SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 61

 

1. Info

To:    uṣas
From:   viśvāmitra gāthina
Metres:   1st set of styles: triṣṭup (1, 5, 7); bhurikpaṅkti (3, 4); virāṭtrisṭup (2); nicṛttriṣṭup (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.061.01   (Mandala. Sukta. Rik)

3.4.08.01    (Ashtaka. Adhyaya. Varga. Rik)

03.05.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उषो॒ वाजे॑न वाजिनि॒ प्रचे॑ताः॒ स्तोमं॑ जुषस्व गृण॒तो म॑घोनि ।

पु॒रा॒णी दे॑वि युव॒तिः पुरं॑धि॒रनु॑ व्र॒तं च॑रसि विश्ववारे ॥

Samhita Devanagari Nonaccented

उषो वाजेन वाजिनि प्रचेताः स्तोमं जुषस्व गृणतो मघोनि ।

पुराणी देवि युवतिः पुरंधिरनु व्रतं चरसि विश्ववारे ॥

Samhita Transcription Accented

úṣo vā́jena vājini prácetāḥ stómam juṣasva gṛṇató maghoni ǀ

purāṇī́ devi yuvatíḥ púraṃdhiránu vratám carasi viśvavāre ǁ

Samhita Transcription Nonaccented

uṣo vājena vājini pracetāḥ stomam juṣasva gṛṇato maghoni ǀ

purāṇī devi yuvatiḥ puraṃdhiranu vratam carasi viśvavāre ǁ

Padapatha Devanagari Accented

उषः॑ । वाजे॑न । वा॒जि॒नि॒ । प्रऽचे॑ताः । स्तोम॑म् । जु॒ष॒स्व॒ । गृ॒ण॒तः । म॒घो॒नि॒ ।

पु॒रा॒णी । दे॒वि॒ । यु॒व॒तिः । पुर॑म्ऽधिः । अनु॑ । व्र॒तम् । च॒र॒सि॒ । वि॒श्व॒ऽवा॒रे॒ ॥

Padapatha Devanagari Nonaccented

उषः । वाजेन । वाजिनि । प्रऽचेताः । स्तोमम् । जुषस्व । गृणतः । मघोनि ।

पुराणी । देवि । युवतिः । पुरम्ऽधिः । अनु । व्रतम् । चरसि । विश्वऽवारे ॥

Padapatha Transcription Accented

úṣaḥ ǀ vā́jena ǀ vājini ǀ prá-cetāḥ ǀ stómam ǀ juṣasva ǀ gṛṇatáḥ ǀ maghoni ǀ

purāṇī́ ǀ devi ǀ yuvatíḥ ǀ púram-dhiḥ ǀ ánu ǀ vratám ǀ carasi ǀ viśva-vāre ǁ

Padapatha Transcription Nonaccented

uṣaḥ ǀ vājena ǀ vājini ǀ pra-cetāḥ ǀ stomam ǀ juṣasva ǀ gṛṇataḥ ǀ maghoni ǀ

purāṇī ǀ devi ǀ yuvatiḥ ǀ puram-dhiḥ ǀ anu ǀ vratam ǀ carasi ǀ viśva-vāre ǁ

03.061.02   (Mandala. Sukta. Rik)

3.4.08.02    (Ashtaka. Adhyaya. Varga. Rik)

03.05.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उषो॑ दे॒व्यम॑र्त्या॒ वि भा॑हि चं॒द्रर॑था सू॒नृता॑ ई॒रयं॑ती ।

आ त्वा॑ वहंतु सु॒यमा॑सो॒ अश्वा॒ हिर॑ण्यवर्णां पृथु॒पाज॑सो॒ ये ॥

Samhita Devanagari Nonaccented

उषो देव्यमर्त्या वि भाहि चंद्ररथा सूनृता ईरयंती ।

आ त्वा वहंतु सुयमासो अश्वा हिरण्यवर्णां पृथुपाजसो ये ॥

Samhita Transcription Accented

úṣo devyámartyā ví bhāhi candrárathā sūnṛ́tā īráyantī ǀ

ā́ tvā vahantu suyámāso áśvā híraṇyavarṇām pṛthupā́jaso yé ǁ

Samhita Transcription Nonaccented

uṣo devyamartyā vi bhāhi candrarathā sūnṛtā īrayantī ǀ

ā tvā vahantu suyamāso aśvā hiraṇyavarṇām pṛthupājaso ye ǁ

Padapatha Devanagari Accented

उषः॑ । दे॒वि॒ । अम॑र्त्या । वि । भा॒हि॒ । च॒न्द्रऽर॑था । सू॒नृताः॑ । ई॒रय॑न्ती ।

आ । त्वा॒ । व॒ह॒न्तु॒ । सु॒ऽयमा॑सः । अश्वाः॑ । हिर॑ण्यऽवर्णाम् । पृ॒थु॒ऽपाज॑सः । ये ॥

