SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 3

 

1. Info

To:    agni
From:   vāmadeva gautama
Metres:   1st set of styles: nicṛttriṣṭup (1, 5, 8, 10, 12, 15); virāṭtrisṭup (2, 3, 7, 9, 13, 14); paṅktiḥ (6, 11, 16); svarāḍbṛhatī (4)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.003.01   (Mandala. Sukta. Rik)

3.4.20.01    (Ashtaka. Adhyaya. Varga. Rik)

04.01.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रं होता॑रं सत्य॒यजं॒ रोद॑स्योः ।

अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुध्वं ॥

Samhita Devanagari Nonaccented

आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः ।

अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वं ॥

Samhita Transcription Accented

ā́ vo rā́jānamadhvarásya rudrám hótāram satyayájam ródasyoḥ ǀ

agním purā́ tanayitnóracíttāddhíraṇyarūpamávase kṛṇudhvam ǁ

Samhita Transcription Nonaccented

ā vo rājānamadhvarasya rudram hotāram satyayajam rodasyoḥ ǀ

agnim purā tanayitnoracittāddhiraṇyarūpamavase kṛṇudhvam ǁ

Padapatha Devanagari Accented

आ । वः॒ । राजा॑नम् । अ॒ध्व॒रस्य॑ । रु॒द्रम् । होता॑रम् । स॒त्य॒ऽयज॑म् । रोद॑स्योः ।

अ॒ग्निम् । पु॒रा । त॒न॒यि॒त्नोः । अ॒चित्ता॑त् । हिर॑ण्यऽरूपम् । अव॑से । कृ॒णु॒ध्व॒म् ॥

Padapatha Devanagari Nonaccented

आ । वः । राजानम् । अध्वरस्य । रुद्रम् । होतारम् । सत्यऽयजम् । रोदस्योः ।

अग्निम् । पुरा । तनयित्नोः । अचित्तात् । हिरण्यऽरूपम् । अवसे । कृणुध्वम् ॥

Padapatha Transcription Accented

ā́ ǀ vaḥ ǀ rā́jānam ǀ adhvarásya ǀ rudrám ǀ hótāram ǀ satya-yájam ǀ ródasyoḥ ǀ

agním ǀ purā́ ǀ tanayitnóḥ ǀ acíttāt ǀ híraṇya-rūpam ǀ ávase ǀ kṛṇudhvam ǁ

Padapatha Transcription Nonaccented

ā ǀ vaḥ ǀ rājānam ǀ adhvarasya ǀ rudram ǀ hotāram ǀ satya-yajam ǀ rodasyoḥ ǀ

agnim ǀ purā ǀ tanayitnoḥ ǀ acittāt ǀ hiraṇya-rūpam ǀ avase ǀ kṛṇudhvam ǁ

04.003.02   (Mandala. Sukta. Rik)

3.4.20.02    (Ashtaka. Adhyaya. Varga. Rik)

04.01.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं योनि॑श्चकृ॒मा यं व॒यं ते॑ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ ।

अ॒र्वा॒ची॒नः परि॑वीतो॒ नि षी॑दे॒मा उ॑ ते स्वपाक प्रती॒चीः ॥

Samhita Devanagari Nonaccented

अयं योनिश्चकृमा यं वयं ते जायेव पत्य उशती सुवासाः ।

अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः ॥

Samhita Transcription Accented

ayám yóniścakṛmā́ yám vayám te jāyéva pátya uśatī́ suvā́sāḥ ǀ

arvācīnáḥ párivīto ní ṣīdemā́ u te svapāka pratīcī́ḥ ǁ

Samhita Transcription Nonaccented

ayam yoniścakṛmā yam vayam te jāyeva patya uśatī suvāsāḥ ǀ

arvācīnaḥ parivīto ni ṣīdemā u te svapāka pratīcīḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । योनिः॑ । च॒कृ॒म । यम् । व॒यम् । ते॒ । जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ ।

अ॒र्वा॒ची॒नः । परि॑ऽवीतः । नि । सी॒द॒ । इ॒माः । ऊं॒ इति॑ । ते॒ । सु॒ऽअ॒पा॒क॒ । प्र॒ती॒चीः ॥

Padapatha Devanagari Nonaccented

अयम् । योनिः । चकृम । यम् । वयम् । ते । जायाऽइव । पत्ये । उशती । सुऽवासाः ।

अर्वाचीनः । परिऽवीतः । नि । सीद । इमाः । ऊं इति । ते । सुऽअपाक । प्रतीचीः ॥

Padapatha Transcription Accented

ayám ǀ yóniḥ ǀ cakṛmá ǀ yám ǀ vayám ǀ te ǀ jāyā́-iva ǀ pátye ǀ uśatī́ ǀ su-vā́sāḥ ǀ

arvācīnáḥ ǀ pári-vītaḥ ǀ ní ǀ sīda ǀ imā́ḥ ǀ ūṃ íti ǀ te ǀ su-apāka ǀ pratīcī́ḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ yoniḥ ǀ cakṛma ǀ yam ǀ vayam ǀ te ǀ jāyā-iva ǀ patye ǀ uśatī ǀ su-vāsāḥ ǀ

arvācīnaḥ ǀ pari-vītaḥ ǀ ni ǀ sīda ǀ imāḥ ǀ ūṃ iti ǀ te ǀ su-apāka ǀ pratīcīḥ ǁ

04.003.03   (Mandala. Sukta. Rik)

3.4.20.03    (Ashtaka. Adhyaya. Varga. Rik)

04.01.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒शृ॒ण्व॒ते अदृ॑पिताय॒ मन्म॑ नृ॒चक्ष॑से सुमृळी॒काय॑ वेधः ।

