SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 4

 

1. Info

To:    agni rakṣohan
From:   vāmadeva gautama
Metres:   1st set of styles: bhurikpaṅkti (1, 2, 4, 5, 8); nicṛttriṣṭup (3, 10, 11, 15); triṣṭup (7, 13); virāṭtrisṭup (6); svarāṭpaṅkti (9); nicṛtpaṅkti (12); svarāḍbṛhatī (14)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.004.01   (Mandala. Sukta. Rik)

3.4.23.01    (Ashtaka. Adhyaya. Varga. Rik)

04.01.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒ इभे॑न ।

तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ॥

Samhita Devanagari Nonaccented

कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाँ इभेन ।

तृष्वीमनु प्रसितिं द्रूणानोऽस्तासि विध्य रक्षसस्तपिष्ठैः ॥

Samhita Transcription Accented

kṛṇuṣvá pā́jaḥ prásitim ná pṛthvī́m yāhí rā́jevā́mavām̐ íbhena ǀ

tṛṣvī́mánu prásitim drūṇānó’stāsi vídhya rakṣásastápiṣṭhaiḥ ǁ

Samhita Transcription Nonaccented

kṛṇuṣva pājaḥ prasitim na pṛthvīm yāhi rājevāmavām̐ ibhena ǀ

tṛṣvīmanu prasitim drūṇāno’stāsi vidhya rakṣasastapiṣṭhaiḥ ǁ

Padapatha Devanagari Accented

कृ॒णु॒ष्व । पाजः॑ । प्रऽसि॑तिम् । न । पृ॒थ्वीम् । या॒हि । राजा॑ऽइव । अम॑ऽवान् । इभे॑न ।

तृ॒ष्वीम् । अनु॑ । प्रऽसि॑तिम् । द्रू॒णा॒नः । अस्ता॑ । अ॒सि॒ । विध्य॑ । र॒क्षसः॑ । तपि॑ष्ठैः ॥

Padapatha Devanagari Nonaccented

कृणुष्व । पाजः । प्रऽसितिम् । न । पृथ्वीम् । याहि । राजाऽइव । अमऽवान् । इभेन ।

तृष्वीम् । अनु । प्रऽसितिम् । द्रूणानः । अस्ता । असि । विध्य । रक्षसः । तपिष्ठैः ॥

Padapatha Transcription Accented

kṛṇuṣvá ǀ pā́jaḥ ǀ prá-sitim ǀ ná ǀ pṛthvī́m ǀ yāhí ǀ rā́jā-iva ǀ áma-vān ǀ íbhena ǀ

tṛṣvī́m ǀ ánu ǀ prá-sitim ǀ drūṇānáḥ ǀ ástā ǀ asi ǀ vídhya ǀ rakṣásaḥ ǀ tápiṣṭhaiḥ ǁ

Padapatha Transcription Nonaccented

kṛṇuṣva ǀ pājaḥ ǀ pra-sitim ǀ na ǀ pṛthvīm ǀ yāhi ǀ rājā-iva ǀ ama-vān ǀ ibhena ǀ

tṛṣvīm ǀ anu ǀ pra-sitim ǀ drūṇānaḥ ǀ astā ǀ asi ǀ vidhya ǀ rakṣasaḥ ǀ tapiṣṭhaiḥ ǁ

04.004.02   (Mandala. Sukta. Rik)

3.4.23.02    (Ashtaka. Adhyaya. Varga. Rik)

04.01.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॑ भ्र॒मास॑ आशु॒या प॑तं॒त्यनु॑ स्पृश धृष॒ता शोशु॑चानः ।

तपूं॑ष्यग्ने जु॒ह्वा॑ पतं॒गानसं॑दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ॥

Samhita Devanagari Nonaccented

तव भ्रमास आशुया पतंत्यनु स्पृश धृषता शोशुचानः ।

तपूंष्यग्ने जुह्वा पतंगानसंदितो वि सृज विष्वगुल्काः ॥

Samhita Transcription Accented

táva bhramā́sa āśuyā́ patantyánu spṛśa dhṛṣatā́ śóśucānaḥ ǀ

tápūṃṣyagne juhvā́ pataṃgā́násaṃdito ví sṛja víṣvagulkā́ḥ ǁ

Samhita Transcription Nonaccented

tava bhramāsa āśuyā patantyanu spṛśa dhṛṣatā śośucānaḥ ǀ

tapūṃṣyagne juhvā pataṃgānasaṃdito vi sṛja viṣvagulkāḥ ǁ

Padapatha Devanagari Accented

तव॑ । भ्र॒मासः॑ । आ॒शु॒ऽया । प॒त॒न्ति॒ । अनु॑ । स्पृ॒श॒ । धृ॒ष॒ता । शोशु॑चानः ।

तपूं॑षि । अ॒ग्ने॒ । जु॒ह्वा॑ । प॒त॒ङ्गान् । अस॑म्ऽदितः । वि । सृ॒ज॒ । विष्व॑क् । उ॒ल्काः ॥

