SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 59

 

1. Info

To:    mitra
From:   viśvāmitra gāthina
Metres:   1st set of styles: triṣṭup (1, 2, 5); nicṛdgāyatrī (6, 9); gāyatrī (7, 8); nicṛttriṣṭup (3); bhurikpaṅkti (4)

2nd set of styles: triṣṭubh (1-5); gāyatrī (6-9)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.059.01   (Mandala. Sukta. Rik)

3.4.05.01    (Ashtaka. Adhyaya. Varga. Rik)

03.05.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मि॒त्रो जना॑न्यातयति ब्रुवा॒णो मि॒त्रो दा॑धार पृथि॒वीमु॒त द्यां ।

मि॒त्रः कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे मि॒त्राय॑ ह॒व्यं घृ॒तव॑ज्जुहोत ॥

Samhita Devanagari Nonaccented

मित्रो जनान्यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुत द्यां ।

मित्रः कृष्टीरनिमिषाभि चष्टे मित्राय हव्यं घृतवज्जुहोत ॥

Samhita Transcription Accented

mitró jánānyātayati bruvāṇó mitró dādhāra pṛthivī́mutá dyā́m ǀ

mitráḥ kṛṣṭī́ránimiṣābhí caṣṭe mitrā́ya havyám ghṛtávajjuhota ǁ

Samhita Transcription Nonaccented

mitro janānyātayati bruvāṇo mitro dādhāra pṛthivīmuta dyām ǀ

mitraḥ kṛṣṭīranimiṣābhi caṣṭe mitrāya havyam ghṛtavajjuhota ǁ

Padapatha Devanagari Accented

मि॒त्रः । जना॑न् । या॒त॒य॒ति॒ । ब्रु॒वा॒णः । मि॒त्रः । दा॒धा॒र॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।

मि॒त्रः । कृ॒ष्टीः । अनि॑ऽमिषा । अ॒भि । च॒ष्टे॒ । मि॒त्राय॑ । ह॒व्यम् । घृ॒तऽव॑त् । जु॒हो॒त॒ ॥

Padapatha Devanagari Nonaccented

मित्रः । जनान् । यातयति । ब्रुवाणः । मित्रः । दाधार । पृथिवीम् । उत । द्याम् ।

मित्रः । कृष्टीः । अनिऽमिषा । अभि । चष्टे । मित्राय । हव्यम् । घृतऽवत् । जुहोत ॥

Padapatha Transcription Accented

mitráḥ ǀ jánān ǀ yātayati ǀ bruvāṇáḥ ǀ mitráḥ ǀ dādhāra ǀ pṛthivī́m ǀ utá ǀ dyā́m ǀ

mitráḥ ǀ kṛṣṭī́ḥ ǀ áni-miṣā ǀ abhí ǀ caṣṭe ǀ mitrā́ya ǀ havyám ǀ ghṛtá-vat ǀ juhota ǁ

Padapatha Transcription Nonaccented

mitraḥ ǀ janān ǀ yātayati ǀ bruvāṇaḥ ǀ mitraḥ ǀ dādhāra ǀ pṛthivīm ǀ uta ǀ dyām ǀ

mitraḥ ǀ kṛṣṭīḥ ǀ ani-miṣā ǀ abhi ǀ caṣṭe ǀ mitrāya ǀ havyam ǀ ghṛta-vat ǀ juhota ǁ

03.059.02   (Mandala. Sukta. Rik)

3.4.05.02    (Ashtaka. Adhyaya. Varga. Rik)

03.05.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न्यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ ।

न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒ नैन॒मंहो॑ अश्नो॒त्यंति॑तो॒ न दू॒रात् ॥

Samhita Devanagari Nonaccented

प्र स मित्र मर्तो अस्तु प्रयस्वान्यस्त आदित्य शिक्षति व्रतेन ।

न हन्यते न जीयते त्वोतो नैनमंहो अश्नोत्यंतितो न दूरात् ॥

Samhita Transcription Accented

prá sá mitra márto astu práyasvānyásta āditya śíkṣati vraténa ǀ

ná hanyate ná jīyate tvóto náinamáṃho aśnotyántito ná dūrā́t ǁ

Samhita Transcription Nonaccented

pra sa mitra marto astu prayasvānyasta āditya śikṣati vratena ǀ

na hanyate na jīyate tvoto nainamaṃho aśnotyantito na dūrāt ǁ

Padapatha Devanagari Accented

प्र । सः । मि॒त्र॒ । मर्तः॑ । अ॒स्तु॒ । प्रय॑स्वान् । यः । ते॒ । आ॒दि॒त्य॒ । शिक्ष॑ति । व्र॒तेन॑ ।

