SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 13

 

1. Info

To:    1: agni, aśvins, sūrya;
2: agni, mitra, varuṇa, savitṛ, sūrya;
3, 4: agni, sūrya;
5: agni
From:   vāmadeva gautama
Metres:   1st set of styles: virāṭtrisṭup (1, 2, 4, 5); nicṛttriṣṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.013.01   (Mandala. Sukta. Rik)

3.5.13.01    (Ashtaka. Adhyaya. Varga. Rik)

04.02.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्यद्विभाती॒नां सु॒मना॑ रत्न॒धेयं॑ ।

या॒तम॑श्विना सु॒कृतो॑ दुरो॒णमुत्सूर्यो॒ ज्योति॑षा दे॒व ए॑ति ॥

Samhita Devanagari Nonaccented

प्रत्यग्निरुषसामग्रमख्यद्विभातीनां सुमना रत्नधेयं ।

यातमश्विना सुकृतो दुरोणमुत्सूर्यो ज्योतिषा देव एति ॥

Samhita Transcription Accented

prátyagníruṣásāmágramakhyadvibhātīnā́m sumánā ratnadhéyam ǀ

yātámaśvinā sukṛ́to duroṇámútsū́ryo jyótiṣā devá eti ǁ

Samhita Transcription Nonaccented

pratyagniruṣasāmagramakhyadvibhātīnām sumanā ratnadheyam ǀ

yātamaśvinā sukṛto duroṇamutsūryo jyotiṣā deva eti ǁ

Padapatha Devanagari Accented

प्रति॑ । अ॒ग्निः । उ॒षसा॑म् । अग्र॑म् । अ॒ख्य॒त् । वि॒ऽभा॒ती॒नाम् । सु॒ऽमनाः॑ । र॒त्न॒ऽधेय॑म् ।

या॒तम् । अ॒श्वि॒ना॒ । सु॒ऽकृतः॑ । दु॒रो॒णम् । उत् । सूर्यः॑ । ज्योति॑षा । दे॒वः । ए॒ति॒ ॥

Padapatha Devanagari Nonaccented

प्रति । अग्निः । उषसाम् । अग्रम् । अख्यत् । विऽभातीनाम् । सुऽमनाः । रत्नऽधेयम् ।

यातम् । अश्विना । सुऽकृतः । दुरोणम् । उत् । सूर्यः । ज्योतिषा । देवः । एति ॥

Padapatha Transcription Accented

práti ǀ agníḥ ǀ uṣásām ǀ ágram ǀ akhyat ǀ vi-bhātīnā́m ǀ su-mánāḥ ǀ ratna-dhéyam ǀ

yātám ǀ aśvinā ǀ su-kṛ́taḥ ǀ duroṇám ǀ út ǀ sū́ryaḥ ǀ jyótiṣā ǀ deváḥ ǀ eti ǁ

Padapatha Transcription Nonaccented

prati ǀ agniḥ ǀ uṣasām ǀ agram ǀ akhyat ǀ vi-bhātīnām ǀ su-manāḥ ǀ ratna-dheyam ǀ

yātam ǀ aśvinā ǀ su-kṛtaḥ ǀ duroṇam ǀ ut ǀ sūryaḥ ǀ jyotiṣā ǀ devaḥ ǀ eti ǁ

04.013.02   (Mandala. Sukta. Rik)

3.5.13.02    (Ashtaka. Adhyaya. Varga. Rik)

04.02.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्द्र॒प्सं दवि॑ध्वद्गवि॒षो न सत्वा॑ ।

अनु॑ व्र॒तं वरु॑णो यंति मि॒त्रो यत्सूर्यं॑ दि॒व्या॑रो॒हयं॑ति ॥

Samhita Devanagari Nonaccented

ऊर्ध्वं भानुं सविता देवो अश्रेद्द्रप्सं दविध्वद्गविषो न सत्वा ।

अनु व्रतं वरुणो यंति मित्रो यत्सूर्यं दिव्यारोहयंति ॥

Samhita Transcription Accented

ūrdhvám bhānúm savitā́ devó aśreddrapsám dávidhvadgaviṣó ná sátvā ǀ

ánu vratám váruṇo yanti mitró yátsū́ryam divyā́roháyanti ǁ

Samhita Transcription Nonaccented

ūrdhvam bhānum savitā devo aśreddrapsam davidhvadgaviṣo na satvā ǀ

anu vratam varuṇo yanti mitro yatsūryam divyārohayanti ǁ

Padapatha Devanagari Accented

ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । द्र॒प्सम् । दवि॑ध्वत् । गो॒ऽइ॒षः । न । सत्वा॑ ।

अनु॑ । व्र॒तम् । वरु॑णः । य॒न्ति॒ । मि॒त्रः । यत् । सूर्य॑म् । दि॒वि । आ॒ऽरो॒हय॑न्ति ॥

Padapatha Devanagari Nonaccented

ऊर्ध्वम् । भानुम् । सविता । देवः । अश्रेत् । द्रप्सम् । दविध्वत् । गोऽइषः । न । सत्वा ।

