SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 5

 

1. Info

To:    agni vaiśvānara
From:   vāmadeva gautama
Metres:   1st set of styles: nicṛttriṣṭup (2, 5-8, 11); triṣṭup (3, 4, 9, 12, 13, 15); bhurikpaṅkti (10, 14); virāṭtrisṭup (1)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.005.01   (Mandala. Sukta. Rik)

3.5.01.01    (Ashtaka. Adhyaya. Varga. Rik)

04.01.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वै॒श्वा॒न॒राय॑ मी॒ळ्हुषे॑ स॒जोषाः॑ क॒था दा॑शेमा॒ग्नये॑ बृ॒हद्भाः ।

अनू॑नेन बृह॒ता व॒क्षथे॒नोप॑ स्तभायदुप॒मिन्न रोधः॑ ॥

Samhita Devanagari Nonaccented

वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बृहद्भाः ।

अनूनेन बृहता वक्षथेनोप स्तभायदुपमिन्न रोधः ॥

Samhita Transcription Accented

vaiśvānarā́ya mīḷhúṣe sajóṣāḥ kathā́ dāśemāgnáye bṛhádbhā́ḥ ǀ

ánūnena bṛhatā́ vakṣáthenópa stabhāyadupamínná ródhaḥ ǁ

Samhita Transcription Nonaccented

vaiśvānarāya mīḷhuṣe sajoṣāḥ kathā dāśemāgnaye bṛhadbhāḥ ǀ

anūnena bṛhatā vakṣathenopa stabhāyadupaminna rodhaḥ ǁ

Padapatha Devanagari Accented

वै॒श्वा॒न॒राय॑ । मी॒ळ्हुषे॑ । स॒ऽजोषाः॑ । क॒था । दा॒शे॒म॒ । अ॒ग्नये॑ । बृ॒हत् । भाः ।

अनू॑नेन । बृ॒ह॒ता । व॒क्षथे॑न । उप॑ । स्त॒भा॒य॒त् । उ॒प॒ऽमित् । न । रोधः॑ ॥

Padapatha Devanagari Nonaccented

वैश्वानराय । मीळ्हुषे । सऽजोषाः । कथा । दाशेम । अग्नये । बृहत् । भाः ।

अनूनेन । बृहता । वक्षथेन । उप । स्तभायत् । उपऽमित् । न । रोधः ॥

Padapatha Transcription Accented

vaiśvānarā́ya ǀ mīḷhúṣe ǀ sa-jóṣāḥ ǀ kathā́ ǀ dāśema ǀ agnáye ǀ bṛhát ǀ bhā́ḥ ǀ

ánūnena ǀ bṛhatā́ ǀ vakṣáthena ǀ úpa ǀ stabhāyat ǀ upa-mít ǀ ná ǀ ródhaḥ ǁ

Padapatha Transcription Nonaccented

vaiśvānarāya ǀ mīḷhuṣe ǀ sa-joṣāḥ ǀ kathā ǀ dāśema ǀ agnaye ǀ bṛhat ǀ bhāḥ ǀ

anūnena ǀ bṛhatā ǀ vakṣathena ǀ upa ǀ stabhāyat ǀ upa-mit ǀ na ǀ rodhaḥ ǁ

04.005.02   (Mandala. Sukta. Rik)

3.5.01.02    (Ashtaka. Adhyaya. Varga. Rik)

04.01.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा निं॑दत॒ य इ॒मां मह्यं॑ रा॒तिं दे॒वो द॒दौ मर्त्या॑य स्व॒धावा॑न् ।

पाका॑य॒ गृत्सो॑ अ॒मृतो॒ विचे॑ता वैश्वान॒रो नृत॑मो य॒ह्वो अ॒ग्निः ॥

Samhita Devanagari Nonaccented

मा निंदत य इमां मह्यं रातिं देवो ददौ मर्त्याय स्वधावान् ।

पाकाय गृत्सो अमृतो विचेता वैश्वानरो नृतमो यह्वो अग्निः ॥

Samhita Transcription Accented

mā́ nindata yá imā́m máhyam rātím devó dadáu mártyāya svadhā́vān ǀ

pā́kāya gṛ́tso amṛ́to vícetā vaiśvānaró nṛ́tamo yahvó agníḥ ǁ

Samhita Transcription Nonaccented

mā nindata ya imām mahyam rātim devo dadau martyāya svadhāvān ǀ

pākāya gṛtso amṛto vicetā vaiśvānaro nṛtamo yahvo agniḥ ǁ

Padapatha Devanagari Accented

मा । नि॒न्द॒त॒ । यः । इ॒माम् । मह्य॑म् । रा॒तिम् । दे॒वः । द॒दौ । मर्त्या॑य । स्व॒धाऽवा॑न् ।

पाका॑य । गृत्सः॑ । अ॒मृतः॑ । विऽचे॑ताः । वै॒श्वा॒न॒रः । नृऽत॑मः । य॒ह्वः । अ॒ग्निः ॥

Padapatha Devanagari Nonaccented

मा । निन्दत । यः । इमाम् । मह्यम् । रातिम् । देवः । ददौ । मर्त्याय । स्वधाऽवान् ।

