SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 1

 

1. Info

To:    1, 6-20: agni;
2-5: agni or agni and varuṇa
From:   vāmadeva gautama
Metres:   1st set of styles: virāṭtrisṭup (7, 9, 15, 17, 19); nicṛttriṣṭup (8, 10-12, 16); svarāṭpaṅkti (5, 18, 20); bhurikpaṅkti (4, 6); triṣṭup (13, 14); svarāḍatiśakvarī (1); atijagatī (2); aṣṭiḥ (3)

2nd set of styles: triṣṭubh (4-20); aṣṭi (1); atijagatī (2); dhṛti (3)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.001.01   (Mandala. Sukta. Rik)

3.4.12.01    (Ashtaka. Adhyaya. Varga. Rik)

04.01.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वां ह्य॑ग्ने॒ सद॒मित्स॑म॒न्यवो॑ दे॒वासो॑ दे॒वम॑र॒तिं न्ये॑रि॒र इति॒ क्रत्वा॑ न्येरि॒रे ।

अम॑र्त्यं यजत॒ मर्त्ये॒ष्वा दे॒वमादे॑वं जनत॒ प्रचे॑तसं॒ विश्व॒मादे॑वं जनत॒ प्रचे॑तसं ॥

Samhita Devanagari Nonaccented

त्वां ह्यग्ने सदमित्समन्यवो देवासो देवमरतिं न्येरिर इति क्रत्वा न्येरिरे ।

अमर्त्यं यजत मर्त्येष्वा देवमादेवं जनत प्रचेतसं विश्वमादेवं जनत प्रचेतसं ॥

Samhita Transcription Accented

tvā́m hyágne sádamítsamanyávo devā́so devámaratím nyerirá íti krátvā nyeriré ǀ

ámartyam yajata mártyeṣvā́ devámā́devam janata prácetasam víśvamā́devam janata prácetasam ǁ

Samhita Transcription Nonaccented

tvām hyagne sadamitsamanyavo devāso devamaratim nyerira iti kratvā nyerire ǀ

amartyam yajata martyeṣvā devamādevam janata pracetasam viśvamādevam janata pracetasam ǁ

Padapatha Devanagari Accented

त्वाम् । हि । अ॒ग्ने॒ । सद॑म् । इत् । स॒ऽम॒न्यवः॑ । दे॒वासः॑ । दे॒वम् । अ॒र॒तिम् । नि॒ऽए॒रि॒रे । इति॑ । क्रत्वा॑ । नि॒ऽए॒रि॒रे ।

अम॑र्त्यम् । य॒ज॒त॒ । मर्त्ये॑षु । आ । दे॒वम् । आऽदे॑वम् । ज॒न॒त॒ । प्रऽचे॑तसम् । विश्व॑म् । आऽदे॑वम् । ज॒न॒त॒ । प्रऽचे॑तसम् ॥

Padapatha Devanagari Nonaccented

त्वाम् । हि । अग्ने । सदम् । इत् । सऽमन्यवः । देवासः । देवम् । अरतिम् । निऽएरिरे । इति । क्रत्वा । निऽएरिरे ।

अमर्त्यम् । यजत । मर्त्येषु । आ । देवम् । आऽदेवम् । जनत । प्रऽचेतसम् । विश्वम् । आऽदेवम् । जनत । प्रऽचेतसम् ॥

Padapatha Transcription Accented

tvā́m ǀ hí ǀ agne ǀ sádam ǀ ít ǀ sa-manyávaḥ ǀ devā́saḥ ǀ devám ǀ aratím ǀ ni-eriré ǀ íti ǀ krátvā ǀ ni-eriré ǀ

ámartyam ǀ yajata ǀ mártyeṣu ǀ ā́ ǀ devám ǀ ā́-devam ǀ janata ǀ prá-cetasam ǀ víśvam ǀ ā́-devam ǀ janata ǀ prá-cetasam ǁ

Padapatha Transcription Nonaccented

tvām ǀ hi ǀ agne ǀ sadam ǀ it ǀ sa-manyavaḥ ǀ devāsaḥ ǀ devam ǀ aratim ǀ ni-erire ǀ iti ǀ kratvā ǀ ni-erire ǀ

amartyam ǀ yajata ǀ martyeṣu ǀ ā ǀ devam ǀ ā-devam ǀ janata ǀ pra-cetasam ǀ viśvam ǀ ā-devam ǀ janata ǀ pra-cetasam ǁ

04.001.02   (Mandala. Sukta. Rik)

3.4.12.02    (Ashtaka. Adhyaya. Varga. Rik)

04.01.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स भ्रात॑रं॒ वरु॑णमग्न॒ आ व॑वृत्स्व दे॒वाँ अच्छा॑ सुम॒ती य॒ज्ञव॑नसं॒ ज्येष्ठं॑ य॒ज्ञव॑नसं ।

ऋ॒तावा॑नमादि॒त्यं च॑र्षणी॒धृतं॒ राजा॑नं चर्षणी॒धृतं॑ ॥

Samhita Devanagari Nonaccented

स भ्रातरं वरुणमग्न आ ववृत्स्व देवाँ अच्छा सुमती यज्ञवनसं ज्येष्ठं यज्ञवनसं ।

ऋतावानमादित्यं चर्षणीधृतं राजानं चर्षणीधृतं ॥

Samhita Transcription Accented

sá bhrā́taram váruṇamagna ā́ vavṛtsva devā́m̐ ácchā sumatī́ yajñávanasam jyéṣṭham yajñávanasam ǀ

ṛtā́vānamādityám carṣaṇīdhṛ́tam rā́jānam carṣaṇīdhṛ́tam ǁ

Samhita Transcription Nonaccented

sa bhrātaram varuṇamagna ā vavṛtsva devām̐ acchā sumatī yajñavanasam jyeṣṭham yajñavanasam ǀ

ṛtāvānamādityam carṣaṇīdhṛtam rājānam carṣaṇīdhṛtam ǁ

Padapatha Devanagari Accented

सः । भ्रात॑रम् । वरु॑णम् । अ॒ग्ने॒ । आ । व॒वृ॒त्स्व॒ । दे॒वान् । अच्छ॑ । सु॒ऽम॒ती । य॒ज्ञऽव॑नसम् । ज्येष्ठ॑म् । य॒ज्ञऽव॑नसम् ।

ऋ॒तऽवा॑नम् । आ॒दि॒त्यम् । च॒र्ष॒णि॒ऽधृत॑म् । राजा॑नम् । च॒र्ष॒णि॒ऽधृत॑म् ॥

Padapatha Devanagari Nonaccented

सः । भ्रातरम् । वरुणम् । अग्ने । आ । ववृत्स्व । देवान् । अच्छ । सुऽमती । यज्ञऽवनसम् । ज्येष्ठम् । यज्ञऽवनसम् ।

ऋतऽवानम् । आदित्यम् । चर्षणिऽधृतम् । राजानम् । चर्षणिऽधृतम् ॥

Padapatha Transcription Accented

sáḥ ǀ bhrā́taram ǀ váruṇam ǀ agne ǀ ā́ ǀ vavṛtsva ǀ devā́n ǀ áccha ǀ su-matī́ ǀ yajñá-vanasam ǀ jyéṣṭham ǀ yajñá-vanasam ǀ

ṛtá-vānam ǀ ādityám ǀ carṣaṇi-dhṛ́tam ǀ rā́jānam ǀ carṣaṇi-dhṛ́tam ǁ

Padapatha Transcription Nonaccented

saḥ ǀ bhrātaram ǀ varuṇam ǀ agne ǀ ā ǀ vavṛtsva ǀ devān ǀ accha ǀ su-matī ǀ yajña-vanasam ǀ jyeṣṭham ǀ yajña-vanasam ǀ

