SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 12

 

1. Info

To:    agni
From:   vāmadeva gautama
Metres:   1st set of styles: nicṛttriṣṭup (1, 5); bhurikpaṅkti (3, 4); triṣṭup (2); paṅktiḥ (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.012.01   (Mandala. Sukta. Rik)

3.5.12.01    (Ashtaka. Adhyaya. Varga. Rik)

04.02.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्त्वाम॑ग्न इ॒नध॑ते य॒तस्रु॒क्त्रिस्ते॒ अन्नं॑ कृ॒णव॒त्सस्मि॒न्नह॑न् ।

स सु द्यु॒म्नैर॒भ्य॑स्तु प्र॒सक्ष॒त्तव॒ क्रत्वा॑ जातवेदश्चिकि॒त्वान् ॥

Samhita Devanagari Nonaccented

यस्त्वामग्न इनधते यतस्रुक्त्रिस्ते अन्नं कृणवत्सस्मिन्नहन् ।

स सु द्युम्नैरभ्यस्तु प्रसक्षत्तव क्रत्वा जातवेदश्चिकित्वान् ॥

Samhita Transcription Accented

yástvā́magna inádhate yatásruktríste ánnam kṛṇávatsásminnáhan ǀ

sá sú dyumnáirabhyástu prasákṣattáva krátvā jātavedaścikitvā́n ǁ

Samhita Transcription Nonaccented

yastvāmagna inadhate yatasruktriste annam kṛṇavatsasminnahan ǀ

sa su dyumnairabhyastu prasakṣattava kratvā jātavedaścikitvān ǁ

Padapatha Devanagari Accented

यः । त्वाम् । अ॒ग्ने॒ । इ॒नध॑ते । य॒तऽस्रु॑क् । त्रिः । ते॒ । अन्न॑म् । कृ॒णव॑त् । सस्मि॑न् । अह॑न् ।

सः । सु । द्यु॒म्नैः । अ॒भि । अ॒स्तु॒ । प्र॒ऽसक्ष॑त् । तव॑ । क्रत्वा॑ । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् ॥

Padapatha Devanagari Nonaccented

यः । त्वाम् । अग्ने । इनधते । यतऽस्रुक् । त्रिः । ते । अन्नम् । कृणवत् । सस्मिन् । अहन् ।

सः । सु । द्युम्नैः । अभि । अस्तु । प्रऽसक्षत् । तव । क्रत्वा । जातऽवेदः । चिकित्वान् ॥

Padapatha Transcription Accented

yáḥ ǀ tvā́m ǀ agne ǀ inádhate ǀ yatá-sruk ǀ tríḥ ǀ te ǀ ánnam ǀ kṛṇávat ǀ sásmin ǀ áhan ǀ

sáḥ ǀ sú ǀ dyumnáiḥ ǀ abhí ǀ astu ǀ pra-sákṣat ǀ táva ǀ krátvā ǀ jāta-vedaḥ ǀ cikitvā́n ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ tvām ǀ agne ǀ inadhate ǀ yata-sruk ǀ triḥ ǀ te ǀ annam ǀ kṛṇavat ǀ sasmin ǀ ahan ǀ

saḥ ǀ su ǀ dyumnaiḥ ǀ abhi ǀ astu ǀ pra-sakṣat ǀ tava ǀ kratvā ǀ jāta-vedaḥ ǀ cikitvān ǁ

04.012.02   (Mandala. Sukta. Rik)

3.5.12.02    (Ashtaka. Adhyaya. Varga. Rik)

04.02.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒ध्मं यस्ते॑ ज॒भर॑च्छश्रमा॒णो म॒हो अ॑ग्ने॒ अनी॑क॒मा स॑प॒र्यन् ।

स इ॑धा॒नः प्रति॑ दो॒षामु॒षासं॒ पुष्य॑न्र॒यिं स॑चते॒ घ्नन्न॒मित्रा॑न् ॥

Samhita Devanagari Nonaccented

इध्मं यस्ते जभरच्छश्रमाणो महो अग्ने अनीकमा सपर्यन् ।

स इधानः प्रति दोषामुषासं पुष्यन्रयिं सचते घ्नन्नमित्रान् ॥

Samhita Transcription Accented

idhmám yáste jabháracchaśramāṇó mahó agne ánīkamā́ saparyán ǀ

sá idhānáḥ práti doṣā́muṣā́sam púṣyanrayím sacate ghnánnamítrān ǁ

Samhita Transcription Nonaccented

idhmam yaste jabharacchaśramāṇo maho agne anīkamā saparyan ǀ

sa idhānaḥ prati doṣāmuṣāsam puṣyanrayim sacate ghnannamitrān ǁ

Padapatha Devanagari Accented

इ॒ध्मम् । यः । ते॒ । ज॒भर॑त् । श॒श्र॒मा॒णः । म॒हः । अ॒ग्ने॒ । अनी॑कम् । आ । स॒प॒र्यन् ।