दे॒वाय॑ श॒स्तिम॒मृता॑य शंस॒ ग्रावे॑व॒ सोता॑ मधु॒षुद्यमी॒ळे ॥

Samhita Devanagari Nonaccented

आशृण्वते अदृपिताय मन्म नृचक्षसे सुमृळीकाय वेधः ।

देवाय शस्तिममृताय शंस ग्रावेव सोता मधुषुद्यमीळे ॥

Samhita Transcription Accented

āśṛṇvaté ádṛpitāya mánma nṛcákṣase sumṛḷīkā́ya vedhaḥ ǀ

devā́ya śastímamṛ́tāya śaṃsa grā́veva sótā madhuṣúdyámīḷé ǁ

Samhita Transcription Nonaccented

āśṛṇvate adṛpitāya manma nṛcakṣase sumṛḷīkāya vedhaḥ ǀ

devāya śastimamṛtāya śaṃsa grāveva sotā madhuṣudyamīḷe ǁ

Padapatha Devanagari Accented

आ॒शृ॒ण्व॒ते । अदृ॑पिताय । मन्म॑ । नृ॒ऽचक्ष॑से । सु॒ऽमृ॒ळी॒काय॑ । वे॒धः॒ ।

दे॒वाय॑ । श॒स्तिम् । अ॒मृता॑य । शं॒स॒ । ग्रावा॑ऽइव । सोता॑ । म॒धु॒ऽसुत् । यम् । ई॒ळे ॥

Padapatha Devanagari Nonaccented

आशृण्वते । अदृपिताय । मन्म । नृऽचक्षसे । सुऽमृळीकाय । वेधः ।

देवाय । शस्तिम् । अमृताय । शंस । ग्रावाऽइव । सोता । मधुऽसुत् । यम् । ईळे ॥

Padapatha Transcription Accented

āśṛṇvaté ǀ ádṛpitāya ǀ mánma ǀ nṛ-cákṣase ǀ su-mṛḷīkā́ya ǀ vedhaḥ ǀ

devā́ya ǀ śastím ǀ amṛ́tāya ǀ śaṃsa ǀ grā́vā-iva ǀ sótā ǀ madhu-sút ǀ yám ǀ īḷé ǁ

Padapatha Transcription Nonaccented

āśṛṇvate ǀ adṛpitāya ǀ manma ǀ nṛ-cakṣase ǀ su-mṛḷīkāya ǀ vedhaḥ ǀ

devāya ǀ śastim ǀ amṛtāya ǀ śaṃsa ǀ grāvā-iva ǀ sotā ǀ madhu-sut ǀ yam ǀ īḷe ǁ

04.003.04   (Mandala. Sukta. Rik)

3.4.20.04    (Ashtaka. Adhyaya. Varga. Rik)

04.01.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं चि॑न्नः॒ शम्या॑ अग्ने अ॒स्या ऋ॒तस्य॑ बोध्यृतचित्स्वा॒धीः ।

क॒दा त॑ उ॒क्था स॑ध॒माद्या॑नि क॒दा भ॑वंति स॒ख्या गृ॒हे ते॑ ॥

Samhita Devanagari Nonaccented

त्वं चिन्नः शम्या अग्ने अस्या ऋतस्य बोध्यृतचित्स्वाधीः ।

कदा त उक्था सधमाद्यानि कदा भवंति सख्या गृहे ते ॥

Samhita Transcription Accented

tvám cinnaḥ śámyā agne asyā́ ṛtásya bodhyṛtacitsvādhī́ḥ ǀ

kadā́ ta ukthā́ sadhamā́dyāni kadā́ bhavanti sakhyā́ gṛhé te ǁ

Samhita Transcription Nonaccented

tvam cinnaḥ śamyā agne asyā ṛtasya bodhyṛtacitsvādhīḥ ǀ

kadā ta ukthā sadhamādyāni kadā bhavanti sakhyā gṛhe te ǁ

Padapatha Devanagari Accented

त्वम् । चि॒त् । नः॒ । शम्यै॑ । अ॒ग्ने॒ । अ॒स्याः । ऋ॒तस्य॑ । बो॒धि॒ । ऋ॒त॒ऽचि॒त् । सु॒ऽआ॒धीः ।

क॒दा । ते॒ । उ॒क्था । स॒ध॒ऽमाद्या॑नि । क॒दा । भ॒व॒न्ति॒ । स॒ख्या । गृ॒हे । ते॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । चित् । नः । शम्यै । अग्ने । अस्याः । ऋतस्य । बोधि । ऋतऽचित् । सुऽआधीः ।

कदा । ते । उक्था । सधऽमाद्यानि । कदा । भवन्ति । सख्या । गृहे । ते ॥

Padapatha Transcription Accented

tvám ǀ cit ǀ naḥ ǀ śámyai ǀ agne ǀ asyā́ḥ ǀ ṛtásya ǀ bodhi ǀ ṛta-cit ǀ su-ādhī́ḥ ǀ

kadā́ ǀ te ǀ ukthā́ ǀ sadha-mā́dyāni ǀ kadā́ ǀ bhavanti ǀ sakhyā́ ǀ gṛhé ǀ te ǁ

Padapatha Transcription Nonaccented

tvam ǀ cit ǀ naḥ ǀ śamyai ǀ agne ǀ asyāḥ ǀ ṛtasya ǀ bodhi ǀ ṛta-cit ǀ su-ādhīḥ ǀ

kadā ǀ te ǀ ukthā ǀ sadha-mādyāni ǀ kadā ǀ bhavanti ǀ sakhyā ǀ gṛhe ǀ te ǁ

04.003.05   (Mandala. Sukta. Rik)

3.4.20.05    (Ashtaka. Adhyaya. Varga. Rik)

04.01.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒था ह॒ तद्वरु॑णाय॒ त्वम॑ग्ने क॒था दि॒वे ग॑र्हसे॒ कन्न॒ आगः॑ ।

