SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 14

 

1. Info

To:    1: agni or liṅgoktadevatāḥ;
2: agni, savitṛ, sūrya;
3, 4: agni, uṣas;
5: agni
From:   vāmadeva gautama
Metres:   1st set of styles: nicṛttriṣṭup (2, 4); bhurikpaṅkti (1); svarāṭpaṅkti (3); virāṭtrisṭup (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.014.01   (Mandala. Sukta. Rik)

3.5.14.01    (Ashtaka. Adhyaya. Varga. Rik)

04.02.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रत्य॒ग्निरु॒षसो॑ जा॒तवे॑दा॒ अख्य॑द्दे॒वो रोच॑माना॒ महो॑भिः ।

आ ना॑सत्योरुगा॒या रथे॑ने॒मं य॒ज्ञमुप॑ नो यात॒मच्छ॑ ॥

Samhita Devanagari Nonaccented

प्रत्यग्निरुषसो जातवेदा अख्यद्देवो रोचमाना महोभिः ।

आ नासत्योरुगाया रथेनेमं यज्ञमुप नो यातमच्छ ॥

Samhita Transcription Accented

prátyagníruṣáso jātávedā ákhyaddevó rócamānā máhobhiḥ ǀ

ā́ nāsatyorugāyā́ ráthenemám yajñámúpa no yātamáccha ǁ

Samhita Transcription Nonaccented

pratyagniruṣaso jātavedā akhyaddevo rocamānā mahobhiḥ ǀ

ā nāsatyorugāyā rathenemam yajñamupa no yātamaccha ǁ

Padapatha Devanagari Accented

प्रति॑ । अ॒ग्निः । उ॒षसः॑ । जा॒तऽवे॑दाः । अख्य॑त् । दे॒वः । रोच॑मानाः । महः॑ऽभिः ।

आ । ना॒स॒त्या॒ । उ॒रु॒ऽगा॒या । रथे॑न । इ॒मम् । य॒ज्ञम् । उप॑ । नः॒ । या॒त॒म् । अच्छ॑ ॥

Padapatha Devanagari Nonaccented

प्रति । अग्निः । उषसः । जातऽवेदाः । अख्यत् । देवः । रोचमानाः । महःऽभिः ।

आ । नासत्या । उरुऽगाया । रथेन । इमम् । यज्ञम् । उप । नः । यातम् । अच्छ ॥

Padapatha Transcription Accented

práti ǀ agníḥ ǀ uṣásaḥ ǀ jātá-vedāḥ ǀ ákhyat ǀ deváḥ ǀ rócamānāḥ ǀ máhaḥ-bhiḥ ǀ

ā́ ǀ nāsatyā ǀ uru-gāyā́ ǀ ráthena ǀ imám ǀ yajñám ǀ úpa ǀ naḥ ǀ yātam ǀ áccha ǁ

Padapatha Transcription Nonaccented

prati ǀ agniḥ ǀ uṣasaḥ ǀ jāta-vedāḥ ǀ akhyat ǀ devaḥ ǀ rocamānāḥ ǀ mahaḥ-bhiḥ ǀ

ā ǀ nāsatyā ǀ uru-gāyā ǀ rathena ǀ imam ǀ yajñam ǀ upa ǀ naḥ ǀ yātam ǀ accha ǁ

04.014.02   (Mandala. Sukta. Rik)

3.5.14.02    (Ashtaka. Adhyaya. Varga. Rik)

04.02.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊ॒र्ध्वं के॒तुं स॑वि॒ता दे॒वो अ॑श्रे॒ज्ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृ॒ण्वन् ।

आप्रा॒ द्यावा॑पृथि॒वी अं॒तरि॑क्षं॒ वि सूर्यो॑ र॒श्मिभि॒श्चेकि॑तानः ॥

Samhita Devanagari Nonaccented

ऊर्ध्वं केतुं सविता देवो अश्रेज्ज्योतिर्विश्वस्मै भुवनाय कृण्वन् ।

आप्रा द्यावापृथिवी अंतरिक्षं वि सूर्यो रश्मिभिश्चेकितानः ॥

Samhita Transcription Accented

ūrdhvám ketúm savitā́ devó aśrejjyótirvíśvasmai bhúvanāya kṛṇván ǀ

ā́prā dyā́vāpṛthivī́ antárikṣam ví sū́ryo raśmíbhiścékitānaḥ ǁ

Samhita Transcription Nonaccented

ūrdhvam ketum savitā devo aśrejjyotirviśvasmai bhuvanāya kṛṇvan ǀ

āprā dyāvāpṛthivī antarikṣam vi sūryo raśmibhiścekitānaḥ ǁ

Padapatha Devanagari Accented

ऊ॒र्ध्वम् । के॒तुम् । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । ज्योतिः॑ । विश्व॑स्मै । भुव॑नाय । कृ॒ण्वन् ।

आ । अ॒प्राः॒ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तरि॑क्षम् । वि । सूर्यः॑ । र॒श्मिऽभिः॑ । चेकि॑तानः ॥