सः । इ॒धा॒नः । प्रति॑ । दो॒षाम् । उ॒षस॑म् । पुष्य॑न् । र॒यिम् । स॒च॒ते॒ । घ्नन् । अ॒मित्रा॑न् ॥

Padapatha Devanagari Nonaccented

इध्मम् । यः । ते । जभरत् । शश्रमाणः । महः । अग्ने । अनीकम् । आ । सपर्यन् ।

सः । इधानः । प्रति । दोषाम् । उषसम् । पुष्यन् । रयिम् । सचते । घ्नन् । अमित्रान् ॥

Padapatha Transcription Accented

idhmám ǀ yáḥ ǀ te ǀ jabhárat ǀ śaśramāṇáḥ ǀ maháḥ ǀ agne ǀ ánīkam ǀ ā́ ǀ saparyán ǀ

sáḥ ǀ idhānáḥ ǀ práti ǀ doṣā́m ǀ uṣásam ǀ púṣyan ǀ rayím ǀ sacate ǀ ghnán ǀ amítrān ǁ

Padapatha Transcription Nonaccented

idhmam ǀ yaḥ ǀ te ǀ jabharat ǀ śaśramāṇaḥ ǀ mahaḥ ǀ agne ǀ anīkam ǀ ā ǀ saparyan ǀ

saḥ ǀ idhānaḥ ǀ prati ǀ doṣām ǀ uṣasam ǀ puṣyan ǀ rayim ǀ sacate ǀ ghnan ǀ amitrān ǁ

04.012.03   (Mandala. Sukta. Rik)

3.5.12.03    (Ashtaka. Adhyaya. Varga. Rik)

04.02.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निरी॑शे बृह॒तः क्ष॒त्रिय॑स्या॒ग्निर्वाज॑स्य पर॒मस्य॑ रा॒यः ।

दधा॑ति॒ रत्नं॑ विध॒ते यवि॑ष्ठो॒ व्या॑नु॒षङ्मर्त्या॑य स्व॒धावा॑न् ॥

Samhita Devanagari Nonaccented

अग्निरीशे बृहतः क्षत्रियस्याग्निर्वाजस्य परमस्य रायः ।

दधाति रत्नं विधते यविष्ठो व्यानुषङ्मर्त्याय स्वधावान् ॥

Samhita Transcription Accented

agnírīśe bṛhatáḥ kṣatríyasyāgnírvā́jasya paramásya rāyáḥ ǀ

dádhāti rátnam vidhaté yáviṣṭho vyā́nuṣáṅmártyāya svadhā́vān ǁ

Samhita Transcription Nonaccented

agnirīśe bṛhataḥ kṣatriyasyāgnirvājasya paramasya rāyaḥ ǀ

dadhāti ratnam vidhate yaviṣṭho vyānuṣaṅmartyāya svadhāvān ǁ

Padapatha Devanagari Accented

अ॒ग्निः । ई॒शे॒ । बृ॒ह॒तः । क्ष॒त्रिय॑स्य । अ॒ग्निः । वाज॑स्य । प॒र॒मस्य॑ । रा॒यः ।

दधा॑ति । रत्न॑म् । वि॒ध॒ते । यवि॑ष्ठः । वि । आ॒नु॒षक् । मर्त्या॑य । स्व॒धाऽवा॑न् ॥

Padapatha Devanagari Nonaccented

अग्निः । ईशे । बृहतः । क्षत्रियस्य । अग्निः । वाजस्य । परमस्य । रायः ।

दधाति । रत्नम् । विधते । यविष्ठः । वि । आनुषक् । मर्त्याय । स्वधाऽवान् ॥

Padapatha Transcription Accented

agníḥ ǀ īśe ǀ bṛhatáḥ ǀ kṣatríyasya ǀ agníḥ ǀ vā́jasya ǀ paramásya ǀ rāyáḥ ǀ

dádhāti ǀ rátnam ǀ vidhaté ǀ yáviṣṭhaḥ ǀ ví ǀ ānuṣák ǀ mártyāya ǀ svadhā́-vān ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ īśe ǀ bṛhataḥ ǀ kṣatriyasya ǀ agniḥ ǀ vājasya ǀ paramasya ǀ rāyaḥ ǀ

dadhāti ǀ ratnam ǀ vidhate ǀ yaviṣṭhaḥ ǀ vi ǀ ānuṣak ǀ martyāya ǀ svadhā-vān ǁ

04.012.04   (Mandala. Sukta. Rik)