Padapatha Devanagari Nonaccented

तव । भ्रमासः । आशुऽया । पतन्ति । अनु । स्पृश । धृषता । शोशुचानः ।

तपूंषि । अग्ने । जुह्वा । पतङ्गान् । असम्ऽदितः । वि । सृज । विष्वक् । उल्काः ॥

Padapatha Transcription Accented

táva ǀ bhramā́saḥ ǀ āśu-yā́ ǀ patanti ǀ ánu ǀ spṛśa ǀ dhṛṣatā́ ǀ śóśucānaḥ ǀ

tápūṃṣi ǀ agne ǀ juhvā́ ǀ pataṅgā́n ǀ ásam-ditaḥ ǀ ví ǀ sṛja ǀ víṣvak ǀ ulkā́ḥ ǁ

Padapatha Transcription Nonaccented

tava ǀ bhramāsaḥ ǀ āśu-yā ǀ patanti ǀ anu ǀ spṛśa ǀ dhṛṣatā ǀ śośucānaḥ ǀ

tapūṃṣi ǀ agne ǀ juhvā ǀ pataṅgān ǀ asam-ditaḥ ǀ vi ǀ sṛja ǀ viṣvak ǀ ulkāḥ ǁ

04.004.03   (Mandala. Sukta. Rik)

3.4.23.03    (Ashtaka. Adhyaya. Varga. Rik)

04.01.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः ।

यो नो॑ दू॒रे अ॒घशं॑सो॒ यो अंत्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् ॥

Samhita Devanagari Nonaccented

प्रति स्पशो वि सृज तूर्णितमो भवा पायुर्विशो अस्या अदब्धः ।

यो नो दूरे अघशंसो यो अंत्यग्ने माकिष्टे व्यथिरा दधर्षीत् ॥

Samhita Transcription Accented

práti spáśo ví sṛja tū́rṇitamo bhávā pāyúrviśó asyā́ ádabdhaḥ ǀ

yó no dūré agháśaṃso yó ántyágne mā́kiṣṭe vyáthirā́ dadharṣīt ǁ

Samhita Transcription Nonaccented

prati spaśo vi sṛja tūrṇitamo bhavā pāyurviśo asyā adabdhaḥ ǀ

yo no dūre aghaśaṃso yo antyagne mākiṣṭe vyathirā dadharṣīt ǁ

Padapatha Devanagari Accented

प्रति॑ । स्पशः॑ । वि । सृ॒ज॒ । तूर्णि॑ऽतमः । भव॑ । पा॒युः । वि॒शः । अ॒स्याः । अद॑ब्धः ।

यः । नः॒ । दू॒रे । अ॒घऽशं॑सः । यः । अन्ति॑ । अग्ने॑ । माकिः॑ । ते॒ । व्यथिः॑ । आ । द॒ध॒र्षी॒त् ॥

Padapatha Devanagari Nonaccented

प्रति । स्पशः । वि । सृज । तूर्णिऽतमः । भव । पायुः । विशः । अस्याः । अदब्धः ।

यः । नः । दूरे । अघऽशंसः । यः । अन्ति । अग्ने । माकिः । ते । व्यथिः । आ । दधर्षीत् ॥

Padapatha Transcription Accented

práti ǀ spáśaḥ ǀ ví ǀ sṛja ǀ tū́rṇi-tamaḥ ǀ bháva ǀ pāyúḥ ǀ viśáḥ ǀ asyā́ḥ ǀ ádabdhaḥ ǀ

yáḥ ǀ naḥ ǀ dūré ǀ aghá-śaṃsaḥ ǀ yáḥ ǀ ánti ǀ ágne ǀ mā́kiḥ ǀ te ǀ vyáthiḥ ǀ ā́ ǀ dadharṣīt ǁ

Padapatha Transcription Nonaccented

prati ǀ spaśaḥ ǀ vi ǀ sṛja ǀ tūrṇi-tamaḥ ǀ bhava ǀ pāyuḥ ǀ viśaḥ ǀ asyāḥ ǀ adabdhaḥ ǀ

yaḥ ǀ naḥ ǀ dūre ǀ agha-śaṃsaḥ ǀ yaḥ ǀ anti ǀ agne ǀ mākiḥ ǀ te ǀ vyathiḥ ǀ ā ǀ dadharṣīt ǁ

04.004.04   (Mandala. Sukta. Rik)

3.4.23.04    (Ashtaka. Adhyaya. Varga. Rik)

04.01.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒ न्य१॒॑मित्राँ॑ ओषतात्तिग्महेते ।

यो नो॒ अरा॑तिं समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्कं॑ ॥

Samhita Devanagari Nonaccented

उदग्ने तिष्ठ प्रत्या तनुष्व न्यमित्राँ ओषतात्तिग्महेते ।

यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्यतसं न शुष्कं ॥

Samhita Transcription Accented

údagne tiṣṭha prátyā́ tanuṣva nyámítrām̐ oṣatāttigmahete ǀ

yó no árātim samidhāna cakré nīcā́ tám dhakṣyatasám ná śúṣkam ǁ

Samhita Transcription Nonaccented

udagne tiṣṭha pratyā tanuṣva nyamitrām̐ oṣatāttigmahete ǀ

yo no arātim samidhāna cakre nīcā tam dhakṣyatasam na śuṣkam ǁ

Padapatha Devanagari Accented

उत् । अ॒ग्ने॒ । ति॒ष्ठ॒ । प्रति॑ । आ । त॒नु॒ष्व॒ । नि । अ॒मित्रा॑न् । ओ॒ष॒ता॒त् । ति॒ग्म॒ऽहे॒ते॒ ।

यः । नः॒ । अरा॑तिम् । स॒म्ऽइ॒धा॒न॒ । च॒क्रे । नी॒चा । तम् । ध॒क्षि॒ । अ॒त॒सम् । न । शुष्क॑म् ॥

Padapatha Devanagari Nonaccented

उत् । अग्ने । तिष्ठ । प्रति । आ । तनुष्व । नि । अमित्रान् । ओषतात् । तिग्मऽहेते ।