Padapatha Devanagari Nonaccented

ऊर्ध्वम् । केतुम् । सविता । देवः । अश्रेत् । ज्योतिः । विश्वस्मै । भुवनाय । कृण्वन् ।

आ । अप्राः । द्यावापृथिवी इति । अन्तरिक्षम् । वि । सूर्यः । रश्मिऽभिः । चेकितानः ॥

Padapatha Transcription Accented

ūrdhvám ǀ ketúm ǀ savitā́ ǀ deváḥ ǀ aśret ǀ jyótiḥ ǀ víśvasmai ǀ bhúvanāya ǀ kṛṇván ǀ

ā́ ǀ aprāḥ ǀ dyā́vāpṛthivī́ íti ǀ antárikṣam ǀ ví ǀ sū́ryaḥ ǀ raśmí-bhiḥ ǀ cékitānaḥ ǁ

Padapatha Transcription Nonaccented

ūrdhvam ǀ ketum ǀ savitā ǀ devaḥ ǀ aśret ǀ jyotiḥ ǀ viśvasmai ǀ bhuvanāya ǀ kṛṇvan ǀ

ā ǀ aprāḥ ǀ dyāvāpṛthivī iti ǀ antarikṣam ǀ vi ǀ sūryaḥ ǀ raśmi-bhiḥ ǀ cekitānaḥ ǁ

04.014.03   (Mandala. Sukta. Rik)

3.5.14.03    (Ashtaka. Adhyaya. Varga. Rik)

04.02.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒वहं॑त्यरु॒णीर्ज्योति॒षागा॑न्म॒ही चि॒त्रा र॒श्मिभि॒श्चेकि॑ताना ।

प्र॒बो॒धयं॑ती सुवि॒ताय॑ दे॒व्यु१॒॑षा ई॑यते सु॒युजा॒ रथे॑न ॥

Samhita Devanagari Nonaccented

आवहंत्यरुणीर्ज्योतिषागान्मही चित्रा रश्मिभिश्चेकिताना ।

प्रबोधयंती सुविताय देव्युषा ईयते सुयुजा रथेन ॥

Samhita Transcription Accented

āváhantyaruṇī́rjyótiṣā́gānmahī́ citrā́ raśmíbhiścékitānā ǀ

prabodháyantī suvitā́ya devyúṣā́ īyate suyújā ráthena ǁ

Samhita Transcription Nonaccented

āvahantyaruṇīrjyotiṣāgānmahī citrā raśmibhiścekitānā ǀ

prabodhayantī suvitāya devyuṣā īyate suyujā rathena ǁ

Padapatha Devanagari Accented

आ॒ऽवह॑न्ती । अ॒रु॒णीः । ज्योति॑षा । आ । अ॒गा॒त् । म॒ही । चि॒त्रा । र॒श्मिऽभिः॑ । चेकि॑ताना ।

प्र॒ऽबो॒धय॑न्ती । सु॒वि॒ताय॑ । दे॒वी । उ॒षाः । ई॒य॒ते॒ । सु॒ऽयुजा॑ । रथे॑न ॥

Padapatha Devanagari Nonaccented

आऽवहन्ती । अरुणीः । ज्योतिषा । आ । अगात् । मही । चित्रा । रश्मिऽभिः । चेकिताना ।

प्रऽबोधयन्ती । सुविताय । देवी । उषाः । ईयते । सुऽयुजा । रथेन ॥

Padapatha Transcription Accented

ā-váhantī ǀ aruṇī́ḥ ǀ jyótiṣā ǀ ā́ ǀ agāt ǀ mahī́ ǀ citrā́ ǀ raśmí-bhiḥ ǀ cékitānā ǀ

pra-bodháyantī ǀ suvitā́ya ǀ devī́ ǀ uṣā́ḥ ǀ īyate ǀ su-yújā ǀ ráthena ǁ

Padapatha Transcription Nonaccented

ā-vahantī ǀ aruṇīḥ ǀ jyotiṣā ǀ ā ǀ agāt ǀ mahī ǀ citrā ǀ raśmi-bhiḥ ǀ cekitānā ǀ

pra-bodhayantī ǀ suvitāya ǀ devī ǀ uṣāḥ ǀ īyate ǀ su-yujā ǀ rathena ǁ

04.014.04   (Mandala. Sukta. Rik)

3.5.14.04    (Ashtaka. Adhyaya. Varga. Rik)

04.02.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वां॒ वहि॑ष्ठा इ॒ह ते व॑हंतु॒ रथा॒ अश्वा॑स उ॒षसो॒ व्यु॑ष्टौ ।