Padapatha Devanagari Nonaccented

उषः । देवि । अमर्त्या । वि । भाहि । चन्द्रऽरथा । सूनृताः । ईरयन्ती ।

आ । त्वा । वहन्तु । सुऽयमासः । अश्वाः । हिरण्यऽवर्णाम् । पृथुऽपाजसः । ये ॥

Padapatha Transcription Accented

úṣaḥ ǀ devi ǀ ámartyā ǀ ví ǀ bhāhi ǀ candrá-rathā ǀ sūnṛ́tāḥ ǀ īráyantī ǀ

ā́ ǀ tvā ǀ vahantu ǀ su-yámāsaḥ ǀ áśvāḥ ǀ híraṇya-varṇām ǀ pṛthu-pā́jasaḥ ǀ yé ǁ

Padapatha Transcription Nonaccented

uṣaḥ ǀ devi ǀ amartyā ǀ vi ǀ bhāhi ǀ candra-rathā ǀ sūnṛtāḥ ǀ īrayantī ǀ

ā ǀ tvā ǀ vahantu ǀ su-yamāsaḥ ǀ aśvāḥ ǀ hiraṇya-varṇām ǀ pṛthu-pājasaḥ ǀ ye ǁ

03.061.03   (Mandala. Sukta. Rik)

3.4.08.03    (Ashtaka. Adhyaya. Varga. Rik)

03.05.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उषः॑ प्रती॒ची भुव॑नानि॒ विश्वो॒र्ध्वा ति॑ष्ठस्य॒मृत॑स्य के॒तुः ।

स॒मा॒नमर्थं॑ चरणी॒यमा॑ना च॒क्रमि॑व नव्य॒स्या व॑वृत्स्व ॥

Samhita Devanagari Nonaccented

उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यमृतस्य केतुः ।

समानमर्थं चरणीयमाना चक्रमिव नव्यस्या ववृत्स्व ॥

Samhita Transcription Accented

úṣaḥ pratīcī́ bhúvanāni víśvordhvā́ tiṣṭhasyamṛ́tasya ketúḥ ǀ

samānámártham caraṇīyámānā cakrámiva navyasyā́ vavṛtsva ǁ

Samhita Transcription Nonaccented

uṣaḥ pratīcī bhuvanāni viśvordhvā tiṣṭhasyamṛtasya ketuḥ ǀ

samānamartham caraṇīyamānā cakramiva navyasyā vavṛtsva ǁ

Padapatha Devanagari Accented

उषः॑ । प्र॒ती॒ची । भुव॑नानि । विश्वा॑ । ऊ॒र्ध्वा । ति॒ष्ठ॒सि॒ । अ॒मृत॑स्य । के॒तुः ।

स॒मा॒नम् । अर्थ॑म् । च॒र॒णी॒यमा॑ना । च॒क्रम्ऽइ॑व । न॒व्य॒सि॒ । आ । व॒वृ॒त्स्व॒ ॥

Padapatha Devanagari Nonaccented

उषः । प्रतीची । भुवनानि । विश्वा । ऊर्ध्वा । तिष्ठसि । अमृतस्य । केतुः ।

समानम् । अर्थम् । चरणीयमाना । चक्रम्ऽइव । नव्यसि । आ । ववृत्स्व ॥

Padapatha Transcription Accented

úṣaḥ ǀ pratīcī́ ǀ bhúvanāni ǀ víśvā ǀ ūrdhvā́ ǀ tiṣṭhasi ǀ amṛ́tasya ǀ ketúḥ ǀ

samānám ǀ ártham ǀ caraṇīyámānā ǀ cakrám-iva ǀ navyasi ǀ ā́ ǀ vavṛtsva ǁ

Padapatha Transcription Nonaccented

uṣaḥ ǀ pratīcī ǀ bhuvanāni ǀ viśvā ǀ ūrdhvā ǀ tiṣṭhasi ǀ amṛtasya ǀ ketuḥ ǀ

samānam ǀ artham ǀ caraṇīyamānā ǀ cakram-iva ǀ navyasi ǀ ā ǀ vavṛtsva ǁ

03.061.04   (Mandala. Sukta. Rik)

