SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 11

 

1. Info

To:    agni
From:   vāmadeva gautama
Metres:   1st set of styles: nicṛttriṣṭup (1, 2, 5, 6); svarāḍbṛhatī (3); bhurikpaṅkti (4)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.011.01   (Mandala. Sukta. Rik)

3.5.11.01    (Ashtaka. Adhyaya. Varga. Rik)

04.02.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भ॒द्रं ते॑ अग्ने सहसि॒न्ननी॑कमुपा॒क आ रो॑चते॒ सूर्य॑स्य ।

रुश॑द्दृ॒शे द॑दृशे नक्त॒या चि॒दरू॑क्षितं दृ॒श आ रू॒पे अन्नं॑ ॥

Samhita Devanagari Nonaccented

भद्रं ते अग्ने सहसिन्ननीकमुपाक आ रोचते सूर्यस्य ।

रुशद्दृशे ददृशे नक्तया चिदरूक्षितं दृश आ रूपे अन्नं ॥

Samhita Transcription Accented

bhadrám te agne sahasinnánīkamupāká ā́ rocate sū́ryasya ǀ

rúśaddṛśé dadṛśe naktayā́ cidárūkṣitam dṛśá ā́ rūpé ánnam ǁ

Samhita Transcription Nonaccented

bhadram te agne sahasinnanīkamupāka ā rocate sūryasya ǀ

ruśaddṛśe dadṛśe naktayā cidarūkṣitam dṛśa ā rūpe annam ǁ

Padapatha Devanagari Accented

भ॒द्रम् । ते॒ । अ॒ग्ने॒ । स॒ह॒सि॒न् । अनी॑कम् । उ॒पा॒के । आ । रो॒च॒ते॒ । सूर्य॑स्य ।

रुश॑त् । दृ॒शे । द॒दृ॒शे॒ । न॒क्त॒ऽया । चि॒त् । अरू॑क्षितम् । दृ॒शे । आ । रू॒पे । अन्न॑म् ॥

Padapatha Devanagari Nonaccented

भद्रम् । ते । अग्ने । सहसिन् । अनीकम् । उपाके । आ । रोचते । सूर्यस्य ।

रुशत् । दृशे । ददृशे । नक्तऽया । चित् । अरूक्षितम् । दृशे । आ । रूपे । अन्नम् ॥

Padapatha Transcription Accented

bhadrám ǀ te ǀ agne ǀ sahasin ǀ ánīkam ǀ upāké ǀ ā́ ǀ rocate ǀ sū́ryasya ǀ

rúśat ǀ dṛśé ǀ dadṛśe ǀ nakta-yā́ ǀ cit ǀ árūkṣitam ǀ dṛśé ǀ ā́ ǀ rūpé ǀ ánnam ǁ

Padapatha Transcription Nonaccented

bhadram ǀ te ǀ agne ǀ sahasin ǀ anīkam ǀ upāke ǀ ā ǀ rocate ǀ sūryasya ǀ

ruśat ǀ dṛśe ǀ dadṛśe ǀ nakta-yā ǀ cit ǀ arūkṣitam ǀ dṛśe ǀ ā ǀ rūpe ǀ annam ǁ

04.011.02   (Mandala. Sukta. Rik)

3.5.11.02    (Ashtaka. Adhyaya. Varga. Rik)

04.02.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि षा॑ह्यग्ने गृण॒ते म॑नी॒षां खं वेप॑सा तुविजात॒ स्तवा॑नः ।

विश्वे॑भि॒र्यद्वा॒वनः॑ शुक्र दे॒वैस्तन्नो॑ रास्व सुमहो॒ भूरि॒ मन्म॑ ॥

Samhita Devanagari Nonaccented

वि षाह्यग्ने गृणते मनीषां खं वेपसा तुविजात स्तवानः ।

विश्वेभिर्यद्वावनः शुक्र देवैस्तन्नो रास्व सुमहो भूरि मन्म ॥

Samhita Transcription Accented

ví ṣāhyagne gṛṇaté manīṣā́m khám vépasā tuvijāta stávānaḥ ǀ

víśvebhiryádvāvánaḥ śukra deváistánno rāsva sumaho bhū́ri mánma ǁ

Samhita Transcription Nonaccented

vi ṣāhyagne gṛṇate manīṣām kham vepasā tuvijāta stavānaḥ ǀ

viśvebhiryadvāvanaḥ śukra devaistanno rāsva sumaho bhūri manma ǁ

Padapatha Devanagari Accented

वि । सा॒हि॒ । अ॒ग्ने॒ । गृ॒ण॒ते । म॒नी॒षाम् । खम् । वेप॑सा । तु॒वि॒ऽजा॒त॒ । स्तवा॑नः ।