यः । नः । अरातिम् । सम्ऽइधान । चक्रे । नीचा । तम् । धक्षि । अतसम् । न । शुष्कम् ॥

Padapatha Transcription Accented

út ǀ agne ǀ tiṣṭha ǀ práti ǀ ā́ ǀ tanuṣva ǀ ní ǀ amítrān ǀ oṣatāt ǀ tigma-hete ǀ

yáḥ ǀ naḥ ǀ árātim ǀ sam-idhāna ǀ cakré ǀ nīcā́ ǀ tám ǀ dhakṣi ǀ atasám ǀ ná ǀ śúṣkam ǁ

Padapatha Transcription Nonaccented

ut ǀ agne ǀ tiṣṭha ǀ prati ǀ ā ǀ tanuṣva ǀ ni ǀ amitrān ǀ oṣatāt ǀ tigma-hete ǀ

yaḥ ǀ naḥ ǀ arātim ǀ sam-idhāna ǀ cakre ǀ nīcā ǀ tam ǀ dhakṣi ǀ atasam ǀ na ǀ śuṣkam ǁ

04.004.05   (Mandala. Sukta. Rik)

3.4.23.05    (Ashtaka. Adhyaya. Varga. Rik)

04.01.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या॑न्यग्ने ।

अव॑ स्थि॒रा त॑नुहि यातु॒जूनां॑ जा॒मिमजा॑मिं॒ प्र मृ॑णीहि॒ शत्रू॑न् ॥

Samhita Devanagari Nonaccented

ऊर्ध्वो भव प्रति विध्याध्यस्मदाविष्कृणुष्व दैव्यान्यग्ने ।

अव स्थिरा तनुहि यातुजूनां जामिमजामिं प्र मृणीहि शत्रून् ॥

Samhita Transcription Accented

ūrdhvó bhava práti vidhyā́dhyasmádāvíṣkṛṇuṣva dáivyānyagne ǀ

áva sthirā́ tanuhi yātujū́nām jāmímájāmim prá mṛṇīhi śátrūn ǁ

Samhita Transcription Nonaccented

ūrdhvo bhava prati vidhyādhyasmadāviṣkṛṇuṣva daivyānyagne ǀ

ava sthirā tanuhi yātujūnām jāmimajāmim pra mṛṇīhi śatrūn ǁ

Padapatha Devanagari Accented

ऊ॒र्ध्वः । भ॒व॒ । प्रति॑ । वि॒ध्य॒ । अधि॑ । अ॒स्मत् । आ॒विः । कृ॒णु॒ष्व॒ । दैव्या॑नि । अ॒ग्ने॒ ।

अव॑ । स्थि॒रा । त॒नु॒हि॒ । या॒तु॒ऽजूना॑म् । जा॒मिम् । अजा॑मिम् । प्र । मृ॒णी॒हि॒ । शत्रू॑न् ॥

Padapatha Devanagari Nonaccented

ऊर्ध्वः । भव । प्रति । विध्य । अधि । अस्मत् । आविः । कृणुष्व । दैव्यानि । अग्ने ।

अव । स्थिरा । तनुहि । यातुऽजूनाम् । जामिम् । अजामिम् । प्र । मृणीहि । शत्रून् ॥

Padapatha Transcription Accented

ūrdhváḥ ǀ bhava ǀ práti ǀ vidhya ǀ ádhi ǀ asmát ǀ āvíḥ ǀ kṛṇuṣva ǀ dáivyāni ǀ agne ǀ

áva ǀ sthirā́ ǀ tanuhi ǀ yātu-jū́nām ǀ jāmím ǀ ájāmim ǀ prá ǀ mṛṇīhi ǀ śátrūn ǁ

Padapatha Transcription Nonaccented

ūrdhvaḥ ǀ bhava ǀ prati ǀ vidhya ǀ adhi ǀ asmat ǀ āviḥ ǀ kṛṇuṣva ǀ daivyāni ǀ agne ǀ

ava ǀ sthirā ǀ tanuhi ǀ yātu-jūnām ǀ jāmim ǀ ajāmim ǀ pra ǀ mṛṇīhi ǀ śatrūn ǁ

04.004.06   (Mandala. Sukta. Rik)

3.4.24.01    (Ashtaka. Adhyaya. Varga. Rik)

04.01.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स ते॑ जानाति सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् ।

विश्वा॑न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो॑ अ॒भि द्यौ॑त् ॥

Samhita Devanagari Nonaccented

स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुमैरत् ।

विश्वान्यस्मै सुदिनानि रायो द्युम्नान्यर्यो वि दुरो अभि द्यौत् ॥

Samhita Transcription Accented

sá te jānāti sumatím yaviṣṭha yá ī́vate bráhmaṇe gātúmáirat ǀ

víśvānyasmai sudínāni rāyó dyumnā́nyaryó ví dúro abhí dyaut ǁ

Samhita Transcription Nonaccented

sa te jānāti sumatim yaviṣṭha ya īvate brahmaṇe gātumairat ǀ

viśvānyasmai sudināni rāyo dyumnānyaryo vi duro abhi dyaut ǁ

Padapatha Devanagari Accented

सः । ते॒ । जा॒ना॒ति॒ । सु॒ऽम॒तिम् । य॒वि॒ष्ठ॒ । यः । ईव॑ते । ब्रह्म॑णे । गा॒तुम् । ऐर॑त् ।

विश्वा॑नि । अ॒स्मै॒ । सु॒ऽदिना॑नि । रा॒यः । द्यु॒म्नानि॑ । अ॒र्यः । वि । दुरः॑ । अ॒भि । द्यौ॒त् ॥