क॒था मि॒त्राय॑ मी॒ळ्हुषे॑ पृथि॒व्यै ब्रवः॒ कद॑र्य॒म्णे कद्भगा॑य ॥

Samhita Devanagari Nonaccented

कथा ह तद्वरुणाय त्वमग्ने कथा दिवे गर्हसे कन्न आगः ।

कथा मित्राय मीळ्हुषे पृथिव्यै ब्रवः कदर्यम्णे कद्भगाय ॥

Samhita Transcription Accented

kathā́ ha tádváruṇāya tvámagne kathā́ divé garhase kánna ā́gaḥ ǀ

kathā́ mitrā́ya mīḷhúṣe pṛthivyái brávaḥ kádaryamṇé kádbhágāya ǁ

Samhita Transcription Nonaccented

kathā ha tadvaruṇāya tvamagne kathā dive garhase kanna āgaḥ ǀ

kathā mitrāya mīḷhuṣe pṛthivyai bravaḥ kadaryamṇe kadbhagāya ǁ

Padapatha Devanagari Accented

क॒था । ह॒ । तत् । वरु॑णाय । त्वम् । अ॒ग्ने॒ । क॒था । दि॒वे । ग॒र्ह॒से॒ । कत् । नः॒ । आगः॑ ।

क॒था । मि॒त्राय॑ । मी॒ळ्हुषे॑ । पृ॒थि॒व्यै । ब्रवः॑ । कत् । अ॒र्य॒म्णे । कत् । भगा॑य ॥

Padapatha Devanagari Nonaccented

कथा । ह । तत् । वरुणाय । त्वम् । अग्ने । कथा । दिवे । गर्हसे । कत् । नः । आगः ।

कथा । मित्राय । मीळ्हुषे । पृथिव्यै । ब्रवः । कत् । अर्यम्णे । कत् । भगाय ॥

Padapatha Transcription Accented

kathā́ ǀ ha ǀ tát ǀ váruṇāya ǀ tvám ǀ agne ǀ kathā́ ǀ divé ǀ garhase ǀ kát ǀ naḥ ǀ ā́gaḥ ǀ

kathā́ ǀ mitrā́ya ǀ mīḷhúṣe ǀ pṛthivyái ǀ brávaḥ ǀ kát ǀ aryamṇé ǀ kát ǀ bhágāya ǁ

Padapatha Transcription Nonaccented

kathā ǀ ha ǀ tat ǀ varuṇāya ǀ tvam ǀ agne ǀ kathā ǀ dive ǀ garhase ǀ kat ǀ naḥ ǀ āgaḥ ǀ

kathā ǀ mitrāya ǀ mīḷhuṣe ǀ pṛthivyai ǀ bravaḥ ǀ kat ǀ aryamṇe ǀ kat ǀ bhagāya ǁ

04.003.06   (Mandala. Sukta. Rik)

3.4.21.01    (Ashtaka. Adhyaya. Varga. Rik)

04.01.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कद्धिष्ण्या॑सु वृधसा॒नो अ॑ग्ने॒ कद्वाता॑य॒ प्रत॑वसे शुभं॒ये ।

परि॑ज्मने॒ नास॑त्याय॒ क्षे ब्रवः॒ कद॑ग्ने रु॒द्राय॑ नृ॒घ्ने ॥

Samhita Devanagari Nonaccented

कद्धिष्ण्यासु वृधसानो अग्ने कद्वाताय प्रतवसे शुभंये ।

परिज्मने नासत्याय क्षे ब्रवः कदग्ने रुद्राय नृघ्ने ॥

Samhita Transcription Accented

káddhíṣṇyāsu vṛdhasānó agne kádvā́tāya prátavase śubhaṃyé ǀ

párijmane nā́satyāya kṣé brávaḥ kádagne rudrā́ya nṛghné ǁ

Samhita Transcription Nonaccented

kaddhiṣṇyāsu vṛdhasāno agne kadvātāya pratavase śubhaṃye ǀ

parijmane nāsatyāya kṣe bravaḥ kadagne rudrāya nṛghne ǁ

Padapatha Devanagari Accented

कत् । धिष्ण्या॑सु । वृ॒ध॒सा॒नः । अ॒ग्ने॒ । कत् । वाता॑य । प्रऽत॑वसे । शु॒भ॒म्ऽये ।

परि॑ऽज्मने । नास॑त्याय । क्षे । ब्रवः॑ । कत् । अ॒ग्ने॒ । रु॒द्राय॑ । नृ॒ऽघ्ने ॥

Padapatha Devanagari Nonaccented

कत् । धिष्ण्यासु । वृधसानः । अग्ने । कत् । वाताय । प्रऽतवसे । शुभम्ऽये ।

परिऽज्मने । नासत्याय । क्षे । ब्रवः । कत् । अग्ने । रुद्राय । नृऽघ्ने ॥

Padapatha Transcription Accented

kát ǀ dhíṣṇyāsu ǀ vṛdhasānáḥ ǀ agne ǀ kát ǀ vā́tāya ǀ prá-tavase ǀ śubham-yé ǀ

pári-jmane ǀ nā́satyāya ǀ kṣé ǀ brávaḥ ǀ kát ǀ agne ǀ rudrā́ya ǀ nṛ-ghné ǁ

Padapatha Transcription Nonaccented

kat ǀ dhiṣṇyāsu ǀ vṛdhasānaḥ ǀ agne ǀ kat ǀ vātāya ǀ pra-tavase ǀ śubham-ye ǀ

pari-jmane ǀ nāsatyāya ǀ kṣe ǀ bravaḥ ǀ kat ǀ agne ǀ rudrāya ǀ nṛ-ghne ǁ

04.003.07   (Mandala. Sukta. Rik)

3.4.21.02    (Ashtaka. Adhyaya. Varga. Rik)

04.01.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒था म॒हे पु॑ष्टिंभ॒राय॑ पू॒ष्णे कद्रु॒द्राय॒ सुम॑खाय हवि॒र्दे ।