न । ह॒न्य॒ते॒ । न । जी॒य॒ते॒ । त्वाऽऊ॑तः । न । ए॒न॒म् । अंहः॑ । अ॒श्नो॒ति॒ । अन्ति॑तः । न । दू॒रात् ॥

Padapatha Devanagari Nonaccented

प्र । सः । मित्र । मर्तः । अस्तु । प्रयस्वान् । यः । ते । आदित्य । शिक्षति । व्रतेन ।

न । हन्यते । न । जीयते । त्वाऽऊतः । न । एनम् । अंहः । अश्नोति । अन्तितः । न । दूरात् ॥

Padapatha Transcription Accented

prá ǀ sáḥ ǀ mitra ǀ mártaḥ ǀ astu ǀ práyasvān ǀ yáḥ ǀ te ǀ āditya ǀ śíkṣati ǀ vraténa ǀ

ná ǀ hanyate ǀ ná ǀ jīyate ǀ tvā́-ūtaḥ ǀ ná ǀ enam ǀ áṃhaḥ ǀ aśnoti ǀ ántitaḥ ǀ ná ǀ dūrā́t ǁ

Padapatha Transcription Nonaccented

pra ǀ saḥ ǀ mitra ǀ martaḥ ǀ astu ǀ prayasvān ǀ yaḥ ǀ te ǀ āditya ǀ śikṣati ǀ vratena ǀ

na ǀ hanyate ǀ na ǀ jīyate ǀ tvā-ūtaḥ ǀ na ǀ enam ǀ aṃhaḥ ǀ aśnoti ǀ antitaḥ ǀ na ǀ dūrāt ǁ

03.059.03   (Mandala. Sukta. Rik)

3.4.05.03    (Ashtaka. Adhyaya. Varga. Rik)

03.05.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒न॒मी॒वास॒ इळ॑या॒ मदं॑तो मि॒तज्ञ॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः ।

आ॒दि॒त्यस्य॑ व्र॒तमु॑पक्षि॒यंतो॑ व॒यं मि॒त्रस्य॑ सुम॒तौ स्या॑म ॥

Samhita Devanagari Nonaccented

अनमीवास इळया मदंतो मितज्ञवो वरिमन्ना पृथिव्याः ।

आदित्यस्य व्रतमुपक्षियंतो वयं मित्रस्य सुमतौ स्याम ॥

Samhita Transcription Accented

anamīvā́sa íḷayā mádanto mitájñavo várimannā́ pṛthivyā́ḥ ǀ

ādityásya vratámupakṣiyánto vayám mitrásya sumatáu syāma ǁ

Samhita Transcription Nonaccented

anamīvāsa iḷayā madanto mitajñavo varimannā pṛthivyāḥ ǀ

ādityasya vratamupakṣiyanto vayam mitrasya sumatau syāma ǁ

Padapatha Devanagari Accented

अ॒न॒मी॒वासः॑ । इळ॑या । मद॑न्तः । मि॒तऽज्ञ॑वः । वरि॑मन् । आ । पृ॒थि॒व्याः ।

आ॒दि॒त्यस्य॑ । व्र॒तम् । उ॒प॒ऽक्षि॒यन्तः॑ । व॒यम् । मि॒त्रस्य॑ । सु॒ऽम॒तौ । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

अनमीवासः । इळया । मदन्तः । मितऽज्ञवः । वरिमन् । आ । पृथिव्याः ।

आदित्यस्य । व्रतम् । उपऽक्षियन्तः । वयम् । मित्रस्य । सुऽमतौ । स्याम ॥

Padapatha Transcription Accented

anamīvā́saḥ ǀ íḷayā ǀ mádantaḥ ǀ mitá-jñavaḥ ǀ váriman ǀ ā́ ǀ pṛthivyā́ḥ ǀ

ādityásya ǀ vratám ǀ upa-kṣiyántaḥ ǀ vayám ǀ mitrásya ǀ su-matáu ǀ syāma ǁ

Padapatha Transcription Nonaccented

anamīvāsaḥ ǀ iḷayā ǀ madantaḥ ǀ mita-jñavaḥ ǀ variman ǀ ā ǀ pṛthivyāḥ ǀ

ādityasya ǀ vratam ǀ upa-kṣiyantaḥ ǀ vayam ǀ mitrasya ǀ su-matau ǀ syāma ǁ

03.059.04   (Mandala. Sukta. Rik)