पाकाय । गृत्सः । अमृतः । विऽचेताः । वैश्वानरः । नृऽतमः । यह्वः । अग्निः ॥

Padapatha Transcription Accented

mā́ ǀ nindata ǀ yáḥ ǀ imā́m ǀ máhyam ǀ rātím ǀ deváḥ ǀ dadáu ǀ mártyāya ǀ svadhā́-vān ǀ

pā́kāya ǀ gṛ́tsaḥ ǀ amṛ́taḥ ǀ ví-cetāḥ ǀ vaiśvānaráḥ ǀ nṛ́-tamaḥ ǀ yahváḥ ǀ agníḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ nindata ǀ yaḥ ǀ imām ǀ mahyam ǀ rātim ǀ devaḥ ǀ dadau ǀ martyāya ǀ svadhā-vān ǀ

pākāya ǀ gṛtsaḥ ǀ amṛtaḥ ǀ vi-cetāḥ ǀ vaiśvānaraḥ ǀ nṛ-tamaḥ ǀ yahvaḥ ǀ agniḥ ǁ

04.005.03   (Mandala. Sukta. Rik)

3.5.01.03    (Ashtaka. Adhyaya. Varga. Rik)

04.01.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

साम॑ द्वि॒बर्हा॒ महि॑ ति॒ग्मभृ॑ष्टिः स॒हस्र॑रेता वृष॒भस्तुवि॑ष्मान् ।

प॒दं न गोरप॑गूळ्हं विवि॒द्वान॒ग्निर्मह्यं॒ प्रेदु॑ वोचन्मनी॒षां ॥

Samhita Devanagari Nonaccented

साम द्विबर्हा महि तिग्मभृष्टिः सहस्ररेता वृषभस्तुविष्मान् ।

पदं न गोरपगूळ्हं विविद्वानग्निर्मह्यं प्रेदु वोचन्मनीषां ॥

Samhita Transcription Accented

sā́ma dvibárhā máhi tigmábhṛṣṭiḥ sahásraretā vṛṣabhástúviṣmān ǀ

padám ná górápagūḷham vividvā́nagnírmáhyam prédu vocanmanīṣā́m ǁ

Samhita Transcription Nonaccented

sāma dvibarhā mahi tigmabhṛṣṭiḥ sahasraretā vṛṣabhastuviṣmān ǀ

padam na gorapagūḷham vividvānagnirmahyam predu vocanmanīṣām ǁ

Padapatha Devanagari Accented

साम॑ । द्वि॒ऽबर्हाः॑ । महि॑ । ति॒ग्मऽभृ॑ष्टिः । स॒हस्र॑ऽरेताः । वृ॒ष॒भः । तुवि॑ष्मान् ।

प॒दम् । न । गोः । अप॑ऽगूळ्हम् । वि॒वि॒द्वान् । अ॒ग्निः । मह्य॑म् । प्र । इत् । ऊं॒ इति॑ । वो॒च॒त् । म॒नी॒षाम् ॥

Padapatha Devanagari Nonaccented

साम । द्विऽबर्हाः । महि । तिग्मऽभृष्टिः । सहस्रऽरेताः । वृषभः । तुविष्मान् ।

पदम् । न । गोः । अपऽगूळ्हम् । विविद्वान् । अग्निः । मह्यम् । प्र । इत् । ऊं इति । वोचत् । मनीषाम् ॥

Padapatha Transcription Accented

sā́ma ǀ dvi-bárhāḥ ǀ máhi ǀ tigmá-bhṛṣṭiḥ ǀ sahásra-retāḥ ǀ vṛṣabháḥ ǀ túviṣmān ǀ

padám ǀ ná ǀ góḥ ǀ ápa-gūḷham ǀ vividvā́n ǀ agníḥ ǀ máhyam ǀ prá ǀ ít ǀ ūṃ íti ǀ vocat ǀ manīṣā́m ǁ

Padapatha Transcription Nonaccented

sāma ǀ dvi-barhāḥ ǀ mahi ǀ tigma-bhṛṣṭiḥ ǀ sahasra-retāḥ ǀ vṛṣabhaḥ ǀ tuviṣmān ǀ

padam ǀ na ǀ goḥ ǀ apa-gūḷham ǀ vividvān ǀ agniḥ ǀ mahyam ǀ pra ǀ it ǀ ūṃ iti ǀ vocat ǀ manīṣām ǁ

04.005.04   (Mandala. Sukta. Rik)

3.5.01.04    (Ashtaka. Adhyaya. Varga. Rik)

04.01.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ताँ अ॒ग्निर्ब॑भसत्ति॒ग्मजं॑भ॒स्तपि॑ष्ठेन शो॒चिषा॒ यः सु॒राधाः॑ ।

प्र ये मि॒नंति॒ वरु॑णस्य॒ धाम॑ प्रि॒या मि॒त्रस्य॒ चेत॑तो ध्रु॒वाणि॑ ॥

Samhita Devanagari Nonaccented

प्र ताँ अग्निर्बभसत्तिग्मजंभस्तपिष्ठेन शोचिषा यः सुराधाः ।

प्र ये मिनंति वरुणस्य धाम प्रिया मित्रस्य चेततो ध्रुवाणि ॥

Samhita Transcription Accented

prá tā́m̐ agnírbabhasattigmájambhastápiṣṭhena śocíṣā yáḥ surā́dhāḥ ǀ

prá yé minánti váruṇasya dhā́ma priyā́ mitrásya cétato dhruvā́ṇi ǁ

Samhita Transcription Nonaccented

pra tām̐ agnirbabhasattigmajambhastapiṣṭhena śociṣā yaḥ surādhāḥ ǀ

pra ye minanti varuṇasya dhāma priyā mitrasya cetato dhruvāṇi ǁ

Padapatha Devanagari Accented

प्र । तान् । अ॒ग्निः । ब॒भ॒स॒त् । ति॒ग्मऽज॑म्भः । तपि॑ष्ठेन । शो॒चिषा॑ । यः । सु॒ऽराधाः॑ ।

प्र । ये । मि॒नन्ति॑ । वरु॑णस्य । धाम॑ । प्रि॒या । मि॒त्रस्य॑ । चेत॑तः । ध्रु॒वाणि॑ ॥