ṛta-vānam ǀ ādityam ǀ carṣaṇi-dhṛtam ǀ rājānam ǀ carṣaṇi-dhṛtam ǁ

04.001.03   (Mandala. Sukta. Rik)

3.4.12.03    (Ashtaka. Adhyaya. Varga. Rik)

04.01.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सखे॒ सखा॑यम॒भ्या व॑वृत्स्वा॒शुं न च॒क्रं रथ्ये॑व॒ रंह्या॒स्मभ्यं॑ दस्म॒ रंह्या॑ ।

अग्ने॑ मृळी॒कं वरु॑णे॒ सचा॑ विदो म॒रुत्सु॑ वि॒श्वभा॑नुषु ।

तो॒काय॑ तु॒जे शु॑शुचान॒ शं कृ॑ध्य॒स्मभ्यं॑ दस्म॒ शं कृ॑धि ॥

Samhita Devanagari Nonaccented

सखे सखायमभ्या ववृत्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या ।

अग्ने मृळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु ।

तोकाय तुजे शुशुचान शं कृध्यस्मभ्यं दस्म शं कृधि ॥

Samhita Transcription Accented

sákhe sákhāyamabhyā́ vavṛtsvāśúm ná cakrám ráthyeva ráṃhyāsmábhyam dasma ráṃhyā ǀ

ágne mṛḷīkám váruṇe sácā vido marútsu viśvábhānuṣu ǀ

tokā́ya tujé śuśucāna śám kṛdhyasmábhyam dasma śám kṛdhi ǁ

Samhita Transcription Nonaccented

sakhe sakhāyamabhyā vavṛtsvāśum na cakram rathyeva raṃhyāsmabhyam dasma raṃhyā ǀ

agne mṛḷīkam varuṇe sacā vido marutsu viśvabhānuṣu ǀ

tokāya tuje śuśucāna śam kṛdhyasmabhyam dasma śam kṛdhi ǁ

Padapatha Devanagari Accented

सखे॑ । सखा॑यम् । अ॒भि । आ । व॒वृ॒त्स्व॒ । आ॒शुम् । न । च॒क्रम् । रथ्या॑ऽइव । रंह्या॑ । अ॒स्मभ्य॑म् । द॒स्म॒ । रंह्या॑ ।

अग्ने॑ । मृ॒ळी॒कम् । वरु॑णे । सचा॑ । वि॒दः॒ । म॒रुत्ऽसु॑ । वि॒श्वऽभा॑नुषु ।

तो॒काय॑ । तु॒जे । शु॒शु॒चा॒न॒ । शम् । कृ॒धि॒ । अ॒स्मभ्य॑म् । द॒स्म॒ । शम् । कृ॒धि॒ ॥

Padapatha Devanagari Nonaccented

सखे । सखायम् । अभि । आ । ववृत्स्व । आशुम् । न । चक्रम् । रथ्याऽइव । रंह्या । अस्मभ्यम् । दस्म । रंह्या ।

अग्ने । मृळीकम् । वरुणे । सचा । विदः । मरुत्ऽसु । विश्वऽभानुषु ।

तोकाय । तुजे । शुशुचान । शम् । कृधि । अस्मभ्यम् । दस्म । शम् । कृधि ॥

Padapatha Transcription Accented

sákhe ǀ sákhāyam ǀ abhí ǀ ā́ ǀ vavṛtsva ǀ āśúm ǀ ná ǀ cakrám ǀ ráthyā-iva ǀ ráṃhyā ǀ asmábhyam ǀ dasma ǀ ráṃhyā ǀ

ágne ǀ mṛḷīkám ǀ váruṇe ǀ sácā ǀ vidaḥ ǀ marút-su ǀ viśvá-bhānuṣu ǀ

tokā́ya ǀ tujé ǀ śuśucāna ǀ śám ǀ kṛdhi ǀ asmábhyam ǀ dasma ǀ śám ǀ kṛdhi ǁ

Padapatha Transcription Nonaccented

sakhe ǀ sakhāyam ǀ abhi ǀ ā ǀ vavṛtsva ǀ āśum ǀ na ǀ cakram ǀ rathyā-iva ǀ raṃhyā ǀ asmabhyam ǀ dasma ǀ raṃhyā ǀ

agne ǀ mṛḷīkam ǀ varuṇe ǀ sacā ǀ vidaḥ ǀ marut-su ǀ viśva-bhānuṣu ǀ

tokāya ǀ tuje ǀ śuśucāna ǀ śam ǀ kṛdhi ǀ asmabhyam ǀ dasma ǀ śam ǀ kṛdhi ǁ

04.001.04   (Mandala. Sukta. Rik)

3.4.12.04    (Ashtaka. Adhyaya. Varga. Rik)

04.01.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वांदे॒वस्य॒ हेळोऽव॑ यासिसीष्ठाः ।

यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषां॑सि॒ प्र मु॑मुग्ध्य॒स्मत् ॥

Samhita Devanagari Nonaccented

त्वं नो अग्ने वरुणस्य विद्वांदेवस्य हेळोऽव यासिसीष्ठाः ।

यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्र मुमुग्ध्यस्मत् ॥

Samhita Transcription Accented

tvám no agne váruṇasya vidvā́ndevásya héḷó’va yāsisīṣṭhāḥ ǀ

yájiṣṭho váhnitamaḥ śóśucāno víśvā dvéṣāṃsi prá mumugdhyasmát ǁ

Samhita Transcription Nonaccented

tvam no agne varuṇasya vidvāndevasya heḷo’va yāsisīṣṭhāḥ ǀ

yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pra mumugdhyasmat ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । अ॒ग्ने॒ । वरु॑णस्य । वि॒द्वान् । दे॒वस्य॑ । हेळः॑ । अव॑ । या॒सि॒सी॒ष्ठाः॒ ।

यजि॑ष्ठः । वह्नि॑ऽतमः । शोशु॑चानः । विश्वा॑ । द्वेषां॑सि । प्र । मु॒मु॒ग्धि॒ । अ॒स्मत् ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । अग्ने । वरुणस्य । विद्वान् । देवस्य । हेळः । अव । यासिसीष्ठाः ।

यजिष्ठः । वह्निऽतमः । शोशुचानः । विश्वा । द्वेषांसि । प्र । मुमुग्धि । अस्मत् ॥

Padapatha Transcription Accented

tvám ǀ naḥ ǀ agne ǀ váruṇasya ǀ vidvā́n ǀ devásya ǀ héḷaḥ ǀ áva ǀ yāsisīṣṭhāḥ ǀ

yájiṣṭhaḥ ǀ váhni-tamaḥ ǀ śóśucānaḥ ǀ víśvā ǀ dvéṣāṃsi ǀ prá ǀ mumugdhi ǀ asmát ǁ

Padapatha Transcription Nonaccented

tvam ǀ naḥ ǀ agne ǀ varuṇasya ǀ vidvān ǀ devasya ǀ heḷaḥ ǀ ava ǀ yāsisīṣṭhāḥ ǀ

yajiṣṭhaḥ ǀ vahni-tamaḥ ǀ śośucānaḥ ǀ viśvā ǀ dveṣāṃsi ǀ pra ǀ mumugdhi ǀ asmat ǁ

04.001.05   (Mandala. Sukta. Rik)

3.4.12.05    (Ashtaka. Adhyaya. Varga. Rik)

04.01.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स त्वं नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ ।