विश्वे॑भिः । यत् । व॒वनः॑ । शु॒क्र॒ । दे॒वैः । तत् । नः॒ । रा॒स्व॒ । सु॒ऽम॒हः॒ । भूरि॑ । मन्म॑ ॥

Padapatha Devanagari Nonaccented

वि । साहि । अग्ने । गृणते । मनीषाम् । खम् । वेपसा । तुविऽजात । स्तवानः ।

विश्वेभिः । यत् । ववनः । शुक्र । देवैः । तत् । नः । रास्व । सुऽमहः । भूरि । मन्म ॥

Padapatha Transcription Accented

ví ǀ sāhi ǀ agne ǀ gṛṇaté ǀ manīṣā́m ǀ khám ǀ vépasā ǀ tuvi-jāta ǀ stávānaḥ ǀ

víśvebhiḥ ǀ yát ǀ vavánaḥ ǀ śukra ǀ deváiḥ ǀ tát ǀ naḥ ǀ rāsva ǀ su-mahaḥ ǀ bhū́ri ǀ mánma ǁ

Padapatha Transcription Nonaccented

vi ǀ sāhi ǀ agne ǀ gṛṇate ǀ manīṣām ǀ kham ǀ vepasā ǀ tuvi-jāta ǀ stavānaḥ ǀ

viśvebhiḥ ǀ yat ǀ vavanaḥ ǀ śukra ǀ devaiḥ ǀ tat ǀ naḥ ǀ rāsva ǀ su-mahaḥ ǀ bhūri ǀ manma ǁ

04.011.03   (Mandala. Sukta. Rik)

3.5.11.03    (Ashtaka. Adhyaya. Varga. Rik)

04.02.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वद॑ग्ने॒ काव्या॒ त्वन्म॑नी॒षास्त्वदु॒क्था जा॑यंते॒ राध्या॑नि ।

त्वदे॑ति॒ द्रवि॑णं वी॒रपे॑शा इ॒त्थाधि॑ये दा॒शुषे॒ मर्त्या॑य ॥

Samhita Devanagari Nonaccented

त्वदग्ने काव्या त्वन्मनीषास्त्वदुक्था जायंते राध्यानि ।

त्वदेति द्रविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय ॥

Samhita Transcription Accented

tvádagne kā́vyā tvánmanīṣā́stvádukthā́ jāyante rā́dhyāni ǀ

tvádeti dráviṇam vīrápeśā itthā́dhiye dāśúṣe mártyāya ǁ

Samhita Transcription Nonaccented

tvadagne kāvyā tvanmanīṣāstvadukthā jāyante rādhyāni ǀ

tvadeti draviṇam vīrapeśā itthādhiye dāśuṣe martyāya ǁ

Padapatha Devanagari Accented

त्वत् । अ॒ग्ने॒ । काव्या॑ । त्वम् । म॒नी॒षाः । त्वत् । उ॒क्था । जा॒य॒न्ते॒ । राध्या॑नि ।

त्वत् । ए॒ति॒ । द्रवि॑णम् । वी॒रऽपे॑शाः । इ॒त्थाऽधि॑ये । दा॒शुषे॑ । मर्त्या॑य ॥

Padapatha Devanagari Nonaccented

त्वत् । अग्ने । काव्या । त्वम् । मनीषाः । त्वत् । उक्था । जायन्ते । राध्यानि ।

त्वत् । एति । द्रविणम् । वीरऽपेशाः । इत्थाऽधिये । दाशुषे । मर्त्याय ॥

Padapatha Transcription Accented

tvát ǀ agne ǀ kā́vyā ǀ tvám ǀ manīṣā́ḥ ǀ tvát ǀ ukthā́ ǀ jāyante ǀ rā́dhyāni ǀ

tvát ǀ eti ǀ dráviṇam ǀ vīrá-peśāḥ ǀ itthā́-dhiye ǀ dāśúṣe ǀ mártyāya ǁ

Padapatha Transcription Nonaccented

tvat ǀ agne ǀ kāvyā ǀ tvam ǀ manīṣāḥ ǀ tvat ǀ ukthā ǀ jāyante ǀ rādhyāni ǀ

tvat ǀ eti ǀ draviṇam ǀ vīra-peśāḥ ǀ itthā-dhiye ǀ dāśuṣe ǀ martyāya ǁ

04.011.04   (Mandala. Sukta. Rik)