Padapatha Devanagari Nonaccented

प्र । तान् । अग्निः । बभसत् । तिग्मऽजम्भः । तपिष्ठेन । शोचिषा । यः । सुऽराधाः ।

प्र । ये । मिनन्ति । वरुणस्य । धाम । प्रिया । मित्रस्य । चेततः । ध्रुवाणि ॥

Padapatha Transcription Accented

prá ǀ tā́n ǀ agníḥ ǀ babhasat ǀ tigmá-jambhaḥ ǀ tápiṣṭhena ǀ śocíṣā ǀ yáḥ ǀ su-rā́dhāḥ ǀ

prá ǀ yé ǀ minánti ǀ váruṇasya ǀ dhā́ma ǀ priyā́ ǀ mitrásya ǀ cétataḥ ǀ dhruvā́ṇi ǁ

Padapatha Transcription Nonaccented

pra ǀ tān ǀ agniḥ ǀ babhasat ǀ tigma-jambhaḥ ǀ tapiṣṭhena ǀ śociṣā ǀ yaḥ ǀ su-rādhāḥ ǀ

pra ǀ ye ǀ minanti ǀ varuṇasya ǀ dhāma ǀ priyā ǀ mitrasya ǀ cetataḥ ǀ dhruvāṇi ǁ

04.005.05   (Mandala. Sukta. Rik)

3.5.01.05    (Ashtaka. Adhyaya. Varga. Rik)

04.01.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भ्रा॒तरो॒ न योष॑णो॒ व्यंतः॑ पति॒रिपो॒ न जन॑यो दु॒रेवाः॑ ।

पा॒पासः॒ संतो॑ अनृ॒ता अ॑स॒त्या इ॒दं प॒दम॑जनता गभी॒रं ॥

Samhita Devanagari Nonaccented

अभ्रातरो न योषणो व्यंतः पतिरिपो न जनयो दुरेवाः ।

पापासः संतो अनृता असत्या इदं पदमजनता गभीरं ॥

Samhita Transcription Accented

abhrātáro ná yóṣaṇo vyántaḥ patirípo ná jánayo durévāḥ ǀ

pāpā́saḥ sánto anṛtā́ asatyā́ idám padámajanatā gabhīrám ǁ

Samhita Transcription Nonaccented

abhrātaro na yoṣaṇo vyantaḥ patiripo na janayo durevāḥ ǀ

pāpāsaḥ santo anṛtā asatyā idam padamajanatā gabhīram ǁ

Padapatha Devanagari Accented

अ॒भ्रा॒तरः॑ । न । योष॑णः । व्यन्तः॑ । प॒ति॒ऽरिपः॑ । न । जन॑यः । दुः॒ऽएवाः॑ ।

पा॒पासः॑ । सन्तः॑ । अ॒नृ॒ताः । अ॒स॒त्याः । इ॒दम् । प॒दम् । अ॒ज॒न॒त॒ । ग॒भी॒रम् ॥

Padapatha Devanagari Nonaccented

अभ्रातरः । न । योषणः । व्यन्तः । पतिऽरिपः । न । जनयः । दुःऽएवाः ।

पापासः । सन्तः । अनृताः । असत्याः । इदम् । पदम् । अजनत । गभीरम् ॥

Padapatha Transcription Accented

abhrātáraḥ ǀ ná ǀ yóṣaṇaḥ ǀ vyántaḥ ǀ pati-rípaḥ ǀ ná ǀ jánayaḥ ǀ duḥ-évāḥ ǀ

pāpā́saḥ ǀ sántaḥ ǀ anṛtā́ḥ ǀ asatyā́ḥ ǀ idám ǀ padám ǀ ajanata ǀ gabhīrám ǁ

Padapatha Transcription Nonaccented

abhrātaraḥ ǀ na ǀ yoṣaṇaḥ ǀ vyantaḥ ǀ pati-ripaḥ ǀ na ǀ janayaḥ ǀ duḥ-evāḥ ǀ

pāpāsaḥ ǀ santaḥ ǀ anṛtāḥ ǀ asatyāḥ ǀ idam ǀ padam ǀ ajanata ǀ gabhīram ǁ

04.005.06   (Mandala. Sukta. Rik)

3.5.02.01    (Ashtaka. Adhyaya. Varga. Rik)

04.01.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दं मे॑ अग्ने॒ किय॑ते पाव॒कामि॑नते गु॒रुं भा॒रं न मन्म॑ ।

बृ॒हद्द॑धाथ धृष॒ता ग॑भी॒रं य॒ह्वं पृ॒ष्ठं प्रय॑सा स॒प्तधा॑तु ॥

Samhita Devanagari Nonaccented

इदं मे अग्ने कियते पावकामिनते गुरुं भारं न मन्म ।

बृहद्दधाथ धृषता गभीरं यह्वं पृष्ठं प्रयसा सप्तधातु ॥

Samhita Transcription Accented

idám me agne kíyate pāvakā́minate gurúm bhārám ná mánma ǀ

bṛháddadhātha dhṛṣatā́ gabhīrám yahvám pṛṣṭhám práyasā saptádhātu ǁ

Samhita Transcription Nonaccented

idam me agne kiyate pāvakāminate gurum bhāram na manma ǀ

bṛhaddadhātha dhṛṣatā gabhīram yahvam pṛṣṭham prayasā saptadhātu ǁ

Padapatha Devanagari Accented

इ॒दम् । मे॒ । अ॒ग्ने॒ । किय॑ते । पा॒व॒क॒ । अमि॑नते । गु॒रुम् । भा॒रम् । न । मन्म॑ ।