कद्विष्ण॑व उरुगा॒याय॒ रेतो॒ ब्रवः॒ कद॑ग्ने॒ शर॑वे बृह॒त्यै ॥

Samhita Devanagari Nonaccented

कथा महे पुष्टिंभराय पूष्णे कद्रुद्राय सुमखाय हविर्दे ।

कद्विष्णव उरुगायाय रेतो ब्रवः कदग्ने शरवे बृहत्यै ॥

Samhita Transcription Accented

kathā́ mahé puṣṭimbharā́ya pūṣṇé kádrudrā́ya súmakhāya havirdé ǀ

kádvíṣṇava urugāyā́ya réto brávaḥ kádagne śárave bṛhatyái ǁ

Samhita Transcription Nonaccented

kathā mahe puṣṭimbharāya pūṣṇe kadrudrāya sumakhāya havirde ǀ

kadviṣṇava urugāyāya reto bravaḥ kadagne śarave bṛhatyai ǁ

Padapatha Devanagari Accented

क॒था । म॒हे । पु॒ष्टि॒म्ऽभ॒राय॑ । पू॒ष्णे । कत् । रु॒द्राय॑ । सुऽम॑खाय । ह॒विः॒ऽदे ।

कत् । विष्ण॑वे । उ॒रु॒ऽगा॒याय॑ । रेतः॑ । ब्रवः॑ । कत् । अ॒ग्ने॒ । शर॑वे । बृ॒ह॒त्यै ॥

Padapatha Devanagari Nonaccented

कथा । महे । पुष्टिम्ऽभराय । पूष्णे । कत् । रुद्राय । सुऽमखाय । हविःऽदे ।

कत् । विष्णवे । उरुऽगायाय । रेतः । ब्रवः । कत् । अग्ने । शरवे । बृहत्यै ॥

Padapatha Transcription Accented

kathā́ ǀ mahé ǀ puṣṭim-bharā́ya ǀ pūṣṇé ǀ kát ǀ rudrā́ya ǀ sú-makhāya ǀ haviḥ-dé ǀ

kát ǀ víṣṇave ǀ uru-gāyā́ya ǀ rétaḥ ǀ brávaḥ ǀ kát ǀ agne ǀ śárave ǀ bṛhatyái ǁ

Padapatha Transcription Nonaccented

kathā ǀ mahe ǀ puṣṭim-bharāya ǀ pūṣṇe ǀ kat ǀ rudrāya ǀ su-makhāya ǀ haviḥ-de ǀ

kat ǀ viṣṇave ǀ uru-gāyāya ǀ retaḥ ǀ bravaḥ ǀ kat ǀ agne ǀ śarave ǀ bṛhatyai ǁ

04.003.08   (Mandala. Sukta. Rik)

3.4.21.03    (Ashtaka. Adhyaya. Varga. Rik)

04.01.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒था शर्धा॑य म॒रुता॑मृ॒ताय॑ क॒था सू॒रे बृ॑ह॒ते पृ॒च्छ्यमा॑नः ।

प्रति॑ ब्र॒वोऽदि॑तये तु॒राय॒ साधा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान् ॥

Samhita Devanagari Nonaccented

कथा शर्धाय मरुतामृताय कथा सूरे बृहते पृच्छ्यमानः ।

प्रति ब्रवोऽदितये तुराय साधा दिवो जातवेदश्चिकित्वान् ॥

Samhita Transcription Accented

kathā́ śárdhāya marútāmṛtā́ya kathā́ sūré bṛhaté pṛcchyámānaḥ ǀ

práti bravó’ditaye turā́ya sā́dhā divó jātavedaścikitvā́n ǁ

Samhita Transcription Nonaccented

kathā śardhāya marutāmṛtāya kathā sūre bṛhate pṛcchyamānaḥ ǀ

prati bravo’ditaye turāya sādhā divo jātavedaścikitvān ǁ

Padapatha Devanagari Accented

क॒था । शर्धा॑य । म॒रुता॑म् । ऋ॒ताय॑ । क॒था । सू॒रे । बृ॒ह॒ते । पृ॒च्छ्यमा॑नः ।

प्रति॑ । ब्र॒वः॒ । अदि॑तये । तु॒राय॑ । साध॑ । दि॒वः । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् ॥

Padapatha Devanagari Nonaccented

कथा । शर्धाय । मरुताम् । ऋताय । कथा । सूरे । बृहते । पृच्छ्यमानः ।

प्रति । ब्रवः । अदितये । तुराय । साध । दिवः । जातऽवेदः । चिकित्वान् ॥

Padapatha Transcription Accented

kathā́ ǀ śárdhāya ǀ marútām ǀ ṛtā́ya ǀ kathā́ ǀ sūré ǀ bṛhaté ǀ pṛcchyámānaḥ ǀ

práti ǀ bravaḥ ǀ áditaye ǀ turā́ya ǀ sā́dha ǀ diváḥ ǀ jāta-vedaḥ ǀ cikitvā́n ǁ

Padapatha Transcription Nonaccented

kathā ǀ śardhāya ǀ marutām ǀ ṛtāya ǀ kathā ǀ sūre ǀ bṛhate ǀ pṛcchyamānaḥ ǀ

prati ǀ bravaḥ ǀ aditaye ǀ turāya ǀ sādha ǀ divaḥ ǀ jāta-vedaḥ ǀ cikitvān ǁ

04.003.09   (Mandala. Sukta. Rik)

3.4.21.04    (Ashtaka. Adhyaya. Varga. Rik)

04.01.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तेन॑ ऋ॒तं निय॑तमीळ॒ आ गोरा॒मा सचा॒ मधु॑मत्प॒क्वम॑ग्ने ।

