SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 62

 

1. Info

To:    1-3: indra, varuṇa;
4-6: bṛhaspati;
7-9: pūṣan;
10-12: savitṛ;
13-15: soma;
16-18: mitra, varuṇa
From:   1-15: viśvāmitra gāthina;
16-18: viśvāmitra gāthina or jamadagni
Metres:   1st set of styles: gāyatrī (7-9, 12-15, 17, 18); nicṛdgāyatrī (4, 5, 10, 11, 16); virāṭtrisṭup (1); triṣṭup (2); nicṛttriṣṭup (3); tripādgāyatrī (6)

2nd set of styles: gāyatrī (4-18); triṣṭubh (1-3)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.062.01   (Mandala. Sukta. Rik)

3.4.09.01    (Ashtaka. Adhyaya. Varga. Rik)

03.05.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मा उ॑ वां भृ॒मयो॒ मन्य॑माना यु॒वाव॑ते॒ न तुज्या॑ अभूवन् ।

क्व१॒॑ त्यदिं॑द्रावरुणा॒ यशो॑ वां॒ येन॑ स्मा॒ सिनं॒ भर॑थः॒ सखि॑भ्यः ॥

Samhita Devanagari Nonaccented

इमा उ वां भृमयो मन्यमाना युवावते न तुज्या अभूवन् ।

क्व त्यदिंद्रावरुणा यशो वां येन स्मा सिनं भरथः सखिभ्यः ॥

Samhita Transcription Accented

imā́ u vām bhṛmáyo mányamānā yuvā́vate ná tújyā abhūvan ǀ

kvá tyádindrāvaruṇā yáśo vām yéna smā sínam bhárathaḥ sákhibhyaḥ ǁ

Samhita Transcription Nonaccented

imā u vām bhṛmayo manyamānā yuvāvate na tujyā abhūvan ǀ

kva tyadindrāvaruṇā yaśo vām yena smā sinam bharathaḥ sakhibhyaḥ ǁ

Padapatha Devanagari Accented

इ॒माः । ऊं॒ इति॑ । वा॒म् । भृ॒मयः॑ । मन्य॑मानाः । यु॒वाऽव॑ते । न । तुज्याः॑ । अ॒भू॒व॒न् ।

क्व॑ । त्यत् । इ॒न्द्रा॒व॒रु॒णा॒ । यशः॑ । वा॒म् । येन॑ । स्म॒ । सिन॑म् । भर॑थः । सखि॑ऽभ्यः ॥

Padapatha Devanagari Nonaccented

इमाः । ऊं इति । वाम् । भृमयः । मन्यमानाः । युवाऽवते । न । तुज्याः । अभूवन् ।

क्व । त्यत् । इन्द्रावरुणा । यशः । वाम् । येन । स्म । सिनम् । भरथः । सखिऽभ्यः ॥

Padapatha Transcription Accented

imā́ḥ ǀ ūṃ íti ǀ vām ǀ bhṛmáyaḥ ǀ mányamānāḥ ǀ yuvā́-vate ǀ ná ǀ tújyāḥ ǀ abhūvan ǀ

kvá ǀ tyát ǀ indrāvaruṇā ǀ yáśaḥ ǀ vām ǀ yéna ǀ sma ǀ sínam ǀ bhárathaḥ ǀ sákhi-bhyaḥ ǁ

Padapatha Transcription Nonaccented

imāḥ ǀ ūṃ iti ǀ vām ǀ bhṛmayaḥ ǀ manyamānāḥ ǀ yuvā-vate ǀ na ǀ tujyāḥ ǀ abhūvan ǀ

kva ǀ tyat ǀ indrāvaruṇā ǀ yaśaḥ ǀ vām ǀ yena ǀ sma ǀ sinam ǀ bharathaḥ ǀ sakhi-bhyaḥ ǁ

03.062.02   (Mandala. Sukta. Rik)

3.4.09.02    (Ashtaka. Adhyaya. Varga. Rik)

03.05.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यमु॑ वां पुरु॒तमो॑ रयी॒यंछ॑श्वत्त॒ममव॑से जोहवीति ।