Padapatha Devanagari Nonaccented

सः । ते । जानाति । सुऽमतिम् । यविष्ठ । यः । ईवते । ब्रह्मणे । गातुम् । ऐरत् ।

विश्वानि । अस्मै । सुऽदिनानि । रायः । द्युम्नानि । अर्यः । वि । दुरः । अभि । द्यौत् ॥

Padapatha Transcription Accented

sáḥ ǀ te ǀ jānāti ǀ su-matím ǀ yaviṣṭha ǀ yáḥ ǀ ī́vate ǀ bráhmaṇe ǀ gātúm ǀ áirat ǀ

víśvāni ǀ asmai ǀ su-dínāni ǀ rāyáḥ ǀ dyumnā́ni ǀ aryáḥ ǀ ví ǀ dúraḥ ǀ abhí ǀ dyaut ǁ

Padapatha Transcription Nonaccented

saḥ ǀ te ǀ jānāti ǀ su-matim ǀ yaviṣṭha ǀ yaḥ ǀ īvate ǀ brahmaṇe ǀ gātum ǀ airat ǀ

viśvāni ǀ asmai ǀ su-dināni ǀ rāyaḥ ǀ dyumnāni ǀ aryaḥ ǀ vi ǀ duraḥ ǀ abhi ǀ dyaut ǁ

04.004.07   (Mandala. Sukta. Rik)

3.4.24.02    (Ashtaka. Adhyaya. Varga. Rik)

04.01.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सेद॑ग्ने अस्तु सु॒भगः॑ सु॒दानु॒र्यस्त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः ।

पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ सास॑दि॒ष्टिः ॥

Samhita Devanagari Nonaccented

सेदग्ने अस्तु सुभगः सुदानुर्यस्त्वा नित्येन हविषा य उक्थैः ।

पिप्रीषति स्व आयुषि दुरोणे विश्वेदस्मै सुदिना सासदिष्टिः ॥

Samhita Transcription Accented

sédagne astu subhágaḥ sudā́nuryástvā nítyena havíṣā yá uktháiḥ ǀ

píprīṣati svá ā́yuṣi duroṇé víśvédasmai sudínā sā́sadiṣṭíḥ ǁ

Samhita Transcription Nonaccented

sedagne astu subhagaḥ sudānuryastvā nityena haviṣā ya ukthaiḥ ǀ

piprīṣati sva āyuṣi duroṇe viśvedasmai sudinā sāsadiṣṭiḥ ǁ

Padapatha Devanagari Accented

सः । इत् । अ॒ग्ने॒ । अ॒स्तु॒ । सु॒ऽभगः॑ । सु॒ऽदानुः॑ । यः । त्वा॒ । नित्ये॑न । ह॒विषा॑ । यः । उ॒क्थैः ।

पिप्री॑षति । स्वे । आयु॑षि । दु॒रो॒णे । विश्वा॑ । इत् । अ॒स्मै॒ । सु॒ऽदिना॑ । सा । अ॒स॒त् । इ॒ष्टिः ॥

Padapatha Devanagari Nonaccented

सः । इत् । अग्ने । अस्तु । सुऽभगः । सुऽदानुः । यः । त्वा । नित्येन । हविषा । यः । उक्थैः ।

पिप्रीषति । स्वे । आयुषि । दुरोणे । विश्वा । इत् । अस्मै । सुऽदिना । सा । असत् । इष्टिः ॥

Padapatha Transcription Accented

sáḥ ǀ ít ǀ agne ǀ astu ǀ su-bhágaḥ ǀ su-dā́nuḥ ǀ yáḥ ǀ tvā ǀ nítyena ǀ havíṣā ǀ yáḥ ǀ uktháiḥ ǀ

píprīṣati ǀ své ǀ ā́yuṣi ǀ duroṇé ǀ víśvā ǀ ít ǀ asmai ǀ su-dínā ǀ sā́ ǀ asat ǀ iṣṭíḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ it ǀ agne ǀ astu ǀ su-bhagaḥ ǀ su-dānuḥ ǀ yaḥ ǀ tvā ǀ nityena ǀ haviṣā ǀ yaḥ ǀ ukthaiḥ ǀ

piprīṣati ǀ sve ǀ āyuṣi ǀ duroṇe ǀ viśvā ǀ it ǀ asmai ǀ su-dinā ǀ sā ǀ asat ǀ iṣṭiḥ ǁ

04.004.08   (Mandala. Sukta. Rik)

3.4.24.03    (Ashtaka. Adhyaya. Varga. Rik)

04.01.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाक्सं ते॑ वा॒वाता॑ जरतामि॒यं गीः ।

स्वश्वा॑स्त्वा सु॒रथा॑ मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ॥

Samhita Devanagari Nonaccented

अर्चामि ते सुमतिं घोष्यर्वाक्सं ते वावाता जरतामियं गीः ।

स्वश्वास्त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेरनु द्यून् ॥

Samhita Transcription Accented

árcāmi te sumatím ghóṣyarvā́ksám te vāvā́tā jaratāmiyám gī́ḥ ǀ

sváśvāstvā suráthā marjayemāsmé kṣatrā́ṇi dhārayeránu dyū́n ǁ

Samhita Transcription Nonaccented

arcāmi te sumatim ghoṣyarvāksam te vāvātā jaratāmiyam gīḥ ǀ

svaśvāstvā surathā marjayemāsme kṣatrāṇi dhārayeranu dyūn ǁ

Padapatha Devanagari Accented

अर्चा॑मि । ते॒ । सु॒ऽम॒तिम् । घोषि॑ । अ॒र्वाक् । सम् । ते॒ । व॒वाता॑ । ज॒र॒ता॒म् । इ॒यम् । गीः ।

