SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 2

 

1. Info

To:    agni
From:   vāmadeva gautama
Metres:   1st set of styles: nicṛttriṣṭup (2, 4-7, 9, 13, 15, 17, 18, 20); virāṭtrisṭup (8, 10, 11); paṅktiḥ (1, 19); triṣṭup (3, 16); nicṛtpaṅkti (12); svarāṭpaṅkti (14)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.002.01   (Mandala. Sukta. Rik)

3.4.16.01    (Ashtaka. Adhyaya. Varga. Rik)

04.01.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो मर्त्ये॑ष्व॒मृत॑ ऋ॒तावा॑ दे॒वो दे॒वेष्व॑र॒तिर्नि॒धायि॑ ।

होता॒ यजि॑ष्ठो म॒ह्ना शु॒चध्यै॑ ह॒व्यैर॒ग्निर्मनु॑ष ईर॒यध्यै॑ ॥

Samhita Devanagari Nonaccented

यो मर्त्येष्वमृत ऋतावा देवो देवेष्वरतिर्निधायि ।

होता यजिष्ठो मह्ना शुचध्यै हव्यैरग्निर्मनुष ईरयध्यै ॥

Samhita Transcription Accented

yó mártyeṣvamṛ́ta ṛtā́vā devó devéṣvaratírnidhā́yi ǀ

hótā yájiṣṭho mahnā́ śucádhyai havyáiragnírmánuṣa īrayádhyai ǁ

Samhita Transcription Nonaccented

yo martyeṣvamṛta ṛtāvā devo deveṣvaratirnidhāyi ǀ

hotā yajiṣṭho mahnā śucadhyai havyairagnirmanuṣa īrayadhyai ǁ

Padapatha Devanagari Accented

यः । मर्त्ये॑षु । अ॒मृतः॑ । ऋ॒तऽवा॑ । दे॒वः । दे॒वेषु॑ । अ॒र॒तिः । नि॒ऽधायि॑ ।

होता॑ । यजि॑ष्ठः । म॒ह्ना । शु॒चध्यै॑ । ह॒व्यैः । अ॒ग्निः । मनु॑षः । ई॒र॒यध्यै॑ ॥

Padapatha Devanagari Nonaccented

यः । मर्त्येषु । अमृतः । ऋतऽवा । देवः । देवेषु । अरतिः । निऽधायि ।

होता । यजिष्ठः । मह्ना । शुचध्यै । हव्यैः । अग्निः । मनुषः । ईरयध्यै ॥

Padapatha Transcription Accented

yáḥ ǀ mártyeṣu ǀ amṛ́taḥ ǀ ṛtá-vā ǀ deváḥ ǀ devéṣu ǀ aratíḥ ǀ ni-dhā́yi ǀ

hótā ǀ yájiṣṭhaḥ ǀ mahnā́ ǀ śucádhyai ǀ havyáiḥ ǀ agníḥ ǀ mánuṣaḥ ǀ īrayádhyai ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ martyeṣu ǀ amṛtaḥ ǀ ṛta-vā ǀ devaḥ ǀ deveṣu ǀ aratiḥ ǀ ni-dhāyi ǀ

hotā ǀ yajiṣṭhaḥ ǀ mahnā ǀ śucadhyai ǀ havyaiḥ ǀ agniḥ ǀ manuṣaḥ ǀ īrayadhyai ǁ

04.002.02   (Mandala. Sukta. Rik)

3.4.16.02    (Ashtaka. Adhyaya. Varga. Rik)

04.01.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒ह त्वं सू॑नो सहसो नो अ॒द्य जा॒तो जा॒ताँ उ॒भयाँ॑ अं॒तर॑ग्ने ।

दू॒त ई॑यसे युयुजा॒न ऋ॑ष्व ऋजुमु॒ष्कान्वृष॑णः शु॒क्रांश्च॑ ॥

Samhita Devanagari Nonaccented

इह त्वं सूनो सहसो नो अद्य जातो जाताँ उभयाँ अंतरग्ने ।

दूत ईयसे युयुजान ऋष्व ऋजुमुष्कान्वृषणः शुक्रांश्च ॥

Samhita Transcription Accented

ihá tvám sūno sahaso no adyá jātó jātā́m̐ ubháyām̐ antáragne ǀ

dūtá īyase yuyujāná ṛṣva ṛjumuṣkā́nvṛ́ṣaṇaḥ śukrā́ṃśca ǁ

Samhita Transcription Nonaccented

iha tvam sūno sahaso no adya jāto jātām̐ ubhayām̐ antaragne ǀ

dūta īyase yuyujāna ṛṣva ṛjumuṣkānvṛṣaṇaḥ śukrāṃśca ǁ

Padapatha Devanagari Accented

इ॒ह । त्वम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नः॒ । अ॒द्य । जा॒तः । जा॒तान् । उ॒भया॑न् । अ॒न्तः । अ॒ग्ने॒ ।

दू॒तः । ई॒य॒से॒ । यु॒यु॒जा॒नः । ऋ॒ष्व॒ । ऋ॒जु॒ऽमु॒ष्कान् । वृष॑णः । शु॒क्रान् । च॒ ॥

Padapatha Devanagari Nonaccented

इह । त्वम् । सूनो इति । सहसः । नः । अद्य । जातः । जातान् । उभयान् । अन्तः । अग्ने ।

दूतः । ईयसे । युयुजानः । ऋष्व । ऋजुऽमुष्कान् । वृषणः । शुक्रान् । च ॥

Padapatha Transcription Accented

ihá ǀ tvám ǀ sūno íti ǀ sahasaḥ ǀ naḥ ǀ adyá ǀ jātáḥ ǀ jātā́n ǀ ubháyān ǀ antáḥ ǀ agne ǀ

dūtáḥ ǀ īyase ǀ yuyujānáḥ ǀ ṛṣva ǀ ṛju-muṣkā́n ǀ vṛ́ṣaṇaḥ ǀ śukrā́n ǀ ca ǁ

Padapatha Transcription Nonaccented

iha ǀ tvam ǀ sūno iti ǀ sahasaḥ ǀ naḥ ǀ adya ǀ jātaḥ ǀ jātān ǀ ubhayān ǀ antaḥ ǀ agne ǀ

dūtaḥ ǀ īyase ǀ yuyujānaḥ ǀ ṛṣva ǀ ṛju-muṣkān ǀ vṛṣaṇaḥ ǀ śukrān ǀ ca ǁ

04.002.03   (Mandala. Sukta. Rik)

3.4.16.03    (Ashtaka. Adhyaya. Varga. Rik)

04.01.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अत्या॑ वृध॒स्नू रोहि॑ता घृ॒तस्नू॑ ऋ॒तस्य॑ मन्ये॒ मन॑सा॒ जवि॑ष्ठा ।

अं॒तरी॑यसे अरु॒षा यु॑जा॒नो यु॒ष्मांश्च॑ दे॒वान्विश॒ आ च॒ मर्ता॑न् ॥

Samhita Devanagari Nonaccented

अत्या वृधस्नू रोहिता घृतस्नू ऋतस्य मन्ये मनसा जविष्ठा ।

अंतरीयसे अरुषा युजानो युष्मांश्च देवान्विश आ च मर्तान् ॥

Samhita Transcription Accented

átyā vṛdhasnū́ róhitā ghṛtásnū ṛtásya manye mánasā jáviṣṭhā ǀ

antárīyase aruṣā́ yujānó yuṣmā́ṃśca devā́nvíśa ā́ ca mártān ǁ

Samhita Transcription Nonaccented

atyā vṛdhasnū rohitā ghṛtasnū ṛtasya manye manasā javiṣṭhā ǀ

antarīyase aruṣā yujāno yuṣmāṃśca devānviśa ā ca martān ǁ

Padapatha Devanagari Accented

अत्या॑ । वृ॒ध॒स्नू इति॑ वृ॒ध॒ऽस्नू । रोहि॑ता । घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू॑ । ऋ॒तस्य॑ । म॒न्ये॒ । मन॑सा । जवि॑ष्ठा ।