स॒जोषा॑विंद्रावरुणा म॒रुद्भि॑र्दि॒वा पृ॑थि॒व्या शृ॑णुतं॒ हवं॑ मे ॥

Samhita Devanagari Nonaccented

अयमु वां पुरुतमो रयीयंछश्वत्तममवसे जोहवीति ।

सजोषाविंद्रावरुणा मरुद्भिर्दिवा पृथिव्या शृणुतं हवं मे ॥

Samhita Transcription Accented

ayámu vām purutámo rayīyáñchaśvattamámávase johavīti ǀ

sajóṣāvindrāvaruṇā marúdbhirdivā́ pṛthivyā́ śṛṇutam hávam me ǁ

Samhita Transcription Nonaccented

ayamu vām purutamo rayīyañchaśvattamamavase johavīti ǀ

sajoṣāvindrāvaruṇā marudbhirdivā pṛthivyā śṛṇutam havam me ǁ

Padapatha Devanagari Accented

अ॒यम् । ऊं॒ इति॑ । वा॒म् । पु॒रु॒ऽतमः॑ । र॒यि॒ऽयन् । श॒श्व॒त्ऽत॒मम् । अव॑से । जो॒ह॒वी॒ति॒ ।

स॒ऽजोषौ॑ । इ॒न्द्रा॒व॒रु॒णा॒ । म॒रुत्ऽभिः॑ । दि॒वा । पृ॒थि॒व्या । शृ॒णु॒त॒म् । हव॑म् । मे॒ ॥

Padapatha Devanagari Nonaccented

अयम् । ऊं इति । वाम् । पुरुऽतमः । रयिऽयन् । शश्वत्ऽतमम् । अवसे । जोहवीति ।

सऽजोषौ । इन्द्रावरुणा । मरुत्ऽभिः । दिवा । पृथिव्या । शृणुतम् । हवम् । मे ॥

Padapatha Transcription Accented

ayám ǀ ūṃ íti ǀ vām ǀ puru-támaḥ ǀ rayi-yán ǀ śaśvat-tamám ǀ ávase ǀ johavīti ǀ

sa-jóṣau ǀ indrāvaruṇā ǀ marút-bhiḥ ǀ divā́ ǀ pṛthivyā́ ǀ śṛṇutam ǀ hávam ǀ me ǁ

Padapatha Transcription Nonaccented

ayam ǀ ūṃ iti ǀ vām ǀ puru-tamaḥ ǀ rayi-yan ǀ śaśvat-tamam ǀ avase ǀ johavīti ǀ

sa-joṣau ǀ indrāvaruṇā ǀ marut-bhiḥ ǀ divā ǀ pṛthivyā ǀ śṛṇutam ǀ havam ǀ me ǁ

03.062.03   (Mandala. Sukta. Rik)

3.4.09.03    (Ashtaka. Adhyaya. Varga. Rik)

03.05.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मे तदिं॑द्रावरुणा॒ वसु॑ ष्याद॒स्मे र॒यिर्म॑रुतः॒ सर्व॑वीरः ।

अ॒स्मान्वरू॑त्रीः शर॒णैर॑वंत्व॒स्मान्होत्रा॒ भार॑ती॒ दक्षि॑णाभिः ॥

Samhita Devanagari Nonaccented

अस्मे तदिंद्रावरुणा वसु ष्यादस्मे रयिर्मरुतः सर्ववीरः ।

अस्मान्वरूत्रीः शरणैरवंत्वस्मान्होत्रा भारती दक्षिणाभिः ॥

Samhita Transcription Accented

asmé tádindrāvaruṇā vásu ṣyādasmé rayírmarutaḥ sárvavīraḥ ǀ

asmā́nvárūtrīḥ śaraṇáiravantvasmā́nhótrā bhā́ratī dákṣiṇābhiḥ ǁ

Samhita Transcription Nonaccented

asme tadindrāvaruṇā vasu ṣyādasme rayirmarutaḥ sarvavīraḥ ǀ

asmānvarūtrīḥ śaraṇairavantvasmānhotrā bhāratī dakṣiṇābhiḥ ǁ

Padapatha Devanagari Accented

अ॒स्मे इति॑ । तत् । इ॒न्द्रा॒व॒रु॒णा॒ । वसु॑ । स्या॒त् । अ॒स्मे इति॑ । र॒यिः । म॒रु॒तः॒ । सर्व॑ऽवीरः ।

अ॒स्मान् । वरू॑त्रीः । श॒र॒णैः । अ॒व॒न्तु॒ । अ॒स्मान् । होत्रा॑ । भार॑ती । दक्षि॑णाभिः ॥

Padapatha Devanagari Nonaccented

अस्मे इति । तत् । इन्द्रावरुणा । वसु । स्यात् । अस्मे इति । रयिः । मरुतः । सर्वऽवीरः ।

अस्मान् । वरूत्रीः । शरणैः । अवन्तु । अस्मान् । होत्रा । भारती । दक्षिणाभिः ॥

Padapatha Transcription Accented

asmé íti ǀ tát ǀ indrāvaruṇā ǀ vásu ǀ syāt ǀ asmé íti ǀ rayíḥ ǀ marutaḥ ǀ sárva-vīraḥ ǀ

asmā́n ǀ várūtrīḥ ǀ śaraṇáiḥ ǀ avantu ǀ asmā́n ǀ hótrā ǀ bhā́ratī ǀ dákṣiṇābhiḥ ǁ

