SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 15

 

1. Info

To:    1-6: agni;
7, 8: somaka sāhadevya;
9, 10: aśvins
From:   vāmadeva gautama
Metres:   1st set of styles: nicṛdgāyatrī (3, 7-10); virāḍgāyatrī (2, 5, 6); gāyatrī (1, 4)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.015.01   (Mandala. Sukta. Rik)

3.5.15.01    (Ashtaka. Adhyaya. Varga. Rik)

04.02.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्होता॑ नो अध्व॒रे वा॒जी सन्परि॑ णीयते ।

दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ॥

Samhita Devanagari Nonaccented

अग्निर्होता नो अध्वरे वाजी सन्परि णीयते ।

देवो देवेषु यज्ञियः ॥

Samhita Transcription Accented

agnírhótā no adhvaré vājī́ sánpári ṇīyate ǀ

devó devéṣu yajñíyaḥ ǁ

Samhita Transcription Nonaccented

agnirhotā no adhvare vājī sanpari ṇīyate ǀ

devo deveṣu yajñiyaḥ ǁ

Padapatha Devanagari Accented

अ॒ग्निः । होता॑ । नः॒ । अ॒ध्व॒रे । वा॒जी । सन् । परि॑ । नी॒य॒ते॒ ।

दे॒वः । दे॒वेषु॑ । य॒ज्ञियः॑ ॥

Padapatha Devanagari Nonaccented

अग्निः । होता । नः । अध्वरे । वाजी । सन् । परि । नीयते ।

देवः । देवेषु । यज्ञियः ॥

Padapatha Transcription Accented

agníḥ ǀ hótā ǀ naḥ ǀ adhvaré ǀ vājī́ ǀ sán ǀ pári ǀ nīyate ǀ

deváḥ ǀ devéṣu ǀ yajñíyaḥ ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ hotā ǀ naḥ ǀ adhvare ǀ vājī ǀ san ǀ pari ǀ nīyate ǀ

devaḥ ǀ deveṣu ǀ yajñiyaḥ ǁ

04.015.02   (Mandala. Sukta. Rik)

3.5.15.02    (Ashtaka. Adhyaya. Varga. Rik)

04.02.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॑ त्रिवि॒ष्ट्य॑ध्व॒रं यात्य॒ग्नी र॒थीरि॑व ।

आ दे॒वेषु॒ प्रयो॒ दध॑त् ॥

Samhita Devanagari Nonaccented

परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिव ।

आ देवेषु प्रयो दधत् ॥

Samhita Transcription Accented

pári triviṣṭyádhvarám yā́tyagnī́ rathī́riva ǀ

ā́ devéṣu práyo dádhat ǁ

Samhita Transcription Nonaccented

pari triviṣṭyadhvaram yātyagnī rathīriva ǀ

ā deveṣu prayo dadhat ǁ

Padapatha Devanagari Accented

परि॑ । त्रि॒ऽवि॒ष्टि । अ॒ध्व॒रम् । याति॑ । अ॒ग्निः । र॒थीःऽइ॑व ।

आ । दे॒वेषु॑ । प्रयः॑ । दध॑त् ॥

Padapatha Devanagari Nonaccented

परि । त्रिऽविष्टि । अध्वरम् । याति । अग्निः । रथीःऽइव ।

आ । देवेषु । प्रयः । दधत् ॥

Padapatha Transcription Accented

pári ǀ tri-viṣṭí ǀ adhvarám ǀ yā́ti ǀ agníḥ ǀ rathī́ḥ-iva ǀ

ā́ ǀ devéṣu ǀ práyaḥ ǀ dádhat ǁ

Padapatha Transcription Nonaccented

pari ǀ tri-viṣṭi ǀ adhvaram ǀ yāti ǀ agniḥ ǀ rathīḥ-iva ǀ

ā ǀ deveṣu ǀ prayaḥ ǀ dadhat ǁ

04.015.03   (Mandala. Sukta. Rik)

3.5.15.03    (Ashtaka. Adhyaya. Varga. Rik)

