀ cit ǀ aśvinā ǀ rajāṃsi ǀ āṅgūṣaḥ ǀ vām ǀ magha-vānā ǀ janeṣu ǀ

ā ǀ iha ǀ yātam ǀ pathi-bhiḥ ǀ deva-yānaiḥ ǀ dasrau ǀ ime ǀ vām ǀ ni-dhayaḥ ǀ madhūnām ǁ

03.058.06   (Mandala. Sukta. Rik)

3.4.04.01    (Ashtaka. Adhyaya. Varga. Rik)

03.05.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रा॒णमोकः॑ स॒ख्यं शि॒वं वां॑ यु॒वोर्न॑रा॒ द्रवि॑णं ज॒ह्नाव्यां॑ ।

पुनः॑ कृण्वा॒नाः स॒ख्या शि॒वानि॒ मध्वा॑ मदेम स॒ह नू स॑मा॒नाः ॥

Samhita Devanagari Nonaccented

पुराणमोकः सख्यं शिवं वां युवोर्नरा द्रविणं जह्नाव्यां ।

पुनः कृण्वानाः सख्या शिवानि मध्वा मदेम सह नू समानाः ॥

Samhita Transcription Accented

purāṇámókaḥ sakhyám śivám vām yuvórnarā dráviṇam jahnā́vyām ǀ

púnaḥ kṛṇvānā́ḥ sakhyā́ śivā́ni mádhvā madema sahá nū́ samānā́ḥ ǁ

Samhita Transcription Nonaccented

purāṇamokaḥ sakhyam śivam vām yuvornarā draviṇam jahnāvyām ǀ

punaḥ kṛṇvānāḥ sakhyā śivāni madhvā madema saha nū samānāḥ ǁ

Padapatha Devanagari Accented

पु॒रा॒णम् । ओकः॑ । स॒ख्यम् । शि॒वम् । वा॒म् । यु॒वोः । न॒रा॒ । द्रवि॑णम् । ज॒ह्नाव्या॑म् ।

पुन॒रिति॑ । कृ॒ण्वा॒नाः । स॒ख्या । शि॒वानि॑ । मध्वा॑ । म॒दे॒म॒ । स॒ह । नु । स॒मा॒नाः ॥

Padapatha Devanagari Nonaccented

पुराणम् । ओकः । सख्यम् । शिवम् । वाम् । युवोः । नरा । द्रविणम् । जह्नाव्याम् ।

पुनरिति । कृण्वानाः । सख्या । शिवानि । मध्वा । मदेम । सह । नु । समानाः ॥

Padapatha Transcription Accented

purāṇám ǀ ókaḥ ǀ sakhyám ǀ śivám ǀ vām ǀ yuvóḥ ǀ narā ǀ dráviṇam ǀ jahnā́vyām ǀ

púnaríti ǀ kṛṇvānā́ḥ ǀ sakhyā́ ǀ śivā́ni ǀ mádhvā ǀ madema ǀ sahá ǀ nú ǀ samānā́ḥ ǁ

Padapatha Transcription Nonaccented

purāṇam ǀ okaḥ ǀ sakhyam ǀ śivam ǀ vām ǀ yuvoḥ ǀ narā ǀ draviṇam ǀ jahnāvyām ǀ

punariti ǀ kṛṇvānāḥ ǀ sakhyā ǀ śivāni ǀ madhvā ǀ madema ǀ saha ǀ nu ǀ samānāḥ ǁ

03.058.07   (Mandala. Sukta. Rik)

3.4.04.02    (Ashtaka. Adhyaya. Varga. Rik)

03.05.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्वि॑ना वा॒युना॑ यु॒वं सु॑दक्षा नि॒युद्भि॑ष्च स॒जोष॑सा युवाना ।