3.5.11.04    (Ashtaka. Adhyaya. Varga. Rik)

04.02.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वद्वा॒जी वा॑जंभ॒रो विहा॑या अभिष्टि॒कृज्जा॑यते स॒त्यशु॑ष्मः ।

त्वद्र॒यिर्दे॒वजू॑तो मयो॒भुस्त्वदा॒शुर्जू॑जु॒वाँ अ॑ग्ने॒ अर्वा॑ ॥

Samhita Devanagari Nonaccented

त्वद्वाजी वाजंभरो विहाया अभिष्टिकृज्जायते सत्यशुष्मः ।

त्वद्रयिर्देवजूतो मयोभुस्त्वदाशुर्जूजुवाँ अग्ने अर्वा ॥

Samhita Transcription Accented

tvádvājī́ vājambharó víhāyā abhiṣṭikṛ́jjāyate satyáśuṣmaḥ ǀ

tvádrayírdevájūto mayobhústvádāśúrjūjuvā́m̐ agne árvā ǁ

Samhita Transcription Nonaccented

tvadvājī vājambharo vihāyā abhiṣṭikṛjjāyate satyaśuṣmaḥ ǀ

tvadrayirdevajūto mayobhustvadāśurjūjuvām̐ agne arvā ǁ

Padapatha Devanagari Accented

त्वत् । वा॒जी । वा॒ज॒म्ऽभ॒रः । विऽहा॑याः । अ॒भि॒ष्टि॒ऽकृत् । जा॒य॒ते॒ । स॒त्यऽशु॑ष्मः ।

त्वत् । र॒यिः । दे॒वऽजू॑तः । म॒यः॒ऽभुः । त्वत् । आ॒शुः । जू॒जु॒ऽवान् । अ॒ग्ने॒ । अर्वा॑ ॥

Padapatha Devanagari Nonaccented

त्वत् । वाजी । वाजम्ऽभरः । विऽहायाः । अभिष्टिऽकृत् । जायते । सत्यऽशुष्मः ।

त्वत् । रयिः । देवऽजूतः । मयःऽभुः । त्वत् । आशुः । जूजुऽवान् । अग्ने । अर्वा ॥

Padapatha Transcription Accented

tvát ǀ vājī́ ǀ vājam-bharáḥ ǀ ví-hāyāḥ ǀ abhiṣṭi-kṛ́t ǀ jāyate ǀ satyá-śuṣmaḥ ǀ

tvát ǀ rayíḥ ǀ devá-jūtaḥ ǀ mayaḥ-bhúḥ ǀ tvát ǀ āśúḥ ǀ jūju-vā́n ǀ agne ǀ árvā ǁ

Padapatha Transcription Nonaccented

tvat ǀ vājī ǀ vājam-bharaḥ ǀ vi-hāyāḥ ǀ abhiṣṭi-kṛt ǀ jāyate ǀ satya-śuṣmaḥ ǀ

tvat ǀ rayiḥ ǀ deva-jūtaḥ ǀ mayaḥ-bhuḥ ǀ tvat ǀ āśuḥ ǀ jūju-vān ǀ agne ǀ arvā ǁ

04.011.05   (Mandala. Sukta. Rik)

3.5.11.05    (Ashtaka. Adhyaya. Varga. Rik)

04.02.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वाम॑ग्ने प्रथ॒मं दे॑व॒यंतो॑ दे॒वं मर्ता॑ अमृत मं॒द्रजि॑ह्वं ।

द्वे॒षो॒युत॒मा वि॑वासंति धी॒भिर्दमू॑नसं गृ॒हप॑ति॒ममू॑रं ॥

Samhita Devanagari Nonaccented

त्वामग्ने प्रथमं देवयंतो देवं मर्ता अमृत मंद्रजिह्वं ।

द्वेषोयुतमा विवासंति धीभिर्दमूनसं गृहपतिममूरं ॥

Samhita Transcription Accented

tvā́magne prathamám devayánto devám mártā amṛta mandrájihvam ǀ

dveṣoyútamā́ vivāsanti dhībhírdámūnasam gṛhápatimámūram ǁ

Samhita Transcription Nonaccented

tvāmagne prathamam devayanto devam martā amṛta mandrajihvam ǀ

dveṣoyutamā vivāsanti dhībhirdamūnasam gṛhapatimamūram ǁ

Padapatha Devanagari Accented

त्वाम् । अ॒ग्ने॒ । प्र॒थ॒मम् । दे॒व॒ऽयन्तः॑ । दे॒वम् । भर्ता॑ । अ॒मृ॒त॒ । म॒न्द्रऽजि॑ह्वम् ।