04.02.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् ।

दध॒द्रत्ना॑नि दा॒शुषे॑ ॥

Samhita Devanagari Nonaccented

परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् ।

दधद्रत्नानि दाशुषे ॥

Samhita Transcription Accented

pári vā́japatiḥ kavíragnírhavyā́nyakramīt ǀ

dádhadrátnāni dāśúṣe ǁ

Samhita Transcription Nonaccented

pari vājapatiḥ kaviragnirhavyānyakramīt ǀ

dadhadratnāni dāśuṣe ǁ

Padapatha Devanagari Accented

परि॑ । वाज॑ऽपतिः । क॒विः । अ॒ग्निः । ह॒व्यानि॑ । अ॒क्र॒मी॒त् ।

दध॑त् । रत्ना॑नि । दा॒शुषे॑ ॥

Padapatha Devanagari Nonaccented

परि । वाजऽपतिः । कविः । अग्निः । हव्यानि । अक्रमीत् ।

दधत् । रत्नानि । दाशुषे ॥

Padapatha Transcription Accented

pári ǀ vā́ja-patiḥ ǀ kavíḥ ǀ agníḥ ǀ havyā́ni ǀ akramīt ǀ

dádhat ǀ rátnāni ǀ dāśúṣe ǁ

Padapatha Transcription Nonaccented

pari ǀ vāja-patiḥ ǀ kaviḥ ǀ agniḥ ǀ havyāni ǀ akramīt ǀ

dadhat ǀ ratnāni ǀ dāśuṣe ǁ

04.015.04   (Mandala. Sukta. Rik)

3.5.15.04    (Ashtaka. Adhyaya. Varga. Rik)

04.02.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं यः सृंज॑ये पु॒रो दै॑ववा॒ते स॑मि॒ध्यते॑ ।

द्यु॒माँ अ॑मित्र॒दंभ॑नः ॥

Samhita Devanagari Nonaccented

अयं यः सृंजये पुरो दैववाते समिध्यते ।

द्युमाँ अमित्रदंभनः ॥

Samhita Transcription Accented

ayám yáḥ sṛ́ñjaye puró daivavāté samidhyáte ǀ

dyumā́m̐ amitradámbhanaḥ ǁ

Samhita Transcription Nonaccented

ayam yaḥ sṛñjaye puro daivavāte samidhyate ǀ

dyumām̐ amitradambhanaḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । यः । सृञ्ज॑ये । पु॒रः । दै॒व॒ऽवा॒ते । स॒म्ऽइ॒ध्यते॑ ।

द्यु॒ऽमान् । अ॒मि॒त्र॒ऽदम्भ॑नः ॥

Padapatha Devanagari Nonaccented

अयम् । यः । सृञ्जये । पुरः । दैवऽवाते । सम्ऽइध्यते ।

द्युऽमान् । अमित्रऽदम्भनः ॥

Padapatha Transcription Accented

ayám ǀ yáḥ ǀ sṛ́ñjaye ǀ puráḥ ǀ daiva-vāté ǀ sam-idhyáte ǀ

dyu-mā́n ǀ amitra-dámbhanaḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ yaḥ ǀ sṛñjaye ǀ puraḥ ǀ daiva-vāte ǀ sam-idhyate ǀ

dyu-mān ǀ amitra-dambhanaḥ ǁ

04.015.05   (Mandala. Sukta. Rik)

3.5.15.05    (Ashtaka. Adhyaya. Varga. Rik)

04.02.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस्य॑ घा वी॒र ईव॑तो॒ऽग्नेरी॑शीत॒ मर्त्यः॑ ।