Padapatha Transcription Nonaccented

asme iti ǀ tat ǀ indrāvaruṇā ǀ vasu ǀ syāt ǀ asme iti ǀ rayiḥ ǀ marutaḥ ǀ sarva-vīraḥ ǀ

asmān ǀ varūtrīḥ ǀ śaraṇaiḥ ǀ avantu ǀ asmān ǀ hotrā ǀ bhāratī ǀ dakṣiṇābhiḥ ǁ

03.062.04   (Mandala. Sukta. Rik)

3.4.09.04    (Ashtaka. Adhyaya. Varga. Rik)

03.05.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृह॑स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य ।

रास्व॒ रत्ना॑नि दा॒शुषे॑ ॥

Samhita Devanagari Nonaccented

बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य ।

रास्व रत्नानि दाशुषे ॥

Samhita Transcription Accented

bṛ́haspate juṣásva no havyā́ni viśvadevya ǀ

rā́sva rátnāni dāśúṣe ǁ

Samhita Transcription Nonaccented

bṛhaspate juṣasva no havyāni viśvadevya ǀ

rāsva ratnāni dāśuṣe ǁ

Padapatha Devanagari Accented

बृह॑स्पते । जु॒षस्व॑ । नः॒ । ह॒व्यानि॑ । वि॒श्व॒ऽदे॒व्य॒ ।

रास्व॑ । रत्ना॑नि । दा॒शुषे॑ ॥

Padapatha Devanagari Nonaccented

बृहस्पते । जुषस्व । नः । हव्यानि । विश्वऽदेव्य ।

रास्व । रत्नानि । दाशुषे ॥

Padapatha Transcription Accented

bṛ́haspate ǀ juṣásva ǀ naḥ ǀ havyā́ni ǀ viśva-devya ǀ

rā́sva ǀ rátnāni ǀ dāśúṣe ǁ

Padapatha Transcription Nonaccented

bṛhaspate ǀ juṣasva ǀ naḥ ǀ havyāni ǀ viśva-devya ǀ

rāsva ǀ ratnāni ǀ dāśuṣe ǁ

03.062.05   (Mandala. Sukta. Rik)

3.4.09.05    (Ashtaka. Adhyaya. Varga. Rik)

03.05.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शुचि॑म॒र्कैर्बृह॒स्पति॑मध्व॒रेषु॑ नमस्यत ।

अना॒म्योज॒ आ च॑के ॥

Samhita Devanagari Nonaccented

शुचिमर्कैर्बृहस्पतिमध्वरेषु नमस्यत ।

अनाम्योज आ चके ॥

Samhita Transcription Accented

śúcimarkáirbṛ́haspátimadhvaréṣu namasyata ǀ

ánāmyója ā́ cake ǁ

Samhita Transcription Nonaccented

śucimarkairbṛhaspatimadhvareṣu namasyata ǀ

anāmyoja ā cake ǁ

Padapatha Devanagari Accented

शुचि॑म् । अ॒र्कैः । बृह॒स्पति॑म् । अ॒ध्व॒रेषु॑ । न॒म॒स्य॒त॒ ।

अना॑मि । ओजः॑ । आ । च॒के॒ ॥

Padapatha Devanagari Nonaccented

शुचिम् । अर्कैः । बृहस्पतिम् । अध्वरेषु । नमस्यत ।

अनामि । ओजः । आ । चके ॥

Padapatha Transcription Accented

śúcim ǀ arkáiḥ ǀ bṛ́haspátim ǀ adhvaréṣu ǀ namasyata ǀ

ánāmi ǀ ójaḥ ǀ ā́ ǀ cake ǁ

Padapatha Transcription Nonaccented

śucim ǀ arkaiḥ ǀ bṛhaspatim ǀ adhvareṣu ǀ namasyata ǀ

anāmi ǀ ojaḥ ǀ ā ǀ cake ǁ

03.062.06   (Mandala. Sukta. Rik)

3.4.10.01    (Ashtaka. Adhyaya. Varga. Rik)

03.05.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृ॒ष॒भं च॑र्षणी॒नां वि॒श्वरू॑प॒मदा॑भ्यं ।