3.4.08.04    (Ashtaka. Adhyaya. Varga. Rik)

03.05.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॒ स्यूमे॑व चिन्व॒ती म॒घोन्यु॒षा या॑ति॒ स्वस॑रस्य॒ पत्नी॑ ।

स्व१॒॑र्जनं॑ती सु॒भगा॑ सु॒दंसा॒ आंता॑द्दि॒वः प॑प्रथ॒ आ पृ॑थि॒व्याः ॥

Samhita Devanagari Nonaccented

अव स्यूमेव चिन्वती मघोन्युषा याति स्वसरस्य पत्नी ।

स्वर्जनंती सुभगा सुदंसा आंताद्दिवः पप्रथ आ पृथिव्याः ॥

Samhita Transcription Accented

áva syū́meva cinvatī́ maghónyuṣā́ yāti svásarasya pátnī ǀ

svárjánantī subhágā sudáṃsā ā́ntāddiváḥ papratha ā́ pṛthivyā́ḥ ǁ

Samhita Transcription Nonaccented

ava syūmeva cinvatī maghonyuṣā yāti svasarasya patnī ǀ

svarjanantī subhagā sudaṃsā āntāddivaḥ papratha ā pṛthivyāḥ ǁ

Padapatha Devanagari Accented

अव॑ । स्यूम॑ऽइव । चि॒न्व॒ती । म॒घोनी॑ । उ॒षाः । या॒ति॒ । स्वस॑रस्य । पत्नी॑ ।

स्वः॑ । जन॑न्ती । सु॒ऽभगा॑ । सु॒ऽदंसाः॑ । आ । अन्ता॑त् । दि॒वः । प॒प्र॒थे॒ । आ । पृ॒थि॒व्याः ॥

Padapatha Devanagari Nonaccented

अव । स्यूमऽइव । चिन्वती । मघोनी । उषाः । याति । स्वसरस्य । पत्नी ।

स्वः । जनन्ती । सुऽभगा । सुऽदंसाः । आ । अन्तात् । दिवः । पप्रथे । आ । पृथिव्याः ॥

Padapatha Transcription Accented

áva ǀ syū́ma-iva ǀ cinvatī́ ǀ maghónī ǀ uṣā́ḥ ǀ yāti ǀ svásarasya ǀ pátnī ǀ

sváḥ ǀ jánantī ǀ su-bhágā ǀ su-dáṃsāḥ ǀ ā́ ǀ ántāt ǀ diváḥ ǀ paprathe ǀ ā́ ǀ pṛthivyā́ḥ ǁ

Padapatha Transcription Nonaccented

ava ǀ syūma-iva ǀ cinvatī ǀ maghonī ǀ uṣāḥ ǀ yāti ǀ svasarasya ǀ patnī ǀ

svaḥ ǀ janantī ǀ su-bhagā ǀ su-daṃsāḥ ǀ ā ǀ antāt ǀ divaḥ ǀ paprathe ǀ ā ǀ pṛthivyāḥ ǁ

03.061.05   (Mandala. Sukta. Rik)

3.4.08.05    (Ashtaka. Adhyaya. Varga. Rik)

03.05.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छा॑ वो दे॒वीमु॒षसं॑ विभा॒तीं प्र वो॑ भरध्वं॒ नम॑सा सुवृ॒क्तिं ।