अनु । व्रतम् । वरुणः । यन्ति । मित्रः । यत् । सूर्यम् । दिवि । आऽरोहयन्ति ॥

Padapatha Transcription Accented

ūrdhvám ǀ bhānúm ǀ savitā́ ǀ deváḥ ǀ aśret ǀ drapsám ǀ dávidhvat ǀ go-iṣáḥ ǀ ná ǀ sátvā ǀ

ánu ǀ vratám ǀ váruṇaḥ ǀ yanti ǀ mitráḥ ǀ yát ǀ sū́ryam ǀ diví ǀ ā-roháyanti ǁ

Padapatha Transcription Nonaccented

ūrdhvam ǀ bhānum ǀ savitā ǀ devaḥ ǀ aśret ǀ drapsam ǀ davidhvat ǀ go-iṣaḥ ǀ na ǀ satvā ǀ

anu ǀ vratam ǀ varuṇaḥ ǀ yanti ǀ mitraḥ ǀ yat ǀ sūryam ǀ divi ǀ ā-rohayanti ǁ

04.013.03   (Mandala. Sukta. Rik)

3.5.13.03    (Ashtaka. Adhyaya. Varga. Rik)

04.02.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं सी॒मकृ॑ण्वं॒तम॑से वि॒पृचे॑ ध्रु॒वक्षे॑मा॒ अन॑वस्यंतो॒ अर्थं॑ ।

तं सूर्यं॑ ह॒रितः॑ स॒प्त य॒ह्वीः स्पशं॒ विश्व॑स्य॒ जग॑तो वहंति ॥

Samhita Devanagari Nonaccented

यं सीमकृण्वंतमसे विपृचे ध्रुवक्षेमा अनवस्यंतो अर्थं ।

तं सूर्यं हरितः सप्त यह्वीः स्पशं विश्वस्य जगतो वहंति ॥

Samhita Transcription Accented

yám sīmákṛṇvantámase vipṛ́ce dhruvákṣemā ánavasyanto ártham ǀ

tám sū́ryam harítaḥ saptá yahvī́ḥ spáśam víśvasya jágato vahanti ǁ

Samhita Transcription Nonaccented

yam sīmakṛṇvantamase vipṛce dhruvakṣemā anavasyanto artham ǀ

tam sūryam haritaḥ sapta yahvīḥ spaśam viśvasya jagato vahanti ǁ

Padapatha Devanagari Accented

यम् । सी॒म् । अकृ॑ण्वन् । तम॑से । वि॒ऽपृचे॑ । ध्रु॒वऽक्षे॑माः । अन॑वऽस्यन्तः । अर्थ॑म् ।

तम् । सूर्य॑म् । ह॒रितः॑ । स॒प्त । य॒ह्वीः । स्पश॑म् । विश्व॑स्य । जग॑तः । व॒ह॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

यम् । सीम् । अकृण्वन् । तमसे । विऽपृचे । ध्रुवऽक्षेमाः । अनवऽस्यन्तः । अर्थम् ।

तम् । सूर्यम् । हरितः । सप्त । यह्वीः । स्पशम् । विश्वस्य । जगतः । वहन्ति ॥

Padapatha Transcription Accented

yám ǀ sīm ǀ ákṛṇvan ǀ támase ǀ vi-pṛ́ce ǀ dhruvá-kṣemāḥ ǀ ánava-syantaḥ ǀ ártham ǀ

tám ǀ sū́ryam ǀ harítaḥ ǀ saptá ǀ yahvī́ḥ ǀ spáśam ǀ víśvasya ǀ jágataḥ ǀ vahanti ǁ

Padapatha Transcription Nonaccented

yam ǀ sīm ǀ akṛṇvan ǀ tamase ǀ vi-pṛce ǀ dhruva-kṣemāḥ ǀ anava-syantaḥ ǀ artham ǀ

tam ǀ sūryam ǀ haritaḥ ǀ sapta ǀ yahvīḥ ǀ spaśam ǀ viśvasya ǀ jagataḥ ǀ vahanti ǁ

04.013.04   (Mandala. Sukta. Rik)

3.5.13.04    (Ashtaka. Adhyaya. Varga. Rik)

04.02.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वहि॑ष्ठेभिर्वि॒हर॑न्यासि॒ तंतु॑मव॒व्यय॒न्नसि॑तं देव॒ वस्म॑ ।