बृह॒स्पतिं॒ वरे॑ण्यं ॥

Samhita Devanagari Nonaccented

वृषभं चर्षणीनां विश्वरूपमदाभ्यं ।

बृहस्पतिं वरेण्यं ॥

Samhita Transcription Accented

vṛṣabhám carṣaṇīnā́m viśvárūpamádābhyam ǀ

bṛ́haspátim váreṇyam ǁ

Samhita Transcription Nonaccented

vṛṣabham carṣaṇīnām viśvarūpamadābhyam ǀ

bṛhaspatim vareṇyam ǁ

Padapatha Devanagari Accented

वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् । वि॒श्वऽरू॑पम् । अदा॑भ्यम् ।

बृह॒स्पति॑म् । वरे॑ण्यम् ॥

Padapatha Devanagari Nonaccented

वृषभम् । चर्षणीनाम् । विश्वऽरूपम् । अदाभ्यम् ।

बृहस्पतिम् । वरेण्यम् ॥

Padapatha Transcription Accented

vṛṣabhám ǀ carṣaṇīnā́m ǀ viśvá-rūpam ǀ ádābhyam ǀ

bṛ́haspátim ǀ váreṇyam ǁ

Padapatha Transcription Nonaccented

vṛṣabham ǀ carṣaṇīnām ǀ viśva-rūpam ǀ adābhyam ǀ

bṛhaspatim ǀ vareṇyam ǁ

03.062.07   (Mandala. Sukta. Rik)

3.4.10.02    (Ashtaka. Adhyaya. Varga. Rik)

03.05.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒यं ते॑ पूषन्नाघृणे सुष्टु॒तिर्दे॑व॒ नव्य॑सी ।

अ॒स्माभि॒स्तुभ्यं॑ शस्यते ॥

Samhita Devanagari Nonaccented

इयं ते पूषन्नाघृणे सुष्टुतिर्देव नव्यसी ।

अस्माभिस्तुभ्यं शस्यते ॥

Samhita Transcription Accented

iyám te pūṣannāghṛṇe suṣṭutírdeva návyasī ǀ

asmā́bhistúbhyam śasyate ǁ

Samhita Transcription Nonaccented

iyam te pūṣannāghṛṇe suṣṭutirdeva navyasī ǀ

asmābhistubhyam śasyate ǁ

Padapatha Devanagari Accented

इ॒यम् । ते॒ । पू॒ष॒न् । आ॒घृ॒णे॒ । सु॒ऽस्तु॒तिः । दे॒व॒ । नव्य॑सी ।

अ॒स्माभिः॑ । तुभ्य॑म् । श॒स्य॒ते॒ ॥

Padapatha Devanagari Nonaccented

इयम् । ते । पूषन् । आघृणे । सुऽस्तुतिः । देव । नव्यसी ।

अस्माभिः । तुभ्यम् । शस्यते ॥

Padapatha Transcription Accented

iyám ǀ te ǀ pūṣan ǀ āghṛṇe ǀ su-stutíḥ ǀ deva ǀ návyasī ǀ

asmā́bhiḥ ǀ túbhyam ǀ śasyate ǁ

Padapatha Transcription Nonaccented

iyam ǀ te ǀ pūṣan ǀ āghṛṇe ǀ su-stutiḥ ǀ deva ǀ navyasī ǀ

asmābhiḥ ǀ tubhyam ǀ śasyate ǁ

03.062.08   (Mandala. Sukta. Rik)

3.4.10.03    (Ashtaka. Adhyaya. Varga. Rik)

03.05.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तां जु॑षस्व॒ गिरं॒ मम॑ वाज॒यंती॑मवा॒ धियं॑ ।

व॒धू॒युरि॑व॒ योष॑णां ॥

Samhita Devanagari Nonaccented

तां जुषस्व गिरं मम वाजयंतीमवा धियं ।

वधूयुरिव योषणां ॥

Samhita Transcription Accented

tā́m juṣasva gíram máma vājayántīmavā dhíyam ǀ

vadhūyúriva yóṣaṇām ǁ

Samhita Transcription Nonaccented

tām juṣasva giram mama vājayantīmavā dhiyam ǀ

vadhūyuriva yoṣaṇām ǁ

Padapatha Devanagari Accented

ताम् । जु॒ष॒स्व॒ । गिर॑म् । मम॑ । वा॒ज॒ऽयन्ती॑म् । अ॒व॒ । धिय॑म् ।

व॒धू॒युःऽइ॑व । योष॑णाम् ॥

Padapatha Devanagari Nonaccented

ताम् । जुषस्व । गिरम् । मम । वाजऽयन्तीम् । अव । धियम् ।

वधूयुःऽइव । योषणाम् ॥

Padapatha Transcription Accented

tā́m ǀ juṣasva ǀ gíram ǀ máma ǀ vāja-yántīm ǀ ava ǀ dhíyam ǀ

vadhūyúḥ-iva ǀ yóṣaṇām ǁ

Padapatha Transcription Nonaccented

tām ǀ juṣasva ǀ giram ǀ mama ǀ vāja-yantīm ǀ ava ǀ dhiyam ǀ

vadhūyuḥ-iva ǀ yoṣaṇām ǁ

03.062.09   (Mandala. Sukta. Rik)