अव॑ यक्ष्व नो॒ वरु॑णं॒ ररा॑णो वी॒हि मृ॑ळी॒कं सु॒हवो॑ न एधि ॥

Samhita Devanagari Nonaccented

स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ।

अव यक्ष्व नो वरुणं रराणो वीहि मृळीकं सुहवो न एधि ॥

Samhita Transcription Accented

sá tvám no agne’vamó bhavotī́ nédiṣṭho asyā́ uṣáso vyúṣṭau ǀ

áva yakṣva no váruṇam rárāṇo vīhí mṛḷīkám suhávo na edhi ǁ

Samhita Transcription Nonaccented

sa tvam no agne’vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau ǀ

ava yakṣva no varuṇam rarāṇo vīhi mṛḷīkam suhavo na edhi ǁ

Padapatha Devanagari Accented

सः । त्वम् । नः॒ । अ॒ग्ने॒ । अ॒व॒मः । भ॒व॒ । ऊ॒ती । नेदि॑ष्ठः । अ॒स्याः । उ॒षसः॑ । विऽउ॑ष्टौ ।

अव॑ । य॒क्ष्व॒ । नः॒ । वरु॑णम् । ररा॑णः । वी॒हि । मृ॒ळी॒कम् । सु॒ऽहवः॑ । नः॒ । ए॒धि॒ ॥

Padapatha Devanagari Nonaccented

सः । त्वम् । नः । अग्ने । अवमः । भव । ऊती । नेदिष्ठः । अस्याः । उषसः । विऽउष्टौ ।

अव । यक्ष्व । नः । वरुणम् । रराणः । वीहि । मृळीकम् । सुऽहवः । नः । एधि ॥

Padapatha Transcription Accented

sáḥ ǀ tvám ǀ naḥ ǀ agne ǀ avamáḥ ǀ bhava ǀ ūtī́ ǀ nédiṣṭhaḥ ǀ asyā́ḥ ǀ uṣásaḥ ǀ ví-uṣṭau ǀ

áva ǀ yakṣva ǀ naḥ ǀ váruṇam ǀ rárāṇaḥ ǀ vīhí ǀ mṛḷīkám ǀ su-hávaḥ ǀ naḥ ǀ edhi ǁ

Padapatha Transcription Nonaccented

saḥ ǀ tvam ǀ naḥ ǀ agne ǀ avamaḥ ǀ bhava ǀ ūtī ǀ nediṣṭhaḥ ǀ asyāḥ ǀ uṣasaḥ ǀ vi-uṣṭau ǀ

ava ǀ yakṣva ǀ naḥ ǀ varuṇam ǀ rarāṇaḥ ǀ vīhi ǀ mṛḷīkam ǀ su-havaḥ ǀ naḥ ǀ edhi ǁ

04.001.06   (Mandala. Sukta. Rik)

3.4.13.01    (Ashtaka. Adhyaya. Varga. Rik)

04.01.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्य श्रेष्ठा॑ सु॒भग॑स्य सं॒दृग्दे॒वस्य॑ चि॒त्रत॑मा॒ मर्त्ये॑षु ।

शुचि॑ घृ॒तं न त॒प्तमघ्न्या॑याः स्पा॒र्हा दे॒वस्य॑ मं॒हने॑व धे॒नोः ॥

Samhita Devanagari Nonaccented

अस्य श्रेष्ठा सुभगस्य संदृग्देवस्य चित्रतमा मर्त्येषु ।

शुचि घृतं न तप्तमघ्न्यायाः स्पार्हा देवस्य मंहनेव धेनोः ॥

Samhita Transcription Accented

asyá śréṣṭhā subhágasya saṃdṛ́gdevásya citrátamā mártyeṣu ǀ

śúci ghṛtám ná taptámághnyāyāḥ spārhā́ devásya maṃháneva dhenóḥ ǁ

Samhita Transcription Nonaccented

asya śreṣṭhā subhagasya saṃdṛgdevasya citratamā martyeṣu ǀ

śuci ghṛtam na taptamaghnyāyāḥ spārhā devasya maṃhaneva dhenoḥ ǁ

Padapatha Devanagari Accented

अ॒स्य । श्रेष्ठा॑ । सु॒ऽभग॑स्य । स॒म्ऽदृक् । दे॒वस्य॑ । चि॒त्रऽत॑मा । मर्त्ये॑षु ।

शुचि॑ । घृ॒तम् । न । त॒प्तम् । अघ्न्या॑याः । स्पा॒र्हा । दे॒वस्य॑ । मं॒हना॑ऽइव । धे॒नोः ॥

Padapatha Devanagari Nonaccented

अस्य । श्रेष्ठा । सुऽभगस्य । सम्ऽदृक् । देवस्य । चित्रऽतमा । मर्त्येषु ।

शुचि । घृतम् । न । तप्तम् । अघ्न्यायाः । स्पार्हा । देवस्य । मंहनाऽइव । धेनोः ॥

Padapatha Transcription Accented

asyá ǀ śréṣṭhā ǀ su-bhágasya ǀ sam-dṛ́k ǀ devásya ǀ citrá-tamā ǀ mártyeṣu ǀ

śúci ǀ ghṛtám ǀ ná ǀ taptám ǀ ághnyāyāḥ ǀ spārhā́ ǀ devásya ǀ maṃhánā-iva ǀ dhenóḥ ǁ

Padapatha Transcription Nonaccented

asya ǀ śreṣṭhā ǀ su-bhagasya ǀ sam-dṛk ǀ devasya ǀ citra-tamā ǀ martyeṣu ǀ

śuci ǀ ghṛtam ǀ na ǀ taptam ǀ aghnyāyāḥ ǀ spārhā ǀ devasya ǀ maṃhanā-iva ǀ dhenoḥ ǁ

04.001.07   (Mandala. Sukta. Rik)

3.4.13.02    (Ashtaka. Adhyaya. Varga. Rik)

04.01.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रिर॑स्य॒ ता प॑र॒मा सं॑ति स॒त्या स्पा॒र्हा दे॒वस्य॒ जनि॑मान्य॒ग्नेः ।

अ॒नं॒ते अं॒तः परि॑वीत॒ आगा॒च्छुचिः॑ शु॒क्रो अ॒र्यो रोरु॑चानः ॥

Samhita Devanagari Nonaccented

त्रिरस्य ता परमा संति सत्या स्पार्हा देवस्य जनिमान्यग्नेः ।

अनंते अंतः परिवीत आगाच्छुचिः शुक्रो अर्यो रोरुचानः ॥

Samhita Transcription Accented

trírasya tā́ paramā́ santi satyā́ spārhā́ devásya jánimānyagnéḥ ǀ

ananté antáḥ párivīta ā́gācchúciḥ śukró aryó rórucānaḥ ǁ

Samhita Transcription Nonaccented

trirasya tā paramā santi satyā spārhā devasya janimānyagneḥ ǀ

anante antaḥ parivīta āgācchuciḥ śukro aryo rorucānaḥ ǁ

Padapatha Devanagari Accented

त्रिः । अ॒स्य॒ । ता । प॒र॒मा । स॒न्ति॒ । स॒त्या । स्पा॒र्हा । दे॒वस्य॑ । जनि॑मानि । अ॒ग्नेः ।

अ॒न॒न्ते । अ॒न्तरिति॑ । परि॑ऽवीतः । आ । अ॒गा॒त् । शुचिः॑ । शु॒क्रः । अ॒र्यः । रोरु॑चानः ॥

Padapatha Devanagari Nonaccented

त्रिः । अस्य । ता । परमा । सन्ति । सत्या । स्पार्हा । देवस्य । जनिमानि । अग्नेः ।

अनन्ते । अन्तरिति । परिऽवीतः । आ । अगात् । शुचिः । शुक्रः । अर्यः । रोरुचानः ॥

Padapatha Transcription Accented

tríḥ ǀ asya ǀ tā́ ǀ paramā́ ǀ santi ǀ satyā́ ǀ spārhā́ ǀ devásya ǀ jánimāni ǀ agnéḥ ǀ

ananté ǀ antáríti ǀ pári-vītaḥ ǀ ā́ ǀ agāt ǀ śúciḥ ǀ śukráḥ ǀ aryáḥ ǀ rórucānaḥ ǁ