बृ॒हत् । द॒धा॒थ॒ । धृ॒ष॒ता । ग॒भी॒रम् । य॒ह्वम् । पृ॒ष्ठम् । प्रय॑सा । स॒प्तऽधा॑तु ॥

Padapatha Devanagari Nonaccented

इदम् । मे । अग्ने । कियते । पावक । अमिनते । गुरुम् । भारम् । न । मन्म ।

बृहत् । दधाथ । धृषता । गभीरम् । यह्वम् । पृष्ठम् । प्रयसा । सप्तऽधातु ॥

Padapatha Transcription Accented

idám ǀ me ǀ agne ǀ kíyate ǀ pāvaka ǀ áminate ǀ gurúm ǀ bhārám ǀ ná ǀ mánma ǀ

bṛhát ǀ dadhātha ǀ dhṛṣatā́ ǀ gabhīrám ǀ yahvám ǀ pṛṣṭhám ǀ práyasā ǀ saptá-dhātu ǁ

Padapatha Transcription Nonaccented

idam ǀ me ǀ agne ǀ kiyate ǀ pāvaka ǀ aminate ǀ gurum ǀ bhāram ǀ na ǀ manma ǀ

bṛhat ǀ dadhātha ǀ dhṛṣatā ǀ gabhīram ǀ yahvam ǀ pṛṣṭham ǀ prayasā ǀ sapta-dhātu ǁ

04.005.07   (Mandala. Sukta. Rik)

3.5.02.02    (Ashtaka. Adhyaya. Varga. Rik)

04.01.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमिन्न्वे॒३॒॑व स॑म॒ना स॑मा॒नम॒भि क्रत्वा॑ पुन॒ती धी॒तिर॑श्याः ।

स॒सस्य॒ चर्म॒न्नधि॒ चारु॒ पृश्ने॒रग्रे॑ रु॒प आरु॑पितं॒ जबा॑रु ॥

Samhita Devanagari Nonaccented

तमिन्न्वेव समना समानमभि क्रत्वा पुनती धीतिरश्याः ।

ससस्य चर्मन्नधि चारु पृश्नेरग्रे रुप आरुपितं जबारु ॥

Samhita Transcription Accented

támínnvévá samanā́ samānámabhí krátvā punatī́ dhītíraśyāḥ ǀ

sasásya cármannádhi cā́ru pṛ́śnerágre rupá ā́rupitam jábāru ǁ

Samhita Transcription Nonaccented

taminnveva samanā samānamabhi kratvā punatī dhītiraśyāḥ ǀ

sasasya carmannadhi cāru pṛśneragre rupa ārupitam jabāru ǁ

Padapatha Devanagari Accented

तम् । इत् । नु । ए॒व । स॒म॒ना । स॒मा॒नम् । अ॒भि । क्रत्वा॑ । पु॒न॒ती । धी॒तिः । अ॒श्याः॒ ।

स॒सस्य॑ । चर्म॑न् । अधि॑ । चारु॑ । पृश्नेः॑ । अग्ने॑ । रु॒पः । अरु॑पितम् । जबा॑रु ॥

Padapatha Devanagari Nonaccented

तम् । इत् । नु । एव । समना । समानम् । अभि । क्रत्वा । पुनती । धीतिः । अश्याः ।

ससस्य । चर्मन् । अधि । चारु । पृश्नेः । अग्ने । रुपः । अरुपितम् । जबारु ॥

Padapatha Transcription Accented

tám ǀ ít ǀ nú ǀ evá ǀ samanā́ ǀ samānám ǀ abhí ǀ krátvā ǀ punatī́ ǀ dhītíḥ ǀ aśyāḥ ǀ

sasásya ǀ cárman ǀ ádhi ǀ cā́ru ǀ pṛ́śneḥ ǀ ágne ǀ rupáḥ ǀ árupitam ǀ jábāru ǁ

Padapatha Transcription Nonaccented

tam ǀ it ǀ nu ǀ eva ǀ samanā ǀ samānam ǀ abhi ǀ kratvā ǀ punatī ǀ dhītiḥ ǀ aśyāḥ ǀ

sasasya ǀ carman ǀ adhi ǀ cāru ǀ pṛśneḥ ǀ agne ǀ rupaḥ ǀ arupitam ǀ jabāru ǁ

04.005.08   (Mandala. Sukta. Rik)

3.5.02.03    (Ashtaka. Adhyaya. Varga. Rik)

04.01.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒वाच्यं॒ वच॑सः॒ किं मे॑ अ॒स्य गुहा॑ हि॒तमुप॑ नि॒णिग्व॑दंति ।

यदु॒स्रिया॑णा॒मप॒ वारि॑व॒ व्रन्पाति॑ प्रि॒यं रु॒पो अग्रं॑ प॒दं वेः ॥

Samhita Devanagari Nonaccented

प्रवाच्यं वचसः किं मे अस्य गुहा हितमुप निणिग्वदंति ।

यदुस्रियाणामप वारिव व्रन्पाति प्रियं रुपो अग्रं पदं वेः ॥

Samhita Transcription Accented

pravā́cyam vácasaḥ kím me asyá gúhā hitámúpa niṇígvadanti ǀ

yádusríyāṇāmápa vā́riva vránpā́ti priyám rupó ágram padám véḥ ǁ

Samhita Transcription Nonaccented

pravācyam vacasaḥ kim me asya guhā hitamupa niṇigvadanti ǀ

yadusriyāṇāmapa vāriva vranpāti priyam rupo agram padam veḥ ǁ

Padapatha Devanagari Accented

प्र॒ऽवाच्य॑म् । वच॑सः । किम् । मे॒ । अ॒स्य । गुहा॑ । हि॒तम् । उप॑ । नि॒णिक् । व॒द॒न्ति॒ ।