3.4.10.04    (Ashtaka. Adhyaya. Varga. Rik)

03.05.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति ।

स नः॑ पू॒षावि॒ता भु॑वत् ॥

Samhita Devanagari Nonaccented

यो विश्वाभि विपश्यति भुवना सं च पश्यति ।

स नः पूषाविता भुवत् ॥

Samhita Transcription Accented

yó víśvābhí vipáśyati bhúvanā sám ca páśyati ǀ

sá naḥ pūṣā́vitā́ bhuvat ǁ

Samhita Transcription Nonaccented

yo viśvābhi vipaśyati bhuvanā sam ca paśyati ǀ

sa naḥ pūṣāvitā bhuvat ǁ

Padapatha Devanagari Accented

यः । विश्वा॑ । अ॒भि । वि॒ऽपश्य॑ति । भुव॑ना । सम् । च॒ । पश्य॑ति ।

सः । नः॒ । पू॒षा । अ॒वि॒ता । भु॒व॒त् ॥

Padapatha Devanagari Nonaccented

यः । विश्वा । अभि । विऽपश्यति । भुवना । सम् । च । पश्यति ।

सः । नः । पूषा । अविता । भुवत् ॥

Padapatha Transcription Accented

yáḥ ǀ víśvā ǀ abhí ǀ vi-páśyati ǀ bhúvanā ǀ sám ǀ ca ǀ páśyati ǀ

sáḥ ǀ naḥ ǀ pūṣā́ ǀ avitā́ ǀ bhuvat ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ viśvā ǀ abhi ǀ vi-paśyati ǀ bhuvanā ǀ sam ǀ ca ǀ paśyati ǀ

saḥ ǀ naḥ ǀ pūṣā ǀ avitā ǀ bhuvat ǁ

03.062.10   (Mandala. Sukta. Rik)

3.4.10.05    (Ashtaka. Adhyaya. Varga. Rik)

03.05.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।

धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

Samhita Devanagari Nonaccented

तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।

धियो यो नः प्रचोदयात् ॥

Samhita Transcription Accented

tátsavitúrváreṇyam bhárgo devásya dhīmahi ǀ

dhíyo yó naḥ pracodáyāt ǁ

Samhita Transcription Nonaccented

tatsaviturvareṇyam bhargo devasya dhīmahi ǀ

dhiyo yo naḥ pracodayāt ǁ

Padapatha Devanagari Accented

तत् । स॒वि॒तुः । वरे॑ण्यम् । भर्गः॑ । दे॒वस्य॑ । धी॒म॒हि॒ ।

धियः॑ । यः । नः॒ । प्र॒ऽचो॒दया॑त् ॥

Padapatha Devanagari Nonaccented

तत् । सवितुः । वरेण्यम् । भर्गः । देवस्य । धीमहि ।

धियः । यः । नः । प्रऽचोदयात् ॥

Padapatha Transcription Accented

tát ǀ savitúḥ ǀ váreṇyam ǀ bhárgaḥ ǀ devásya ǀ dhīmahi ǀ

dhíyaḥ ǀ yáḥ ǀ naḥ ǀ pra-codáyāt ǁ

Padapatha Transcription Nonaccented

tat ǀ savituḥ ǀ vareṇyam ǀ bhargaḥ ǀ devasya ǀ dhīmahi ǀ

dhiyaḥ ǀ yaḥ ǀ naḥ ǀ pra-codayāt ǁ

03.062.11   (Mandala. Sukta. Rik)

3.4.11.01    (Ashtaka. Adhyaya. Varga. Rik)

03.05.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वस्य॑ सवि॒तुर्व॒यं वा॑ज॒यंतः॒ पुरं॑ध्या ।