ऊ॒र्ध्वं म॑धु॒धा दि॒वि पाजो॑ अश्रे॒त्प्र रो॑च॒ना रु॑रुचे र॒ण्वसं॑दृक् ॥

Samhita Devanagari Nonaccented

अच्छा वो देवीमुषसं विभातीं प्र वो भरध्वं नमसा सुवृक्तिं ।

ऊर्ध्वं मधुधा दिवि पाजो अश्रेत्प्र रोचना रुरुचे रण्वसंदृक् ॥

Samhita Transcription Accented

ácchā vo devī́muṣásam vibhātī́m prá vo bharadhvam námasā suvṛktím ǀ

ūrdhvám madhudhā́ diví pā́jo aśretprá rocanā́ ruruce raṇvásaṃdṛk ǁ

Samhita Transcription Nonaccented

acchā vo devīmuṣasam vibhātīm pra vo bharadhvam namasā suvṛktim ǀ

ūrdhvam madhudhā divi pājo aśretpra rocanā ruruce raṇvasaṃdṛk ǁ

Padapatha Devanagari Accented

अच्छ॑ । वः॒ । दे॒वीम् । उ॒षस॑म् । वि॒ऽभा॒तीम् । प्र । वः॒ । भ॒र॒ध्व॒म् । नम॑सा । सु॒ऽवृ॒क्तिम् ।

ऊ॒र्ध्वम् । म॒धु॒धा । दि॒वि । पाजः॑ । अ॒श्रे॒त् । प्र । रो॒च॒ना । रु॒रु॒चे॒ । र॒ण्वऽस॑न्दृक् ॥

Padapatha Devanagari Nonaccented

अच्छ । वः । देवीम् । उषसम् । विऽभातीम् । प्र । वः । भरध्वम् । नमसा । सुऽवृक्तिम् ।

ऊर्ध्वम् । मधुधा । दिवि । पाजः । अश्रेत् । प्र । रोचना । रुरुचे । रण्वऽसन्दृक् ॥

Padapatha Transcription Accented

áccha ǀ vaḥ ǀ devī́m ǀ uṣásam ǀ vi-bhātī́m ǀ prá ǀ vaḥ ǀ bharadhvam ǀ námasā ǀ su-vṛktím ǀ

ūrdhvám ǀ madhudhā́ ǀ diví ǀ pā́jaḥ ǀ aśret ǀ prá ǀ rocanā́ ǀ ruruce ǀ raṇvá-sandṛk ǁ

Padapatha Transcription Nonaccented

accha ǀ vaḥ ǀ devīm ǀ uṣasam ǀ vi-bhātīm ǀ pra ǀ vaḥ ǀ bharadhvam ǀ namasā ǀ su-vṛktim ǀ

ūrdhvam ǀ madhudhā ǀ divi ǀ pājaḥ ǀ aśret ǀ pra ǀ rocanā ǀ ruruce ǀ raṇva-sandṛk ǁ

03.061.06   (Mandala. Sukta. Rik)

3.4.08.06    (Ashtaka. Adhyaya. Varga. Rik)

03.05.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒ताव॑री दि॒वो अ॒र्कैर॑बो॒ध्या रे॒वती॒ रोद॑सी चि॒त्रम॑स्थात् ।

आ॒य॒तीम॑ग्न उ॒षसं॑ विभा॒तीं वा॒ममे॑षि॒ द्रवि॑णं॒ भिक्ष॑माणः ॥

Samhita Devanagari Nonaccented

ऋतावरी दिवो अर्कैरबोध्या रेवती रोदसी चित्रमस्थात् ।

आयतीमग्न उषसं विभातीं वाममेषि द्रविणं भिक्षमाणः ॥

Samhita Transcription Accented

ṛtā́varī divó arkáirabodhyā́ revátī ródasī citrámasthāt ǀ

āyatī́magna uṣásam vibhātī́m vāmámeṣi dráviṇam bhíkṣamāṇaḥ ǁ

Samhita Transcription Nonaccented

ṛtāvarī divo arkairabodhyā revatī rodasī citramasthāt ǀ

āyatīmagna uṣasam vibhātīm vāmameṣi draviṇam bhikṣamāṇaḥ ǁ

Padapatha Devanagari Accented

ऋ॒तऽव॑री । दि॒वः । अ॒र्कैः । अ॒बो॒धि॒ । आ । रे॒वती॑ । रोद॑सी॒ इति॑ । चि॒त्रम् । अ॒स्था॒त् ।

आ॒ऽय॒तीम् । अ॒ग्ने॒ । उ॒षस॑म् । वि॒ऽभा॒तीम् । वा॒मम् । ए॒षि॒ । द्रवि॑णम् । भिक्ष॑माणः ॥