3.5.12.04    (Ashtaka. Adhyaya. Varga. Rik)

04.02.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यच्चि॒द्धि ते॑ पुरुष॒त्रा य॑वि॒ष्ठाचि॑त्तिभिश्चकृ॒मा कच्चि॒दागः॑ ।

कृ॒धी ष्व१॒॑स्माँ अदि॑ते॒रना॑गा॒न्व्येनां॑सि शिश्रथो॒ विष्व॑गग्ने ॥

Samhita Devanagari Nonaccented

यच्चिद्धि ते पुरुषत्रा यविष्ठाचित्तिभिश्चकृमा कच्चिदागः ।

कृधी ष्वस्माँ अदितेरनागान्व्येनांसि शिश्रथो विष्वगग्ने ॥

Samhita Transcription Accented

yácciddhí te puruṣatrā́ yaviṣṭhā́cittibhiścakṛmā́ káccidā́gaḥ ǀ

kṛdhī́ ṣvásmā́m̐ áditeránāgānvyénāṃsi śiśratho víṣvagagne ǁ

Samhita Transcription Nonaccented

yacciddhi te puruṣatrā yaviṣṭhācittibhiścakṛmā kaccidāgaḥ ǀ

kṛdhī ṣvasmām̐ aditeranāgānvyenāṃsi śiśratho viṣvagagne ǁ

Padapatha Devanagari Accented

यत् । चि॒त् । हि । ते॒ । पु॒रु॒ष॒ऽत्रा । य॒वि॒ष्ठ॒ । अचि॑त्तिऽभिः । च॒कृ॒म । कत् । चि॒त् । आगः॑ ।

कृ॒धि । सु । अ॒स्मान् । अदि॑तेः । अना॑गान् । वि । एनां॑सि । शि॒श्र॒थः॒ । विष्व॑क् । अ॒ग्ने॒ ॥

Padapatha Devanagari Nonaccented

यत् । चित् । हि । ते । पुरुषऽत्रा । यविष्ठ । अचित्तिऽभिः । चकृम । कत् । चित् । आगः ।

कृधि । सु । अस्मान् । अदितेः । अनागान् । वि । एनांसि । शिश्रथः । विष्वक् । अग्ने ॥

Padapatha Transcription Accented

yát ǀ cit ǀ hí ǀ te ǀ puruṣa-trā́ ǀ yaviṣṭha ǀ ácitti-bhiḥ ǀ cakṛmá ǀ kát ǀ cit ǀ ā́gaḥ ǀ

kṛdhí ǀ sú ǀ asmā́n ǀ áditeḥ ǀ ánāgān ǀ ví ǀ énāṃsi ǀ śiśrathaḥ ǀ víṣvak ǀ agne ǁ

Padapatha Transcription Nonaccented

yat ǀ cit ǀ hi ǀ te ǀ puruṣa-trā ǀ yaviṣṭha ǀ acitti-bhiḥ ǀ cakṛma ǀ kat ǀ cit ǀ āgaḥ ǀ

kṛdhi ǀ su ǀ asmān ǀ aditeḥ ǀ anāgān ǀ vi ǀ enāṃsi ǀ śiśrathaḥ ǀ viṣvak ǀ agne ǁ

04.012.05   (Mandala. Sukta. Rik)

3.5.12.05    (Ashtaka. Adhyaya. Varga. Rik)

04.02.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हश्चि॑दग्न॒ एन॑सो अ॒भीक॑ ऊ॒र्वाद्दे॒वाना॑मु॒त मर्त्या॑नां ।

मा ते॒ सखा॑यः॒ सद॒मिद्रि॑षाम॒ यच्छा॑ तो॒काय॒ तन॑याय॒ शं योः ॥

Samhita Devanagari Nonaccented

महश्चिदग्न एनसो अभीक ऊर्वाद्देवानामुत मर्त्यानां ।

मा ते सखायः सदमिद्रिषाम यच्छा तोकाय तनयाय शं योः ॥

Samhita Transcription Accented

maháścidagna énaso abhī́ka ūrvā́ddevā́nāmutá mártyānām ǀ

mā́ te sákhāyaḥ sádamídriṣāma yácchā tokā́ya tánayāya śám yóḥ ǁ

Samhita Transcription Nonaccented

mahaścidagna enaso abhīka ūrvāddevānāmuta martyānām ǀ

mā te sakhāyaḥ sadamidriṣāma yacchā tokāya tanayāya śam yoḥ ǁ

Padapatha Devanagari Accented

म॒हः । चि॒त् । अ॒ग्ने॒ । एन॑सः । अ॒भीके॑ । ऊ॒र्वात् । दे॒वाना॑म् । उ॒त । मर्त्या॑नाम् ।