भग॑स्य रा॒तिमी॑महे ॥

Samhita Devanagari Nonaccented

देवस्य सवितुर्वयं वाजयंतः पुरंध्या ।

भगस्य रातिमीमहे ॥

Samhita Transcription Accented

devásya savitúrvayám vājayántaḥ púraṃdhyā ǀ

bhágasya rātímīmahe ǁ

Samhita Transcription Nonaccented

devasya saviturvayam vājayantaḥ puraṃdhyā ǀ

bhagasya rātimīmahe ǁ

Padapatha Devanagari Accented

दे॒वस्य॑ । स॒वि॒तुः । व॒यम् । वा॒ज॒ऽयन्तः॑ । पुर॑म्ऽध्या ।

भग॑स्य । रा॒तिम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

देवस्य । सवितुः । वयम् । वाजऽयन्तः । पुरम्ऽध्या ।

भगस्य । रातिम् । ईमहे ॥

Padapatha Transcription Accented

devásya ǀ savitúḥ ǀ vayám ǀ vāja-yántaḥ ǀ púram-dhyā ǀ

bhágasya ǀ rātím ǀ īmahe ǁ

Padapatha Transcription Nonaccented

devasya ǀ savituḥ ǀ vayam ǀ vāja-yantaḥ ǀ puram-dhyā ǀ

bhagasya ǀ rātim ǀ īmahe ǁ

03.062.12   (Mandala. Sukta. Rik)

3.4.11.02    (Ashtaka. Adhyaya. Varga. Rik)

03.05.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वं नरः॑ सवि॒तारं॒ विप्रा॑ य॒ज्ञैः सु॑वृ॒क्तिभिः॑ ।

न॒म॒स्यंति॑ धि॒येषि॒ताः ॥

Samhita Devanagari Nonaccented

देवं नरः सवितारं विप्रा यज्ञैः सुवृक्तिभिः ।

नमस्यंति धियेषिताः ॥

Samhita Transcription Accented

devám náraḥ savitā́ram víprā yajñáiḥ suvṛktíbhiḥ ǀ

namasyánti dhiyéṣitā́ḥ ǁ

Samhita Transcription Nonaccented

devam naraḥ savitāram viprā yajñaiḥ suvṛktibhiḥ ǀ

namasyanti dhiyeṣitāḥ ǁ

Padapatha Devanagari Accented

दे॒वम् । नरः॑ । स॒वि॒तार॑म् । विप्राः॑ । य॒ज्ञैः । सु॒वृ॒क्तिऽभिः॑ ।

न॒म॒स्यन्ति॑ । धि॒या । इ॒षि॒ताः ॥

Padapatha Devanagari Nonaccented

देवम् । नरः । सवितारम् । विप्राः । यज्ञैः । सुवृक्तिऽभिः ।

नमस्यन्ति । धिया । इषिताः ॥

Padapatha Transcription Accented

devám ǀ náraḥ ǀ savitā́ram ǀ víprāḥ ǀ yajñáiḥ ǀ suvṛktí-bhiḥ ǀ

namasyánti ǀ dhiyā́ ǀ iṣitā́ḥ ǁ

Padapatha Transcription Nonaccented

devam ǀ naraḥ ǀ savitāram ǀ viprāḥ ǀ yajñaiḥ ǀ suvṛkti-bhiḥ ǀ

namasyanti ǀ dhiyā ǀ iṣitāḥ ǁ

03.062.13   (Mandala. Sukta. Rik)

3.4.11.03    (Ashtaka. Adhyaya. Varga. Rik)

03.05.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोमो॑ जिगाति गातु॒विद्दे॒वाना॑मेति निष्कृ॒तं ।

ऋ॒तस्य॒ योनि॑मा॒सदं॑ ॥

Samhita Devanagari Nonaccented

सोमो जिगाति गातुविद्देवानामेति निष्कृतं ।

ऋतस्य योनिमासदं ॥

Samhita Transcription Accented

sómo jigāti gātuvíddevā́nāmeti niṣkṛtám ǀ

ṛtásya yónimāsádam ǁ

Samhita Transcription Nonaccented

somo jigāti gātuviddevānāmeti niṣkṛtam ǀ

ṛtasya yonimāsadam ǁ

Padapatha Devanagari Accented

सोमः॑ । जि॒गा॒ति॒ । गा॒तु॒ऽवित् । दे॒वाना॑म् । ए॒ति॒ । निः॒ऽकृ॒तम् ।

ऋ॒तस्य॑ । योनि॑म् । आ॒ऽसद॑म् ॥

Padapatha Devanagari Nonaccented

सोमः । जिगाति । गातुऽवित् । देवानाम् । एति । निःऽकृतम् ।

ऋतस्य । योनिम् । आऽसदम् ॥

Padapatha Transcription Accented

sómaḥ ǀ jigāti ǀ gātu-vít ǀ devā́nām ǀ eti ǀ niḥ-kṛtám ǀ

ṛtásya ǀ yónim ǀ ā-sádam ǁ

Padapatha Transcription Nonaccented

somaḥ ǀ jigāti ǀ gātu-vit ǀ devānām ǀ eti ǀ niḥ-kṛtam ǀ

ṛtasya ǀ yonim ǀ ā-sadam ǁ

03.062.14   (Mandala. Sukta. Rik)