सु॒ऽअश्वाः॑ । त्वा॒ । सु॒ऽरथाः॑ । म॒र्ज॒ये॒म॒ । अ॒स्मे इति॑ । क्ष॒त्राणि॑ । धा॒र॒येः॒ । अनु॑ । द्यून् ॥

Padapatha Devanagari Nonaccented

अर्चामि । ते । सुऽमतिम् । घोषि । अर्वाक् । सम् । ते । ववाता । जरताम् । इयम् । गीः ।

सुऽअश्वाः । त्वा । सुऽरथाः । मर्जयेम । अस्मे इति । क्षत्राणि । धारयेः । अनु । द्यून् ॥

Padapatha Transcription Accented

árcāmi ǀ te ǀ su-matím ǀ ghóṣi ǀ arvā́k ǀ sám ǀ te ǀ vavā́tā ǀ jaratām ǀ iyám ǀ gī́ḥ ǀ

su-áśvāḥ ǀ tvā ǀ su-ráthāḥ ǀ marjayema ǀ asmé íti ǀ kṣatrā́ṇi ǀ dhārayeḥ ǀ ánu ǀ dyū́n ǁ

Padapatha Transcription Nonaccented

arcāmi ǀ te ǀ su-matim ǀ ghoṣi ǀ arvāk ǀ sam ǀ te ǀ vavātā ǀ jaratām ǀ iyam ǀ gīḥ ǀ

su-aśvāḥ ǀ tvā ǀ su-rathāḥ ǀ marjayema ǀ asme iti ǀ kṣatrāṇi ǀ dhārayeḥ ǀ anu ǀ dyūn ǁ

04.004.09   (Mandala. Sukta. Rik)

3.4.24.04    (Ashtaka. Adhyaya. Varga. Rik)

04.01.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मंदोषा॑वस्तर्दीदि॒वांस॒मनु॒ द्यून् ।

क्रीळं॑तस्त्वा सु॒मन॑सः सपेमा॒भि द्यु॒म्ना त॑स्थि॒वांसो॒ जना॑नां ॥

Samhita Devanagari Nonaccented

इह त्वा भूर्या चरेदुप त्मंदोषावस्तर्दीदिवांसमनु द्यून् ।

क्रीळंतस्त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवांसो जनानां ॥

Samhita Transcription Accented

ihá tvā bhū́ryā́ caredúpa tmándóṣāvastardīdivā́ṃsamánu dyū́n ǀ

krī́ḷantastvā sumánasaḥ sapemābhí dyumnā́ tasthivā́ṃso jánānām ǁ

Samhita Transcription Nonaccented

iha tvā bhūryā caredupa tmandoṣāvastardīdivāṃsamanu dyūn ǀ

krīḷantastvā sumanasaḥ sapemābhi dyumnā tasthivāṃso janānām ǁ

Padapatha Devanagari Accented

इ॒ह । त्वा॒ । भूरि॑ । आ । च॒रे॒त् । उप॑ । त्मन् । दोषा॑ऽवस्तः । दी॒दि॒ऽवांस॑म् । अनु॑ । द्यून् ।

क्रीळ॑न्तः । त्वा॒ । सु॒ऽमन॑सः । स॒पे॒म॒ । अ॒भि । द्यु॒म्ना । त॒स्थि॒ऽवांसः॑ । जना॑नाम् ॥

Padapatha Devanagari Nonaccented

इह । त्वा । भूरि । आ । चरेत् । उप । त्मन् । दोषाऽवस्तः । दीदिऽवांसम् । अनु । द्यून् ।

क्रीळन्तः । त्वा । सुऽमनसः । सपेम । अभि । द्युम्ना । तस्थिऽवांसः । जनानाम् ॥

Padapatha Transcription Accented

ihá ǀ tvā ǀ bhū́ri ǀ ā́ ǀ caret ǀ úpa ǀ tmán ǀ dóṣā-vastaḥ ǀ dīdi-vā́ṃsam ǀ ánu ǀ dyū́n ǀ

krī́ḷantaḥ ǀ tvā ǀ su-mánasaḥ ǀ sapema ǀ abhí ǀ dyumnā́ ǀ tasthi-vā́ṃsaḥ ǀ jánānām ǁ

Padapatha Transcription Nonaccented

iha ǀ tvā ǀ bhūri ǀ ā ǀ caret ǀ upa ǀ tman ǀ doṣā-vastaḥ ǀ dīdi-vāṃsam ǀ anu ǀ dyūn ǀ

krīḷantaḥ ǀ tvā ǀ su-manasaḥ ǀ sapema ǀ abhi ǀ dyumnā ǀ tasthi-vāṃsaḥ ǀ janānām ǁ

04.004.10   (Mandala. Sukta. Rik)

3.4.24.05    (Ashtaka. Adhyaya. Varga. Rik)

04.01.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्त्वा॒ स्वश्वः॑ सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न ।

तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग्जुजो॑षत् ॥

Samhita Devanagari Nonaccented

यस्त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन ।

तस्य त्राता भवसि तस्य सखा यस्त आतिथ्यमानुषग्जुजोषत् ॥

Samhita Transcription Accented

yástvā sváśvaḥ suhiraṇyó agna upayā́ti vásumatā ráthena ǀ

tásya trātā́ bhavasi tásya sákhā yásta ātithyámānuṣágjújoṣat ǁ

Samhita Transcription Nonaccented

yastvā svaśvaḥ suhiraṇyo agna upayāti vasumatā rathena ǀ

tasya trātā bhavasi tasya sakhā yasta ātithyamānuṣagjujoṣat ǁ

Padapatha Devanagari Accented

यः । त्वा॒ । सु॒ऽअश्वः॑ । सु॒ऽहि॒र॒ण्यः । अ॒ग्ने॒ । उ॒प॒ऽयाति॑ । वसु॑ऽमता । रथे॑न ।

तस्य॑ । त्रा॒ता । भ॒व॒सि॒ । तस्य॑ । सखा॑ । यः । ते॒ । आ॒ति॒थ्यम् । आ॒नु॒षक् । जुजो॑षत् ॥

Padapatha Devanagari Nonaccented

यः । त्वा । सुऽअश्वः । सुऽहिरण्यः । अग्ने । उपऽयाति । वसुऽमता । रथेन ।

तस्य । त्राता । भवसि । तस्य । सखा । यः । ते । आतिथ्यम् । आनुषक् । जुजोषत् ॥

Padapatha Transcription Accented

yáḥ ǀ tvā ǀ su-áśvaḥ ǀ su-hiraṇyáḥ ǀ agne ǀ upa-yā́ti ǀ vásu-matā ǀ ráthena ǀ

tásya ǀ trātā́ ǀ bhavasi ǀ tásya ǀ sákhā ǀ yáḥ ǀ te ǀ ātithyám ǀ ānuṣák ǀ jújoṣat ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ tvā ǀ su-aśvaḥ ǀ su-hiraṇyaḥ ǀ agne ǀ upa-yāti ǀ vasu-matā ǀ rathena ǀ

tasya ǀ trātā ǀ bhavasi ǀ tasya ǀ sakhā ǀ yaḥ ǀ te ǀ ātithyam ǀ ānuṣak ǀ jujoṣat ǁ

04.004.11   (Mandala. Sukta. Rik)

3.4.25.01    (Ashtaka. Adhyaya. Varga. Rik)

04.01.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हो रु॑जामि बं॒धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒दन्वि॑याय ।

त्वं नो॑ अ॒स्य वच॑सश्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः ॥

Samhita Devanagari Nonaccented

महो रुजामि बंधुता वचोभिस्तन्मा पितुर्गोतमादन्वियाय ।

त्वं नो अस्य वचसश्चिकिद्धि होतर्यविष्ठ सुक्रतो दमूनाः ॥

Samhita Transcription Accented

mahó rujāmi bandhútā vácobhistánmā pitúrgótamādánviyāya ǀ

tvám no asyá vácasaścikiddhi hótaryaviṣṭha sukrato dámūnāḥ ǁ

Samhita Transcription Nonaccented

maho rujāmi bandhutā vacobhistanmā piturgotamādanviyāya ǀ

tvam no asya vacasaścikiddhi hotaryaviṣṭha sukrato damūnāḥ ǁ

Padapatha Devanagari Accented

म॒हः । रु॒जा॒मि॒ । ब॒न्धुता॑ । वचः॑ऽभिः । तत् । मा॒ । पि॒तुः । गोत॑मात् । अनु॑ । इ॒या॒य॒ ।

त्वम् । नः॒ । अ॒स्य । वच॑सः । चि॒कि॒द्धि॒ । होतः॑ । य॒वि॒ष्ठ॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । दमू॑नाः ॥

Padapatha Devanagari Nonaccented

महः । रुजामि । बन्धुता । वचःऽभिः । तत् । मा । पितुः । गोतमात् । अनु । इयाय ।

त्वम् । नः । अस्य । वचसः । चिकिद्धि । होतः । यविष्ठ । सुक्रतो इति सुऽक्रतो । दमूनाः ॥

Padapatha Transcription Accented

maháḥ ǀ rujāmi ǀ bandhútā ǀ vácaḥ-bhiḥ ǀ tát ǀ mā ǀ pitúḥ ǀ gótamāt ǀ ánu ǀ iyāya ǀ

tvám ǀ naḥ ǀ asyá ǀ vácasaḥ ǀ cikiddhi ǀ hótaḥ ǀ yaviṣṭha ǀ sukrato íti su-krato ǀ dámūnāḥ ǁ

Padapatha Transcription Nonaccented

mahaḥ ǀ rujāmi ǀ bandhutā ǀ vacaḥ-bhiḥ ǀ tat ǀ mā ǀ pituḥ ǀ gotamāt ǀ anu ǀ iyāya ǀ

tvam ǀ naḥ ǀ asya ǀ vacasaḥ ǀ cikiddhi ǀ hotaḥ ǀ yaviṣṭha ǀ sukrato iti su-krato ǀ damūnāḥ ǁ

04.004.12   (Mandala. Sukta. Rik)

3.4.25.02    (Ashtaka. Adhyaya. Varga. Rik)

04.01.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस्व॑प्नजस्त॒रण॑यः सु॒शेवा॒ अतं॑द्रासोऽवृ॒का अश्र॑मिष्ठाः ।

