SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 60

 

1. Info

To:    1-4: ṛbhus;
5-7: indra, ṛbhus
From:   viśvāmitra gāthina
Metres:   1st set of styles: jagatī (1-3); nicṛjjagatī (4, 5); virāḍjagatī (6); bhurigjagatī (7)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.060.01   (Mandala. Sukta. Rik)

3.4.07.01    (Ashtaka. Adhyaya. Varga. Rik)

03.05.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒हेह॑ वो॒ मन॑सा बं॒धुता॑ नर उ॒शिजो॑ जग्मुर॒भि तानि॒ वेद॑सा ।

याभि॑र्मा॒याभिः॒ प्रति॑जूतिवर्पसः॒ सौध॑न्वना य॒ज्ञियं॑ भा॒गमा॑न॒श ॥

Samhita Devanagari Nonaccented

इहेह वो मनसा बंधुता नर उशिजो जग्मुरभि तानि वेदसा ।

याभिर्मायाभिः प्रतिजूतिवर्पसः सौधन्वना यज्ञियं भागमानश ॥

Samhita Transcription Accented

ihéha vo mánasā bandhútā nara uśíjo jagmurabhí tā́ni védasā ǀ

yā́bhirmāyā́bhiḥ prátijūtivarpasaḥ sáudhanvanā yajñíyam bhāgámānaśá ǁ

Samhita Transcription Nonaccented

iheha vo manasā bandhutā nara uśijo jagmurabhi tāni vedasā ǀ

yābhirmāyābhiḥ pratijūtivarpasaḥ saudhanvanā yajñiyam bhāgamānaśa ǁ

Padapatha Devanagari Accented

इ॒हऽइ॑ह । वः॒ । मन॑सा । ब॒न्धुता॑ । न॒रः॒ । उ॒शिजः॑ । ज॒ग्मुः॒ । अ॒भि । तानि॑ । वेद॑सा ।

याभिः॑ । मा॒याभिः॑ । प्रति॑जूतिऽवर्पसः । सौध॑न्वनाः । य॒ज्ञिय॑म् । भ॒गम् । आ॒न॒श ॥

Padapatha Devanagari Nonaccented

इहऽइह । वः । मनसा । बन्धुता । नरः । उशिजः । जग्मुः । अभि । तानि । वेदसा ।

याभिः । मायाभिः । प्रतिजूतिऽवर्पसः । सौधन्वनाः । यज्ञियम् । भगम् । आनश ॥

Padapatha Transcription Accented

ihá-iha ǀ vaḥ ǀ mánasā ǀ bandhútā ǀ naraḥ ǀ uśíjaḥ ǀ jagmuḥ ǀ abhí ǀ tā́ni ǀ védasā ǀ

yā́bhiḥ ǀ māyā́bhiḥ ǀ prátijūti-varpasaḥ ǀ sáudhanvanāḥ ǀ yajñíyam ǀ bhagám ǀ ānaśá ǁ

Padapatha Transcription Nonaccented

iha-iha ǀ vaḥ ǀ manasā ǀ bandhutā ǀ naraḥ ǀ uśijaḥ ǀ jagmuḥ ǀ abhi ǀ tāni ǀ vedasā ǀ

yābhiḥ ǀ māyābhiḥ ǀ pratijūti-varpasaḥ ǀ saudhanvanāḥ ǀ yajñiyam ǀ bhagam ǀ ānaśa ǁ

03.060.02   (Mandala. Sukta. Rik)

3.4.07.02    (Ashtaka. Adhyaya. Varga. Rik)

03.05.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

याभिः॒ शची॑भिश्चम॒साँ अपिं॑शत॒ यया॑ धि॒या गामरि॑णीत॒ चर्म॑णः ।

येन॒ हरी॒ मन॑सा नि॒रत॑क्षत॒ तेन॑ देव॒त्वमृ॑भवः॒ समा॑नश ॥

Samhita Devanagari Nonaccented

याभिः शचीभिश्चमसाँ अपिंशत यया धिया गामरिणीत चर्मणः ।

येन हरी मनसा निरतक्षत तेन देवत्वमृभवः समानश ॥

Samhita Transcription Accented

yā́bhiḥ śácībhiścamasā́m̐ ápiṃśata yáyā dhiyā́ gā́máriṇīta cármaṇaḥ ǀ

yéna hárī mánasā nirátakṣata téna devatvámṛbhavaḥ sámānaśa ǁ

Samhita Transcription Nonaccented

yābhiḥ śacībhiścamasām̐ apiṃśata yayā dhiyā gāmariṇīta carmaṇaḥ ǀ

yena harī manasā niratakṣata tena devatvamṛbhavaḥ samānaśa ǁ

Padapatha Devanagari Accented

याभिः॑ । शची॑भिः । च॒म॒सान् । अपिं॑शत । यया॑ । धि॒या । गाम् । अरि॑णीत । चर्म॑णः ।