कृ॒ष्णा स॒ती रुश॑ता धा॒सिनै॒षा जाम॑र्येण॒ पय॑सा पीपाय ॥

Samhita Devanagari Nonaccented

ऋतेन ऋतं नियतमीळ आ गोरामा सचा मधुमत्पक्वमग्ने ।

कृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ॥

Samhita Transcription Accented

ṛténa ṛtám níyatamīḷa ā́ górāmā́ sácā mádhumatpakvámagne ǀ

kṛṣṇā́ satī́ rúśatā dhāsínaiṣā́ jā́maryeṇa páyasā pīpāya ǁ

Samhita Transcription Nonaccented

ṛtena ṛtam niyatamīḷa ā gorāmā sacā madhumatpakvamagne ǀ

kṛṣṇā satī ruśatā dhāsinaiṣā jāmaryeṇa payasā pīpāya ǁ

Padapatha Devanagari Accented

ऋ॒तेन॑ । ऋ॒तम् । निऽय॑तम् । ई॒ळे॒ । आ । गोः । आ॒मा । सचा॑ । मधु॑ऽमत् । प॒क्वम् । अ॒ग्ने॒ ।

कृ॒ष्णा । स॒ती । रुश॑ता । धा॒सिना॑ । ए॒षा । जाम॑र्येण । पय॑सा । पी॒पा॒य॒ ॥

Padapatha Devanagari Nonaccented

ऋतेन । ऋतम् । निऽयतम् । ईळे । आ । गोः । आमा । सचा । मधुऽमत् । पक्वम् । अग्ने ।

कृष्णा । सती । रुशता । धासिना । एषा । जामर्येण । पयसा । पीपाय ॥

Padapatha Transcription Accented

ṛténa ǀ ṛtám ǀ ní-yatam ǀ īḷe ǀ ā́ ǀ góḥ ǀ āmā́ ǀ sácā ǀ mádhu-mat ǀ pakvám ǀ agne ǀ

kṛṣṇā́ ǀ satī́ ǀ rúśatā ǀ dhāsínā ǀ eṣā́ ǀ jā́maryeṇa ǀ páyasā ǀ pīpāya ǁ

Padapatha Transcription Nonaccented

ṛtena ǀ ṛtam ǀ ni-yatam ǀ īḷe ǀ ā ǀ goḥ ǀ āmā ǀ sacā ǀ madhu-mat ǀ pakvam ǀ agne ǀ

kṛṣṇā ǀ satī ǀ ruśatā ǀ dhāsinā ǀ eṣā ǀ jāmaryeṇa ǀ payasā ǀ pīpāya ǁ

04.003.10   (Mandala. Sukta. Rik)

3.4.21.05    (Ashtaka. Adhyaya. Varga. Rik)

04.01.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तेन॒ हि ष्मा॑ वृष॒भश्चि॑द॒क्तः पुमाँ॑ अ॒ग्निः पय॑सा पृ॒ष्ठ्ये॑न ।

अस्पं॑दमानो अचरद्वयो॒धा वृषा॑ शु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ॥

Samhita Devanagari Nonaccented

ऋतेन हि ष्मा वृषभश्चिदक्तः पुमाँ अग्निः पयसा पृष्ठ्येन ।

अस्पंदमानो अचरद्वयोधा वृषा शुक्रं दुदुहे पृश्निरूधः ॥

Samhita Transcription Accented

ṛténa hí ṣmā vṛṣabháścidaktáḥ púmām̐ agníḥ páyasā pṛṣṭhyéna ǀ

áspandamāno acaradvayodhā́ vṛ́ṣā śukrám duduhe pṛ́śnirū́dhaḥ ǁ

Samhita Transcription Nonaccented

ṛtena hi ṣmā vṛṣabhaścidaktaḥ pumām̐ agniḥ payasā pṛṣṭhyena ǀ

aspandamāno acaradvayodhā vṛṣā śukram duduhe pṛśnirūdhaḥ ǁ

Padapatha Devanagari Accented

ऋ॒तेन॑ । हि । स्म॒ । वृ॒ष॒भः । चि॒त् । अ॒क्तः । पुमा॑न् । अ॒ग्निः । पय॑सा । पृ॒ष्ठ्ये॑न ।

अस्प॑न्दमानः । अ॒च॒र॒त् । व॒यः॒ऽधाः । वृषा॑ । शु॒क्रम् । दु॒दु॒हे॒ । पृश्निः॑ । ऊधः॑ ॥

Padapatha Devanagari Nonaccented

ऋतेन । हि । स्म । वृषभः । चित् । अक्तः । पुमान् । अग्निः । पयसा । पृष्ठ्येन ।

अस्पन्दमानः । अचरत् । वयःऽधाः । वृषा । शुक्रम् । दुदुहे । पृश्निः । ऊधः ॥

Padapatha Transcription Accented

ṛténa ǀ hí ǀ sma ǀ vṛṣabháḥ ǀ cit ǀ aktáḥ ǀ púmān ǀ agníḥ ǀ páyasā ǀ pṛṣṭhyéna ǀ

áspandamānaḥ ǀ acarat ǀ vayaḥ-dhā́ḥ ǀ vṛ́ṣā ǀ śukrám ǀ duduhe ǀ pṛ́śniḥ ǀ ū́dhaḥ ǁ

Padapatha Transcription Nonaccented

ṛtena ǀ hi ǀ sma ǀ vṛṣabhaḥ ǀ cit ǀ aktaḥ ǀ pumān ǀ agniḥ ǀ payasā ǀ pṛṣṭhyena ǀ

aspandamānaḥ ǀ acarat ǀ vayaḥ-dhāḥ ǀ vṛṣā ǀ śukram ǀ duduhe ǀ pṛśniḥ ǀ ūdhaḥ ǁ

04.003.11   (Mandala. Sukta. Rik)

3.4.22.01    (Ashtaka. Adhyaya. Varga. Rik)

04.01.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तेनाद्रिं॒ व्य॑सन्भि॒दंतः॒ समंगि॑रसो नवंत॒ गोभिः॑ ।

शु॒नं नरः॒ परि॑ षदन्नु॒षास॑मा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ ॥