ते पा॒यवः॑ स॒ध्र्यं॑चो नि॒षद्याग्ने॒ तव॑ नः पांत्वमूर ॥

Samhita Devanagari Nonaccented

अस्वप्नजस्तरणयः सुशेवा अतंद्रासोऽवृका अश्रमिष्ठाः ।

ते पायवः सध्र्यंचो निषद्याग्ने तव नः पांत्वमूर ॥

Samhita Transcription Accented

ásvapnajastaráṇayaḥ suśévā átandrāso’vṛkā́ áśramiṣṭhāḥ ǀ

té pāyávaḥ sadhryáñco niṣádyā́gne táva naḥ pāntvamūra ǁ

Samhita Transcription Nonaccented

asvapnajastaraṇayaḥ suśevā atandrāso’vṛkā aśramiṣṭhāḥ ǀ

te pāyavaḥ sadhryañco niṣadyāgne tava naḥ pāntvamūra ǁ

Padapatha Devanagari Accented

अस्व॑प्नऽजः । त॒रण॑यः । सु॒ऽशेवाः॑ । अत॑न्द्रासः । अ॒वृ॒काः । अश्र॑मिष्ठाः ।

ते । पा॒यवः॑ । स॒ध्र्य॑ञ्चः । नि॒ऽसद्य॑ । अ॒ग्ने॒ । तव॑ । नः॒ । पा॒न्तु॒ । अ॒मू॒र॒ ॥

Padapatha Devanagari Nonaccented

अस्वप्नऽजः । तरणयः । सुऽशेवाः । अतन्द्रासः । अवृकाः । अश्रमिष्ठाः ।

ते । पायवः । सध्र्यञ्चः । निऽसद्य । अग्ने । तव । नः । पान्तु । अमूर ॥

Padapatha Transcription Accented

ásvapna-jaḥ ǀ taráṇayaḥ ǀ su-śévāḥ ǀ átandrāsaḥ ǀ avṛkā́ḥ ǀ áśramiṣṭhāḥ ǀ

té ǀ pāyávaḥ ǀ sadhryáñcaḥ ǀ ni-sádya ǀ agne ǀ táva ǀ naḥ ǀ pāntu ǀ amūra ǁ

Padapatha Transcription Nonaccented

asvapna-jaḥ ǀ taraṇayaḥ ǀ su-śevāḥ ǀ atandrāsaḥ ǀ avṛkāḥ ǀ aśramiṣṭhāḥ ǀ

te ǀ pāyavaḥ ǀ sadhryañcaḥ ǀ ni-sadya ǀ agne ǀ tava ǀ naḥ ǀ pāntu ǀ amūra ǁ

04.004.13   (Mandala. Sukta. Rik)

3.4.25.03    (Ashtaka. Adhyaya. Varga. Rik)

04.01.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्यं॑तो अं॒धं दु॑रि॒तादर॑क्षन् ।

र॒रक्ष॒ तान्त्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिप्सं॑त॒ इद्रि॒पवो॒ नाह॑ देभुः ॥

Samhita Devanagari Nonaccented

ये पायवो मामतेयं ते अग्ने पश्यंतो अंधं दुरितादरक्षन् ।

ररक्ष तान्त्सुकृतो विश्ववेदा दिप्संत इद्रिपवो नाह देभुः ॥

Samhita Transcription Accented

yé pāyávo māmateyám te agne páśyanto andhám duritā́dárakṣan ǀ

rarákṣa tā́ntsukṛ́to viśvávedā dípsanta ídripávo nā́ha debhuḥ ǁ

Samhita Transcription Nonaccented

ye pāyavo māmateyam te agne paśyanto andham duritādarakṣan ǀ

rarakṣa tāntsukṛto viśvavedā dipsanta idripavo nāha debhuḥ ǁ

Padapatha Devanagari Accented

ये । पा॒यवः॑ । मा॒म॒ते॒यम् । ते॒ । अ॒ग्ने॒ । पश्य॑न्तः । अ॒न्धम् । दुः॒ऽइ॒तात् । अर॑क्षन् ।

र॒रक्ष॑ । तान् । सु॒ऽकृतः॑ । वि॒श्वऽवे॑दाः । दिप्स॑न्तः । इत् । रि॒पवः॑ । न । अह॑ । दे॒भुः॒ ॥

Padapatha Devanagari Nonaccented

ये । पायवः । मामतेयम् । ते । अग्ने । पश्यन्तः । अन्धम् । दुःऽइतात् । अरक्षन् ।

ररक्ष । तान् । सुऽकृतः । विश्वऽवेदाः । दिप्सन्तः । इत् । रिपवः । न । अह । देभुः ॥

Padapatha Transcription Accented

yé ǀ pāyávaḥ ǀ māmateyám ǀ te ǀ agne ǀ páśyantaḥ ǀ andhám ǀ duḥ-itā́t ǀ árakṣan ǀ

rarákṣa ǀ tā́n ǀ su-kṛ́taḥ ǀ viśvá-vedāḥ ǀ dípsantaḥ ǀ ít ǀ ripávaḥ ǀ ná ǀ áha ǀ debhuḥ ǁ

Padapatha Transcription Nonaccented

ye ǀ pāyavaḥ ǀ māmateyam ǀ te ǀ agne ǀ paśyantaḥ ǀ andham ǀ duḥ-itāt ǀ arakṣan ǀ

rarakṣa ǀ tān ǀ su-kṛtaḥ ǀ viśva-vedāḥ ǀ dipsantaḥ ǀ it ǀ ripavaḥ ǀ na ǀ aha ǀ debhuḥ ǁ

04.004.14   (Mandala. Sukta. Rik)

3.4.25.04    (Ashtaka. Adhyaya. Varga. Rik)

04.01.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वया॑ व॒यं स॑ध॒न्य१॒॑स्त्वोता॒स्तव॒ प्रणी॑त्यश्याम॒ वाजा॑न् ।