Padapatha Transcription Nonaccented

triḥ ǀ asya ǀ tā ǀ paramā ǀ santi ǀ satyā ǀ spārhā ǀ devasya ǀ janimāni ǀ agneḥ ǀ

anante ǀ antariti ǀ pari-vītaḥ ǀ ā ǀ agāt ǀ śuciḥ ǀ śukraḥ ǀ aryaḥ ǀ rorucānaḥ ǁ

04.001.08   (Mandala. Sukta. Rik)

3.4.13.03    (Ashtaka. Adhyaya. Varga. Rik)

04.01.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स दू॒तो विश्वेद॒भि व॑ष्टि॒ सद्मा॒ होता॒ हिर॑ण्यरथो॒ रंसु॑जिह्वः ।

रो॒हिद॑श्वो वपु॒ष्यो॑ वि॒भावा॒ सदा॑ र॒ण्वः पि॑तु॒मती॑व सं॒सत् ॥

Samhita Devanagari Nonaccented

स दूतो विश्वेदभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः ।

रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत् ॥

Samhita Transcription Accented

sá dūtó víśvédabhí vaṣṭi sádmā hótā híraṇyaratho ráṃsujihvaḥ ǀ

rohídaśvo vapuṣyo vibhā́vā sádā raṇváḥ pitumátīva saṃsát ǁ

Samhita Transcription Nonaccented

sa dūto viśvedabhi vaṣṭi sadmā hotā hiraṇyaratho raṃsujihvaḥ ǀ

rohidaśvo vapuṣyo vibhāvā sadā raṇvaḥ pitumatīva saṃsat ǁ

Padapatha Devanagari Accented

सः । दू॒तः । विश्वा॑ । इत् । अ॒भि । व॒ष्टि॒ । सद्म॑ । होता॑ । हिर॑ण्यऽरथः । रम्ऽसु॑जिह्वः ।

रो॒हित्ऽअ॑श्वः । व॒पु॒ष्यः॑ । वि॒भाऽवा॑ । सदा॑ । र॒ण्वः । पि॒तु॒मती॑ऽइव । स॒म्ऽसत् ॥

Padapatha Devanagari Nonaccented

सः । दूतः । विश्वा । इत् । अभि । वष्टि । सद्म । होता । हिरण्यऽरथः । रम्ऽसुजिह्वः ।

रोहित्ऽअश्वः । वपुष्यः । विभाऽवा । सदा । रण्वः । पितुमतीऽइव । सम्ऽसत् ॥

Padapatha Transcription Accented

sáḥ ǀ dūtáḥ ǀ víśvā ǀ ít ǀ abhí ǀ vaṣṭi ǀ sádma ǀ hótā ǀ híraṇya-rathaḥ ǀ rám-sujihvaḥ ǀ

rohít-aśvaḥ ǀ vapuṣyáḥ ǀ vibhā́-vā ǀ sádā ǀ raṇváḥ ǀ pitumátī-iva ǀ sam-sát ǁ

Padapatha Transcription Nonaccented

saḥ ǀ dūtaḥ ǀ viśvā ǀ it ǀ abhi ǀ vaṣṭi ǀ sadma ǀ hotā ǀ hiraṇya-rathaḥ ǀ ram-sujihvaḥ ǀ

rohit-aśvaḥ ǀ vapuṣyaḥ ǀ vibhā-vā ǀ sadā ǀ raṇvaḥ ǀ pitumatī-iva ǀ sam-sat ǁ

04.001.09   (Mandala. Sukta. Rik)

3.4.13.04    (Ashtaka. Adhyaya. Varga. Rik)

04.01.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स चे॑तय॒न्मनु॑षो य॒ज्ञबं॑धुः॒ प्र तं म॒ह्या र॑श॒नया॑ नयंति ।

स क्षे॑त्यस्य॒ दुर्या॑सु॒ साधं॑दे॒वो मर्त॑स्य सधनि॒त्वमा॑प ॥

Samhita Devanagari Nonaccented

स चेतयन्मनुषो यज्ञबंधुः प्र तं मह्या रशनया नयंति ।

स क्षेत्यस्य दुर्यासु साधंदेवो मर्तस्य सधनित्वमाप ॥

Samhita Transcription Accented

sá cetayanmánuṣo yajñábandhuḥ prá tám mahyā́ raśanáyā nayanti ǀ

sá kṣetyasya dúryāsu sā́dhandevó martasya sadhanitvámāpa ǁ

Samhita Transcription Nonaccented

sa cetayanmanuṣo yajñabandhuḥ pra tam mahyā raśanayā nayanti ǀ

sa kṣetyasya duryāsu sādhandevo martasya sadhanitvamāpa ǁ

Padapatha Devanagari Accented

सः । चे॒त॒य॒त् । मनु॑षः । य॒ज्ञऽब॑न्धुः । प्र । तम् । म॒ह्या । र॒श॒नया॑ । न॒य॒न्ति॒ ।

सः । क्षे॒ति॒ । अ॒स्य॒ । दुर्या॑सु । साध॑न् । दे॒वः । मर्त॑स्य । स॒ध॒नि॒ऽत्वम् । आ॒प॒ ॥

Padapatha Devanagari Nonaccented

सः । चेतयत् । मनुषः । यज्ञऽबन्धुः । प्र । तम् । मह्या । रशनया । नयन्ति ।

सः । क्षेति । अस्य । दुर्यासु । साधन् । देवः । मर्तस्य । सधनिऽत्वम् । आप ॥

Padapatha Transcription Accented

sáḥ ǀ cetayat ǀ mánuṣaḥ ǀ yajñá-bandhuḥ ǀ prá ǀ tám ǀ mahyā́ ǀ raśanáyā ǀ nayanti ǀ

sáḥ ǀ kṣeti ǀ asya ǀ dúryāsu ǀ sā́dhan ǀ deváḥ ǀ mártasya ǀ sadhani-tvám ǀ āpa ǁ

Padapatha Transcription Nonaccented

saḥ ǀ cetayat ǀ manuṣaḥ ǀ yajña-bandhuḥ ǀ pra ǀ tam ǀ mahyā ǀ raśanayā ǀ nayanti ǀ

saḥ ǀ kṣeti ǀ asya ǀ duryāsu ǀ sādhan ǀ devaḥ ǀ martasya ǀ sadhani-tvam ǀ āpa ǁ

04.001.10   (Mandala. Sukta. Rik)

3.4.13.05    (Ashtaka. Adhyaya. Varga. Rik)

04.01.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स तू नो॑ अ॒ग्निर्न॑यतु प्रजा॒नन्नच्छा॒ रत्नं॑ दे॒वभ॑क्तं॒ यद॑स्य ।

धि॒या यद्विश्वे॑ अ॒मृता॒ अकृ॑ण्वं॒द्यौष्पि॒ता ज॑नि॒ता स॒त्यमु॑क्षन् ॥

Samhita Devanagari Nonaccented

स तू नो अग्निर्नयतु प्रजानन्नच्छा रत्नं देवभक्तं यदस्य ।

धिया यद्विश्वे अमृता अकृण्वंद्यौष्पिता जनिता सत्यमुक्षन् ॥

Samhita Transcription Accented

sá tū́ no agnírnayatu prajānánnácchā rátnam devábhaktam yádasya ǀ

dhiyā́ yádvíśve amṛ́tā ákṛṇvandyáuṣpitā́ janitā́ satyámukṣan ǁ

Samhita Transcription Nonaccented

sa tū no agnirnayatu prajānannacchā ratnam devabhaktam yadasya ǀ

dhiyā yadviśve amṛtā akṛṇvandyauṣpitā janitā satyamukṣan ǁ

Padapatha Devanagari Accented

सः । तु । नः॒ । अ॒ग्निः । न॒य॒तु॒ । प्र॒ऽजा॒नन् । अच्छ॑ । रत्न॑म् । दे॒वऽभ॑क्तम् । यत् । अ॒स्य॒ ।