Samhita Devanagari Nonaccented

ऋतेनाद्रिं व्यसन्भिदंतः समंगिरसो नवंत गोभिः ।

शुनं नरः परि षदन्नुषासमाविः स्वरभवज्जाते अग्नौ ॥

Samhita Transcription Accented

ṛténā́drim vyásanbhidántaḥ sámáṅgiraso navanta góbhiḥ ǀ

śunám náraḥ pári ṣadannuṣā́samāvíḥ svárabhavajjāté agnáu ǁ

Samhita Transcription Nonaccented

ṛtenādrim vyasanbhidantaḥ samaṅgiraso navanta gobhiḥ ǀ

śunam naraḥ pari ṣadannuṣāsamāviḥ svarabhavajjāte agnau ǁ

Padapatha Devanagari Accented

ऋ॒तेन॑ । अद्रि॑म् । वि । अ॒स॒न् । भि॒दन्तः॑ । सम् । अङ्गि॑रसः । न॒व॒न्त॒ । गोभिः॑ ।

शु॒नम् । नरः॑ । परि॑ । स॒द॒न् । उ॒षस॑म् । आ॒विः । स्वः॑ । अ॒भ॒व॒त् । जा॒ते । अ॒ग्नौ ॥

Padapatha Devanagari Nonaccented

ऋतेन । अद्रिम् । वि । असन् । भिदन्तः । सम् । अङ्गिरसः । नवन्त । गोभिः ।

शुनम् । नरः । परि । सदन् । उषसम् । आविः । स्वः । अभवत् । जाते । अग्नौ ॥

Padapatha Transcription Accented

ṛténa ǀ ádrim ǀ ví ǀ asan ǀ bhidántaḥ ǀ sám ǀ áṅgirasaḥ ǀ navanta ǀ góbhiḥ ǀ

śunám ǀ náraḥ ǀ pári ǀ sadan ǀ uṣásam ǀ āvíḥ ǀ sváḥ ǀ abhavat ǀ jāté ǀ agnáu ǁ

Padapatha Transcription Nonaccented

ṛtena ǀ adrim ǀ vi ǀ asan ǀ bhidantaḥ ǀ sam ǀ aṅgirasaḥ ǀ navanta ǀ gobhiḥ ǀ

śunam ǀ naraḥ ǀ pari ǀ sadan ǀ uṣasam ǀ āviḥ ǀ svaḥ ǀ abhavat ǀ jāte ǀ agnau ǁ

04.003.12   (Mandala. Sukta. Rik)

3.4.22.02    (Ashtaka. Adhyaya. Varga. Rik)

04.01.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तेन॑ दे॒वीर॒मृता॒ अमृ॑क्ता॒ अर्णो॑भि॒रापो॒ मधु॑मद्भिरग्ने ।

वा॒जी न सर्गे॑षु प्रस्तुभा॒नः प्र सद॒मित्स्रवि॑तवे दधन्युः ॥

Samhita Devanagari Nonaccented

ऋतेन देवीरमृता अमृक्ता अर्णोभिरापो मधुमद्भिरग्ने ।

वाजी न सर्गेषु प्रस्तुभानः प्र सदमित्स्रवितवे दधन्युः ॥

Samhita Transcription Accented

ṛténa devī́ramṛ́tā ámṛktā árṇobhirā́po mádhumadbhiragne ǀ

vājī́ ná sárgeṣu prastubhānáḥ prá sádamítsrávitave dadhanyuḥ ǁ

Samhita Transcription Nonaccented

ṛtena devīramṛtā amṛktā arṇobhirāpo madhumadbhiragne ǀ

vājī na sargeṣu prastubhānaḥ pra sadamitsravitave dadhanyuḥ ǁ

Padapatha Devanagari Accented

ऋ॒तेन॑ । दे॒वीः । अ॒मृताः॑ । अमृ॑क्ताः । अर्णः॑ऽभिः । आपः॑ । मधु॑मत्ऽभिः । अ॒ग्ने॒ ।

वा॒जी । न । सर्गे॑षु । प्र॒ऽस्तु॒भा॒नः । प्र । सद॑म् । इत् । स्रवि॑तवे । द॒ध॒न्युः॒ ॥

Padapatha Devanagari Nonaccented

ऋतेन । देवीः । अमृताः । अमृक्ताः । अर्णःऽभिः । आपः । मधुमत्ऽभिः । अग्ने ।

वाजी । न । सर्गेषु । प्रऽस्तुभानः । प्र । सदम् । इत् । स्रवितवे । दधन्युः ॥

Padapatha Transcription Accented

ṛténa ǀ devī́ḥ ǀ amṛ́tāḥ ǀ ámṛktāḥ ǀ árṇaḥ-bhiḥ ǀ ā́paḥ ǀ mádhumat-bhiḥ ǀ agne ǀ

vājī́ ǀ ná ǀ sárgeṣu ǀ pra-stubhānáḥ ǀ prá ǀ sádam ǀ ít ǀ srávitave ǀ dadhanyuḥ ǁ

Padapatha Transcription Nonaccented

ṛtena ǀ devīḥ ǀ amṛtāḥ ǀ amṛktāḥ ǀ arṇaḥ-bhiḥ ǀ āpaḥ ǀ madhumat-bhiḥ ǀ agne ǀ

vājī ǀ na ǀ sargeṣu ǀ pra-stubhānaḥ ǀ pra ǀ sadam ǀ it ǀ sravitave ǀ dadhanyuḥ ǁ

04.003.13   (Mandala. Sukta. Rik)

3.4.22.03    (Ashtaka. Adhyaya. Varga. Rik)

04.01.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा कस्य॑ य॒क्षं सद॒मिद्धु॒रो गा॒ मा वे॒शस्य॑ प्रमिन॒तो मापेः ।