अ॒न्तः । ई॒य॒से॒ । अ॒रु॒षा । यु॒जा॒नः । यु॒ष्मान् । च॒ । दे॒वान् । विशः॑ । आ । च॒ । मर्ता॑न् ॥

Padapatha Devanagari Nonaccented

अत्या । वृधस्नू इति वृधऽस्नू । रोहिता । घृतस्नू इति घृतऽस्नू । ऋतस्य । मन्ये । मनसा । जविष्ठा ।

अन्तः । ईयसे । अरुषा । युजानः । युष्मान् । च । देवान् । विशः । आ । च । मर्तान् ॥

Padapatha Transcription Accented

átyā ǀ vṛdhasnū́ íti vṛdha-snū́ ǀ róhitā ǀ ghṛtásnū íti ghṛtá-snū ǀ ṛtásya ǀ manye ǀ mánasā ǀ jáviṣṭhā ǀ

antáḥ ǀ īyase ǀ aruṣā́ ǀ yujānáḥ ǀ yuṣmā́n ǀ ca ǀ devā́n ǀ víśaḥ ǀ ā́ ǀ ca ǀ mártān ǁ

Padapatha Transcription Nonaccented

atyā ǀ vṛdhasnū iti vṛdha-snū ǀ rohitā ǀ ghṛtasnū iti ghṛta-snū ǀ ṛtasya ǀ manye ǀ manasā ǀ javiṣṭhā ǀ

antaḥ ǀ īyase ǀ aruṣā ǀ yujānaḥ ǀ yuṣmān ǀ ca ǀ devān ǀ viśaḥ ǀ ā ǀ ca ǀ martān ǁ

04.002.04   (Mandala. Sukta. Rik)

3.4.16.04    (Ashtaka. Adhyaya. Varga. Rik)

04.01.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒र्य॒मणं॒ वरु॑णं मि॒त्रमे॑षा॒मिंद्रा॒विष्णू॑ म॒रुतो॑ अ॒श्विनो॒त ।

स्वश्वो॑ अग्ने सु॒रथः॑ सु॒राधा॒ एदु॑ वह सुह॒विषे॒ जना॑य ॥

Samhita Devanagari Nonaccented

अर्यमणं वरुणं मित्रमेषामिंद्राविष्णू मरुतो अश्विनोत ।

स्वश्वो अग्ने सुरथः सुराधा एदु वह सुहविषे जनाय ॥

Samhita Transcription Accented

aryamáṇam váruṇam mitrámeṣāmíndrāvíṣṇū marúto aśvínotá ǀ

sváśvo agne suráthaḥ surā́dhā édu vaha suhavíṣe jánāya ǁ

Samhita Transcription Nonaccented

aryamaṇam varuṇam mitrameṣāmindrāviṣṇū maruto aśvinota ǀ

svaśvo agne surathaḥ surādhā edu vaha suhaviṣe janāya ǁ

Padapatha Devanagari Accented

अ॒र्य॒मण॑म् । वरु॑णम् । मि॒त्रम् । ए॒षा॒म् । इन्द्रा॒विष्णू॒ इति॑ । म॒रुतः॑ । अ॒श्विना॑ । उ॒त ।

सु॒ऽअश्वः॑ । अ॒ग्ने॒ । सु॒ऽरथः॑ । सु॒ऽराधाः॑ । आ । इत् । ऊं॒ इति॑ । व॒ह॒ । सु॒ऽह॒विषे॑ । जना॑य ॥

Padapatha Devanagari Nonaccented

अर्यमणम् । वरुणम् । मित्रम् । एषाम् । इन्द्राविष्णू इति । मरुतः । अश्विना । उत ।

सुऽअश्वः । अग्ने । सुऽरथः । सुऽराधाः । आ । इत् । ऊं इति । वह । सुऽहविषे । जनाय ॥

Padapatha Transcription Accented

aryamáṇam ǀ váruṇam ǀ mitrám ǀ eṣām ǀ índrāvíṣṇū íti ǀ marútaḥ ǀ aśvínā ǀ utá ǀ

su-áśvaḥ ǀ agne ǀ su-ráthaḥ ǀ su-rā́dhāḥ ǀ ā́ ǀ ít ǀ ūṃ íti ǀ vaha ǀ su-havíṣe ǀ jánāya ǁ

Padapatha Transcription Nonaccented

aryamaṇam ǀ varuṇam ǀ mitram ǀ eṣām ǀ indrāviṣṇū iti ǀ marutaḥ ǀ aśvinā ǀ uta ǀ

su-aśvaḥ ǀ agne ǀ su-rathaḥ ǀ su-rādhāḥ ǀ ā ǀ it ǀ ūṃ iti ǀ vaha ǀ su-haviṣe ǀ janāya ǁ

04.002.05   (Mandala. Sukta. Rik)

3.4.16.05    (Ashtaka. Adhyaya. Varga. Rik)

04.01.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गोमाँ॑ अ॒ग्नेऽवि॑माँ अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः ।

इळा॑वाँ ए॒षो अ॑सुर प्र॒जावां॑दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावा॑न् ॥

Samhita Devanagari Nonaccented

गोमाँ अग्नेऽविमाँ अश्वी यज्ञो नृवत्सखा सदमिदप्रमृष्यः ।

इळावाँ एषो असुर प्रजावांदीर्घो रयिः पृथुबुध्नः सभावान् ॥

Samhita Transcription Accented

gómām̐ agné’vimām̐ aśvī́ yajñó nṛvátsakhā sádamídapramṛṣyáḥ ǀ

íḷāvām̐ eṣó asura prajā́vāndīrghó rayíḥ pṛthubudhnáḥ sabhā́vān ǁ

Samhita Transcription Nonaccented

gomām̐ agne’vimām̐ aśvī yajño nṛvatsakhā sadamidapramṛṣyaḥ ǀ

iḷāvām̐ eṣo asura prajāvāndīrgho rayiḥ pṛthubudhnaḥ sabhāvān ǁ

Padapatha Devanagari Accented

गोऽमा॑न् । अ॒ग्ने॒ । अवि॑ऽमान् । अ॒श्वी । य॒ज्ञः । नृ॒वत्ऽस॑खा । सद॑म् । इत् । अ॒प्र॒ऽमृ॒ष्यः ।

इळा॑ऽवान् । ए॒षः । अ॒सु॒र॒ । प्र॒जाऽवा॑न् । दी॒र्घः । र॒यिः । पृ॒थु॒ऽबु॒ध्नः । स॒भाऽवा॑न् ॥

Padapatha Devanagari Nonaccented

गोऽमान् । अग्ने । अविऽमान् । अश्वी । यज्ञः । नृवत्ऽसखा । सदम् । इत् । अप्रऽमृष्यः ।

इळाऽवान् । एषः । असुर । प्रजाऽवान् । दीर्घः । रयिः । पृथुऽबुध्नः । सभाऽवान् ॥

Padapatha Transcription Accented

gó-mān ǀ agne ǀ ávi-mān ǀ aśvī́ ǀ yajñáḥ ǀ nṛvát-sakhā ǀ sádam ǀ ít ǀ apra-mṛṣyáḥ ǀ