3.4.11.04    (Ashtaka. Adhyaya. Varga. Rik)

03.05.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोमो॑ अ॒स्मभ्यं॑ द्वि॒पदे॒ चतु॑ष्पदे च प॒शवे॑ ।

अ॒न॒मी॒वा इष॑स्करत् ॥

Samhita Devanagari Nonaccented

सोमो अस्मभ्यं द्विपदे चतुष्पदे च पशवे ।

अनमीवा इषस्करत् ॥

Samhita Transcription Accented

sómo asmábhyam dvipáde cátuṣpade ca paśáve ǀ

anamīvā́ íṣaskarat ǁ

Samhita Transcription Nonaccented

somo asmabhyam dvipade catuṣpade ca paśave ǀ

anamīvā iṣaskarat ǁ

Padapatha Devanagari Accented

सोमः॑ । अ॒स्मभ्य॑म् । द्वि॒ऽपदे॑ । चतुः॑ऽपदे । च॒ । प॒शवे॑ ।

अ॒न॒मी॒वाः । इषः॑ । क॒र॒त् ॥

Padapatha Devanagari Nonaccented

सोमः । अस्मभ्यम् । द्विऽपदे । चतुःऽपदे । च । पशवे ।

अनमीवाः । इषः । करत् ॥

Padapatha Transcription Accented

sómaḥ ǀ asmábhyam ǀ dvi-páde ǀ cátuḥ-pade ǀ ca ǀ paśáve ǀ

anamīvā́ḥ ǀ íṣaḥ ǀ karat ǁ

Padapatha Transcription Nonaccented

somaḥ ǀ asmabhyam ǀ dvi-pade ǀ catuḥ-pade ǀ ca ǀ paśave ǀ

anamīvāḥ ǀ iṣaḥ ǀ karat ǁ

03.062.15   (Mandala. Sukta. Rik)

3.4.11.05    (Ashtaka. Adhyaya. Varga. Rik)

03.05.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माक॒मायु॑र्व॒र्धय॑न्न॒भिमा॑तीः॒ सह॑मानः ।

सोमः॑ स॒धस्थ॒मास॑दत् ॥

Samhita Devanagari Nonaccented

अस्माकमायुर्वर्धयन्नभिमातीः सहमानः ।

सोमः सधस्थमासदत् ॥

Samhita Transcription Accented

asmā́kamā́yurvardháyannabhímātīḥ sáhamānaḥ ǀ

sómaḥ sadhásthamā́sadat ǁ

Samhita Transcription Nonaccented

asmākamāyurvardhayannabhimātīḥ sahamānaḥ ǀ

somaḥ sadhasthamāsadat ǁ

Padapatha Devanagari Accented

अ॒स्माक॑म् । आयुः॑ । व॒र्धय॑न् । अ॒भिऽमा॑तीः । सह॑मानः ।

सोमः॑ । स॒धऽस्थ॑म् । आ । अ॒स॒द॒त् ॥

Padapatha Devanagari Nonaccented

अस्माकम् । आयुः । वर्धयन् । अभिऽमातीः । सहमानः ।

सोमः । सधऽस्थम् । आ । असदत् ॥

Padapatha Transcription Accented

asmā́kam ǀ ā́yuḥ ǀ vardháyan ǀ abhí-mātīḥ ǀ sáhamānaḥ ǀ

sómaḥ ǀ sadhá-stham ǀ ā́ ǀ asadat ǁ

Padapatha Transcription Nonaccented

asmākam ǀ āyuḥ ǀ vardhayan ǀ abhi-mātīḥ ǀ sahamānaḥ ǀ

somaḥ ǀ sadha-stham ǀ ā ǀ asadat ǁ

03.062.16   (Mandala. Sukta. Rik)

3.4.11.06    (Ashtaka. Adhyaya. Varga. Rik)

03.05.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ मित्रावरुणा घृ॒तैर्गव्यू॑तिमुक्षतं ।

मध्वा॒ रजां॑सि सुक्रतू ॥

Samhita Devanagari Nonaccented

आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतं ।

मध्वा रजांसि सुक्रतू ॥

Samhita Transcription Accented

ā́ no mitrāvaruṇā ghṛtáirgávyūtimukṣatam ǀ

mádhvā rájāṃsi sukratū ǁ

Samhita Transcription Nonaccented

ā no mitrāvaruṇā ghṛtairgavyūtimukṣatam ǀ

madhvā rajāṃsi sukratū ǁ

Padapatha Devanagari Accented

आ । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । घृ॒तैः । गव्यू॑तिम् । उ॒क्ष॒त॒म् ।