धि॒या । यत् । विश्वे॑ । अ॒मृताः॑ । अकृ॑ण्वन् । द्यौः । पि॒ता । ज॒नि॒ता । स॒त्यम् । उ॒क्ष॒न् ॥

Padapatha Devanagari Nonaccented

सः । तु । नः । अग्निः । नयतु । प्रऽजानन् । अच्छ । रत्नम् । देवऽभक्तम् । यत् । अस्य ।

धिया । यत् । विश्वे । अमृताः । अकृण्वन् । द्यौः । पिता । जनिता । सत्यम् । उक्षन् ॥

Padapatha Transcription Accented

sáḥ ǀ tú ǀ naḥ ǀ agníḥ ǀ nayatu ǀ pra-jānán ǀ áccha ǀ rátnam ǀ devá-bhaktam ǀ yát ǀ asya ǀ

dhiyā́ ǀ yát ǀ víśve ǀ amṛ́tāḥ ǀ ákṛṇvan ǀ dyáuḥ ǀ pitā́ ǀ janitā́ ǀ satyám ǀ ukṣan ǁ

Padapatha Transcription Nonaccented

saḥ ǀ tu ǀ naḥ ǀ agniḥ ǀ nayatu ǀ pra-jānan ǀ accha ǀ ratnam ǀ deva-bhaktam ǀ yat ǀ asya ǀ

dhiyā ǀ yat ǀ viśve ǀ amṛtāḥ ǀ akṛṇvan ǀ dyauḥ ǀ pitā ǀ janitā ǀ satyam ǀ ukṣan ǁ

04.001.11   (Mandala. Sukta. Rik)

3.4.14.01    (Ashtaka. Adhyaya. Varga. Rik)

04.01.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स जा॑यत प्रथ॒मः प॒स्त्या॑सु म॒हो बु॒ध्ने रज॑सो अ॒स्य योनौ॑ ।

अ॒पाद॑शी॒र्षा गु॒हमा॑नो॒ अंता॒योयु॑वानो वृष॒भस्य॑ नी॒ळे ॥

Samhita Devanagari Nonaccented

स जायत प्रथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ ।

अपादशीर्षा गुहमानो अंतायोयुवानो वृषभस्य नीळे ॥

Samhita Transcription Accented

sá jāyata prathamáḥ pastyā́su mahó budhné rájaso asyá yónau ǀ

apā́daśīrṣā́ guhámāno ántāyóyuvāno vṛṣabhásya nīḷé ǁ

Samhita Transcription Nonaccented

sa jāyata prathamaḥ pastyāsu maho budhne rajaso asya yonau ǀ

apādaśīrṣā guhamāno antāyoyuvāno vṛṣabhasya nīḷe ǁ

Padapatha Devanagari Accented

सः । जा॒य॒त॒ । प्र॒थ॒मः । प॒स्त्या॑सु । म॒हः । बु॒ध्ने । रज॑सः । अ॒स्य । योनौ॑ ।

अ॒पात् । अ॒शी॒र्षा । गु॒हमा॑नः । अन्ता॑ । आ॒ऽयोयु॑वानः । वृ॒ष॒भस्य॑ । नी॒ळे ॥

Padapatha Devanagari Nonaccented

सः । जायत । प्रथमः । पस्त्यासु । महः । बुध्ने । रजसः । अस्य । योनौ ।

अपात् । अशीर्षा । गुहमानः । अन्ता । आऽयोयुवानः । वृषभस्य । नीळे ॥

Padapatha Transcription Accented

sáḥ ǀ jāyata ǀ prathamáḥ ǀ pastyā́su ǀ maháḥ ǀ budhné ǀ rájasaḥ ǀ asyá ǀ yónau ǀ

apā́t ǀ aśīrṣā́ ǀ guhámānaḥ ǀ ántā ǀ ā-yóyuvānaḥ ǀ vṛṣabhásya ǀ nīḷé ǁ

Padapatha Transcription Nonaccented

saḥ ǀ jāyata ǀ prathamaḥ ǀ pastyāsu ǀ mahaḥ ǀ budhne ǀ rajasaḥ ǀ asya ǀ yonau ǀ

apāt ǀ aśīrṣā ǀ guhamānaḥ ǀ antā ǀ ā-yoyuvānaḥ ǀ vṛṣabhasya ǀ nīḷe ǁ

04.001.12   (Mandala. Sukta. Rik)

3.4.14.02    (Ashtaka. Adhyaya. Varga. Rik)

04.01.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र शर्ध॑ आर्त प्रथ॒मं वि॑प॒न्यँ ऋ॒तस्य॒ योना॑ वृष॒भस्य॑ नी॒ळे ।

स्पा॒र्हो युवा॑ वपु॒ष्यो॑ वि॒भावा॑ स॒प्त प्रि॒यासो॑ऽजनयंत॒ वृष्णे॑ ॥

Samhita Devanagari Nonaccented

प्र शर्ध आर्त प्रथमं विपन्यँ ऋतस्य योना वृषभस्य नीळे ।

स्पार्हो युवा वपुष्यो विभावा सप्त प्रियासोऽजनयंत वृष्णे ॥

Samhita Transcription Accented

prá śárdha ārta prathamám vipanyám̐ ṛtásya yónā vṛṣabhásya nīḷé ǀ

spārhó yúvā vapuṣyó vibhā́vā saptá priyā́so’janayanta vṛ́ṣṇe ǁ

Samhita Transcription Nonaccented

pra śardha ārta prathamam vipanyam̐ ṛtasya yonā vṛṣabhasya nīḷe ǀ

spārho yuvā vapuṣyo vibhāvā sapta priyāso’janayanta vṛṣṇe ǁ

Padapatha Devanagari Accented

प्र । शर्धः॑ । आ॒र्त॒ । प्र॒थ॒मम् । वि॒प॒न्या । ऋ॒तस्य॑ । योना॑ । वृ॒ष॒भस्य॑ । नी॒ळे ।

स्पा॒र्हः । युवा॑ । व॒पु॒ष्यः॑ । वि॒भाऽवा॑ । स॒प्त । प्रि॒यासः॑ । अ॒ज॒न॒य॒न्त॒ । वृष्णे॑ ॥

Padapatha Devanagari Nonaccented

प्र । शर्धः । आर्त । प्रथमम् । विपन्या । ऋतस्य । योना । वृषभस्य । नीळे ।

स्पार्हः । युवा । वपुष्यः । विभाऽवा । सप्त । प्रियासः । अजनयन्त । वृष्णे ॥

Padapatha Transcription Accented

prá ǀ śárdhaḥ ǀ ārta ǀ prathamám ǀ vipanyā́ ǀ ṛtásya ǀ yónā ǀ vṛṣabhásya ǀ nīḷé ǀ

spārháḥ ǀ yúvā ǀ vapuṣyáḥ ǀ vibhā́-vā ǀ saptá ǀ priyā́saḥ ǀ ajanayanta ǀ vṛ́ṣṇe ǁ

Padapatha Transcription Nonaccented

pra ǀ śardhaḥ ǀ ārta ǀ prathamam ǀ vipanyā ǀ ṛtasya ǀ yonā ǀ vṛṣabhasya ǀ nīḷe ǀ

spārhaḥ ǀ yuvā ǀ vapuṣyaḥ ǀ vibhā-vā ǀ sapta ǀ priyāsaḥ ǀ ajanayanta ǀ vṛṣṇe ǁ

04.001.13   (Mandala. Sukta. Rik)

3.4.14.03    (Ashtaka. Adhyaya. Varga. Rik)

04.01.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माक॒मत्र॑ पि॒तरो॑ मनु॒ष्या॑ अ॒भि प्र से॑दुर्ऋ॒तमा॑शुषा॒णाः ।