íḷā-vān ǀ eṣáḥ ǀ asura ǀ prajā́-vān ǀ dīrgháḥ ǀ rayíḥ ǀ pṛthu-budhnáḥ ǀ sabhā́-vān ǁ

Padapatha Transcription Nonaccented

go-mān ǀ agne ǀ avi-mān ǀ aśvī ǀ yajñaḥ ǀ nṛvat-sakhā ǀ sadam ǀ it ǀ apra-mṛṣyaḥ ǀ

iḷā-vān ǀ eṣaḥ ǀ asura ǀ prajā-vān ǀ dīrghaḥ ǀ rayiḥ ǀ pṛthu-budhnaḥ ǀ sabhā-vān ǁ

04.002.06   (Mandala. Sukta. Rik)

3.4.17.01    (Ashtaka. Adhyaya. Varga. Rik)

04.01.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्त॑ इ॒ध्मं ज॒भर॑त्सिष्विदा॒नो मू॒र्धानं॑ वा त॒तप॑ते त्वा॒या ।

भुव॒स्तस्य॒ स्वत॑वाँः पा॒युर॑ग्ने॒ विश्व॑स्मात्सीमघाय॒त उ॑रुष्य ॥

Samhita Devanagari Nonaccented

यस्त इध्मं जभरत्सिष्विदानो मूर्धानं वा ततपते त्वाया ।

भुवस्तस्य स्वतवाँः पायुरग्ने विश्वस्मात्सीमघायत उरुष्य ॥

Samhita Transcription Accented

yásta idhmám jabháratsiṣvidānó mūrdhā́nam vā tatápate tvāyā́ ǀ

bhúvastásya svátavām̐ḥ pāyúragne víśvasmātsīmaghāyatá uruṣya ǁ

Samhita Transcription Nonaccented

yasta idhmam jabharatsiṣvidāno mūrdhānam vā tatapate tvāyā ǀ

bhuvastasya svatavām̐ḥ pāyuragne viśvasmātsīmaghāyata uruṣya ǁ

Padapatha Devanagari Accented

यः । ते॒ । इ॒ध्मम् । ज॒भर॑त् । सि॒स्वि॒दा॒नः । मू॒र्धान॑म् । वा॒ । त॒तप॑ते । त्वा॒ऽया ।

भुवः॑ । तस्य॑ । स्वऽत॑वान् । पा॒युः । अ॒ग्ने॒ । विश्व॑स्मात् । सी॒म् । अ॒घ॒ऽय॒तः । उ॒रु॒ष्य॒ ॥

Padapatha Devanagari Nonaccented

यः । ते । इध्मम् । जभरत् । सिस्विदानः । मूर्धानम् । वा । ततपते । त्वाऽया ।

भुवः । तस्य । स्वऽतवान् । पायुः । अग्ने । विश्वस्मात् । सीम् । अघऽयतः । उरुष्य ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ idhmám ǀ jabhárat ǀ sisvidānáḥ ǀ mūrdhā́nam ǀ vā ǀ tatápate ǀ tvā-yā́ ǀ

bhúvaḥ ǀ tásya ǀ svá-tavān ǀ pāyúḥ ǀ agne ǀ víśvasmāt ǀ sīm ǀ agha-yatáḥ ǀ uruṣya ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ idhmam ǀ jabharat ǀ sisvidānaḥ ǀ mūrdhānam ǀ vā ǀ tatapate ǀ tvā-yā ǀ

bhuvaḥ ǀ tasya ǀ sva-tavān ǀ pāyuḥ ǀ agne ǀ viśvasmāt ǀ sīm ǀ agha-yataḥ ǀ uruṣya ǁ

04.002.07   (Mandala. Sukta. Rik)

3.4.17.02    (Ashtaka. Adhyaya. Varga. Rik)

04.01.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ते॒ भरा॒दन्नि॑यते चि॒दन्नं॑ नि॒शिष॑न्मं॒द्रमति॑थिमु॒दीर॑त् ।

आ दे॑व॒युरि॒नध॑ते दुरो॒णे तस्मि॑न्र॒यिर्ध्रु॒वो अ॑स्तु॒ दास्वा॑न् ॥

Samhita Devanagari Nonaccented

यस्ते भरादन्नियते चिदन्नं निशिषन्मंद्रमतिथिमुदीरत् ।

आ देवयुरिनधते दुरोणे तस्मिन्रयिर्ध्रुवो अस्तु दास्वान् ॥

Samhita Transcription Accented

yáste bhárādánniyate cidánnam niśíṣanmandrámátithimudī́rat ǀ

ā́ devayúrinádhate duroṇé tásminrayírdhruvó astu dā́svān ǁ

Samhita Transcription Nonaccented

yaste bharādanniyate cidannam niśiṣanmandramatithimudīrat ǀ

ā devayurinadhate duroṇe tasminrayirdhruvo astu dāsvān ǁ

Padapatha Devanagari Accented

यः । ते॒ । भरा॑त् । अन्नि॑ऽयते । चि॒त् । अन्न॑म् । नि॒ऽशिष॑त् । म॒न्द्रम् । अति॑थिम् । उ॒त्ऽईर॑त् ।

आ । दे॒व॒ऽयुः । इ॒नध॑ते । दु॒रो॒णे । तस्मि॑न् । र॒यिः । ध्रु॒वः । अ॒स्तु॒ । दास्वा॑न् ॥

Padapatha Devanagari Nonaccented

यः । ते । भरात् । अन्निऽयते । चित् । अन्नम् । निऽशिषत् । मन्द्रम् । अतिथिम् । उत्ऽईरत् ।

आ । देवऽयुः । इनधते । दुरोणे । तस्मिन् । रयिः । ध्रुवः । अस्तु । दास्वान् ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ bhárāt ǀ ánni-yate ǀ cit ǀ ánnam ǀ ni-śíṣat ǀ mandrám ǀ átithim ǀ ut-ī́rat ǀ

ā́ ǀ deva-yúḥ ǀ inádhate ǀ duroṇé ǀ tásmin ǀ rayíḥ ǀ dhruváḥ ǀ astu ǀ dā́svān ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ bharāt ǀ anni-yate ǀ cit ǀ annam ǀ ni-śiṣat ǀ mandram ǀ atithim ǀ ut-īrat ǀ

ā ǀ deva-yuḥ ǀ inadhate ǀ duroṇe ǀ tasmin ǀ rayiḥ ǀ dhruvaḥ ǀ astu ǀ dāsvān ǁ

04.002.08   (Mandala. Sukta. Rik)

3.4.17.03    (Ashtaka. Adhyaya. Varga. Rik)

04.01.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्त्वा॑ दो॒षा य उ॒षसि॑ प्र॒शंसा॑त्प्रि॒यं वा॑ त्वा कृ॒णव॑ते ह॒विष्मा॑न् ।

अश्वो॒ न स्वे दम॒ आ हे॒म्यावां॒तमंह॑सः पीपरो दा॒श्वांसं॑ ॥

Samhita Devanagari Nonaccented

यस्त्वा दोषा य उषसि प्रशंसात्प्रियं वा त्वा कृणवते हविष्मान् ।

अश्वो न स्वे दम आ हेम्यावांतमंहसः पीपरो दाश्वांसं ॥

Samhita Transcription Accented

yástvā doṣā́ yá uṣási praśáṃsātpriyám vā tvā kṛṇávate havíṣmān ǀ

áśvo ná své dáma ā́ hemyā́vāntámáṃhasaḥ pīparo dāśvā́ṃsam ǁ

Samhita Transcription Nonaccented

yastvā doṣā ya uṣasi praśaṃsātpriyam vā tvā kṛṇavate haviṣmān ǀ

aśvo na sve dama ā hemyāvāntamaṃhasaḥ pīparo dāśvāṃsam ǁ

Padapatha Devanagari Accented

यः । त्वा॒ । दो॒षा । यः । उ॒षसि॑ । प्र॒ऽशंसा॑त् । प्रि॒यम् । वा॒ । त्वा॒ । कृ॒णव॑ते । ह॒विष्मा॑न् ।