मध्वा॑ । रजां॑सि । सु॒क्र॒तू॒ इति॑ सुऽक्रतू ॥

Padapatha Devanagari Nonaccented

आ । नः । मित्रावरुणा । घृतैः । गव्यूतिम् । उक्षतम् ।

मध्वा । रजांसि । सुक्रतू इति सुऽक्रतू ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ mitrāvaruṇā ǀ ghṛtáiḥ ǀ gávyūtim ǀ ukṣatam ǀ

mádhvā ǀ rájāṃsi ǀ sukratū íti su-kratū ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ mitrāvaruṇā ǀ ghṛtaiḥ ǀ gavyūtim ǀ ukṣatam ǀ

madhvā ǀ rajāṃsi ǀ sukratū iti su-kratū ǁ

03.062.17   (Mandala. Sukta. Rik)

3.4.11.07    (Ashtaka. Adhyaya. Varga. Rik)

03.05.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒रु॒शंसा॑ नमो॒वृधा॑ म॒ह्ना दक्ष॑स्य राजथः ।

द्राघि॑ष्ठाभिः शुचिव्रता ॥

Samhita Devanagari Nonaccented

उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः ।

द्राघिष्ठाभिः शुचिव्रता ॥

Samhita Transcription Accented

uruśáṃsā namovṛ́dhā mahnā́ dákṣasya rājathaḥ ǀ

drā́ghiṣṭhābhiḥ śucivratā ǁ

Samhita Transcription Nonaccented

uruśaṃsā namovṛdhā mahnā dakṣasya rājathaḥ ǀ

drāghiṣṭhābhiḥ śucivratā ǁ

Padapatha Devanagari Accented

उ॒रु॒ऽशंसा॑ । न॒मः॒ऽवृधा॑ । म॒ह्ना । दक्ष॑स्य । रा॒ज॒थः॒ ।

द्राघि॑ष्ठाभिः । शु॒चि॒ऽव्र॒ता॒ ॥

Padapatha Devanagari Nonaccented

उरुऽशंसा । नमःऽवृधा । मह्ना । दक्षस्य । राजथः ।

द्राघिष्ठाभिः । शुचिऽव्रता ॥

Padapatha Transcription Accented

uru-śáṃsā ǀ namaḥ-vṛ́dhā ǀ mahnā́ ǀ dákṣasya ǀ rājathaḥ ǀ

drā́ghiṣṭhābhiḥ ǀ śuci-vratā ǁ

Padapatha Transcription Nonaccented

uru-śaṃsā ǀ namaḥ-vṛdhā ǀ mahnā ǀ dakṣasya ǀ rājathaḥ ǀ

drāghiṣṭhābhiḥ ǀ śuci-vratā ǁ

03.062.18   (Mandala. Sukta. Rik)

3.4.11.08    (Ashtaka. Adhyaya. Varga. Rik)

03.05.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गृ॒णा॒ना ज॒मद॑ग्निना॒ योना॑वृ॒तस्य॑ सीदतं ।

पा॒तं सोम॑मृतावृधा ॥

Samhita Devanagari Nonaccented

गृणाना जमदग्निना योनावृतस्य सीदतं ।

पातं सोममृतावृधा ॥

Samhita Transcription Accented

gṛṇānā́ jamádagninā yónāvṛtásya sīdatam ǀ

pātám sómamṛtāvṛdhā ǁ

Samhita Transcription Nonaccented

gṛṇānā jamadagninā yonāvṛtasya sīdatam ǀ

pātam somamṛtāvṛdhā ǁ

Padapatha Devanagari Accented

गृ॒णा॒ना । ज॒मत्ऽअ॑ग्निना । योनौ॑ । ऋ॒तस्य॑ । सी॒द॒त॒म् ।

पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ॥

Padapatha Devanagari Nonaccented

गृणाना । जमत्ऽअग्निना । योनौ । ऋतस्य । सीदतम् ।

पातम् । सोमम् । ऋतऽवृधा ॥

Padapatha Transcription Accented

gṛṇānā́ ǀ jamát-agninā ǀ yónau ǀ ṛtásya ǀ sīdatam ǀ

pātám ǀ sómam ǀ ṛta-vṛdhā ǁ

Padapatha Transcription Nonaccented

gṛṇānā ǀ jamat-agninā ǀ yonau ǀ ṛtasya ǀ sīdatam ǀ

pātam ǀ somam ǀ ṛta-vṛdhā ǁ