मा भ्रातु॑रग्ने॒ अनृ॑जोर्ऋ॒णं वे॒र्मा सख्यु॒र्दक्षं॑ रि॒पोर्भु॑जेम ॥

Samhita Devanagari Nonaccented

मा कस्य यक्षं सदमिद्धुरो गा मा वेशस्य प्रमिनतो मापेः ।

मा भ्रातुरग्ने अनृजोर्ऋणं वेर्मा सख्युर्दक्षं रिपोर्भुजेम ॥

Samhita Transcription Accented

mā́ kásya yakṣám sádamíddhuró gā mā́ veśásya praminató mā́péḥ ǀ

mā́ bhrā́turagne ánṛjorṛṇám vermā́ sákhyurdákṣam ripórbhujema ǁ

Samhita Transcription Nonaccented

mā kasya yakṣam sadamiddhuro gā mā veśasya praminato māpeḥ ǀ

mā bhrāturagne anṛjorṛṇam vermā sakhyurdakṣam riporbhujema ǁ

Padapatha Devanagari Accented

मा । कस्य॑ । य॒क्षम् । सद॑म् । इत् । हु॒रः । गाः॒ । मा । वे॒शस्य॑ । प्र॒ऽमि॒न॒तः । मा । आ॒पेः ।

मा । भ्रातुः॑ । अ॒ग्ने॒ । अनृ॑जोः । ऋ॒णम् । वेः॒ । मा । सख्युः॑ । दक्ष॑म् । रि॒पोः । भु॒जे॒म॒ ॥

Padapatha Devanagari Nonaccented

मा । कस्य । यक्षम् । सदम् । इत् । हुरः । गाः । मा । वेशस्य । प्रऽमिनतः । मा । आपेः ।

मा । भ्रातुः । अग्ने । अनृजोः । ऋणम् । वेः । मा । सख्युः । दक्षम् । रिपोः । भुजेम ॥

Padapatha Transcription Accented

mā́ ǀ kásya ǀ yakṣám ǀ sádam ǀ ít ǀ huráḥ ǀ gāḥ ǀ mā́ ǀ veśásya ǀ pra-minatáḥ ǀ mā́ ǀ āpéḥ ǀ

mā́ ǀ bhrā́tuḥ ǀ agne ǀ ánṛjoḥ ǀ ṛṇám ǀ veḥ ǀ mā́ ǀ sákhyuḥ ǀ dákṣam ǀ ripóḥ ǀ bhujema ǁ

Padapatha Transcription Nonaccented

mā ǀ kasya ǀ yakṣam ǀ sadam ǀ it ǀ huraḥ ǀ gāḥ ǀ mā ǀ veśasya ǀ pra-minataḥ ǀ mā ǀ āpeḥ ǀ

mā ǀ bhrātuḥ ǀ agne ǀ anṛjoḥ ǀ ṛṇam ǀ veḥ ǀ mā ǀ sakhyuḥ ǀ dakṣam ǀ ripoḥ ǀ bhujema ǁ

04.003.14   (Mandala. Sukta. Rik)

3.4.22.04    (Ashtaka. Adhyaya. Varga. Rik)

04.01.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रक्षा॑ णो अग्ने॒ तव॒ रक्ष॑णेभी रारक्षा॒णः सु॑मख प्रीणा॒नः ।

प्रति॑ ष्फुर॒ वि रु॑ज वी॒ड्वंहो॑ ज॒हि रक्षो॒ महि॑ चिद्वावृधा॒नं ॥

Samhita Devanagari Nonaccented

रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख प्रीणानः ।

प्रति ष्फुर वि रुज वीड्वंहो जहि रक्षो महि चिद्वावृधानं ॥

Samhita Transcription Accented

rákṣā ṇo agne táva rákṣaṇebhī rārakṣāṇáḥ sumakha prīṇānáḥ ǀ

práti ṣphura ví ruja vīḍváṃho jahí rákṣo máhi cidvāvṛdhānám ǁ

Samhita Transcription Nonaccented

rakṣā ṇo agne tava rakṣaṇebhī rārakṣāṇaḥ sumakha prīṇānaḥ ǀ

prati ṣphura vi ruja vīḍvaṃho jahi rakṣo mahi cidvāvṛdhānam ǁ

Padapatha Devanagari Accented

रक्ष॑ । नः॒ । अ॒ग्ने॒ । तव॑ । रक्ष॑णेभिः । र॒र॒क्षा॒णः । सु॒ऽम॒ख॒ । प्री॒णा॒नः ।

प्रति॑ । स्फु॒र॒ । वि । रु॒ज॒ । वी॒ळु । अंहः॑ । ज॒हि । रक्षः॑ । महि॑ । चि॒त् । व॒वृ॒धा॒नम् ॥

Padapatha Devanagari Nonaccented

रक्ष । नः । अग्ने । तव । रक्षणेभिः । ररक्षाणः । सुऽमख । प्रीणानः ।

प्रति । स्फुर । वि । रुज । वीळु । अंहः । जहि । रक्षः । महि । चित् । ववृधानम् ॥

Padapatha Transcription Accented

rákṣa ǀ naḥ ǀ agne ǀ táva ǀ rákṣaṇebhiḥ ǀ rarakṣāṇáḥ ǀ su-makha ǀ prīṇānáḥ ǀ

práti ǀ sphura ǀ ví ǀ ruja ǀ vīḷú ǀ áṃhaḥ ǀ jahí ǀ rákṣaḥ ǀ máhi ǀ cit ǀ vavṛdhānám ǁ

Padapatha Transcription Nonaccented

rakṣa ǀ naḥ ǀ agne ǀ tava ǀ rakṣaṇebhiḥ ǀ rarakṣāṇaḥ ǀ su-makha ǀ prīṇānaḥ ǀ

prati ǀ sphura ǀ vi ǀ ruja ǀ vīḷu ǀ aṃhaḥ ǀ jahi ǀ rakṣaḥ ǀ mahi ǀ cit ǀ vavṛdhānam ǁ

04.003.15   (Mandala. Sukta. Rik)

3.4.22.05    (Ashtaka. Adhyaya. Varga. Rik)