अश्म॑व्रजाः सु॒दुघा॑ व॒व्रे अं॒तरुदु॒स्रा आ॑जन्नु॒षसो॑ हुवा॒नाः ॥

Samhita Devanagari Nonaccented

अस्माकमत्र पितरो मनुष्या अभि प्र सेदुर्ऋतमाशुषाणाः ।

अश्मव्रजाः सुदुघा वव्रे अंतरुदुस्रा आजन्नुषसो हुवानाः ॥

Samhita Transcription Accented

asmā́kamátra pitáro manuṣyā́ abhí prá sedurṛtámāśuṣāṇā́ḥ ǀ

áśmavrajāḥ sudúghā vavré antárúdusrā́ ājannuṣáso huvānā́ḥ ǁ

Samhita Transcription Nonaccented

asmākamatra pitaro manuṣyā abhi pra sedurṛtamāśuṣāṇāḥ ǀ

aśmavrajāḥ sudughā vavre antarudusrā ājannuṣaso huvānāḥ ǁ

Padapatha Devanagari Accented

अ॒स्माक॑म् । अत्र॑ । पि॒तरः॑ । म॒नु॒ष्याः॑ । अ॒भि । प्र । से॒दुः॒ । ऋ॒तम् । आ॒शु॒षा॒णाः ।

अश्म॑ऽव्रजाः । सु॒ऽदुघाः॑ । व॒व्रे । अ॒न्तः । उत् । उ॒स्राः । आ॒ज॒न् । उ॒षसः॑ । हु॒वा॒नाः ॥

Padapatha Devanagari Nonaccented

अस्माकम् । अत्र । पितरः । मनुष्याः । अभि । प्र । सेदुः । ऋतम् । आशुषाणाः ।

अश्मऽव्रजाः । सुऽदुघाः । वव्रे । अन्तः । उत् । उस्राः । आजन् । उषसः । हुवानाः ॥

Padapatha Transcription Accented

asmā́kam ǀ átra ǀ pitáraḥ ǀ manuṣyā́ḥ ǀ abhí ǀ prá ǀ seduḥ ǀ ṛtám ǀ āśuṣāṇā́ḥ ǀ

áśma-vrajāḥ ǀ su-dúghāḥ ǀ vavré ǀ antáḥ ǀ út ǀ usrā́ḥ ǀ ājan ǀ uṣásaḥ ǀ huvānā́ḥ ǁ

Padapatha Transcription Nonaccented

asmākam ǀ atra ǀ pitaraḥ ǀ manuṣyāḥ ǀ abhi ǀ pra ǀ seduḥ ǀ ṛtam ǀ āśuṣāṇāḥ ǀ

aśma-vrajāḥ ǀ su-dughāḥ ǀ vavre ǀ antaḥ ǀ ut ǀ usrāḥ ǀ ājan ǀ uṣasaḥ ǀ huvānāḥ ǁ

04.001.14   (Mandala. Sukta. Rik)

3.4.14.04    (Ashtaka. Adhyaya. Varga. Rik)

04.01.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते म॑र्मृजत ददृ॒वांसो॒ अद्रिं॒ तदे॑षाम॒न्ये अ॒भितो॒ वि वो॑चन् ।

प॒श्वयं॑त्रासो अ॒भि का॒रम॑र्चन्वि॒दंत॒ ज्योति॑श्चकृ॒पंत॑ धी॒भिः ॥

Samhita Devanagari Nonaccented

ते मर्मृजत ददृवांसो अद्रिं तदेषामन्ये अभितो वि वोचन् ।

पश्वयंत्रासो अभि कारमर्चन्विदंत ज्योतिश्चकृपंत धीभिः ॥

Samhita Transcription Accented

té marmṛjata dadṛvā́ṃso ádrim tádeṣāmanyé abhíto ví vocan ǀ

paśváyantrāso abhí kārámarcanvidánta jyótiścakṛpánta dhībhíḥ ǁ

Samhita Transcription Nonaccented

te marmṛjata dadṛvāṃso adrim tadeṣāmanye abhito vi vocan ǀ

paśvayantrāso abhi kāramarcanvidanta jyotiścakṛpanta dhībhiḥ ǁ

Padapatha Devanagari Accented

ते । म॒र्मृ॒ज॒त॒ । द॒दृ॒ऽवांसः॑ । अद्रि॑म् । तत् । ए॒षा॒म् । अ॒न्ये । अ॒भितः॑ । वि । वो॒च॒न् ।

प॒श्वऽय॑न्त्रासः । अ॒भि । का॒रम् । अ॒र्च॒न् । वि॒दन्त॑ । ज्योतिः॑ । च॒कृ॒पन्त॑ । धी॒भिः ॥

Padapatha Devanagari Nonaccented

ते । मर्मृजत । ददृऽवांसः । अद्रिम् । तत् । एषाम् । अन्ये । अभितः । वि । वोचन् ।

पश्वऽयन्त्रासः । अभि । कारम् । अर्चन् । विदन्त । ज्योतिः । चकृपन्त । धीभिः ॥

Padapatha Transcription Accented

té ǀ marmṛjata ǀ dadṛ-vā́ṃsaḥ ǀ ádrim ǀ tát ǀ eṣām ǀ anyé ǀ abhítaḥ ǀ ví ǀ vocan ǀ

paśvá-yantrāsaḥ ǀ abhí ǀ kārám ǀ arcan ǀ vidánta ǀ jyótiḥ ǀ cakṛpánta ǀ dhībhíḥ ǁ

Padapatha Transcription Nonaccented

te ǀ marmṛjata ǀ dadṛ-vāṃsaḥ ǀ adrim ǀ tat ǀ eṣām ǀ anye ǀ abhitaḥ ǀ vi ǀ vocan ǀ

paśva-yantrāsaḥ ǀ abhi ǀ kāram ǀ arcan ǀ vidanta ǀ jyotiḥ ǀ cakṛpanta ǀ dhībhiḥ ǁ

04.001.15   (Mandala. Sukta. Rik)

3.4.14.05    (Ashtaka. Adhyaya. Varga. Rik)

04.01.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते ग॑व्य॒ता मन॑सा दृ॒ध्रमु॒ब्धं गा ये॑मा॒नं परि॒ षंत॒मद्रिं॑ ।

दृ॒ळ्हं नरो॒ वच॑सा॒ दैव्ये॑न व्र॒जं गोमं॑तमु॒शिजो॒ वि व॑व्रुः ॥

Samhita Devanagari Nonaccented

ते गव्यता मनसा दृध्रमुब्धं गा येमानं परि षंतमद्रिं ।

दृळ्हं नरो वचसा दैव्येन व्रजं गोमंतमुशिजो वि वव्रुः ॥

Samhita Transcription Accented

té gavyatā́ mánasā dṛdhrámubdhám gā́ yemānám pári ṣántamádrim ǀ

dṛḷhám náro vácasā dáivyena vrajám gómantamuśíjo ví vavruḥ ǁ

Samhita Transcription Nonaccented

te gavyatā manasā dṛdhramubdham gā yemānam pari ṣantamadrim ǀ

dṛḷham naro vacasā daivyena vrajam gomantamuśijo vi vavruḥ ǁ

Padapatha Devanagari Accented

ते । ग॒व्य॒ता । मन॑सा । दृ॒ध्रम् । उ॒ब्धम् । गाः । ये॒मा॒नम् । परि॑ । सन्त॑म् । अद्रि॑म् ।

दृ॒ळ्हम् । नरः॑ । वच॑सा । दैव्ये॑न । व्र॒जम् । गोऽम॑न्तम् । उ॒शिजः॑ । वि । व॒व्रुः॒ ॥