अश्वः॑ । न । स्वे । दमे॑ । आ । हे॒म्याऽवा॑न् । तम् । अंह॑सः । पी॒प॒रः॒ । दा॒श्वांस॑म् ॥

Padapatha Devanagari Nonaccented

यः । त्वा । दोषा । यः । उषसि । प्रऽशंसात् । प्रियम् । वा । त्वा । कृणवते । हविष्मान् ।

अश्वः । न । स्वे । दमे । आ । हेम्याऽवान् । तम् । अंहसः । पीपरः । दाश्वांसम् ॥

Padapatha Transcription Accented

yáḥ ǀ tvā ǀ doṣā́ ǀ yáḥ ǀ uṣási ǀ pra-śáṃsāt ǀ priyám ǀ vā ǀ tvā ǀ kṛṇávate ǀ havíṣmān ǀ

áśvaḥ ǀ ná ǀ své ǀ dáme ǀ ā́ ǀ hemyā́-vān ǀ tám ǀ áṃhasaḥ ǀ pīparaḥ ǀ dāśvā́ṃsam ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ tvā ǀ doṣā ǀ yaḥ ǀ uṣasi ǀ pra-śaṃsāt ǀ priyam ǀ vā ǀ tvā ǀ kṛṇavate ǀ haviṣmān ǀ

aśvaḥ ǀ na ǀ sve ǀ dame ǀ ā ǀ hemyā-vān ǀ tam ǀ aṃhasaḥ ǀ pīparaḥ ǀ dāśvāṃsam ǁ

04.002.09   (Mandala. Sukta. Rik)

3.4.17.04    (Ashtaka. Adhyaya. Varga. Rik)

04.01.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्तुभ्य॑मग्ने अ॒मृता॑य॒ दाश॒द्दुव॒स्त्वे कृ॒णव॑ते य॒तस्रु॑क् ।

न स रा॒या श॑शमा॒नो वि यो॑ष॒न्नैन॒मंहः॒ परि॑ वरदघा॒योः ॥

Samhita Devanagari Nonaccented

यस्तुभ्यमग्ने अमृताय दाशद्दुवस्त्वे कृणवते यतस्रुक् ।

न स राया शशमानो वि योषन्नैनमंहः परि वरदघायोः ॥

Samhita Transcription Accented

yástúbhyamagne amṛ́tāya dā́śaddúvastvé kṛṇávate yatásruk ǀ

ná sá rāyā́ śaśamānó ví yoṣannáinamáṃhaḥ pári varadaghāyóḥ ǁ

Samhita Transcription Nonaccented

yastubhyamagne amṛtāya dāśadduvastve kṛṇavate yatasruk ǀ

na sa rāyā śaśamāno vi yoṣannainamaṃhaḥ pari varadaghāyoḥ ǁ

Padapatha Devanagari Accented

यः । तुभ्य॑म् । अ॒ग्ने॒ । अ॒मृता॑य । दाश॑त् । दुवः॑ । त्वे इति॑ । कृ॒णव॑ते । य॒तऽस्रु॑क् ।

न । सः । रा॒या । श॒श॒मा॒नः । वि । यो॒ष॒त् । न । ए॒न॒म् । अंहः॑ । परि॑ । व॒र॒त् । अ॒घ॒ऽयोः ॥

Padapatha Devanagari Nonaccented

यः । तुभ्यम् । अग्ने । अमृताय । दाशत् । दुवः । त्वे इति । कृणवते । यतऽस्रुक् ।

न । सः । राया । शशमानः । वि । योषत् । न । एनम् । अंहः । परि । वरत् । अघऽयोः ॥

Padapatha Transcription Accented

yáḥ ǀ túbhyam ǀ agne ǀ amṛ́tāya ǀ dā́śat ǀ dúvaḥ ǀ tvé íti ǀ kṛṇávate ǀ yatá-sruk ǀ

ná ǀ sáḥ ǀ rāyā́ ǀ śaśamānáḥ ǀ ví ǀ yoṣat ǀ ná ǀ enam ǀ áṃhaḥ ǀ pári ǀ varat ǀ agha-yóḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ tubhyam ǀ agne ǀ amṛtāya ǀ dāśat ǀ duvaḥ ǀ tve iti ǀ kṛṇavate ǀ yata-sruk ǀ

na ǀ saḥ ǀ rāyā ǀ śaśamānaḥ ǀ vi ǀ yoṣat ǀ na ǀ enam ǀ aṃhaḥ ǀ pari ǀ varat ǀ agha-yoḥ ǁ

04.002.10   (Mandala. Sukta. Rik)

3.4.17.05    (Ashtaka. Adhyaya. Varga. Rik)

04.01.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॒ त्वम॑ग्ने अध्व॒रं जुजो॑षो दे॒वो मर्त॑स्य॒ सुधि॑तं॒ ररा॑णः ।

प्री॒तेद॑स॒द्धोत्रा॒ सा य॑वि॒ष्ठासा॑म॒ यस्य॑ विध॒तो वृ॒धासः॑ ॥

Samhita Devanagari Nonaccented

यस्य त्वमग्ने अध्वरं जुजोषो देवो मर्तस्य सुधितं रराणः ।

प्रीतेदसद्धोत्रा सा यविष्ठासाम यस्य विधतो वृधासः ॥

Samhita Transcription Accented

yásya tvámagne adhvarám jújoṣo devó mártasya súdhitam rárāṇaḥ ǀ

prītédasaddhótrā sā́ yaviṣṭhā́sāma yásya vidható vṛdhā́saḥ ǁ

Samhita Transcription Nonaccented

yasya tvamagne adhvaram jujoṣo devo martasya sudhitam rarāṇaḥ ǀ

prītedasaddhotrā sā yaviṣṭhāsāma yasya vidhato vṛdhāsaḥ ǁ

Padapatha Devanagari Accented

यस्य॑ । त्वम् । अ॒ग्ने॒ । अ॒ध्व॒रम् । जुजो॑षः । दे॒वः । मर्त॑स्य । सुऽधि॑तम् । ररा॑णः ।

प्री॒ता । इत् । अ॒स॒त् । होत्रा॑ । सा । य॒वि॒ष्ठ॒ । असा॑म । यस्य॑ । वि॒ध॒तः । वृ॒धासः॑ ॥

Padapatha Devanagari Nonaccented

यस्य । त्वम् । अग्ने । अध्वरम् । जुजोषः । देवः । मर्तस्य । सुऽधितम् । रराणः ।

प्रीता । इत् । असत् । होत्रा । सा । यविष्ठ । असाम । यस्य । विधतः । वृधासः ॥

Padapatha Transcription Accented

yásya ǀ tvám ǀ agne ǀ adhvarám ǀ jújoṣaḥ ǀ deváḥ ǀ mártasya ǀ sú-dhitam ǀ rárāṇaḥ ǀ

prītā́ ǀ ít ǀ asat ǀ hótrā ǀ sā́ ǀ yaviṣṭha ǀ ásāma ǀ yásya ǀ vidhatáḥ ǀ vṛdhā́saḥ ǁ