मा । ते॒ । सखा॑यः । सद॑म् । इत् । रि॒षा॒म॒ । यच्छ॑ । तो॒काय॑ । तन॑याय । शम् । योः ॥

Padapatha Devanagari Nonaccented

महः । चित् । अग्ने । एनसः । अभीके । ऊर्वात् । देवानाम् । उत । मर्त्यानाम् ।

मा । ते । सखायः । सदम् । इत् । रिषाम । यच्छ । तोकाय । तनयाय । शम् । योः ॥

Padapatha Transcription Accented

maháḥ ǀ cit ǀ agne ǀ énasaḥ ǀ abhī́ke ǀ ūrvā́t ǀ devā́nām ǀ utá ǀ mártyānām ǀ

mā́ ǀ te ǀ sákhāyaḥ ǀ sádam ǀ ít ǀ riṣāma ǀ yáccha ǀ tokā́ya ǀ tánayāya ǀ śám ǀ yóḥ ǁ

Padapatha Transcription Nonaccented

mahaḥ ǀ cit ǀ agne ǀ enasaḥ ǀ abhīke ǀ ūrvāt ǀ devānām ǀ uta ǀ martyānām ǀ

mā ǀ te ǀ sakhāyaḥ ǀ sadam ǀ it ǀ riṣāma ǀ yaccha ǀ tokāya ǀ tanayāya ǀ śam ǀ yoḥ ǁ

04.012.06   (Mandala. Sukta. Rik)

3.5.12.06    (Ashtaka. Adhyaya. Varga. Rik)

04.02.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथा॑ ह॒ त्यद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममुं॑चता यजत्राः ।

ए॒वो ष्व१॒॑स्मन्मुं॑चता॒ व्यंहः॒ प्र ता॑र्यग्ने प्रत॒रं न॒ आयुः॑ ॥

Samhita Devanagari Nonaccented

यथा ह त्यद्वसवो गौर्यं चित्पदि षिताममुंचता यजत्राः ।

एवो ष्वस्मन्मुंचता व्यंहः प्र तार्यग्ने प्रतरं न आयुः ॥

Samhita Transcription Accented

yáthā ha tyádvasavo gauryám citpadí ṣitā́mámuñcatā yajatrāḥ ǀ

evó ṣvásmánmuñcatā vyáṃhaḥ prá tāryagne pratarám na ā́yuḥ ǁ

Samhita Transcription Nonaccented

yathā ha tyadvasavo gauryam citpadi ṣitāmamuñcatā yajatrāḥ ǀ

evo ṣvasmanmuñcatā vyaṃhaḥ pra tāryagne prataram na āyuḥ ǁ

Padapatha Devanagari Accented

यथा॑ । ह॒ । त्यत् । व॒स॒वः॒ । गौ॒र्य॑म् । चि॒त् । प॒दि । सि॒ताम् । अमु॑ञ्चत । य॒ज॒त्राः॒ ।

ए॒वो इति॑ । सु । अ॒स्मत् । मु॒ञ्च॒त॒ । वि । अंहः॑ । प्र । ता॒रि॒ । अ॒ग्ने॒ । प्र॒ऽत॒रम् । नः॒ । आयुः॑ ॥

Padapatha Devanagari Nonaccented

यथा । ह । त्यत् । वसवः । गौर्यम् । चित् । पदि । सिताम् । अमुञ्चत । यजत्राः ।

एवो इति । सु । अस्मत् । मुञ्चत । वि । अंहः । प्र । तारि । अग्ने । प्रऽतरम् । नः । आयुः ॥

Padapatha Transcription Accented

yáthā ǀ ha ǀ tyát ǀ vasavaḥ ǀ gauryám ǀ cit ǀ padí ǀ sitā́m ǀ ámuñcata ǀ yajatrāḥ ǀ

evó íti ǀ sú ǀ asmát ǀ muñcata ǀ ví ǀ áṃhaḥ ǀ prá ǀ tāri ǀ agne ǀ pra-tarám ǀ naḥ ǀ ā́yuḥ ǁ

Padapatha Transcription Nonaccented

yathā ǀ ha ǀ tyat ǀ vasavaḥ ǀ gauryam ǀ cit ǀ padi ǀ sitām ǀ amuñcata ǀ yajatrāḥ ǀ

evo iti ǀ su ǀ asmat ǀ muñcata ǀ vi ǀ aṃhaḥ ǀ pra ǀ tāri ǀ agne ǀ pra-taram ǀ naḥ ǀ āyuḥ ǁ