Padapatha Devanagari Nonaccented

ते । गव्यता । मनसा । दृध्रम् । उब्धम् । गाः । येमानम् । परि । सन्तम् । अद्रिम् ।

दृळ्हम् । नरः । वचसा । दैव्येन । व्रजम् । गोऽमन्तम् । उशिजः । वि । वव्रुः ॥

Padapatha Transcription Accented

té ǀ gavyatā́ ǀ mánasā ǀ dṛdhrám ǀ ubdhám ǀ gā́ḥ ǀ yemānám ǀ pári ǀ sántam ǀ ádrim ǀ

dṛḷhám ǀ náraḥ ǀ vácasā ǀ dáivyena ǀ vrajám ǀ gó-mantam ǀ uśíjaḥ ǀ ví ǀ vavruḥ ǁ

Padapatha Transcription Nonaccented

te ǀ gavyatā ǀ manasā ǀ dṛdhram ǀ ubdham ǀ gāḥ ǀ yemānam ǀ pari ǀ santam ǀ adrim ǀ

dṛḷham ǀ naraḥ ǀ vacasā ǀ daivyena ǀ vrajam ǀ go-mantam ǀ uśijaḥ ǀ vi ǀ vavruḥ ǁ

04.001.16   (Mandala. Sukta. Rik)

3.4.15.01    (Ashtaka. Adhyaya. Varga. Rik)

04.01.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते म॑न्वत प्रथ॒मं नाम॑ धे॒नोस्त्रिः स॒प्त मा॒तुः प॑र॒माणि॑ विंदन् ।

तज्जा॑न॒तीर॒भ्य॑नूषत॒ व्रा आ॒विर्भु॑वदरु॒णीर्य॒शसा॒ गोः ॥

Samhita Devanagari Nonaccented

ते मन्वत प्रथमं नाम धेनोस्त्रिः सप्त मातुः परमाणि विंदन् ।

तज्जानतीरभ्यनूषत व्रा आविर्भुवदरुणीर्यशसा गोः ॥

Samhita Transcription Accented

té manvata prathamám nā́ma dhenóstríḥ saptá mātúḥ paramā́ṇi vindan ǀ

tájjānatī́rabhyánūṣata vrā́ āvírbhuvadaruṇī́ryaśásā góḥ ǁ

Samhita Transcription Nonaccented

te manvata prathamam nāma dhenostriḥ sapta mātuḥ paramāṇi vindan ǀ

tajjānatīrabhyanūṣata vrā āvirbhuvadaruṇīryaśasā goḥ ǁ

Padapatha Devanagari Accented

ते । म॒न्व॒त॒ । प्र॒थ॒मम् । नाम॑ । धे॒नोः । त्रिः । स॒प्त । मा॒तुः । प॒र॒माणि॑ । वि॒न्द॒न् ।

तत् । जा॒न॒तीः । अ॒भि । अ॒नू॒ष॒त॒ । व्राः । आ॒विः । भु॒व॒त् । अ॒रु॒णीः । य॒शसा॑ । गोः ॥

Padapatha Devanagari Nonaccented

ते । मन्वत । प्रथमम् । नाम । धेनोः । त्रिः । सप्त । मातुः । परमाणि । विन्दन् ।

तत् । जानतीः । अभि । अनूषत । व्राः । आविः । भुवत् । अरुणीः । यशसा । गोः ॥

Padapatha Transcription Accented

té ǀ manvata ǀ prathamám ǀ nā́ma ǀ dhenóḥ ǀ tríḥ ǀ saptá ǀ mātúḥ ǀ paramā́ṇi ǀ vindan ǀ

tát ǀ jānatī́ḥ ǀ abhí ǀ anūṣata ǀ vrā́ḥ ǀ āvíḥ ǀ bhuvat ǀ aruṇī́ḥ ǀ yaśásā ǀ góḥ ǁ

Padapatha Transcription Nonaccented

te ǀ manvata ǀ prathamam ǀ nāma ǀ dhenoḥ ǀ triḥ ǀ sapta ǀ mātuḥ ǀ paramāṇi ǀ vindan ǀ

tat ǀ jānatīḥ ǀ abhi ǀ anūṣata ǀ vrāḥ ǀ āviḥ ǀ bhuvat ǀ aruṇīḥ ǀ yaśasā ǀ goḥ ǁ

04.001.17   (Mandala. Sukta. Rik)

3.4.15.02    (Ashtaka. Adhyaya. Varga. Rik)

04.01.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नेश॒त्तमो॒ दुधि॑तं॒ रोच॑त॒ द्यौरुद्दे॒व्या उ॒षसो॑ भा॒नुर॑र्त ।

आ सूर्यो॑ बृह॒तस्ति॑ष्ठ॒दज्राँ॑ ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न् ॥

Samhita Devanagari Nonaccented

नेशत्तमो दुधितं रोचत द्यौरुद्देव्या उषसो भानुरर्त ।

आ सूर्यो बृहतस्तिष्ठदज्राँ ऋजु मर्तेषु वृजिना च पश्यन् ॥

Samhita Transcription Accented

néśattámo dúdhitam rócata dyáurúddevyā́ uṣáso bhānúrarta ǀ

ā́ sū́ryo bṛhatástiṣṭhadájrām̐ ṛjú márteṣu vṛjinā́ ca páśyan ǁ

Samhita Transcription Nonaccented

neśattamo dudhitam rocata dyauruddevyā uṣaso bhānurarta ǀ

ā sūryo bṛhatastiṣṭhadajrām̐ ṛju marteṣu vṛjinā ca paśyan ǁ

Padapatha Devanagari Accented

नेश॑त् । तमः॑ । दुधि॑तम् । रोच॑त । द्यौः । उत् । दे॒व्याः । उ॒षसः॑ । भा॒नुः । अ॒र्त॒ ।

आ । सूर्यः॑ । बृ॒ह॒तः । ति॒ष्ठ॒त् । अज्रा॑न् । ऋ॒जु । मर्ते॑षु । वृ॒जि॒ना । च॒ । पश्य॑न् ॥

Padapatha Devanagari Nonaccented

नेशत् । तमः । दुधितम् । रोचत । द्यौः । उत् । देव्याः । उषसः । भानुः । अर्त ।

आ । सूर्यः । बृहतः । तिष्ठत् । अज्रान् । ऋजु । मर्तेषु । वृजिना । च । पश्यन् ॥

Padapatha Transcription Accented

néśat ǀ támaḥ ǀ dúdhitam ǀ rócata ǀ dyáuḥ ǀ út ǀ devyā́ḥ ǀ uṣásaḥ ǀ bhānúḥ ǀ arta ǀ

ā́ ǀ sū́ryaḥ ǀ bṛhatáḥ ǀ tiṣṭhat ǀ ájrān ǀ ṛjú ǀ márteṣu ǀ vṛjinā́ ǀ ca ǀ páśyan ǁ

Padapatha Transcription Nonaccented

neśat ǀ tamaḥ ǀ dudhitam ǀ rocata ǀ dyauḥ ǀ ut ǀ devyāḥ ǀ uṣasaḥ ǀ bhānuḥ ǀ arta ǀ

ā ǀ sūryaḥ ǀ bṛhataḥ ǀ tiṣṭhat ǀ ajrān ǀ ṛju ǀ marteṣu ǀ vṛjinā ǀ ca ǀ paśyan ǁ

04.001.18   (Mandala. Sukta. Rik)

3.4.15.03    (Ashtaka. Adhyaya. Varga. Rik)

04.01.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आदित्प॒श्चा बु॑बुधा॒ना व्य॑ख्य॒न्नादिद्रत्नं॑ धारयंत॒ द्युभ॑क्तं ।