Padapatha Transcription Nonaccented

yasya ǀ tvam ǀ agne ǀ adhvaram ǀ jujoṣaḥ ǀ devaḥ ǀ martasya ǀ su-dhitam ǀ rarāṇaḥ ǀ

prītā ǀ it ǀ asat ǀ hotrā ǀ sā ǀ yaviṣṭha ǀ asāma ǀ yasya ǀ vidhataḥ ǀ vṛdhāsaḥ ǁ

04.002.11   (Mandala. Sukta. Rik)

3.4.18.01    (Ashtaka. Adhyaya. Varga. Rik)

04.01.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

चित्ति॒मचि॑त्तिं चिनव॒द्वि वि॒द्वान्पृ॒ष्ठेव॑ वी॒ता वृ॑जि॒ना च॒ मर्ता॑न् ।

रा॒ये च॑ नः स्वप॒त्याय॑ देव॒ दितिं॑ च॒ रास्वादि॑तिमुरुष्य ॥

Samhita Devanagari Nonaccented

चित्तिमचित्तिं चिनवद्वि विद्वान्पृष्ठेव वीता वृजिना च मर्तान् ।

राये च नः स्वपत्याय देव दितिं च रास्वादितिमुरुष्य ॥

Samhita Transcription Accented

cíttimácittim cinavadví vidvā́npṛṣṭhéva vītā́ vṛjinā́ ca mártān ǀ

rāyé ca naḥ svapatyā́ya deva dítim ca rā́svā́ditimuruṣya ǁ

Samhita Transcription Nonaccented

cittimacittim cinavadvi vidvānpṛṣṭheva vītā vṛjinā ca martān ǀ

rāye ca naḥ svapatyāya deva ditim ca rāsvāditimuruṣya ǁ

Padapatha Devanagari Accented

चित्ति॑म् । अचि॑त्तिम् । चि॒न॒व॒त् । वि । वि॒द्वान् । पृ॒ष्ठाऽइ॑व । वी॒ता । वृ॒जि॒ना । च॒ । मर्ता॑न् ।

रा॒ये । च॒ । नः॒ । सु॒ऽअ॒प॒त्याय॑ । दे॒व॒ । दिति॑म् । च॒ । रास्व॑ । अदि॑तिम् । उ॒रु॒ष्य॒ ॥

Padapatha Devanagari Nonaccented

चित्तिम् । अचित्तिम् । चिनवत् । वि । विद्वान् । पृष्ठाऽइव । वीता । वृजिना । च । मर्तान् ।

राये । च । नः । सुऽअपत्याय । देव । दितिम् । च । रास्व । अदितिम् । उरुष्य ॥

Padapatha Transcription Accented

cíttim ǀ ácittim ǀ cinavat ǀ ví ǀ vidvā́n ǀ pṛṣṭhā́-iva ǀ vītā́ ǀ vṛjinā́ ǀ ca ǀ mártān ǀ

rāyé ǀ ca ǀ naḥ ǀ su-apatyā́ya ǀ deva ǀ dítim ǀ ca ǀ rā́sva ǀ áditim ǀ uruṣya ǁ

Padapatha Transcription Nonaccented

cittim ǀ acittim ǀ cinavat ǀ vi ǀ vidvān ǀ pṛṣṭhā-iva ǀ vītā ǀ vṛjinā ǀ ca ǀ martān ǀ

rāye ǀ ca ǀ naḥ ǀ su-apatyāya ǀ deva ǀ ditim ǀ ca ǀ rāsva ǀ aditim ǀ uruṣya ǁ

04.002.12   (Mandala. Sukta. Rik)

3.4.18.02    (Ashtaka. Adhyaya. Varga. Rik)

04.01.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒विं श॑शासुः क॒वयोऽद॑ब्धा निधा॒रयं॑तो॒ दुर्या॑स्वा॒योः ।

अत॒स्त्वं दृश्याँ॑ अग्न ए॒तान्प॒ड्भिः प॑श्ये॒रद्भु॑ताँ अ॒र्य एवैः॑ ॥

Samhita Devanagari Nonaccented

कविं शशासुः कवयोऽदब्धा निधारयंतो दुर्यास्वायोः ।

अतस्त्वं दृश्याँ अग्न एतान्पड्भिः पश्येरद्भुताँ अर्य एवैः ॥

Samhita Transcription Accented

kavím śaśāsuḥ kaváyó’dabdhā nidhāráyanto dúryāsvāyóḥ ǀ

átastvám dṛ́śyām̐ agna etā́npaḍbhíḥ paśyerádbhutām̐ aryá évaiḥ ǁ

Samhita Transcription Nonaccented

kavim śaśāsuḥ kavayo’dabdhā nidhārayanto duryāsvāyoḥ ǀ

atastvam dṛśyām̐ agna etānpaḍbhiḥ paśyeradbhutām̐ arya evaiḥ ǁ

Padapatha Devanagari Accented

क॒विम् । श॒शा॒सुः॒ । क॒वयः॑ । अद॑ब्धाः । नि॒ऽधा॒रय॑न्तः । दुर्या॑सु । आ॒योः ।

अतः॑ । त्वम् । दृश्या॑न् । अ॒ग्ने॒ । ए॒तान् । प॒ट्ऽभिः । प॒श्येः॒ । अद्भु॑तान् । अ॒र्यः । एवैः॑ ॥

Padapatha Devanagari Nonaccented

कविम् । शशासुः । कवयः । अदब्धाः । निऽधारयन्तः । दुर्यासु । आयोः ।

अतः । त्वम् । दृश्यान् । अग्ने । एतान् । पट्ऽभिः । पश्येः । अद्भुतान् । अर्यः । एवैः ॥

Padapatha Transcription Accented

kavím ǀ śaśāsuḥ ǀ kaváyaḥ ǀ ádabdhāḥ ǀ ni-dhāráyantaḥ ǀ dúryāsu ǀ āyóḥ ǀ

átaḥ ǀ tvám ǀ dṛ́śyān ǀ agne ǀ etā́n ǀ paṭ-bhíḥ ǀ paśyeḥ ǀ ádbhutān ǀ aryáḥ ǀ évaiḥ ǁ

Padapatha Transcription Nonaccented

kavim ǀ śaśāsuḥ ǀ kavayaḥ ǀ adabdhāḥ ǀ ni-dhārayantaḥ ǀ duryāsu ǀ āyoḥ ǀ

ataḥ ǀ tvam ǀ dṛśyān ǀ agne ǀ etān ǀ paṭ-bhiḥ ǀ paśyeḥ ǀ adbhutān ǀ aryaḥ ǀ evaiḥ ǁ

04.002.13   (Mandala. Sukta. Rik)

3.4.18.03    (Ashtaka. Adhyaya. Varga. Rik)

04.01.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॑ग्ने वा॒घते॑ सु॒प्रणी॑तिः सु॒तसो॑माय विध॒ते य॑विष्ठ ।

रत्नं॑ भर शशमा॒नाय॑ घृष्वे पृ॒थु श्चं॒द्रमव॑से चर्षणि॒प्राः ॥

Samhita Devanagari Nonaccented

त्वमग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ ।

रत्नं भर शशमानाय घृष्वे पृथु श्चंद्रमवसे चर्षणिप्राः ॥

Samhita Transcription Accented

tvámagne vāgháte supráṇītiḥ sutásomāya vidhaté yaviṣṭha ǀ

rátnam bhara śaśamānā́ya ghṛṣve pṛthú ścandrámávase carṣaṇiprā́ḥ ǁ

Samhita Transcription Nonaccented

tvamagne vāghate supraṇītiḥ sutasomāya vidhate yaviṣṭha ǀ

ratnam bhara śaśamānāya ghṛṣve pṛthu ścandramavase carṣaṇiprāḥ ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ग्ने॒ । वा॒घते॑ । सु॒ऽप्रनी॑तिः । सु॒तऽसो॑माय । वि॒ध॒ते । य॒वि॒ष्ठ॒ ।