येन॑ । हरी॒ इति॑ । मन॑सा । निः॒ऽअत॑क्षत । तेन॑ । दे॒व॒ऽत्वम् । ऋ॒भ॒वः॒ । सम् । आ॒न॒श॒ ॥

Padapatha Devanagari Nonaccented

याभिः । शचीभिः । चमसान् । अपिंशत । यया । धिया । गाम् । अरिणीत । चर्मणः ।

येन । हरी इति । मनसा । निःऽअतक्षत । तेन । देवऽत्वम् । ऋभवः । सम् । आनश ॥

Padapatha Transcription Accented

yā́bhiḥ ǀ śácībhiḥ ǀ camasā́n ǀ ápiṃśata ǀ yáyā ǀ dhiyā́ ǀ gā́m ǀ áriṇīta ǀ cármaṇaḥ ǀ

yéna ǀ hárī íti ǀ mánasā ǀ niḥ-átakṣata ǀ téna ǀ deva-tvám ǀ ṛbhavaḥ ǀ sám ǀ ānaśa ǁ

Padapatha Transcription Nonaccented

yābhiḥ ǀ śacībhiḥ ǀ camasān ǀ apiṃśata ǀ yayā ǀ dhiyā ǀ gām ǀ ariṇīta ǀ carmaṇaḥ ǀ

yena ǀ harī iti ǀ manasā ǀ niḥ-atakṣata ǀ tena ǀ deva-tvam ǀ ṛbhavaḥ ǀ sam ǀ ānaśa ǁ

03.060.03   (Mandala. Sukta. Rik)

3.4.07.03    (Ashtaka. Adhyaya. Varga. Rik)

03.05.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑स्य स॒ख्यमृ॒भवः॒ समा॑नशु॒र्मनो॒र्नपा॑तो अ॒पसो॑ दधन्विरे ।

सौ॒ध॒न्व॒नासो॑ अमृत॒त्वमेरि॑रे वि॒ष्ट्वी शमी॑भिः सु॒कृतः॑ सुकृ॒त्यया॑ ॥

Samhita Devanagari Nonaccented

इंद्रस्य सख्यमृभवः समानशुर्मनोर्नपातो अपसो दधन्विरे ।

सौधन्वनासो अमृतत्वमेरिरे विष्ट्वी शमीभिः सुकृतः सुकृत्यया ॥

Samhita Transcription Accented

índrasya sakhyámṛbhávaḥ sámānaśurmánornápāto apáso dadhanvire ǀ

saudhanvanā́so amṛtatvámérire viṣṭvī́ śámībhiḥ sukṛ́taḥ sukṛtyáyā ǁ

Samhita Transcription Nonaccented

indrasya sakhyamṛbhavaḥ samānaśurmanornapāto apaso dadhanvire ǀ

saudhanvanāso amṛtatvamerire viṣṭvī śamībhiḥ sukṛtaḥ sukṛtyayā ǁ

Padapatha Devanagari Accented

इन्द्र॑स्य । स॒ख्यम् । ऋ॒भवः॑ । सम् । आ॒न॒शुः॒ । मनोः॑ । नपा॑तः । अ॒पसः॑ । द॒ध॒न्वि॒रे॒ ।

सौ॒ध॒न्व॒नासः॑ । अ॒मृ॒त॒ऽत्वम् । आ । ई॒रि॒रे॒ । वि॒ष्ट्वी । शमी॑भिः । सु॒ऽकृतः॑ । सु॒ऽकृ॒त्यया॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रस्य । सख्यम् । ऋभवः । सम् । आनशुः । मनोः । नपातः । अपसः । दधन्विरे ।

सौधन्वनासः । अमृतऽत्वम् । आ । ईरिरे । विष्ट्वी । शमीभिः । सुऽकृतः । सुऽकृत्यया ॥

Padapatha Transcription Accented

índrasya ǀ sakhyám ǀ ṛbhávaḥ ǀ sám ǀ ānaśuḥ ǀ mánoḥ ǀ nápātaḥ ǀ apásaḥ ǀ dadhanvire ǀ

saudhanvanā́saḥ ǀ amṛta-tvám ǀ ā́ ǀ īrire ǀ viṣṭvī́ ǀ śámībhiḥ ǀ su-kṛ́taḥ ǀ su-kṛtyáyā ǁ