3.4.05.04    (Ashtaka. Adhyaya. Varga. Rik)

03.05.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं मि॒त्रो न॑म॒स्यः॑ सु॒शेवो॒ राजा॑ सुक्ष॒त्रो अ॑जनिष्ट वे॒धाः ।

तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥

Samhita Devanagari Nonaccented

अयं मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः ।

तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥

Samhita Transcription Accented

ayám mitró namasyáḥ suśévo rā́jā sukṣatró ajaniṣṭa vedhā́ḥ ǀ

tásya vayám sumatáu yajñíyasyā́pi bhadré saumanasé syāma ǁ

Samhita Transcription Nonaccented

ayam mitro namasyaḥ suśevo rājā sukṣatro ajaniṣṭa vedhāḥ ǀ

tasya vayam sumatau yajñiyasyāpi bhadre saumanase syāma ǁ

Padapatha Devanagari Accented

अ॒यम् । मि॒त्रः । न॒म॒स्यः॑ । सु॒ऽशेवः॑ । राजा॑ । सु॒ऽक्ष॒त्रः । अ॒ज॒नि॒ष्ट॒ । वे॒धाः ।

तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

अयम् । मित्रः । नमस्यः । सुऽशेवः । राजा । सुऽक्षत्रः । अजनिष्ट । वेधाः ।

तस्य । वयम् । सुऽमतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम ॥

Padapatha Transcription Accented

ayám ǀ mitráḥ ǀ namasyáḥ ǀ su-śévaḥ ǀ rā́jā ǀ su-kṣatráḥ ǀ ajaniṣṭa ǀ vedhā́ḥ ǀ

tásya ǀ vayám ǀ su-matáu ǀ yajñíyasya ǀ ápi ǀ bhadré ǀ saumanasé ǀ syāma ǁ

Padapatha Transcription Nonaccented

ayam ǀ mitraḥ ǀ namasyaḥ ǀ su-śevaḥ ǀ rājā ǀ su-kṣatraḥ ǀ ajaniṣṭa ǀ vedhāḥ ǀ

tasya ǀ vayam ǀ su-matau ǀ yajñiyasya ǀ api ǀ bhadre ǀ saumanase ǀ syāma ǁ

03.059.05   (Mandala. Sukta. Rik)

3.4.05.05    (Ashtaka. Adhyaya. Varga. Rik)

03.05.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हाँ आ॑दि॒त्यो नम॑सोप॒सद्यो॑ यात॒यज्ज॑नो गृण॒ते सु॒शेवः॑ ।

तस्मा॑ ए॒तत्पन्य॑तमाय॒ जुष्ट॑म॒ग्नौ मि॒त्राय॑ ह॒विरा जु॑होत ॥

Samhita Devanagari Nonaccented

महाँ आदित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः ।

तस्मा एतत्पन्यतमाय जुष्टमग्नौ मित्राय हविरा जुहोत ॥

Samhita Transcription Accented

mahā́m̐ ādityó námasopasádyo yātayájjano gṛṇaté suśévaḥ ǀ

tásmā etátpányatamāya júṣṭamagnáu mitrā́ya havírā́ juhota ǁ

Samhita Transcription Nonaccented

mahām̐ ādityo namasopasadyo yātayajjano gṛṇate suśevaḥ ǀ

tasmā etatpanyatamāya juṣṭamagnau mitrāya havirā juhota ǁ

Padapatha Devanagari Accented

म॒हान् । आ॒दि॒त्यः । नम॑सा । उ॒प॒ऽसद्यः॑ । या॒त॒यत्ऽज॑नः । गृ॒ण॒ते । सु॒ऽशेवः॑ ।

तस्मै॑ । ए॒तत् । पन्य॑ऽतमाय । जुष्ट॑म् । अ॒ग्नौ । मि॒त्राय॑ । ह॒विः । आ । जु॒हो॒त॒ ॥