द्वे॒षः॒ऽयुत॑म् । आ । वि॒वा॒स॒न्ति॒ । धी॒भिः । दमू॑नसम् । गृ॒हऽप॑तिम् । अमू॑रम् ॥

Padapatha Devanagari Nonaccented

त्वाम् । अग्ने । प्रथमम् । देवऽयन्तः । देवम् । भर्ता । अमृत । मन्द्रऽजिह्वम् ।

द्वेषःऽयुतम् । आ । विवासन्ति । धीभिः । दमूनसम् । गृहऽपतिम् । अमूरम् ॥

Padapatha Transcription Accented

tvā́m ǀ agne ǀ prathamám ǀ deva-yántaḥ ǀ devám ǀ bhártā ǀ amṛta ǀ mandrá-jihvam ǀ

dveṣaḥ-yútam ǀ ā́ ǀ vivāsanti ǀ dhībhíḥ ǀ dámūnasam ǀ gṛhá-patim ǀ ámūram ǁ

Padapatha Transcription Nonaccented

tvām ǀ agne ǀ prathamam ǀ deva-yantaḥ ǀ devam ǀ bhartā ǀ amṛta ǀ mandra-jihvam ǀ

dveṣaḥ-yutam ǀ ā ǀ vivāsanti ǀ dhībhiḥ ǀ damūnasam ǀ gṛha-patim ǀ amūram ǁ

04.011.06   (Mandala. Sukta. Rik)

3.5.11.06    (Ashtaka. Adhyaya. Varga. Rik)

04.02.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒रे अ॒स्मदम॑तिमा॒रे अंह॑ आ॒रे विश्वां॑ दुर्म॒तिं यन्नि॒पासि॑ ।

दो॒षा शि॒वः स॑हसः सूनो अग्ने॒ यं दे॒व आ चि॒त्सच॑से स्व॒स्ति ॥

Samhita Devanagari Nonaccented

आरे अस्मदमतिमारे अंह आरे विश्वां दुर्मतिं यन्निपासि ।

दोषा शिवः सहसः सूनो अग्ने यं देव आ चित्सचसे स्वस्ति ॥

Samhita Transcription Accented

āré asmádámatimāré áṃha āré víśvām durmatím yánnipā́si ǀ

doṣā́ śiváḥ sahasaḥ sūno agne yám devá ā́ citsácase svastí ǁ

Samhita Transcription Nonaccented

āre asmadamatimāre aṃha āre viśvām durmatim yannipāsi ǀ

doṣā śivaḥ sahasaḥ sūno agne yam deva ā citsacase svasti ǁ

Padapatha Devanagari Accented

आ॒रे । अ॒स्मत् । अम॑तिम् । आ॒रे । अंहः॑ । आ॒रे । विश्वा॑म् । दुः॒ऽम॒तिम् । यत् । नि॒ऽपासि॑ ।

दो॒षा । शि॒वः । स॒ह॒सः॒ । सू॒नो॒ इति॑ । अ॒ग्ने॒ । यम् । दे॒वः । आ । चि॒त् । सच॑से । स्व॒स्ति ॥

Padapatha Devanagari Nonaccented

आरे । अस्मत् । अमतिम् । आरे । अंहः । आरे । विश्वाम् । दुःऽमतिम् । यत् । निऽपासि ।

दोषा । शिवः । सहसः । सूनो इति । अग्ने । यम् । देवः । आ । चित् । सचसे । स्वस्ति ॥

Padapatha Transcription Accented

āré ǀ asmát ǀ ámatim ǀ āré ǀ áṃhaḥ ǀ āré ǀ víśvām ǀ duḥ-matím ǀ yát ǀ ni-pā́si ǀ

doṣā́ ǀ śiváḥ ǀ sahasaḥ ǀ sūno íti ǀ agne ǀ yám ǀ deváḥ ǀ ā́ ǀ cit ǀ sácase ǀ svastí ǁ

Padapatha Transcription Nonaccented

āre ǀ asmat ǀ amatim ǀ āre ǀ aṃhaḥ ǀ āre ǀ viśvām ǀ duḥ-matim ǀ yat ǀ ni-pāsi ǀ

doṣā ǀ śivaḥ ǀ sahasaḥ ǀ sūno iti ǀ agne ǀ yam ǀ devaḥ ǀ ā ǀ cit ǀ sacase ǀ svasti ǁ