यत् । उ॒स्रिया॑णाम् । अप॑ । वाःऽइ॑व । व्रन् । पाति॑ । प्रि॒यम् । रु॒पः । अग्र॑म् । प॒दम् । वेरिति॒ वेः ॥

Padapatha Devanagari Nonaccented

प्रऽवाच्यम् । वचसः । किम् । मे । अस्य । गुहा । हितम् । उप । निणिक् । वदन्ति ।

यत् । उस्रियाणाम् । अप । वाःऽइव । व्रन् । पाति । प्रियम् । रुपः । अग्रम् । पदम् । वेरिति वेः ॥

Padapatha Transcription Accented

pra-vā́cyam ǀ vácasaḥ ǀ kím ǀ me ǀ asyá ǀ gúhā ǀ hitám ǀ úpa ǀ niṇík ǀ vadanti ǀ

yát ǀ usríyāṇām ǀ ápa ǀ vā́ḥ-iva ǀ vrán ǀ pā́ti ǀ priyám ǀ rupáḥ ǀ ágram ǀ padám ǀ véríti véḥ ǁ

Padapatha Transcription Nonaccented

pra-vācyam ǀ vacasaḥ ǀ kim ǀ me ǀ asya ǀ guhā ǀ hitam ǀ upa ǀ niṇik ǀ vadanti ǀ

yat ǀ usriyāṇām ǀ apa ǀ vāḥ-iva ǀ vran ǀ pāti ǀ priyam ǀ rupaḥ ǀ agram ǀ padam ǀ veriti veḥ ǁ

04.005.09   (Mandala. Sukta. Rik)

3.5.02.04    (Ashtaka. Adhyaya. Varga. Rik)

04.01.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दमु॒ त्यन्महि॑ म॒हामनी॑कं॒ यदु॒स्रिया॒ सच॑त पू॒र्व्यं गौः ।

ऋ॒तस्य॑ प॒दे अधि॒ दीद्या॑नं॒ गुहा॑ रघु॒ष्यद्र॑घु॒यद्वि॑वेद ॥

Samhita Devanagari Nonaccented

इदमु त्यन्महि महामनीकं यदुस्रिया सचत पूर्व्यं गौः ।

ऋतस्य पदे अधि दीद्यानं गुहा रघुष्यद्रघुयद्विवेद ॥

Samhita Transcription Accented

idámu tyánmáhi mahā́mánīkam yádusríyā sácata pūrvyám gáuḥ ǀ

ṛtásya padé ádhi dī́dyānam gúhā raghuṣyádraghuyádviveda ǁ

Samhita Transcription Nonaccented

idamu tyanmahi mahāmanīkam yadusriyā sacata pūrvyam gauḥ ǀ

ṛtasya pade adhi dīdyānam guhā raghuṣyadraghuyadviveda ǁ

Padapatha Devanagari Accented

इ॒दम् । ऊं॒ इति॑ । त्यत् । महि॑ । म॒हाम् । अनी॑कम् । यत् । उ॒स्रिया॑ । सच॑त । पू॒र्व्यम् । गौः ।

ऋ॒तस्य॑ । प॒दे । अधि॑ । दीद्या॑नम् । गुहा॑ । र॒घु॒ऽस्यत् । र॒घु॒ऽयत् । वि॒वे॒द॒ ॥

Padapatha Devanagari Nonaccented

इदम् । ऊं इति । त्यत् । महि । महाम् । अनीकम् । यत् । उस्रिया । सचत । पूर्व्यम् । गौः ।

ऋतस्य । पदे । अधि । दीद्यानम् । गुहा । रघुऽस्यत् । रघुऽयत् । विवेद ॥

Padapatha Transcription Accented

idám ǀ ūṃ íti ǀ tyát ǀ máhi ǀ mahā́m ǀ ánīkam ǀ yát ǀ usríyā ǀ sácata ǀ pūrvyám ǀ gáuḥ ǀ

ṛtásya ǀ padé ǀ ádhi ǀ dī́dyānam ǀ gúhā ǀ raghu-syát ǀ raghu-yát ǀ viveda ǁ

Padapatha Transcription Nonaccented

idam ǀ ūṃ iti ǀ tyat ǀ mahi ǀ mahām ǀ anīkam ǀ yat ǀ usriyā ǀ sacata ǀ pūrvyam ǀ gauḥ ǀ

ṛtasya ǀ pade ǀ adhi ǀ dīdyānam ǀ guhā ǀ raghu-syat ǀ raghu-yat ǀ viveda ǁ

04.005.10   (Mandala. Sukta. Rik)

3.5.02.05    (Ashtaka. Adhyaya. Varga. Rik)

04.01.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॑ द्युता॒नः पि॒त्रोः सचा॒साम॑नुत॒ गुह्यं॒ चारु॒ पृश्नेः॑ ।

मा॒तुष्प॒दे प॑र॒मे अंति॒ षद्गोर्वृष्णः॑ शो॒चिषः॒ प्रय॑तस्य जि॒ह्वा ॥

Samhita Devanagari Nonaccented

अध द्युतानः पित्रोः सचासामनुत गुह्यं चारु पृश्नेः ।

मातुष्पदे परमे अंति षद्गोर्वृष्णः शोचिषः प्रयतस्य जिह्वा ॥

Samhita Transcription Accented

ádha dyutānáḥ pitróḥ sácāsā́manuta gúhyam cā́ru pṛ́śneḥ ǀ

mātúṣpadé paramé ánti ṣádgórvṛ́ṣṇaḥ śocíṣaḥ práyatasya jihvā́ ǁ

Samhita Transcription Nonaccented

adha dyutānaḥ pitroḥ sacāsāmanuta guhyam cāru pṛśneḥ ǀ

mātuṣpade parame anti ṣadgorvṛṣṇaḥ śociṣaḥ prayatasya jihvā ǁ

Padapatha Devanagari Accented

अध॑ । द्यु॒ता॒नः । पि॒त्रोः । सचा॑ । आ॒सा । अम॑नुत । गुह्य॑म् । चारु॑ । पृश्नेः॑ ।