Padapatha Transcription Nonaccented

indrasya ǀ sakhyam ǀ ṛbhavaḥ ǀ sam ǀ ānaśuḥ ǀ manoḥ ǀ napātaḥ ǀ apasaḥ ǀ dadhanvire ǀ

saudhanvanāsaḥ ǀ amṛta-tvam ǀ ā ǀ īrire ǀ viṣṭvī ǀ śamībhiḥ ǀ su-kṛtaḥ ǀ su-kṛtyayā ǁ

03.060.04   (Mandala. Sukta. Rik)

3.4.07.04    (Ashtaka. Adhyaya. Varga. Rik)

03.05.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रे॑ण याथ स॒रथं॑ सु॒ते सचाँ॒ अथो॒ वशा॑नां भवथा स॒ह श्रि॒या ।

न वः॑ प्रति॒मै सु॑कृ॒तानि॑ वाघतः॒ सौध॑न्वना ऋभवो वी॒र्या॑णि च ॥

Samhita Devanagari Nonaccented

इंद्रेण याथ सरथं सुते सचाँ अथो वशानां भवथा सह श्रिया ।

न वः प्रतिमै सुकृतानि वाघतः सौधन्वना ऋभवो वीर्याणि च ॥

Samhita Transcription Accented

índreṇa yātha sarátham suté sácām̐ átho váśānām bhavathā sahá śriyā́ ǀ

ná vaḥ pratimái sukṛtā́ni vāghataḥ sáudhanvanā ṛbhavo vīryā́ṇi ca ǁ

Samhita Transcription Nonaccented

indreṇa yātha saratham sute sacām̐ atho vaśānām bhavathā saha śriyā ǀ

na vaḥ pratimai sukṛtāni vāghataḥ saudhanvanā ṛbhavo vīryāṇi ca ǁ

Padapatha Devanagari Accented

इन्द्रे॑ण । या॒थ॒ । स॒ऽरथ॑म् । सु॒ते । सचा॑ । अथो॒ इति॑ । वशा॑नाम् । भ॒व॒थ॒ । स॒ह । श्रि॒या ।

न । वः॒ । प्र॒ति॒ऽमै । सु॒ऽकृ॒तानि॑ । वा॒घ॒तः॒ । सौध॑न्वनाः । ऋ॒भ॒वः॒ । वी॒र्या॑णि । च॒ ॥

Padapatha Devanagari Nonaccented

इन्द्रेण । याथ । सऽरथम् । सुते । सचा । अथो इति । वशानाम् । भवथ । सह । श्रिया ।

न । वः । प्रतिऽमै । सुऽकृतानि । वाघतः । सौधन्वनाः । ऋभवः । वीर्याणि । च ॥

Padapatha Transcription Accented

índreṇa ǀ yātha ǀ sa-rátham ǀ suté ǀ sácā ǀ átho íti ǀ váśānām ǀ bhavatha ǀ sahá ǀ śriyā́ ǀ

ná ǀ vaḥ ǀ prati-mái ǀ su-kṛtā́ni ǀ vāghataḥ ǀ sáudhanvanāḥ ǀ ṛbhavaḥ ǀ vīryā́ṇi ǀ ca ǁ

Padapatha Transcription Nonaccented

indreṇa ǀ yātha ǀ sa-ratham ǀ sute ǀ sacā ǀ atho iti ǀ vaśānām ǀ bhavatha ǀ saha ǀ śriyā ǀ

na ǀ vaḥ ǀ prati-mai ǀ su-kṛtāni ǀ vāghataḥ ǀ saudhanvanāḥ ǀ ṛbhavaḥ ǀ vīryāṇi ǀ ca ǁ

03.060.05   (Mandala. Sukta. Rik)

3.4.07.05    (Ashtaka. Adhyaya. Varga. Rik)

03.05.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑ ऋ॒भुभि॒र्वाज॑वद्भिः॒ समु॑क्षितं सु॒तं सोम॒मा वृ॑षस्वा॒ गभ॑स्त्योः ।