इ॒मे हि वां॑ मधु॒पेया॑य॒ सोमा॑ अ॒स्मिन्य॒ज्ञे वृ॑षणा मादयेथां ॥

Samhita Devanagari Nonaccented

आ वां वहिष्ठा इह ते वहंतु रथा अश्वास उषसो व्युष्टौ ।

इमे हि वां मधुपेयाय सोमा अस्मिन्यज्ञे वृषणा मादयेथां ॥

Samhita Transcription Accented

ā́ vām váhiṣṭhā ihá té vahantu ráthā áśvāsa uṣáso vyúṣṭau ǀ

imé hí vām madhupéyāya sómā asmínyajñé vṛṣaṇā mādayethām ǁ

Samhita Transcription Nonaccented

ā vām vahiṣṭhā iha te vahantu rathā aśvāsa uṣaso vyuṣṭau ǀ

ime hi vām madhupeyāya somā asminyajñe vṛṣaṇā mādayethām ǁ

Padapatha Devanagari Accented

आ । वा॒म् । वहि॑ष्ठाः । इ॒ह । ते । व॒ह॒न्तु॒ । रथाः॑ । अश्वा॑सः । उ॒षसः॑ । विऽउ॑ष्टौ ।

इ॒मे । हि । वा॒म् । म॒धु॒ऽपेया॑य । सोमाः॑ । अ॒स्मिन् । य॒ज्ञे । वृ॒ष॒णा॒ । मा॒द॒ये॒था॒म् ॥

Padapatha Devanagari Nonaccented

आ । वाम् । वहिष्ठाः । इह । ते । वहन्तु । रथाः । अश्वासः । उषसः । विऽउष्टौ ।

इमे । हि । वाम् । मधुऽपेयाय । सोमाः । अस्मिन् । यज्ञे । वृषणा । मादयेथाम् ॥

Padapatha Transcription Accented

ā́ ǀ vām ǀ váhiṣṭhāḥ ǀ ihá ǀ té ǀ vahantu ǀ ráthāḥ ǀ áśvāsaḥ ǀ uṣásaḥ ǀ ví-uṣṭau ǀ

imé ǀ hí ǀ vām ǀ madhu-péyāya ǀ sómāḥ ǀ asmín ǀ yajñé ǀ vṛṣaṇā ǀ mādayethām ǁ

Padapatha Transcription Nonaccented

ā ǀ vām ǀ vahiṣṭhāḥ ǀ iha ǀ te ǀ vahantu ǀ rathāḥ ǀ aśvāsaḥ ǀ uṣasaḥ ǀ vi-uṣṭau ǀ

ime ǀ hi ǀ vām ǀ madhu-peyāya ǀ somāḥ ǀ asmin ǀ yajñe ǀ vṛṣaṇā ǀ mādayethām ǁ

04.014.05   (Mandala. Sukta. Rik)

3.5.14.05    (Ashtaka. Adhyaya. Varga. Rik)

04.02.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अना॑यतो॒ अनि॑बद्धः क॒थायं न्य॑ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न ।

कया॑ याति स्व॒धया॒ को द॑दर्श दि॒वः स्कं॒भः समृ॑तः पाति॒ नाकं॑ ॥

Samhita Devanagari Nonaccented

अनायतो अनिबद्धः कथायं न्यङ्ङुत्तानोऽव पद्यते न ।

कया याति स्वधया को ददर्श दिवः स्कंभः समृतः पाति नाकं ॥

Samhita Transcription Accented

ánāyato ánibaddhaḥ kathā́yám nyáṅṅuttānó’va padyate ná ǀ

káyā yāti svadháyā kó dadarśa diváḥ skambháḥ sámṛtaḥ pāti nā́kam ǁ

Samhita Transcription Nonaccented

anāyato anibaddhaḥ kathāyam nyaṅṅuttāno’va padyate na ǀ

kayā yāti svadhayā ko dadarśa divaḥ skambhaḥ samṛtaḥ pāti nākam ǁ

Padapatha Devanagari Accented

अना॑यतः । अनि॑ऽबद्धः । क॒था । अ॒यम् । न्य॑ङ् । उ॒त्ता॒नः । अव॑ । प॒द्य॒ते॒ । न ।

कया॑ । या॒ति॒ । स्व॒धया॑ । कः । द॒द॒र्श॒ । दि॒वः । स्क॒म्भः । सम्ऽऋ॑तः । पा॒ति॒ । नाक॑म् ॥

Padapatha Devanagari Nonaccented

अनायतः । अनिऽबद्धः । कथा । अयम् । न्यङ् । उत्तानः । अव । पद्यते । न ।

कया । याति । स्वधया । कः । ददर्श । दिवः । स्कम्भः । सम्ऽऋतः । पाति । नाकम् ॥

Padapatha Transcription Accented

ánāyataḥ ǀ áni-baddhaḥ ǀ kathā́ ǀ ayám ǀ nyáṅ ǀ uttānáḥ ǀ áva ǀ padyate ǀ ná ǀ

káyā ǀ yāti ǀ svadháyā ǀ káḥ ǀ dadarśa ǀ diváḥ ǀ skambháḥ ǀ sám-ṛtaḥ ǀ pāti ǀ nā́kam ǁ

Padapatha Transcription Nonaccented

anāyataḥ ǀ ani-baddhaḥ ǀ kathā ǀ ayam ǀ nyaṅ ǀ uttānaḥ ǀ ava ǀ padyate ǀ na ǀ

kayā ǀ yāti ǀ svadhayā ǀ kaḥ ǀ dadarśa ǀ divaḥ ǀ skambhaḥ ǀ sam-ṛtaḥ ǀ pāti ǀ nākam ǁ