मा॒तुः । प॒दे । प॒र॒मे । अन्ति॑ । सत् । गोः । वृष्णः॑ । शो॒चिषः॑ । प्रऽय॑तस्य । जि॒ह्वा ॥

Padapatha Devanagari Nonaccented

अध । द्युतानः । पित्रोः । सचा । आसा । अमनुत । गुह्यम् । चारु । पृश्नेः ।

मातुः । पदे । परमे । अन्ति । सत् । गोः । वृष्णः । शोचिषः । प्रऽयतस्य । जिह्वा ॥

Padapatha Transcription Accented

ádha ǀ dyutānáḥ ǀ pitróḥ ǀ sácā ǀ āsā́ ǀ ámanuta ǀ gúhyam ǀ cā́ru ǀ pṛ́śneḥ ǀ

mātúḥ ǀ padé ǀ paramé ǀ ánti ǀ sát ǀ góḥ ǀ vṛ́ṣṇaḥ ǀ śocíṣaḥ ǀ prá-yatasya ǀ jihvā́ ǁ

Padapatha Transcription Nonaccented

adha ǀ dyutānaḥ ǀ pitroḥ ǀ sacā ǀ āsā ǀ amanuta ǀ guhyam ǀ cāru ǀ pṛśneḥ ǀ

mātuḥ ǀ pade ǀ parame ǀ anti ǀ sat ǀ goḥ ǀ vṛṣṇaḥ ǀ śociṣaḥ ǀ pra-yatasya ǀ jihvā ǁ

04.005.11   (Mandala. Sukta. Rik)

3.5.03.01    (Ashtaka. Adhyaya. Varga. Rik)

04.01.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तं वो॑चे॒ नम॑सा पृ॒च्छ्यमा॑न॒स्तवा॒शसा॑ जातवेदो॒ यदी॒दं ।

त्वम॒स्य क्ष॑यसि॒ यद्ध॒ विश्वं॑ दि॒वि यदु॒ द्रवि॑णं॒ यत्पृ॑थि॒व्यां ॥

Samhita Devanagari Nonaccented

ऋतं वोचे नमसा पृच्छ्यमानस्तवाशसा जातवेदो यदीदं ।

त्वमस्य क्षयसि यद्ध विश्वं दिवि यदु द्रविणं यत्पृथिव्यां ॥

Samhita Transcription Accented

ṛtám voce námasā pṛcchyámānastávāśásā jātavedo yádīdám ǀ

tvámasyá kṣayasi yáddha víśvam diví yádu dráviṇam yátpṛthivyā́m ǁ

Samhita Transcription Nonaccented

ṛtam voce namasā pṛcchyamānastavāśasā jātavedo yadīdam ǀ

tvamasya kṣayasi yaddha viśvam divi yadu draviṇam yatpṛthivyām ǁ

Padapatha Devanagari Accented

ऋ॒तम् । वो॒चे॒ । नम॑सा । पृ॒च्छ्यमा॑नः । तव॑ । आ॒ऽशसा॑ । जा॒त॒ऽवे॒दः॒ । यदि॑ । इ॒दम् ।

त्वम् । अ॒स्य । क्ष॒य॒सि॒ । यत् । ह॒ । विश्व॑म् । दि॒वि । यत् । ऊं॒ इति॑ । द्रवि॑णम् । यत् । पृ॒थि॒व्याम् ॥

Padapatha Devanagari Nonaccented

ऋतम् । वोचे । नमसा । पृच्छ्यमानः । तव । आऽशसा । जातऽवेदः । यदि । इदम् ।

त्वम् । अस्य । क्षयसि । यत् । ह । विश्वम् । दिवि । यत् । ऊं इति । द्रविणम् । यत् । पृथिव्याम् ॥

Padapatha Transcription Accented

ṛtám ǀ voce ǀ námasā ǀ pṛcchyámānaḥ ǀ táva ǀ ā-śásā ǀ jāta-vedaḥ ǀ yádi ǀ idám ǀ

tvám ǀ asyá ǀ kṣayasi ǀ yát ǀ ha ǀ víśvam ǀ diví ǀ yát ǀ ūṃ íti ǀ dráviṇam ǀ yát ǀ pṛthivyā́m ǁ

Padapatha Transcription Nonaccented

ṛtam ǀ voce ǀ namasā ǀ pṛcchyamānaḥ ǀ tava ǀ ā-śasā ǀ jāta-vedaḥ ǀ yadi ǀ idam ǀ

tvam ǀ asya ǀ kṣayasi ǀ yat ǀ ha ǀ viśvam ǀ divi ǀ yat ǀ ūṃ iti ǀ draviṇam ǀ yat ǀ pṛthivyām ǁ

04.005.12   (Mandala. Sukta. Rik)

3.5.03.02    (Ashtaka. Adhyaya. Varga. Rik)

04.01.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किं नो॑ अ॒स्य द्रवि॑णं॒ कद्ध॒ रत्नं॒ वि नो॑ वोचो जातवेदश्चिकि॒त्वान् ।