ति॒ग्मजं॑भस्य मी॒ळ्हुषः॑ ॥

Samhita Devanagari Nonaccented

अस्य घा वीर ईवतोऽग्नेरीशीत मर्त्यः ।

तिग्मजंभस्य मीळ्हुषः ॥

Samhita Transcription Accented

ásya ghā vīrá ī́vato’gnérīśīta mártyaḥ ǀ

tigmájambhasya mīḷhúṣaḥ ǁ

Samhita Transcription Nonaccented

asya ghā vīra īvato’gnerīśīta martyaḥ ǀ

tigmajambhasya mīḷhuṣaḥ ǁ

Padapatha Devanagari Accented

अस्य॑ । घ॒ । वी॒रः । ईव॑तः । अ॒ग्नेः । ई॒शी॒त॒ । मर्त्यः॑ ।

ति॒ग्मऽज॑म्भस्य । मी॒ळ्हुषः॑ ॥

Padapatha Devanagari Nonaccented

अस्य । घ । वीरः । ईवतः । अग्नेः । ईशीत । मर्त्यः ।

तिग्मऽजम्भस्य । मीळ्हुषः ॥

Padapatha Transcription Accented

ásya ǀ gha ǀ vīráḥ ǀ ī́vataḥ ǀ agnéḥ ǀ īśīta ǀ mártyaḥ ǀ

tigmá-jambhasya ǀ mīḷhúṣaḥ ǁ

Padapatha Transcription Nonaccented

asya ǀ gha ǀ vīraḥ ǀ īvataḥ ǀ agneḥ ǀ īśīta ǀ martyaḥ ǀ

tigma-jambhasya ǀ mīḷhuṣaḥ ǁ

04.015.06   (Mandala. Sukta. Rik)

3.5.16.01    (Ashtaka. Adhyaya. Varga. Rik)

04.02.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमर्वं॑तं॒ न सा॑न॒सिम॑रु॒षं न दि॒वः शिशुं॑ ।

म॒र्मृ॒ज्यंते॑ दि॒वेदि॑वे ॥

Samhita Devanagari Nonaccented

तमर्वंतं न सानसिमरुषं न दिवः शिशुं ।

मर्मृज्यंते दिवेदिवे ॥

Samhita Transcription Accented

támárvantam ná sānasímaruṣám ná diváḥ śíśum ǀ

marmṛjyánte divédive ǁ

Samhita Transcription Nonaccented

tamarvantam na sānasimaruṣam na divaḥ śiśum ǀ

marmṛjyante divedive ǁ

Padapatha Devanagari Accented

तम् । अर्व॑न्तम् । न । सा॒न॒सिम् । अ॒रु॒षम् । न । दि॒वः । शिशु॑म् ।

म॒र्मृ॒ज्यन्ते॑ । दि॒वेऽदि॑वे ॥

Padapatha Devanagari Nonaccented

तम् । अर्वन्तम् । न । सानसिम् । अरुषम् । न । दिवः । शिशुम् ।

मर्मृज्यन्ते । दिवेऽदिवे ॥

Padapatha Transcription Accented

tám ǀ árvantam ǀ ná ǀ sānasím ǀ aruṣám ǀ ná ǀ diváḥ ǀ śíśum ǀ

marmṛjyánte ǀ divé-dive ǁ

Padapatha Transcription Nonaccented

tam ǀ arvantam ǀ na ǀ sānasim ǀ aruṣam ǀ na ǀ divaḥ ǀ śiśum ǀ

marmṛjyante ǀ dive-dive ǁ

04.015.07   (Mandala. Sukta. Rik)

3.5.16.02    (Ashtaka. Adhyaya. Varga. Rik)

04.02.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बोध॒द्यन्मा॒ हरि॑भ्यां कुमा॒रः सा॑हदे॒व्यः ।

अच्छा॒ न हू॒त उद॑रं ॥

Samhita Devanagari Nonaccented

बोधद्यन्मा हरिभ्यां कुमारः साहदेव्यः ।

अच्छा न हूत उदरं ॥

Samhita Transcription Accented

bódhadyánmā háribhyām kumāráḥ sāhadevyáḥ ǀ

ácchā ná hūtá údaram ǁ

Samhita Transcription Nonaccented

bodhadyanmā haribhyām kumāraḥ sāhadevyaḥ ǀ

acchā na hūta udaram ǁ

Padapatha Devanagari Accented

बोध॑त् । यत् । मा॒ । हरि॑ऽभ्याम् । कु॒मा॒रः । सा॒ह॒ऽदे॒व्यः ।

अच्छ॑ । न । हू॒तः । उत् । अ॒र॒म् ॥

Padapatha Devanagari Nonaccented

बोधत् । यत् । मा । हरिऽभ्याम् । कुमारः । साहऽदेव्यः ।

अच्छ । न । हूतः । उत् । अरम् ॥

Padapatha Transcription Accented

bódhat ǀ yát ǀ mā ǀ hári-bhyām ǀ kumāráḥ ǀ sāha-devyáḥ ǀ

áccha ǀ ná ǀ hūtáḥ ǀ út ǀ aram ǁ

Padapatha Transcription Nonaccented

bodhat ǀ yat ǀ mā ǀ hari-bhyām ǀ kumāraḥ ǀ sāha-devyaḥ ǀ

accha ǀ na ǀ hūtaḥ ǀ ut ǀ aram ǁ

04.015.08   (Mandala. Sukta. Rik)