धि॒येषि॒तो म॑घवंदा॒शुषो॑ गृ॒हे सौ॑धन्व॒नेभिः॑ स॒ह म॑त्स्वा॒ नृभिः॑ ॥

Samhita Devanagari Nonaccented

इंद्र ऋभुभिर्वाजवद्भिः समुक्षितं सुतं सोममा वृषस्वा गभस्त्योः ।

धियेषितो मघवंदाशुषो गृहे सौधन्वनेभिः सह मत्स्वा नृभिः ॥

Samhita Transcription Accented

índra ṛbhúbhirvā́javadbhiḥ sámukṣitam sutám sómamā́ vṛṣasvā gábhastyoḥ ǀ

dhiyéṣitó maghavandāśúṣo gṛhé saudhanvanébhiḥ sahá matsvā nṛ́bhiḥ ǁ

Samhita Transcription Nonaccented

indra ṛbhubhirvājavadbhiḥ samukṣitam sutam somamā vṛṣasvā gabhastyoḥ ǀ

dhiyeṣito maghavandāśuṣo gṛhe saudhanvanebhiḥ saha matsvā nṛbhiḥ ǁ

Padapatha Devanagari Accented

इन्द्र॑ । ऋ॒भुऽभिः॑ । वाज॑वत्ऽभिः । सम्ऽउ॑क्षितम् । सु॒तम् । सोम॑म् । आ । वृ॒ष॒स्व॒ । गभ॑स्त्योः ।

धि॒या । इ॒षि॒तः । म॒घ॒ऽव॒न् । दा॒शुषः॑ । गृ॒हे । सौ॒ध॒न्व॒नेभिः॑ । स॒ह । म॒त्स्व॒ । नृऽभिः॑ ॥

Padapatha Devanagari Nonaccented

इन्द्र । ऋभुऽभिः । वाजवत्ऽभिः । सम्ऽउक्षितम् । सुतम् । सोमम् । आ । वृषस्व । गभस्त्योः ।

धिया । इषितः । मघऽवन् । दाशुषः । गृहे । सौधन्वनेभिः । सह । मत्स्व । नृऽभिः ॥

Padapatha Transcription Accented

índra ǀ ṛbhú-bhiḥ ǀ vā́javat-bhiḥ ǀ sám-ukṣitam ǀ sutám ǀ sómam ǀ ā́ ǀ vṛṣasva ǀ gábhastyoḥ ǀ

dhiyā́ ǀ iṣitáḥ ǀ magha-van ǀ dāśúṣaḥ ǀ gṛhé ǀ saudhanvanébhiḥ ǀ sahá ǀ matsva ǀ nṛ́-bhiḥ ǁ

Padapatha Transcription Nonaccented

indra ǀ ṛbhu-bhiḥ ǀ vājavat-bhiḥ ǀ sam-ukṣitam ǀ sutam ǀ somam ǀ ā ǀ vṛṣasva ǀ gabhastyoḥ ǀ

dhiyā ǀ iṣitaḥ ǀ magha-van ǀ dāśuṣaḥ ǀ gṛhe ǀ saudhanvanebhiḥ ǀ saha ǀ matsva ǀ nṛ-bhiḥ ǁ

03.060.06   (Mandala. Sukta. Rik)

3.4.07.06    (Ashtaka. Adhyaya. Varga. Rik)

03.05.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑ ऋभु॒मान्वाज॑वान्मत्स्वे॒ह नो॒ऽस्मिन्त्सव॑ने॒ शच्या॑ पुरुष्टुत ।

इ॒मानि॒ तुभ्यं॒ स्वस॑राणि येमिरे व्र॒ता दे॒वानां॒ मनु॑षश्च॒ धर्म॑भिः ॥

Samhita Devanagari Nonaccented

इंद्र ऋभुमान्वाजवान्मत्स्वेह नोऽस्मिन्त्सवने शच्या पुरुष्टुत ।

इमानि तुभ्यं स्वसराणि येमिरे व्रता देवानां मनुषश्च धर्मभिः ॥

Samhita Transcription Accented

índra ṛbhumā́nvā́javānmatsvehá no’smíntsávane śácyā puruṣṭuta ǀ

imā́ni túbhyam svásarāṇi yemire vratā́ devā́nām mánuṣaśca dhármabhiḥ ǁ

Samhita Transcription Nonaccented

indra ṛbhumānvājavānmatsveha no’smintsavane śacyā puruṣṭuta ǀ

imāni tubhyam svasarāṇi yemire vratā devānām manuṣaśca dharmabhiḥ ǁ

Padapatha Devanagari Accented

इन्द्र॑ । ऋ॒भु॒ऽमान् । वाज॑ऽवान् । म॒त्स्व॒ । इ॒ह । नः॒ । अ॒स्मिन् । सव॑ने । शच्या॑ । पु॒रु॒ऽस्तु॒त॒ ।

इ॒मानि॑ । तुभ्य॑म् । स्वस॑राणि । ये॒मि॒रे॒ । व्र॒ता । दे॒वाना॑म् । मनु॑षः । च॒ । धर्म॑ऽभिः ॥