दवि॑ध्वतो र॒श्मयः॒ सूर्य॑स्य॒ चर्मे॒वावा॑धु॒स्तमो॑ अ॒प्स्वं१॒॑तः ॥

Samhita Devanagari Nonaccented

वहिष्ठेभिर्विहरन्यासि तंतुमवव्ययन्नसितं देव वस्म ।

दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस्तमो अप्स्वंतः ॥

Samhita Transcription Accented

váhiṣṭhebhirviháranyāsi tántumavavyáyannásitam deva vásma ǀ

dávidhvato raśmáyaḥ sū́ryasya cármevā́vādhustámo apsvántáḥ ǁ

Samhita Transcription Nonaccented

vahiṣṭhebhirviharanyāsi tantumavavyayannasitam deva vasma ǀ

davidhvato raśmayaḥ sūryasya carmevāvādhustamo apsvantaḥ ǁ

Padapatha Devanagari Accented

वहि॑ष्ठेभिः । वि॒ऽहर॑न् । या॒सि॒ । तन्तु॑म् । अ॒व॒ऽव्यय॑न् । असि॑तम् । दे॒व॒ । वस्म॑ ।

दवि॑ध्वतः । र॒श्मयः॑ । सूर्य॑स्य । चर्म॑ऽइव । अव॑ । अ॒धुः॒ । तमः॑ । अ॒प्ऽसु । अ॒न्तरिति॑ ॥

Padapatha Devanagari Nonaccented

वहिष्ठेभिः । विऽहरन् । यासि । तन्तुम् । अवऽव्ययन् । असितम् । देव । वस्म ।

दविध्वतः । रश्मयः । सूर्यस्य । चर्मऽइव । अव । अधुः । तमः । अप्ऽसु । अन्तरिति ॥

Padapatha Transcription Accented

váhiṣṭhebhiḥ ǀ vi-háran ǀ yāsi ǀ tántum ǀ ava-vyáyan ǀ ásitam ǀ deva ǀ vásma ǀ

dávidhvataḥ ǀ raśmáyaḥ ǀ sū́ryasya ǀ cárma-iva ǀ áva ǀ adhuḥ ǀ támaḥ ǀ ap-sú ǀ antáríti ǁ

Padapatha Transcription Nonaccented

vahiṣṭhebhiḥ ǀ vi-haran ǀ yāsi ǀ tantum ǀ ava-vyayan ǀ asitam ǀ deva ǀ vasma ǀ

davidhvataḥ ǀ raśmayaḥ ǀ sūryasya ǀ carma-iva ǀ ava ǀ adhuḥ ǀ tamaḥ ǀ ap-su ǀ antariti ǁ

04.013.05   (Mandala. Sukta. Rik)

3.5.13.05    (Ashtaka. Adhyaya. Varga. Rik)

04.02.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अना॑यतो॒ अनि॑बद्धः क॒थायं न्य॑ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न ।

कया॑ याति स्व॒धया॒ को द॑दर्श दि॒वः स्कं॒भः समृ॑तः पाति॒ नाकं॑ ॥

Samhita Devanagari Nonaccented

अनायतो अनिबद्धः कथायं न्यङ्ङुत्तानोऽव पद्यते न ।

कया याति स्वधया को ददर्श दिवः स्कंभः समृतः पाति नाकं ॥

Samhita Transcription Accented

ánāyato ánibaddhaḥ kathā́yám nyáṅṅuttānó’va padyate ná ǀ

káyā yāti svadháyā kó dadarśa diváḥ skambháḥ sámṛtaḥ pāti nā́kam ǁ

Samhita Transcription Nonaccented

anāyato anibaddhaḥ kathāyam nyaṅṅuttāno’va padyate na ǀ

kayā yāti svadhayā ko dadarśa divaḥ skambhaḥ samṛtaḥ pāti nākam ǁ

Padapatha Devanagari Accented

अना॑यतः । अनि॑ऽबद्धः । क॒था । अ॒यम् । न्य॑ङ् । उ॒त्ता॒नः । अव॑ । प॒द्य॒ते॒ । न ।

कया॑ । या॒ति॒ । स्व॒धया॑ । कः । द॒द॒र्श॒ । दि॒वः । स्क॒म्भः । सम्ऽऋ॑तः । पा॒ति॒ । नाक॑म् ॥

Padapatha Devanagari Nonaccented

अनायतः । अनिऽबद्धः । कथा । अयम् । न्यङ् । उत्तानः । अव । पद्यते । न ।

कया । याति । स्वधया । कः । ददर्श । दिवः । स्कम्भः । सम्ऽऋतः । पाति । नाकम् ॥

Padapatha Transcription Accented

ánāyataḥ ǀ áni-baddhaḥ ǀ kathā́ ǀ ayám ǀ nyáṅ ǀ uttānáḥ ǀ áva ǀ padyate ǀ ná ǀ

káyā ǀ yāti ǀ svadháyā ǀ káḥ ǀ dadarśa ǀ diváḥ ǀ skambháḥ ǀ sám-ṛtaḥ ǀ pāti ǀ nā́kam ǁ

Padapatha Transcription Nonaccented

anāyataḥ ǀ ani-baddhaḥ ǀ kathā ǀ ayam ǀ nyaṅ ǀ uttānaḥ ǀ ava ǀ padyate ǀ na ǀ

kayā ǀ yāti ǀ svadhayā ǀ kaḥ ǀ dadarśa ǀ divaḥ ǀ skambhaḥ ǀ sam-ṛtaḥ ǀ pāti ǀ nākam ǁ