विश्वे॒ विश्वा॑सु॒ दुर्या॑सु दे॒वा मित्र॑ धि॒ये व॑रुण स॒त्यम॑स्तु ॥

Samhita Devanagari Nonaccented

आदित्पश्चा बुबुधाना व्यख्यन्नादिद्रत्नं धारयंत द्युभक्तं ।

विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यमस्तु ॥

Samhita Transcription Accented

ā́dítpaścā́ bubudhānā́ vyákhyannā́dídrátnam dhārayanta dyúbhaktam ǀ

víśve víśvāsu dúryāsu devā́ mítra dhiyé varuṇa satyámastu ǁ

Samhita Transcription Nonaccented

āditpaścā bubudhānā vyakhyannādidratnam dhārayanta dyubhaktam ǀ

viśve viśvāsu duryāsu devā mitra dhiye varuṇa satyamastu ǁ

Padapatha Devanagari Accented

आत् । इत् । प॒श्चा । बु॒बु॒धा॒नाः । वि । अ॒ख्य॒न् । आत् । इत् । रत्न॑म् । धा॒र॒य॒न्त॒ । द्युऽभ॑क्तम् ।

विश्वे॑ । विश्वा॑सु । दुर्या॑सु । दे॒वाः । मित्र॑ । धि॒ये । व॒रु॒ण॒ । स॒त्यम् । अ॒स्तु॒ ॥

Padapatha Devanagari Nonaccented

आत् । इत् । पश्चा । बुबुधानाः । वि । अख्यन् । आत् । इत् । रत्नम् । धारयन्त । द्युऽभक्तम् ।

विश्वे । विश्वासु । दुर्यासु । देवाः । मित्र । धिये । वरुण । सत्यम् । अस्तु ॥

Padapatha Transcription Accented

ā́t ǀ ít ǀ paścā́ ǀ bubudhānā́ḥ ǀ ví ǀ akhyan ǀ ā́t ǀ ít ǀ rátnam ǀ dhārayanta ǀ dyú-bhaktam ǀ

víśve ǀ víśvāsu ǀ dúryāsu ǀ devā́ḥ ǀ mítra ǀ dhiyé ǀ varuṇa ǀ satyám ǀ astu ǁ

Padapatha Transcription Nonaccented

āt ǀ it ǀ paścā ǀ bubudhānāḥ ǀ vi ǀ akhyan ǀ āt ǀ it ǀ ratnam ǀ dhārayanta ǀ dyu-bhaktam ǀ

viśve ǀ viśvāsu ǀ duryāsu ǀ devāḥ ǀ mitra ǀ dhiye ǀ varuṇa ǀ satyam ǀ astu ǁ

04.001.19   (Mandala. Sukta. Rik)

3.4.15.04    (Ashtaka. Adhyaya. Varga. Rik)

04.01.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छा॑ वोचेय शुशुचा॒नम॒ग्निं होता॑रं वि॒श्वभ॑रसं॒ यजि॑ष्ठं ।

शुच्यूधो॑ अतृण॒न्न गवा॒मंधो॒ न पू॒तं परि॑षिक्तमं॒शोः ॥

Samhita Devanagari Nonaccented

अच्छा वोचेय शुशुचानमग्निं होतारं विश्वभरसं यजिष्ठं ।

शुच्यूधो अतृणन्न गवामंधो न पूतं परिषिक्तमंशोः ॥

Samhita Transcription Accented

ácchā voceya śuśucānámagním hótāram viśvábharasam yájiṣṭham ǀ

śúcyū́dho atṛṇanná gávāmándho ná pūtám páriṣiktamaṃśóḥ ǁ

Samhita Transcription Nonaccented

acchā voceya śuśucānamagnim hotāram viśvabharasam yajiṣṭham ǀ

śucyūdho atṛṇanna gavāmandho na pūtam pariṣiktamaṃśoḥ ǁ

Padapatha Devanagari Accented

अच्छ॑ । वो॒चे॒य॒ । शु॒शु॒चा॒नम् । अ॒ग्निम् । होता॑रम् । वि॒श्वऽभ॑रसम् । यजि॑ष्ठम् ।

शुचि॑ । ऊधः॑ । अ॒तृ॒ण॒त् । न । गवा॑म् । अन्धः॑ । न । पू॒तम् । परि॑ऽसिक्तम् । अं॒शोः ॥

Padapatha Devanagari Nonaccented

अच्छ । वोचेय । शुशुचानम् । अग्निम् । होतारम् । विश्वऽभरसम् । यजिष्ठम् ।

शुचि । ऊधः । अतृणत् । न । गवाम् । अन्धः । न । पूतम् । परिऽसिक्तम् । अंशोः ॥

Padapatha Transcription Accented

áccha ǀ voceya ǀ śuśucānám ǀ agním ǀ hótāram ǀ viśvá-bharasam ǀ yájiṣṭham ǀ

śúci ǀ ū́dhaḥ ǀ atṛṇat ǀ ná ǀ gávām ǀ ándhaḥ ǀ ná ǀ pūtám ǀ pári-siktam ǀ aṃśóḥ ǁ

Padapatha Transcription Nonaccented

accha ǀ voceya ǀ śuśucānam ǀ agnim ǀ hotāram ǀ viśva-bharasam ǀ yajiṣṭham ǀ

śuci ǀ ūdhaḥ ǀ atṛṇat ǀ na ǀ gavām ǀ andhaḥ ǀ na ǀ pūtam ǀ pari-siktam ǀ aṃśoḥ ǁ

04.001.20   (Mandala. Sukta. Rik)

3.4.15.05    (Ashtaka. Adhyaya. Varga. Rik)

04.01.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नां॒ विश्वे॑षा॒मति॑थि॒र्मानु॑षाणां ।

अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः सु॑मृळी॒को भ॑वतु जा॒तवे॑दाः ॥

Samhita Devanagari Nonaccented

विश्वेषामदितिर्यज्ञियानां विश्वेषामतिथिर्मानुषाणां ।

अग्निर्देवानामव आवृणानः सुमृळीको भवतु जातवेदाः ॥

Samhita Transcription Accented

víśveṣāmáditiryajñíyānām víśveṣāmátithirmā́nuṣāṇām ǀ

agnírdevā́nāmáva āvṛṇānáḥ sumṛḷīkó bhavatu jātávedāḥ ǁ

Samhita Transcription Nonaccented

viśveṣāmaditiryajñiyānām viśveṣāmatithirmānuṣāṇām ǀ

agnirdevānāmava āvṛṇānaḥ sumṛḷīko bhavatu jātavedāḥ ǁ

Padapatha Devanagari Accented

विश्वे॑षाम् । अदि॑तिः । य॒ज्ञिया॑नाम् । विश्वे॑षाम् । अति॑थिः । मानु॑षाणाम् ।

अ॒ग्निः । दे॒वाना॑म् । अवः॑ । आ॒ऽवृ॒णा॒नः । सु॒ऽमृ॒ळी॒कः । भ॒व॒तु॒ । जा॒तऽवे॑दाः ॥

Padapatha Devanagari Nonaccented

विश्वेषाम् । अदितिः । यज्ञियानाम् । विश्वेषाम् । अतिथिः । मानुषाणाम् ।

अग्निः । देवानाम् । अवः । आऽवृणानः । सुऽमृळीकः । भवतु । जातऽवेदाः ॥

Padapatha Transcription Accented

víśveṣām ǀ áditiḥ ǀ yajñíyānām ǀ víśveṣām ǀ átithiḥ ǀ mā́nuṣāṇām ǀ

agníḥ ǀ devā́nām ǀ ávaḥ ǀ ā-vṛṇānáḥ ǀ su-mṛḷīkáḥ ǀ bhavatu ǀ jātá-vedāḥ ǁ

Padapatha Transcription Nonaccented

viśveṣām ǀ aditiḥ ǀ yajñiyānām ǀ viśveṣām ǀ atithiḥ ǀ mānuṣāṇām ǀ

agniḥ ǀ devānām ǀ avaḥ ǀ ā-vṛṇānaḥ ǀ su-mṛḷīkaḥ ǀ bhavatu ǀ jāta-vedāḥ ǁ