गुहाध्व॑नः पर॒मं यन्नो॑ अ॒स्य रेकु॑ प॒दं न नि॑दा॒ना अग॑न्म ॥

Samhita Devanagari Nonaccented

किं नो अस्य द्रविणं कद्ध रत्नं वि नो वोचो जातवेदश्चिकित्वान् ।

गुहाध्वनः परमं यन्नो अस्य रेकु पदं न निदाना अगन्म ॥

Samhita Transcription Accented

kím no asyá dráviṇam káddha rátnam ví no voco jātavedaścikitvā́n ǀ

gúhā́dhvanaḥ paramám yánno asyá réku padám ná nidānā́ áganma ǁ

Samhita Transcription Nonaccented

kim no asya draviṇam kaddha ratnam vi no voco jātavedaścikitvān ǀ

guhādhvanaḥ paramam yanno asya reku padam na nidānā aganma ǁ

Padapatha Devanagari Accented

किम् । नः॒ । अ॒स्य । द्रवि॑णम् । कत् । ह॒ । रत्न॑म् । वि । नः॒ । वो॒चः॒ । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् ।

गुहा॑ । अध्व॑नः । प॒र॒मम् । यत् । नः॒ । अ॒स्य । रेकु॑ । प॒दम् । न । नि॒दा॒नाः । अग॑न्म ॥

Padapatha Devanagari Nonaccented

किम् । नः । अस्य । द्रविणम् । कत् । ह । रत्नम् । वि । नः । वोचः । जातऽवेदः । चिकित्वान् ।

गुहा । अध्वनः । परमम् । यत् । नः । अस्य । रेकु । पदम् । न । निदानाः । अगन्म ॥

Padapatha Transcription Accented

kím ǀ naḥ ǀ asyá ǀ dráviṇam ǀ kát ǀ ha ǀ rátnam ǀ ví ǀ naḥ ǀ vocaḥ ǀ jāta-vedaḥ ǀ cikitvā́n ǀ

gúhā ǀ ádhvanaḥ ǀ paramám ǀ yát ǀ naḥ ǀ asyá ǀ réku ǀ padám ǀ ná ǀ nidānā́ḥ ǀ áganma ǁ

Padapatha Transcription Nonaccented

kim ǀ naḥ ǀ asya ǀ draviṇam ǀ kat ǀ ha ǀ ratnam ǀ vi ǀ naḥ ǀ vocaḥ ǀ jāta-vedaḥ ǀ cikitvān ǀ

guhā ǀ adhvanaḥ ǀ paramam ǀ yat ǀ naḥ ǀ asya ǀ reku ǀ padam ǀ na ǀ nidānāḥ ǀ aganma ǁ

04.005.13   (Mandala. Sukta. Rik)

3.5.03.03    (Ashtaka. Adhyaya. Varga. Rik)

04.01.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

का म॒र्यादा॑ व॒युना॒ कद्ध॑ वा॒ममच्छा॑ गमेम र॒घवो॒ न वाजं॑ ।

क॒दा नो॑ दे॒वीर॒मृत॑स्य॒ पत्नीः॒ सूरो॒ वर्णे॑न ततनन्नु॒षासः॑ ॥

Samhita Devanagari Nonaccented

का मर्यादा वयुना कद्ध वाममच्छा गमेम रघवो न वाजं ।

कदा नो देवीरमृतस्य पत्नीः सूरो वर्णेन ततनन्नुषासः ॥

Samhita Transcription Accented

kā́ maryā́dā vayúnā káddha vāmámácchā gamema raghávo ná vā́jam ǀ

kadā́ no devī́ramṛ́tasya pátnīḥ sū́ro várṇena tatanannuṣā́saḥ ǁ

Samhita Transcription Nonaccented

kā maryādā vayunā kaddha vāmamacchā gamema raghavo na vājam ǀ

kadā no devīramṛtasya patnīḥ sūro varṇena tatanannuṣāsaḥ ǁ

Padapatha Devanagari Accented

का । म॒र्यादा॑ । व॒युना॑ । कत् । ह॒ । वा॒मम् । अच्छ॑ । ग॒मे॒म॒ । र॒घवः॑ । न । वाज॑म् ।

क॒दा । नः॒ । दे॒वीः । अ॒मृत॑स्य । पत्नीः॑ । सूरः॑ । वर्णे॑न । त॒त॒न॒न् । उ॒षसः॑ ॥

Padapatha Devanagari Nonaccented

का । मर्यादा । वयुना । कत् । ह । वामम् । अच्छ । गमेम । रघवः । न । वाजम् ।

कदा । नः । देवीः । अमृतस्य । पत्नीः । सूरः । वर्णेन । ततनन् । उषसः ॥

Padapatha Transcription Accented

kā́ ǀ maryā́dā ǀ vayúnā ǀ kát ǀ ha ǀ vāmám ǀ áccha ǀ gamema ǀ raghávaḥ ǀ ná ǀ vā́jam ǀ

kadā́ ǀ naḥ ǀ devī́ḥ ǀ amṛ́tasya ǀ pátnīḥ ǀ sū́raḥ ǀ várṇena ǀ tatanan ǀ uṣásaḥ ǁ

Padapatha Transcription Nonaccented

kā ǀ maryādā ǀ vayunā ǀ kat ǀ ha ǀ vāmam ǀ accha ǀ gamema ǀ raghavaḥ ǀ na ǀ vājam ǀ

kadā ǀ naḥ ǀ devīḥ ǀ amṛtasya ǀ patnīḥ ǀ sūraḥ ǀ varṇena ǀ tatanan ǀ uṣasaḥ ǁ

04.005.14   (Mandala. Sukta. Rik)