नास॑त्या ति॒रोअ॑ह्न्यं जुषा॒णा सोमं॑ पिबतम॒स्रिधा॑ सुदानू ॥

Samhita Devanagari Nonaccented

अश्विना वायुना युवं सुदक्षा नियुद्भिष्च सजोषसा युवाना ।

नासत्या तिरोअह्न्यं जुषाणा सोमं पिबतमस्रिधा सुदानू ॥

Samhita Transcription Accented

áśvinā vāyúnā yuvám sudakṣā niyúdbhiśca sajóṣasā yuvānā ǀ

nā́satyā tiróahnyam juṣāṇā́ sómam pibatamasrídhā sudānū ǁ

Samhita Transcription Nonaccented

aśvinā vāyunā yuvam sudakṣā niyudbhiśca sajoṣasā yuvānā ǀ

nāsatyā tiroahnyam juṣāṇā somam pibatamasridhā sudānū ǁ

Padapatha Devanagari Accented

अश्वि॑ना । वा॒युना॑ । यु॒वम् । सु॒ऽद॒क्षा॒ । नि॒युत्ऽभिः॑ । च॒ । स॒ऽजोष॑सा । यु॒वा॒ना॒ ।

नास॑त्या । ति॒रःऽअ॑ह्न्यम् । जु॒षा॒णा । सोम॑म् । पि॒ब॒त॒म् । अ॒स्रिधा॑ । सु॒दा॒नू॒ इति॑ सुऽदानू ॥

Padapatha Devanagari Nonaccented

अश्विना । वायुना । युवम् । सुऽदक्षा । नियुत्ऽभिः । च । सऽजोषसा । युवाना ।

नासत्या । तिरःऽअह्न्यम् । जुषाणा । सोमम् । पिबतम् । अस्रिधा । सुदानू इति सुऽदानू ॥

Padapatha Transcription Accented

áśvinā ǀ vāyúnā ǀ yuvám ǀ su-dakṣā ǀ niyút-bhiḥ ǀ ca ǀ sa-jóṣasā ǀ yuvānā ǀ

nā́satyā ǀ tiráḥ-ahnyam ǀ juṣāṇā́ ǀ sómam ǀ pibatam ǀ asrídhā ǀ sudānū íti su-dānū ǁ

Padapatha Transcription Nonaccented

aśvinā ǀ vāyunā ǀ yuvam ǀ su-dakṣā ǀ niyut-bhiḥ ǀ ca ǀ sa-joṣasā ǀ yuvānā ǀ

nāsatyā ǀ tiraḥ-ahnyam ǀ juṣāṇā ǀ somam ǀ pibatam ǀ asridhā ǀ sudānū iti su-dānū ǁ

03.058.08   (Mandala. Sukta. Rik)

3.4.04.03    (Ashtaka. Adhyaya. Varga. Rik)

03.05.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्वि॑ना॒ परि॑ वा॒मिषः॑ पुरू॒चीरी॒युर्गी॒र्भिर्यत॑माना॒ अमृ॑ध्राः ।

रथो॑ ह वामृत॒जा अद्रि॑जूतः॒ परि॒ द्यावा॑पृथि॒वी या॑ति स॒द्यः ॥

Samhita Devanagari Nonaccented

अश्विना परि वामिषः पुरूचीरीयुर्गीर्भिर्यतमाना अमृध्राः ।

रथो ह वामृतजा अद्रिजूतः परि द्यावापृथिवी याति सद्यः ॥

Samhita Transcription Accented

áśvinā pári vāmíṣaḥ purūcī́rīyúrgīrbhíryátamānā ámṛdhrāḥ ǀ

rátho ha vāmṛtajā́ ádrijūtaḥ pári dyā́vāpṛthivī́ yāti sadyáḥ ǁ

Samhita Transcription Nonaccented

aśvinā pari vāmiṣaḥ purūcīrīyurgīrbhiryatamānā amṛdhrāḥ ǀ

ratho ha vāmṛtajā adrijūtaḥ pari dyāvāpṛthivī yāti sadyaḥ ǁ

Padapatha Devanagari Accented

अश्वि॑ना । परि॑ । वा॒म् । इषः॑ । पु॒रू॒चीः । ई॒युः । गीः॒ऽभिः । यत॑मानाः । अमृ॑ध्राः ।

रथः॑ । ह॒ । वा॒म् । ऋ॒त॒ऽजाः । अद्रि॑ऽजूतः । परि॑ । द्यावा॑पृथि॒वी इति॑ । या॒ति॒ । स॒द्यः ॥