उ॒भा शंसा॑ सूदय सत्यतातेऽनुष्ठु॒या कृ॑णुह्यह्रयाण ॥

Samhita Devanagari Nonaccented

त्वया वयं सधन्यस्त्वोतास्तव प्रणीत्यश्याम वाजान् ।

उभा शंसा सूदय सत्यतातेऽनुष्ठुया कृणुह्यह्रयाण ॥

Samhita Transcription Accented

tváyā vayám sadhanyástvótāstáva práṇītyaśyāma vā́jān ǀ

ubhā́ śáṃsā sūdaya satyatāte’nuṣṭhuyā́ kṛṇuhyahrayāṇa ǁ

Samhita Transcription Nonaccented

tvayā vayam sadhanyastvotāstava praṇītyaśyāma vājān ǀ

ubhā śaṃsā sūdaya satyatāte’nuṣṭhuyā kṛṇuhyahrayāṇa ǁ

Padapatha Devanagari Accented

त्वया॑ । व॒यम् । स॒ऽध॒न्यः॑ । त्वाऽऊ॑ताः । तव॑ । प्रऽनी॑ती । अ॒श्या॒म॒ । वाजा॑न् ।

उ॒भा । शंसा॑ । सू॒द॒य॒ । स॒त्य॒ऽता॒ते॒ । अ॒नु॒ष्ठु॒या । कृ॒णु॒हि॒ । अ॒ह्र॒या॒ण॒ ॥

Padapatha Devanagari Nonaccented

त्वया । वयम् । सऽधन्यः । त्वाऽऊताः । तव । प्रऽनीती । अश्याम । वाजान् ।

उभा । शंसा । सूदय । सत्यऽताते । अनुष्ठुया । कृणुहि । अह्रयाण ॥

Padapatha Transcription Accented

tváyā ǀ vayám ǀ sa-dhanyáḥ ǀ tvā́-ūtāḥ ǀ táva ǀ prá-nītī ǀ aśyāma ǀ vā́jān ǀ

ubhā́ ǀ śáṃsā ǀ sūdaya ǀ satya-tāte ǀ anuṣṭhuyā́ ǀ kṛṇuhi ǀ ahrayāṇa ǁ

Padapatha Transcription Nonaccented

tvayā ǀ vayam ǀ sa-dhanyaḥ ǀ tvā-ūtāḥ ǀ tava ǀ pra-nītī ǀ aśyāma ǀ vājān ǀ

ubhā ǀ śaṃsā ǀ sūdaya ǀ satya-tāte ǀ anuṣṭhuyā ǀ kṛṇuhi ǀ ahrayāṇa ǁ

04.004.15   (Mandala. Sukta. Rik)

3.4.25.05    (Ashtaka. Adhyaya. Varga. Rik)

04.01.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒ स्तोमं॑ श॒स्यमा॑नं गृभाय ।

दहा॒शसो॑ र॒क्षसः॑ पा॒ह्य१॒॑स्मांद्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ॥

Samhita Devanagari Nonaccented

अया ते अग्ने समिधा विधेम प्रति स्तोमं शस्यमानं गृभाय ।

दहाशसो रक्षसः पाह्यस्मांद्रुहो निदो मित्रमहो अवद्यात् ॥

Samhita Transcription Accented

ayā́ te agne samídhā vidhema práti stómam śasyámānam gṛbhāya ǀ

dáhāśáso rakṣásaḥ pāhyásmā́ndruhó nidó mitramaho avadyā́t ǁ

Samhita Transcription Nonaccented

ayā te agne samidhā vidhema prati stomam śasyamānam gṛbhāya ǀ

dahāśaso rakṣasaḥ pāhyasmāndruho nido mitramaho avadyāt ǁ

Padapatha Devanagari Accented

अ॒या । ते॒ । अ॒ग्ने॒ । स॒म्ऽइधा॑ । वि॒धे॒म॒ । प्रति॑ । स्तोम॑म् । श॒स्यमा॑नम् । गृ॒भा॒य॒ ।

दह॑ । अ॒शसः॑ । र॒क्षसः॑ । पा॒हि । अ॒स्मान् । द्रु॒हः । नि॒दः । मि॒त्र॒ऽम॒हः॒ । अ॒व॒द्यात् ॥

Padapatha Devanagari Nonaccented

अया । ते । अग्ने । सम्ऽइधा । विधेम । प्रति । स्तोमम् । शस्यमानम् । गृभाय ।

दह । अशसः । रक्षसः । पाहि । अस्मान् । द्रुहः । निदः । मित्रऽमहः । अवद्यात् ॥

Padapatha Transcription Accented

ayā́ ǀ te ǀ agne ǀ sam-ídhā ǀ vidhema ǀ práti ǀ stómam ǀ śasyámānam ǀ gṛbhāya ǀ

dáha ǀ aśásaḥ ǀ rakṣásaḥ ǀ pāhí ǀ asmā́n ǀ druháḥ ǀ nidáḥ ǀ mitra-mahaḥ ǀ avadyā́t ǁ

Padapatha Transcription Nonaccented

ayā ǀ te ǀ agne ǀ sam-idhā ǀ vidhema ǀ prati ǀ stomam ǀ śasyamānam ǀ gṛbhāya ǀ

daha ǀ aśasaḥ ǀ rakṣasaḥ ǀ pāhi ǀ asmān ǀ druhaḥ ǀ nidaḥ ǀ mitra-mahaḥ ǀ avadyāt ǁ