रत्न॑म् । भ॒र॒ । श॒श॒मा॒नाय॑ । घृष्वे॒ । पृ॒थु । च॒न्द्रम् । अव॑से । च॒र्ष॒णि॒ऽप्राः ॥

Padapatha Devanagari Nonaccented

त्वम् । अग्ने । वाघते । सुऽप्रनीतिः । सुतऽसोमाय । विधते । यविष्ठ ।

रत्नम् । भर । शशमानाय । घृष्वे । पृथु । चन्द्रम् । अवसे । चर्षणिऽप्राः ॥

Padapatha Transcription Accented

tvám ǀ agne ǀ vāgháte ǀ su-pránītiḥ ǀ sutá-somāya ǀ vidhaté ǀ yaviṣṭha ǀ

rátnam ǀ bhara ǀ śaśamānā́ya ǀ ghṛ́ṣve ǀ pṛthú ǀ candrám ǀ ávase ǀ carṣaṇi-prā́ḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ agne ǀ vāghate ǀ su-pranītiḥ ǀ suta-somāya ǀ vidhate ǀ yaviṣṭha ǀ

ratnam ǀ bhara ǀ śaśamānāya ǀ ghṛṣve ǀ pṛthu ǀ candram ǀ avase ǀ carṣaṇi-prāḥ ǁ

04.002.14   (Mandala. Sukta. Rik)

3.4.18.04    (Ashtaka. Adhyaya. Varga. Rik)

04.01.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॑ ह॒ यद्व॒यम॑ग्ने त्वा॒या प॒ड्भिर्हस्ते॑भिश्चकृ॒मा त॒नूभिः॑ ।

रथं॒ न क्रंतो॒ अप॑सा भु॒रिजो॑र्ऋ॒तं ये॑मुः सु॒ध्य॑ आशुषा॒णाः ॥

Samhita Devanagari Nonaccented

अधा ह यद्वयमग्ने त्वाया पड्भिर्हस्तेभिश्चकृमा तनूभिः ।

रथं न क्रंतो अपसा भुरिजोर्ऋतं येमुः सुध्य आशुषाणाः ॥

Samhita Transcription Accented

ádhā ha yádvayámagne tvāyā́ paḍbhírhástebhiścakṛmā́ tanū́bhiḥ ǀ

rátham ná kránto ápasā bhuríjorṛtám yemuḥ sudhyá āśuṣāṇā́ḥ ǁ

Samhita Transcription Nonaccented

adhā ha yadvayamagne tvāyā paḍbhirhastebhiścakṛmā tanūbhiḥ ǀ

ratham na kranto apasā bhurijorṛtam yemuḥ sudhya āśuṣāṇāḥ ǁ

Padapatha Devanagari Accented

अध॑ । ह॒ । यत् । व॒यम् । अ॒ग्ने॒ । त्वा॒ऽया । प॒ट्ऽभिः । हस्ते॑भिः । च॒कृ॒म । त॒नूभिः॑ ।

रथ॑म् । न । क्रन्तः॑ । अप॑सा । भु॒रिजोः॑ । ऋ॒तम् । ये॒मुः॒ । सु॒ऽध्यः॑ । आ॒शु॒षा॒णाः ॥

Padapatha Devanagari Nonaccented

अध । ह । यत् । वयम् । अग्ने । त्वाऽया । पट्ऽभिः । हस्तेभिः । चकृम । तनूभिः ।

रथम् । न । क्रन्तः । अपसा । भुरिजोः । ऋतम् । येमुः । सुऽध्यः । आशुषाणाः ॥

Padapatha Transcription Accented

ádha ǀ ha ǀ yát ǀ vayám ǀ agne ǀ tvā-yā́ ǀ paṭ-bhíḥ ǀ hástebhiḥ ǀ cakṛmá ǀ tanū́bhiḥ ǀ

rátham ǀ ná ǀ krántaḥ ǀ ápasā ǀ bhuríjoḥ ǀ ṛtám ǀ yemuḥ ǀ su-dhyáḥ ǀ āśuṣāṇā́ḥ ǁ

Padapatha Transcription Nonaccented

adha ǀ ha ǀ yat ǀ vayam ǀ agne ǀ tvā-yā ǀ paṭ-bhiḥ ǀ hastebhiḥ ǀ cakṛma ǀ tanūbhiḥ ǀ

ratham ǀ na ǀ krantaḥ ǀ apasā ǀ bhurijoḥ ǀ ṛtam ǀ yemuḥ ǀ su-dhyaḥ ǀ āśuṣāṇāḥ ǁ

04.002.15   (Mandala. Sukta. Rik)

3.4.18.05    (Ashtaka. Adhyaya. Varga. Rik)

04.01.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॑ मा॒तुरु॒षसः॑ स॒प्त विप्रा॒ जाये॑महि प्रथ॒मा वे॒धसो॒ नॄन् ।

दि॒वस्पु॒त्रा अंगि॑रसो भवे॒माद्रिं॑ रुजेम ध॒निनं॑ शु॒चंतः॑ ॥

Samhita Devanagari Nonaccented

अधा मातुरुषसः सप्त विप्रा जायेमहि प्रथमा वेधसो नॄन् ।

दिवस्पुत्रा अंगिरसो भवेमाद्रिं रुजेम धनिनं शुचंतः ॥

Samhita Transcription Accented

ádhā mātúruṣásaḥ saptá víprā jā́yemahi prathamā́ vedháso nṝ́n ǀ

divásputrā́ áṅgiraso bhavemā́drim rujema dhanínam śucántaḥ ǁ

Samhita Transcription Nonaccented

adhā māturuṣasaḥ sapta viprā jāyemahi prathamā vedhaso nṝn ǀ

divasputrā aṅgiraso bhavemādrim rujema dhaninam śucantaḥ ǁ

Padapatha Devanagari Accented

अध॑ । मा॒तुः । उ॒षसः॑ । स॒प्त । विप्राः॑ । जाये॑महि । प्र॒थ॒माः । वे॒धसः॑ । नॄन् ।

दि॒वः । पु॒त्राः । अङ्गि॑रसः । भ॒वे॒म॒ । अद्रि॑म् । रु॒जे॒म॒ । ध॒निन॑म् । शु॒चन्तः॑ ॥

Padapatha Devanagari Nonaccented

अध । मातुः । उषसः । सप्त । विप्राः । जायेमहि । प्रथमाः । वेधसः । नॄन् ।

दिवः । पुत्राः । अङ्गिरसः । भवेम । अद्रिम् । रुजेम । धनिनम् । शुचन्तः ॥

Padapatha Transcription Accented

ádha ǀ mātúḥ ǀ uṣásaḥ ǀ saptá ǀ víprāḥ ǀ jā́yemahi ǀ prathamā́ḥ ǀ vedhásaḥ ǀ nṝ́n ǀ

diváḥ ǀ putrā́ḥ ǀ áṅgirasaḥ ǀ bhavema ǀ ádrim ǀ rujema ǀ dhanínam ǀ śucántaḥ ǁ

Padapatha Transcription Nonaccented

adha ǀ mātuḥ ǀ uṣasaḥ ǀ sapta ǀ viprāḥ ǀ jāyemahi ǀ prathamāḥ ǀ vedhasaḥ ǀ nṝn ǀ

divaḥ ǀ putrāḥ ǀ aṅgirasaḥ ǀ bhavema ǀ adrim ǀ rujema ǀ dhaninam ǀ śucantaḥ ǁ

04.002.16   (Mandala. Sukta. Rik)