Padapatha Devanagari Nonaccented

महान् । आदित्यः । नमसा । उपऽसद्यः । यातयत्ऽजनः । गृणते । सुऽशेवः ।

तस्मै । एतत् । पन्यऽतमाय । जुष्टम् । अग्नौ । मित्राय । हविः । आ । जुहोत ॥

Padapatha Transcription Accented

mahā́n ǀ ādityáḥ ǀ námasā ǀ upa-sádyaḥ ǀ yātayát-janaḥ ǀ gṛṇaté ǀ su-śévaḥ ǀ

tásmai ǀ etát ǀ pánya-tamāya ǀ júṣṭam ǀ agnáu ǀ mitrā́ya ǀ havíḥ ǀ ā́ ǀ juhota ǁ

Padapatha Transcription Nonaccented

mahān ǀ ādityaḥ ǀ namasā ǀ upa-sadyaḥ ǀ yātayat-janaḥ ǀ gṛṇate ǀ su-śevaḥ ǀ

tasmai ǀ etat ǀ panya-tamāya ǀ juṣṭam ǀ agnau ǀ mitrāya ǀ haviḥ ǀ ā ǀ juhota ǁ

03.059.06   (Mandala. Sukta. Rik)

3.4.06.01    (Ashtaka. Adhyaya. Varga. Rik)

03.05.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मि॒त्रस्य॑ चर्षणी॒धृतोऽवो॑ दे॒वस्य॑ सान॒सि ।

द्यु॒म्नं चि॒त्रश्र॑वस्तमं ॥

Samhita Devanagari Nonaccented

मित्रस्य चर्षणीधृतोऽवो देवस्य सानसि ।

द्युम्नं चित्रश्रवस्तमं ॥

Samhita Transcription Accented

mitrásya carṣaṇīdhṛ́tó’vo devásya sānasí ǀ

dyumnám citráśravastamam ǁ

Samhita Transcription Nonaccented

mitrasya carṣaṇīdhṛto’vo devasya sānasi ǀ

dyumnam citraśravastamam ǁ

Padapatha Devanagari Accented

मि॒त्रस्य॑ । च॒र्ष॒णि॒ऽधृतः॑ । अवः॑ । दे॒वस्य॑ । सा॒न॒सि ।

द्यु॒म्नम् । चि॒त्रश्र॑वःऽतमम् ॥

Padapatha Devanagari Nonaccented

मित्रस्य । चर्षणिऽधृतः । अवः । देवस्य । सानसि ।

द्युम्नम् । चित्रश्रवःऽतमम् ॥

Padapatha Transcription Accented

mitrásya ǀ carṣaṇi-dhṛ́taḥ ǀ ávaḥ ǀ devásya ǀ sānasí ǀ

dyumnám ǀ citráśravaḥ-tamam ǁ

Padapatha Transcription Nonaccented

mitrasya ǀ carṣaṇi-dhṛtaḥ ǀ avaḥ ǀ devasya ǀ sānasi ǀ

dyumnam ǀ citraśravaḥ-tamam ǁ

03.059.07   (Mandala. Sukta. Rik)

3.4.06.02    (Ashtaka. Adhyaya. Varga. Rik)

03.05.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि यो म॑हि॒ना दिवं॑ मि॒त्रो ब॒भूव॑ स॒प्रथाः॑ ।