3.5.03.04    (Ashtaka. Adhyaya. Varga. Rik)

04.01.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒नि॒रेण॒ वच॑सा फ॒ल्ग्वे॑न प्र॒तीत्ये॑न कृ॒धुना॑तृ॒पासः॑ ।

अधा॒ ते अ॑ग्ने॒ किमि॒हा व॑दंत्यनायु॒धास॒ आस॑ता सचंतां ॥

Samhita Devanagari Nonaccented

अनिरेण वचसा फल्ग्वेन प्रतीत्येन कृधुनातृपासः ।

अधा ते अग्ने किमिहा वदंत्यनायुधास आसता सचंतां ॥

Samhita Transcription Accented

aniréṇa vácasā phalgvéna pratī́tyena kṛdhúnātṛpā́saḥ ǀ

ádhā té agne kímihā́ vadantyanāyudhā́sa ā́satā sacantām ǁ

Samhita Transcription Nonaccented

anireṇa vacasā phalgvena pratītyena kṛdhunātṛpāsaḥ ǀ

adhā te agne kimihā vadantyanāyudhāsa āsatā sacantām ǁ

Padapatha Devanagari Accented

अ॒नि॒रेण॑ । वच॑सा । फ॒ल्ग्वे॑न । प्र॒तीत्ये॑न । कृ॒धुना॑ । अ॒तृ॒पासः॑ ।

अध॑ । ते । अ॒ग्ने॒ । किम् । इ॒ह । व॒द॒न्ति॒ । अ॒ना॒यु॒धासः॑ । अस॑ता । स॒च॒न्ता॒म् ॥

Padapatha Devanagari Nonaccented

अनिरेण । वचसा । फल्ग्वेन । प्रतीत्येन । कृधुना । अतृपासः ।

अध । ते । अग्ने । किम् । इह । वदन्ति । अनायुधासः । असता । सचन्ताम् ॥

Padapatha Transcription Accented

aniréṇa ǀ vácasā ǀ phalgvéna ǀ pratī́tyena ǀ kṛdhúnā ǀ atṛpā́saḥ ǀ

ádha ǀ té ǀ agne ǀ kím ǀ ihá ǀ vadanti ǀ anāyudhā́saḥ ǀ ásatā ǀ sacantām ǁ

Padapatha Transcription Nonaccented

anireṇa ǀ vacasā ǀ phalgvena ǀ pratītyena ǀ kṛdhunā ǀ atṛpāsaḥ ǀ

adha ǀ te ǀ agne ǀ kim ǀ iha ǀ vadanti ǀ anāyudhāsaḥ ǀ asatā ǀ sacantām ǁ

04.005.15   (Mandala. Sukta. Rik)

3.5.03.05    (Ashtaka. Adhyaya. Varga. Rik)

04.01.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्य श्रि॒ये स॑मिधा॒नस्य॒ वृष्णो॒ वसो॒रनी॑कं॒ दम॒ आ रु॑रोच ।

रुश॒द्वसा॑नः सु॒दृशी॑करूपः क्षि॒तिर्न रा॒या पु॑रु॒वारो॑ अद्यौत् ॥

Samhita Devanagari Nonaccented

अस्य श्रिये समिधानस्य वृष्णो वसोरनीकं दम आ रुरोच ।

रुशद्वसानः सुदृशीकरूपः क्षितिर्न राया पुरुवारो अद्यौत् ॥

Samhita Transcription Accented

asyá śriyé samidhānásya vṛ́ṣṇo vásoránīkam dáma ā́ ruroca ǀ

rúśadvásānaḥ sudṛ́śīkarūpaḥ kṣitírná rāyā́ puruvā́ro adyaut ǁ

Samhita Transcription Nonaccented

asya śriye samidhānasya vṛṣṇo vasoranīkam dama ā ruroca ǀ

ruśadvasānaḥ sudṛśīkarūpaḥ kṣitirna rāyā puruvāro adyaut ǁ

Padapatha Devanagari Accented

अ॒स्य । श्रि॒ये । स॒म्ऽइ॒धा॒नस्य॑ । वृष्णः॑ । वसोः॑ । अनी॑कम् । दमे॑ । आ । रु॒रो॒च॒ ।

रुश॑त् । वसा॑नः । सु॒दृशी॑कऽरूपः । क्षि॒तिः । न । रा॒या । पु॒रु॒ऽवारः॑ । अ॒द्यौ॒त् ॥

Padapatha Devanagari Nonaccented

अस्य । श्रिये । सम्ऽइधानस्य । वृष्णः । वसोः । अनीकम् । दमे । आ । रुरोच ।

रुशत् । वसानः । सुदृशीकऽरूपः । क्षितिः । न । राया । पुरुऽवारः । अद्यौत् ॥

Padapatha Transcription Accented

asyá ǀ śriyé ǀ sam-idhānásya ǀ vṛ́ṣṇaḥ ǀ vásoḥ ǀ ánīkam ǀ dáme ǀ ā́ ǀ ruroca ǀ

rúśat ǀ vásānaḥ ǀ sudṛ́śīka-rūpaḥ ǀ kṣitíḥ ǀ ná ǀ rāyā́ ǀ puru-vā́raḥ ǀ adyaut ǁ

Padapatha Transcription Nonaccented

asya ǀ śriye ǀ sam-idhānasya ǀ vṛṣṇaḥ ǀ vasoḥ ǀ anīkam ǀ dame ǀ ā ǀ ruroca ǀ

ruśat ǀ vasānaḥ ǀ sudṛśīka-rūpaḥ ǀ kṣitiḥ ǀ na ǀ rāyā ǀ puru-vāraḥ ǀ adyaut ǁ