04.01.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒भिर्भ॑व सु॒मना॑ अग्ने अ॒र्कैरि॒मान्त्स्पृ॑श॒ मन्म॑भिः शूर॒ वाजा॑न् ।

उ॒त ब्रह्मा॑ण्यंगिरो जुषस्व॒ सं ते॑ श॒स्तिर्दे॒ववा॑ता जरेत ॥

Samhita Devanagari Nonaccented

एभिर्भव सुमना अग्ने अर्कैरिमान्त्स्पृश मन्मभिः शूर वाजान् ।

उत ब्रह्माण्यंगिरो जुषस्व सं ते शस्तिर्देववाता जरेत ॥

Samhita Transcription Accented

ebhírbhava sumánā agne arkáirimā́ntspṛśa mánmabhiḥ śūra vā́jān ǀ

utá bráhmāṇyaṅgiro juṣasva sám te śastírdevávātā jareta ǁ

Samhita Transcription Nonaccented

ebhirbhava sumanā agne arkairimāntspṛśa manmabhiḥ śūra vājān ǀ

uta brahmāṇyaṅgiro juṣasva sam te śastirdevavātā jareta ǁ

Padapatha Devanagari Accented

ए॒भिः । भ॒व॒ । सु॒ऽमनाः॑ । अ॒ग्ने॒ । अ॒र्कैः । इ॒मान् । स्पृ॒श॒ । मन्म॑ऽभिः । शू॒र॒ । वाजा॑न् ।

उ॒त । ब्रह्मा॑णि । अ॒ङ्गि॒रः॒ । जु॒ष॒स्व॒ । सम् । ते॒ । श॒स्तिः । दे॒वऽवा॑ता । ज॒रे॒त॒ ॥

Padapatha Devanagari Nonaccented

एभिः । भव । सुऽमनाः । अग्ने । अर्कैः । इमान् । स्पृश । मन्मऽभिः । शूर । वाजान् ।

उत । ब्रह्माणि । अङ्गिरः । जुषस्व । सम् । ते । शस्तिः । देवऽवाता । जरेत ॥

Padapatha Transcription Accented

ebhíḥ ǀ bhava ǀ su-mánāḥ ǀ agne ǀ arkáiḥ ǀ imā́n ǀ spṛśa ǀ mánma-bhiḥ ǀ śūra ǀ vā́jān ǀ

utá ǀ bráhmāṇi ǀ aṅgiraḥ ǀ juṣasva ǀ sám ǀ te ǀ śastíḥ ǀ devá-vātā ǀ jareta ǁ

Padapatha Transcription Nonaccented

ebhiḥ ǀ bhava ǀ su-manāḥ ǀ agne ǀ arkaiḥ ǀ imān ǀ spṛśa ǀ manma-bhiḥ ǀ śūra ǀ vājān ǀ

uta ǀ brahmāṇi ǀ aṅgiraḥ ǀ juṣasva ǀ sam ǀ te ǀ śastiḥ ǀ deva-vātā ǀ jareta ǁ

04.003.16   (Mandala. Sukta. Rik)

3.4.22.06    (Ashtaka. Adhyaya. Varga. Rik)

04.01.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ता विश्वा॑ वि॒दुषे॒ तुभ्यं॑ वेधो नी॒थान्य॑ग्ने नि॒ण्या वचां॑सि ।

नि॒वच॑ना क॒वये॒ काव्या॒न्यशं॑सिषं म॒तिभि॒र्विप्र॑ उ॒क्थैः ॥

Samhita Devanagari Nonaccented

एता विश्वा विदुषे तुभ्यं वेधो नीथान्यग्ने निण्या वचांसि ।

निवचना कवये काव्यान्यशंसिषं मतिभिर्विप्र उक्थैः ॥

Samhita Transcription Accented

etā́ víśvā vidúṣe túbhyam vedho nīthā́nyagne niṇyā́ vácāṃsi ǀ

nivácanā kaváye kā́vyānyáśaṃsiṣam matíbhirvípra uktháiḥ ǁ

Samhita Transcription Nonaccented

etā viśvā viduṣe tubhyam vedho nīthānyagne niṇyā vacāṃsi ǀ

nivacanā kavaye kāvyānyaśaṃsiṣam matibhirvipra ukthaiḥ ǁ

Padapatha Devanagari Accented

ए॒ता । विश्वा॑ । वि॒दुषे॑ । तुभ्य॑म् । वे॒धः॒ । नी॒थानि॑ । अ॒ग्ने॒ । नि॒ण्या । वचां॑सि ।

नि॒ऽवच॑ना । क॒वये॑ । काव्या॑नि । अशं॑सिषम् । म॒तिऽभिः॑ । विप्रः॑ । उ॒क्थैः ॥

Padapatha Devanagari Nonaccented

एता । विश्वा । विदुषे । तुभ्यम् । वेधः । नीथानि । अग्ने । निण्या । वचांसि ।

निऽवचना । कवये । काव्यानि । अशंसिषम् । मतिऽभिः । विप्रः । उक्थैः ॥

Padapatha Transcription Accented

etā́ ǀ víśvā ǀ vidúṣe ǀ túbhyam ǀ vedhaḥ ǀ nīthā́ni ǀ agne ǀ niṇyā́ ǀ vácāṃsi ǀ

ni-vácanā ǀ kaváye ǀ kā́vyāni ǀ áśaṃsiṣam ǀ matí-bhiḥ ǀ vípraḥ ǀ uktháiḥ ǁ

Padapatha Transcription Nonaccented

etā ǀ viśvā ǀ viduṣe ǀ tubhyam ǀ vedhaḥ ǀ nīthāni ǀ agne ǀ niṇyā ǀ vacāṃsi ǀ

ni-vacanā ǀ kavaye ǀ kāvyāni ǀ aśaṃsiṣam ǀ mati-bhiḥ ǀ vipraḥ ǀ ukthaiḥ ǁ