3.4.19.01    (Ashtaka. Adhyaya. Varga. Rik)

04.01.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॒ यथा॑ नः पि॒तरः॒ परा॑सः प्र॒त्नासो॑ अग्न ऋ॒तमा॑शुषा॒णाः ।

शुचीद॑यं॒दीधि॑तिमुक्थ॒शासः॒ क्षामा॑ भिं॒दंतो॑ अरु॒णीरप॑ व्रन् ॥

Samhita Devanagari Nonaccented

अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशुषाणाः ।

शुचीदयंदीधितिमुक्थशासः क्षामा भिंदंतो अरुणीरप व्रन् ॥

Samhita Transcription Accented

ádhā yáthā naḥ pitáraḥ párāsaḥ pratnā́so agna ṛtámāśuṣāṇā́ḥ ǀ

śúcī́dayandī́dhitimukthaśā́saḥ kṣā́mā bhindánto aruṇī́rápa vran ǁ

Samhita Transcription Nonaccented

adhā yathā naḥ pitaraḥ parāsaḥ pratnāso agna ṛtamāśuṣāṇāḥ ǀ

śucīdayandīdhitimukthaśāsaḥ kṣāmā bhindanto aruṇīrapa vran ǁ

Padapatha Devanagari Accented

अध॑ । यथा॑ । नः॒ । पि॒तरः॑ । परा॑सः । प्र॒त्नासः॑ । अ॒ग्ने॒ । ऋ॒तम् । आ॒शु॒षा॒णाः ।

शुचि॑ । इत् । अ॒य॒न् । दीधि॑तिम् । उ॒क्थ॒ऽशसः॑ । क्षामा॑ । भि॒न्दन्तः॑ । अ॒रु॒णीः । अप॑ । व्र॒न् ॥

Padapatha Devanagari Nonaccented

अध । यथा । नः । पितरः । परासः । प्रत्नासः । अग्ने । ऋतम् । आशुषाणाः ।

शुचि । इत् । अयन् । दीधितिम् । उक्थऽशसः । क्षामा । भिन्दन्तः । अरुणीः । अप । व्रन् ॥

Padapatha Transcription Accented

ádha ǀ yáthā ǀ naḥ ǀ pitáraḥ ǀ párāsaḥ ǀ pratnā́saḥ ǀ agne ǀ ṛtám ǀ āśuṣāṇā́ḥ ǀ

śúci ǀ ít ǀ ayan ǀ dī́dhitim ǀ uktha-śásaḥ ǀ kṣā́mā ǀ bhindántaḥ ǀ aruṇī́ḥ ǀ ápa ǀ vran ǁ

Padapatha Transcription Nonaccented

adha ǀ yathā ǀ naḥ ǀ pitaraḥ ǀ parāsaḥ ǀ pratnāsaḥ ǀ agne ǀ ṛtam ǀ āśuṣāṇāḥ ǀ

śuci ǀ it ǀ ayan ǀ dīdhitim ǀ uktha-śasaḥ ǀ kṣāmā ǀ bhindantaḥ ǀ aruṇīḥ ǀ apa ǀ vran ǁ

04.002.17   (Mandala. Sukta. Rik)

3.4.19.02    (Ashtaka. Adhyaya. Varga. Rik)

04.01.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒कर्मा॑णः सु॒रुचो॑ देव॒यंतोऽयो॒ न दे॒वा जनि॑मा॒ धमं॑तः ।

शु॒चंतो॑ अ॒ग्निं व॑वृ॒धंत॒ इंद्र॑मू॒र्वं गव्यं॑ परि॒षदं॑तो अग्मन् ॥

Samhita Devanagari Nonaccented

सुकर्माणः सुरुचो देवयंतोऽयो न देवा जनिमा धमंतः ।

शुचंतो अग्निं ववृधंत इंद्रमूर्वं गव्यं परिषदंतो अग्मन् ॥

Samhita Transcription Accented

sukármāṇaḥ surúco devayántó’yo ná devā́ jánimā dhámantaḥ ǀ

śucánto agním vavṛdhánta índramūrvám gávyam pariṣádanto agman ǁ

Samhita Transcription Nonaccented

sukarmāṇaḥ suruco devayanto’yo na devā janimā dhamantaḥ ǀ

śucanto agnim vavṛdhanta indramūrvam gavyam pariṣadanto agman ǁ

Padapatha Devanagari Accented

सु॒ऽकर्मा॑णः । सु॒ऽरुचः॑ । दे॒व॒ऽयन्तः॑ । अयः॑ । न । दे॒वाः । जनि॑म । धम॑न्तः ।

शु॒चन्तः॑ । अ॒ग्निम् । व॒वृ॒धन्तः॑ । इन्द्र॑म् । ऊ॒र्वम् । गव्य॑म् । प॒रि॒ऽसद॑न्तः । अ॒ग्म॒न् ॥

Padapatha Devanagari Nonaccented

सुऽकर्माणः । सुऽरुचः । देवऽयन्तः । अयः । न । देवाः । जनिम । धमन्तः ।

शुचन्तः । अग्निम् । ववृधन्तः । इन्द्रम् । ऊर्वम् । गव्यम् । परिऽसदन्तः । अग्मन् ॥

Padapatha Transcription Accented

su-kármāṇaḥ ǀ su-rúcaḥ ǀ deva-yántaḥ ǀ áyaḥ ǀ ná ǀ devā́ḥ ǀ jánima ǀ dhámantaḥ ǀ

śucántaḥ ǀ agním ǀ vavṛdhántaḥ ǀ índram ǀ ūrvám ǀ gávyam ǀ pari-sádantaḥ ǀ agman ǁ

Padapatha Transcription Nonaccented

su-karmāṇaḥ ǀ su-rucaḥ ǀ deva-yantaḥ ǀ ayaḥ ǀ na ǀ devāḥ ǀ janima ǀ dhamantaḥ ǀ

śucantaḥ ǀ agnim ǀ vavṛdhantaḥ ǀ indram ǀ ūrvam ǀ gavyam ǀ pari-sadantaḥ ǀ agman ǁ

04.002.18   (Mandala. Sukta. Rik)

3.4.19.03    (Ashtaka. Adhyaya. Varga. Rik)

04.01.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यू॒थेव॑ क्षु॒मति॑ प॒श्वो अ॑ख्यद्दे॒वानां॒ यज्जनि॒मांत्यु॑ग्र ।

मर्ता॑नां चिदु॒र्वशी॑रकृप्रन्वृ॒धे चि॑द॒र्य उप॑रस्या॒योः ॥

Samhita Devanagari Nonaccented

आ यूथेव क्षुमति पश्वो अख्यद्देवानां यज्जनिमांत्युग्र ।

मर्तानां चिदुर्वशीरकृप्रन्वृधे चिदर्य उपरस्यायोः ॥

Samhita Transcription Accented

ā́ yūthéva kṣumáti paśvó akhyaddevā́nām yájjánimā́ntyugra ǀ

mártānām cidurváśīrakṛpranvṛdhé cidaryá úparasyāyóḥ ǁ

Samhita Transcription Nonaccented

ā yūtheva kṣumati paśvo akhyaddevānām yajjanimāntyugra ǀ

martānām cidurvaśīrakṛpranvṛdhe cidarya uparasyāyoḥ ǁ

Padapatha Devanagari Accented

आ । यू॒थाऽइ॑व । क्षु॒ऽमति॑ । प॒श्वः । अ॒ख्य॒त् । दे॒वाना॑म् । यत् । जनि॑म । अन्ति॑ । उ॒ग्र॒ ।