Padapatha Devanagari Nonaccented

इन्द्र । ऋभुऽमान् । वाजऽवान् । मत्स्व । इह । नः । अस्मिन् । सवने । शच्या । पुरुऽस्तुत ।

इमानि । तुभ्यम् । स्वसराणि । येमिरे । व्रता । देवानाम् । मनुषः । च । धर्मऽभिः ॥

Padapatha Transcription Accented

índra ǀ ṛbhu-mā́n ǀ vā́ja-vān ǀ matsva ǀ ihá ǀ naḥ ǀ asmín ǀ sávane ǀ śácyā ǀ puru-stuta ǀ

imā́ni ǀ túbhyam ǀ svásarāṇi ǀ yemire ǀ vratā́ ǀ devā́nām ǀ mánuṣaḥ ǀ ca ǀ dhárma-bhiḥ ǁ

Padapatha Transcription Nonaccented

indra ǀ ṛbhu-mān ǀ vāja-vān ǀ matsva ǀ iha ǀ naḥ ǀ asmin ǀ savane ǀ śacyā ǀ puru-stuta ǀ

imāni ǀ tubhyam ǀ svasarāṇi ǀ yemire ǀ vratā ǀ devānām ǀ manuṣaḥ ǀ ca ǀ dharma-bhiḥ ǁ

03.060.07   (Mandala. Sukta. Rik)

3.4.07.07    (Ashtaka. Adhyaya. Varga. Rik)

03.05.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑ ऋ॒भुभि॑र्वा॒जिभि॑र्वा॒जय॑न्नि॒ह स्तोमं॑ जरि॒तुरुप॑ याहि य॒ज्ञियं॑ ।

श॒तं केते॑भिरिषि॒रेभि॑रा॒यवे॑ स॒हस्र॑णीथो अध्व॒रस्य॒ होम॑नि ॥

Samhita Devanagari Nonaccented

इंद्र ऋभुभिर्वाजिभिर्वाजयन्निह स्तोमं जरितुरुप याहि यज्ञियं ।

शतं केतेभिरिषिरेभिरायवे सहस्रणीथो अध्वरस्य होमनि ॥

Samhita Transcription Accented

índra ṛbhúbhirvājíbhirvājáyannihá stómam jaritúrúpa yāhi yajñíyam ǀ

śatám kétebhiriṣirébhirāyáve sahásraṇītho adhvarásya hómani ǁ

Samhita Transcription Nonaccented

indra ṛbhubhirvājibhirvājayanniha stomam jariturupa yāhi yajñiyam ǀ

śatam ketebhiriṣirebhirāyave sahasraṇītho adhvarasya homani ǁ

Padapatha Devanagari Accented

इन्द्र॑ । ऋ॒भुऽभिः॑ । वा॒जिऽभिः॑ । वा॒जय॑न् । इ॒ह । स्तोम॑म् । ज॒रि॒तुः । उप॑ । या॒हि॒ । य॒ज्ञिय॑म् ।

श॒तम् । केते॑भिः । इ॒षि॒रेभिः॑ । आ॒यवे॑ । स॒हस्र॑ऽनीथः । अ॒ध्व॒रस्य॑ । होम॑नि ॥

Padapatha Devanagari Nonaccented

इन्द्र । ऋभुऽभिः । वाजिऽभिः । वाजयन् । इह । स्तोमम् । जरितुः । उप । याहि । यज्ञियम् ।

शतम् । केतेभिः । इषिरेभिः । आयवे । सहस्रऽनीथः । अध्वरस्य । होमनि ॥

Padapatha Transcription Accented

índra ǀ ṛbhú-bhiḥ ǀ vājí-bhiḥ ǀ vājáyan ǀ ihá ǀ stómam ǀ jaritúḥ ǀ úpa ǀ yāhi ǀ yajñíyam ǀ

śatám ǀ kétebhiḥ ǀ iṣirébhiḥ ǀ āyáve ǀ sahásra-nīthaḥ ǀ adhvarásya ǀ hómani ǁ

Padapatha Transcription Nonaccented

indra ǀ ṛbhu-bhiḥ ǀ vāji-bhiḥ ǀ vājayan ǀ iha ǀ stomam ǀ jarituḥ ǀ upa ǀ yāhi ǀ yajñiyam ǀ

śatam ǀ ketebhiḥ ǀ iṣirebhiḥ ǀ āyave ǀ sahasra-nīthaḥ ǀ adhvarasya ǀ homani ǁ