अ॒भि श्रवो॑भिः पृथि॒वीं ॥

Samhita Devanagari Nonaccented

अभि यो महिना दिवं मित्रो बभूव सप्रथाः ।

अभि श्रवोभिः पृथिवीं ॥

Samhita Transcription Accented

abhí yó mahinā́ dívam mitró babhū́va sapráthāḥ ǀ

abhí śrávobhiḥ pṛthivī́m ǁ

Samhita Transcription Nonaccented

abhi yo mahinā divam mitro babhūva saprathāḥ ǀ

abhi śravobhiḥ pṛthivīm ǁ

Padapatha Devanagari Accented

अ॒भि । यः । म॒हि॒ना । दिव॑म् । मि॒त्रः । ब॒भूव॑ । स॒ऽप्रथाः॑ ।

अ॒भि । श्रवः॑ऽभिः । पृ॒थि॒वीम् ॥

Padapatha Devanagari Nonaccented

अभि । यः । महिना । दिवम् । मित्रः । बभूव । सऽप्रथाः ।

अभि । श्रवःऽभिः । पृथिवीम् ॥

Padapatha Transcription Accented

abhí ǀ yáḥ ǀ mahinā́ ǀ dívam ǀ mitráḥ ǀ babhū́va ǀ sa-práthāḥ ǀ

abhí ǀ śrávaḥ-bhiḥ ǀ pṛthivī́m ǁ

Padapatha Transcription Nonaccented

abhi ǀ yaḥ ǀ mahinā ǀ divam ǀ mitraḥ ǀ babhūva ǀ sa-prathāḥ ǀ

abhi ǀ śravaḥ-bhiḥ ǀ pṛthivīm ǁ

03.059.08   (Mandala. Sukta. Rik)

3.4.06.03    (Ashtaka. Adhyaya. Varga. Rik)

03.05.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मि॒त्राय॒ पंच॑ येमिरे॒ जना॑ अ॒भिष्टि॑शवसे ।

स दे॒वान्विश्वा॑न्बिभर्ति ॥

Samhita Devanagari Nonaccented

मित्राय पंच येमिरे जना अभिष्टिशवसे ।

स देवान्विश्वान्बिभर्ति ॥

Samhita Transcription Accented

mitrā́ya páñca yemire jánā abhíṣṭiśavase ǀ

sá devā́nvíśvānbibharti ǁ

Samhita Transcription Nonaccented

mitrāya pañca yemire janā abhiṣṭiśavase ǀ

sa devānviśvānbibharti ǁ

Padapatha Devanagari Accented

मि॒त्राय॑ । पञ्च॑ । ये॒मि॒रे॒ । जनाः॑ । अ॒भिष्टि॑ऽशवसे ।

सः । दे॒वान् । विश्वा॑न् । बि॒भ॒र्ति॒ ॥

Padapatha Devanagari Nonaccented

मित्राय । पञ्च । येमिरे । जनाः । अभिष्टिऽशवसे ।

सः । देवान् । विश्वान् । बिभर्ति ॥

Padapatha Transcription Accented

mitrā́ya ǀ páñca ǀ yemire ǀ jánāḥ ǀ abhíṣṭi-śavase ǀ

sáḥ ǀ devā́n ǀ víśvān ǀ bibharti ǁ

Padapatha Transcription Nonaccented

mitrāya ǀ pañca ǀ yemire ǀ janāḥ ǀ abhiṣṭi-śavase ǀ

saḥ ǀ devān ǀ viśvān ǀ bibharti ǁ

03.059.09   (Mandala. Sukta. Rik)

3.4.06.04    (Ashtaka. Adhyaya. Varga. Rik)

03.05.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मि॒त्रो दे॒वेष्वा॒युषु॒ जना॑य वृ॒क्तब॑र्हिषे ।

इष॑ इ॒ष्टव्र॑ता अकः ॥

Samhita Devanagari Nonaccented

मित्रो देवेष्वायुषु जनाय वृक्तबर्हिषे ।

इष इष्टव्रता अकः ॥

Samhita Transcription Accented

mitró devéṣvāyúṣu jánāya vṛktábarhiṣe ǀ

íṣa iṣṭávratā akaḥ ǁ

Samhita Transcription Nonaccented

mitro deveṣvāyuṣu janāya vṛktabarhiṣe ǀ

iṣa iṣṭavratā akaḥ ǁ

Padapatha Devanagari Accented

मि॒त्रः । दे॒वेषु॑ । आ॒युषु॑ । जना॑य । वृ॒क्तऽब॑र्हिषे ।

इषः॑ । इ॒ष्टऽव्र॑ताः । अ॒क॒रित्य॑कः ॥

Padapatha Devanagari Nonaccented

मित्रः । देवेषु । आयुषु । जनाय । वृक्तऽबर्हिषे ।

इषः । इष्टऽव्रताः । अकरित्यकः ॥

Padapatha Transcription Accented

mitráḥ ǀ devéṣu ǀ āyúṣu ǀ jánāya ǀ vṛktá-barhiṣe ǀ

íṣaḥ ǀ iṣṭá-vratāḥ ǀ akarítyakaḥ ǁ

Padapatha Transcription Nonaccented

mitraḥ ǀ deveṣu ǀ āyuṣu ǀ janāya ǀ vṛkta-barhiṣe ǀ

iṣaḥ ǀ iṣṭa-vratāḥ ǀ akarityakaḥ ǁ