मर्ता॑नाम् । चि॒त् । उ॒र्वशीः॑ । अ॒कृ॒प्र॒न् । वृ॒धे । चि॒त् । अ॒र्यः । उप॑रस्य । आ॒योः ॥

Padapatha Devanagari Nonaccented

आ । यूथाऽइव । क्षुऽमति । पश्वः । अख्यत् । देवानाम् । यत् । जनिम । अन्ति । उग्र ।

मर्तानाम् । चित् । उर्वशीः । अकृप्रन् । वृधे । चित् । अर्यः । उपरस्य । आयोः ॥

Padapatha Transcription Accented

ā́ ǀ yūthā́-iva ǀ kṣu-máti ǀ paśváḥ ǀ akhyat ǀ devā́nām ǀ yát ǀ jánima ǀ ánti ǀ ugra ǀ

mártānām ǀ cit ǀ urváśīḥ ǀ akṛpran ǀ vṛdhé ǀ cit ǀ aryáḥ ǀ úparasya ǀ āyóḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ yūthā-iva ǀ kṣu-mati ǀ paśvaḥ ǀ akhyat ǀ devānām ǀ yat ǀ janima ǀ anti ǀ ugra ǀ

martānām ǀ cit ǀ urvaśīḥ ǀ akṛpran ǀ vṛdhe ǀ cit ǀ aryaḥ ǀ uparasya ǀ āyoḥ ǁ

04.002.19   (Mandala. Sukta. Rik)

3.4.19.04    (Ashtaka. Adhyaya. Varga. Rik)

04.01.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अक॑र्म ते॒ स्वप॑सो अभूम ऋ॒तम॑वस्रन्नु॒षसो॑ विभा॒तीः ।

अनू॑नम॒ग्निं पु॑रु॒धा सु॑श्चं॒द्रं दे॒वस्य॒ मर्मृ॑जत॒श्चारु॒ चक्षुः॑ ॥

Samhita Devanagari Nonaccented

अकर्म ते स्वपसो अभूम ऋतमवस्रन्नुषसो विभातीः ।

अनूनमग्निं पुरुधा सुश्चंद्रं देवस्य मर्मृजतश्चारु चक्षुः ॥

Samhita Transcription Accented

ákarma te svápaso abhūma ṛtámavasrannuṣáso vibhātī́ḥ ǀ

ánūnamagním purudhā́ suścandrám devásya mármṛjataścā́ru cákṣuḥ ǁ

Samhita Transcription Nonaccented

akarma te svapaso abhūma ṛtamavasrannuṣaso vibhātīḥ ǀ

anūnamagnim purudhā suścandram devasya marmṛjataścāru cakṣuḥ ǁ

Padapatha Devanagari Accented

अक॑र्म । ते॒ । सु॒ऽअप॑सः । अ॒भू॒म॒ । ऋ॒तम् । अ॒व॒स्र॒न् । उ॒षसः॑ । वि॒ऽभा॒तीः ।

अनू॑नम् । अ॒ग्निम् । पु॒रु॒धा । सु॒ऽच॒न्द्रम् । दे॒वस्य॑ । मर्मृ॑जतः । चारु॑ । चक्षुः॑ ॥

Padapatha Devanagari Nonaccented

अकर्म । ते । सुऽअपसः । अभूम । ऋतम् । अवस्रन् । उषसः । विऽभातीः ।

अनूनम् । अग्निम् । पुरुधा । सुऽचन्द्रम् । देवस्य । मर्मृजतः । चारु । चक्षुः ॥

Padapatha Transcription Accented

ákarma ǀ te ǀ su-ápasaḥ ǀ abhūma ǀ ṛtám ǀ avasran ǀ uṣásaḥ ǀ vi-bhātī́ḥ ǀ

ánūnam ǀ agním ǀ purudhā́ ǀ su-candrám ǀ devásya ǀ mármṛjataḥ ǀ cā́ru ǀ cákṣuḥ ǁ

Padapatha Transcription Nonaccented

akarma ǀ te ǀ su-apasaḥ ǀ abhūma ǀ ṛtam ǀ avasran ǀ uṣasaḥ ǀ vi-bhātīḥ ǀ

anūnam ǀ agnim ǀ purudhā ǀ su-candram ǀ devasya ǀ marmṛjataḥ ǀ cāru ǀ cakṣuḥ ǁ

04.002.20   (Mandala. Sukta. Rik)

3.4.19.05    (Ashtaka. Adhyaya. Varga. Rik)

04.01.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ता ते॑ अग्न उ॒चथा॑नि वे॒धोऽवो॑चाम क॒वये॒ ता जु॑षस्व ।

उच्छो॑चस्व कृणु॒हि वस्य॑सो नो म॒हो रा॒यः पु॑रुवार॒ प्र यं॑धि ॥

Samhita Devanagari Nonaccented

एता ते अग्न उचथानि वेधोऽवोचाम कवये ता जुषस्व ।

उच्छोचस्व कृणुहि वस्यसो नो महो रायः पुरुवार प्र यंधि ॥

Samhita Transcription Accented

etā́ te agna ucáthāni vedhó’vocāma kaváye tā́ juṣasva ǀ

úcchocasva kṛṇuhí vásyaso no mahó rāyáḥ puruvāra prá yandhi ǁ

Samhita Transcription Nonaccented

etā te agna ucathāni vedho’vocāma kavaye tā juṣasva ǀ

ucchocasva kṛṇuhi vasyaso no maho rāyaḥ puruvāra pra yandhi ǁ

Padapatha Devanagari Accented

ए॒ता । ते॒ । अ॒ग्ने॒ । उ॒चथा॑नि । वे॒धः॒ । अवो॑चाम । क॒वये॑ । ता । जु॒ष॒स्व॒ ।

उत् । शो॒च॒स्व॒ । कृ॒णु॒हि । वस्य॑सः । नः॒ । म॒हः । रा॒यः । पु॒रु॒ऽवा॒र॒ । प्र । य॒न्धि॒ ॥

Padapatha Devanagari Nonaccented

एता । ते । अग्ने । उचथानि । वेधः । अवोचाम । कवये । ता । जुषस्व ।

उत् । शोचस्व । कृणुहि । वस्यसः । नः । महः । रायः । पुरुऽवार । प्र । यन्धि ॥

Padapatha Transcription Accented

etā́ ǀ te ǀ agne ǀ ucáthāni ǀ vedhaḥ ǀ ávocāma ǀ kaváye ǀ tā́ ǀ juṣasva ǀ

út ǀ śocasva ǀ kṛṇuhí ǀ vásyasaḥ ǀ naḥ ǀ maháḥ ǀ rāyáḥ ǀ puru-vāra ǀ prá ǀ yandhi ǁ

Padapatha Transcription Nonaccented

etā ǀ te ǀ agne ǀ ucathāni ǀ vedhaḥ ǀ avocāma ǀ kavaye ǀ tā ǀ juṣasva ǀ

ut ǀ śocasva ǀ kṛṇuhi ǀ vasyasaḥ ǀ naḥ ǀ mahaḥ ǀ rāyaḥ ǀ puru-vāra ǀ pra ǀ yandhi ǁ