Padapatha Devanagari Nonaccented

अश्विना । परि । वाम् । इषः । पुरूचीः । ईयुः । गीःऽभिः । यतमानाः । अमृध्राः ।

रथः । ह । वाम् । ऋतऽजाः । अद्रिऽजूतः । परि । द्यावापृथिवी इति । याति । सद्यः ॥

Padapatha Transcription Accented

áśvinā ǀ pári ǀ vām ǀ íṣaḥ ǀ purūcī́ḥ ǀ īyúḥ ǀ gīḥ-bhíḥ ǀ yátamānāḥ ǀ ámṛdhrāḥ ǀ

ráthaḥ ǀ ha ǀ vām ǀ ṛta-jā́ḥ ǀ ádri-jūtaḥ ǀ pári ǀ dyā́vāpṛthivī́ íti ǀ yāti ǀ sadyáḥ ǁ

Padapatha Transcription Nonaccented

aśvinā ǀ pari ǀ vām ǀ iṣaḥ ǀ purūcīḥ ǀ īyuḥ ǀ gīḥ-bhiḥ ǀ yatamānāḥ ǀ amṛdhrāḥ ǀ

rathaḥ ǀ ha ǀ vām ǀ ṛta-jāḥ ǀ adri-jūtaḥ ǀ pari ǀ dyāvāpṛthivī iti ǀ yāti ǀ sadyaḥ ǁ

03.058.09   (Mandala. Sukta. Rik)

3.4.04.04    (Ashtaka. Adhyaya. Varga. Rik)

03.05.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्वि॑ना मधु॒षुत्त॑मो यु॒वाकुः॒ सोम॒स्तं पा॑त॒मा ग॑तं दुरो॒णे ।

रथो॑ ह वां॒ भूरि॒ वर्पः॒ करि॑क्रत्सु॒ताव॑तो निष्कृ॒तमाग॑मिष्ठः ॥

Samhita Devanagari Nonaccented

अश्विना मधुषुत्तमो युवाकुः सोमस्तं पातमा गतं दुरोणे ।

रथो ह वां भूरि वर्पः करिक्रत्सुतावतो निष्कृतमागमिष्ठः ॥

Samhita Transcription Accented

áśvinā madhuṣúttamo yuvā́kuḥ sómastám pātamā́ gatam duroṇé ǀ

rátho ha vām bhū́ri várpaḥ kárikratsutā́vato niṣkṛtámā́gamiṣṭhaḥ ǁ

Samhita Transcription Nonaccented

aśvinā madhuṣuttamo yuvākuḥ somastam pātamā gatam duroṇe ǀ

ratho ha vām bhūri varpaḥ karikratsutāvato niṣkṛtamāgamiṣṭhaḥ ǁ

Padapatha Devanagari Accented

अश्वि॑ना । म॒धु॒सुत्ऽत॑मः । यु॒वाकुः॑ । सोमः॑ । तम् । पा॒त॒म् । आ । ग॒त॒म् । दु॒रो॒णे ।

रथः॑ । ह॒ । वा॒म् । भूरि॑ । वर्पः॑ । करि॑क्रत् । सु॒तऽव॑तः । निः॒ऽकृ॒तम् । आऽग॑मिष्ठः ॥

Padapatha Devanagari Nonaccented

अश्विना । मधुसुत्ऽतमः । युवाकुः । सोमः । तम् । पातम् । आ । गतम् । दुरोणे ।

रथः । ह । वाम् । भूरि । वर्पः । करिक्रत् । सुतऽवतः । निःऽकृतम् । आऽगमिष्ठः ॥

Padapatha Transcription Accented

áśvinā ǀ madhusút-tamaḥ ǀ yuvā́kuḥ ǀ sómaḥ ǀ tám ǀ pātam ǀ ā́ ǀ gatam ǀ duroṇé ǀ

ráthaḥ ǀ ha ǀ vām ǀ bhū́ri ǀ várpaḥ ǀ kárikrat ǀ sutá-vataḥ ǀ niḥ-kṛtám ǀ ā́-gamiṣṭhaḥ ǁ

Padapatha Transcription Nonaccented

aśvinā ǀ madhusut-tamaḥ ǀ yuvākuḥ ǀ somaḥ ǀ tam ǀ pātam ǀ ā ǀ gatam ǀ duroṇe ǀ

rathaḥ ǀ ha ǀ vām ǀ bhūri ǀ varpaḥ ǀ karikrat ǀ suta-vataḥ ǀ niḥ-kṛtam ǀ ā-gamiṣṭhaḥ ǁ