Padapatha Devanagari Nonaccented

ऋतऽवरी । दिवः । अर्कैः । अबोधि । आ । रेवती । रोदसी इति । चित्रम् । अस्थात् ।

आऽयतीम् । अग्ने । उषसम् । विऽभातीम् । वामम् । एषि । द्रविणम् । भिक्षमाणः ॥

Padapatha Transcription Accented

ṛtá-varī ǀ diváḥ ǀ arkáiḥ ǀ abodhi ǀ ā́ ǀ revátī ǀ ródasī íti ǀ citrám ǀ asthāt ǀ

ā-yatī́m ǀ agne ǀ uṣásam ǀ vi-bhātī́m ǀ vāmám ǀ eṣi ǀ dráviṇam ǀ bhíkṣamāṇaḥ ǁ

Padapatha Transcription Nonaccented

ṛta-varī ǀ divaḥ ǀ arkaiḥ ǀ abodhi ǀ ā ǀ revatī ǀ rodasī iti ǀ citram ǀ asthāt ǀ

ā-yatīm ǀ agne ǀ uṣasam ǀ vi-bhātīm ǀ vāmam ǀ eṣi ǀ draviṇam ǀ bhikṣamāṇaḥ ǁ

03.061.07   (Mandala. Sukta. Rik)

3.4.08.07    (Ashtaka. Adhyaya. Varga. Rik)

03.05.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तस्य॑ बु॒ध्न उ॒षसा॑मिष॒ण्यन्वृषा॑ म॒ही रोद॑सी॒ आ वि॑वेश ।

म॒ही मि॒त्रस्य॒ वरु॑णस्य मा॒या चं॒द्रेव॑ भा॒नुं वि द॑धे पुरु॒त्रा ॥

Samhita Devanagari Nonaccented

ऋतस्य बुध्न उषसामिषण्यन्वृषा मही रोदसी आ विवेश ।

मही मित्रस्य वरुणस्य माया चंद्रेव भानुं वि दधे पुरुत्रा ॥

Samhita Transcription Accented

ṛtásya budhná uṣásāmiṣaṇyánvṛ́ṣā mahī́ ródasī ā́ viveśa ǀ

mahī́ mitrásya váruṇasya māyā́ candréva bhānúm ví dadhe purutrā́ ǁ

Samhita Transcription Nonaccented

ṛtasya budhna uṣasāmiṣaṇyanvṛṣā mahī rodasī ā viveśa ǀ

mahī mitrasya varuṇasya māyā candreva bhānum vi dadhe purutrā ǁ

Padapatha Devanagari Accented

ऋ॒तस्य॑ । बु॒ध्ने । उ॒षसा॑म् । इ॒ष॒ण्यन् । वृषा॑ । म॒ही इति॑ । रोद॑सी॒ इति॑ । आ । वि॒वे॒श॒ ।

म॒ही । मि॒त्रस्य॑ । वरु॑णस्य । मा॒या । च॒न्द्राऽइ॑व । भा॒नुम् । वि । द॒धे॒ । पु॒रु॒ऽत्रा ॥

Padapatha Devanagari Nonaccented

ऋतस्य । बुध्ने । उषसाम् । इषण्यन् । वृषा । मही इति । रोदसी इति । आ । विवेश ।

मही । मित्रस्य । वरुणस्य । माया । चन्द्राऽइव । भानुम् । वि । दधे । पुरुऽत्रा ॥

Padapatha Transcription Accented

ṛtásya ǀ budhné ǀ uṣásām ǀ iṣaṇyán ǀ vṛ́ṣā ǀ mahī́ íti ǀ ródasī íti ǀ ā́ ǀ viveśa ǀ

mahī́ ǀ mitrásya ǀ váruṇasya ǀ māyā́ ǀ candrā́-iva ǀ bhānúm ǀ ví ǀ dadhe ǀ puru-trā́ ǁ

Padapatha Transcription Nonaccented

ṛtasya ǀ budhne ǀ uṣasām ǀ iṣaṇyan ǀ vṛṣā ǀ mahī iti ǀ rodasī iti ǀ ā ǀ viveśa ǀ

mahī ǀ mitrasya ǀ varuṇasya ǀ māyā ǀ candrā-iva ǀ bhānum ǀ vi ǀ dadhe ǀ puru-trā ǁ