3.5.16.03    (Ashtaka. Adhyaya. Varga. Rik)

04.02.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्या य॑ज॒ता हरी॑ कुमा॒रात्सा॑हदे॒व्यात् ।

प्रय॑ता स॒द्य आ द॑दे ॥

Samhita Devanagari Nonaccented

उत त्या यजता हरी कुमारात्साहदेव्यात् ।

प्रयता सद्य आ ददे ॥

Samhita Transcription Accented

utá tyā́ yajatā́ hárī kumārā́tsāhadevyā́t ǀ

práyatā sadyá ā́ dade ǁ

Samhita Transcription Nonaccented

uta tyā yajatā harī kumārātsāhadevyāt ǀ

prayatā sadya ā dade ǁ

Padapatha Devanagari Accented

उ॒त । त्या । य॒ज॒ता । हरी॒ इति॑ । कु॒मा॒रात् । सा॒ह॒ऽदे॒व्यात् ।

प्रऽय॑ता । स॒द्यः । आ । द॒दे॒ ॥

Padapatha Devanagari Nonaccented

उत । त्या । यजता । हरी इति । कुमारात् । साहऽदेव्यात् ।

प्रऽयता । सद्यः । आ । ददे ॥

Padapatha Transcription Accented

utá ǀ tyā́ ǀ yajatā́ ǀ hárī íti ǀ kumārā́t ǀ sāha-devyā́t ǀ

prá-yatā ǀ sadyáḥ ǀ ā́ ǀ dade ǁ

Padapatha Transcription Nonaccented

uta ǀ tyā ǀ yajatā ǀ harī iti ǀ kumārāt ǀ sāha-devyāt ǀ

pra-yatā ǀ sadyaḥ ǀ ā ǀ dade ǁ

04.015.09   (Mandala. Sukta. Rik)

3.5.16.04    (Ashtaka. Adhyaya. Varga. Rik)

04.02.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष वां॑ देवावश्विना कुमा॒रः सा॑हदे॒व्यः ।

दी॒र्घायु॑रस्तु॒ सोम॑कः ॥

Samhita Devanagari Nonaccented

एष वां देवावश्विना कुमारः साहदेव्यः ।

दीर्घायुरस्तु सोमकः ॥

Samhita Transcription Accented

eṣá vām devāvaśvinā kumāráḥ sāhadevyáḥ ǀ

dīrghā́yurastu sómakaḥ ǁ

Samhita Transcription Nonaccented

eṣa vām devāvaśvinā kumāraḥ sāhadevyaḥ ǀ

dīrghāyurastu somakaḥ ǁ

Padapatha Devanagari Accented

ए॒षः । वा॒म् । दे॒वौ॒ । अ॒श्वि॒ना॒ । कु॒मा॒रः । सा॒ह॒ऽदे॒व्यः ।

दी॒र्घऽआ॑युः । अ॒स्तु॒ । सोम॑कः ॥

Padapatha Devanagari Nonaccented

एषः । वाम् । देवौ । अश्विना । कुमारः । साहऽदेव्यः ।

दीर्घऽआयुः । अस्तु । सोमकः ॥

Padapatha Transcription Accented

eṣáḥ ǀ vām ǀ devau ǀ aśvinā ǀ kumāráḥ ǀ sāha-devyáḥ ǀ

dīrghá-āyuḥ ǀ astu ǀ sómakaḥ ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ vām ǀ devau ǀ aśvinā ǀ kumāraḥ ǀ sāha-devyaḥ ǀ

dīrgha-āyuḥ ǀ astu ǀ somakaḥ ǁ

04.015.10   (Mandala. Sukta. Rik)

3.5.16.05    (Ashtaka. Adhyaya. Varga. Rik)

04.02.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं यु॒वं दे॑वावश्विना कुमा॒रं सा॑हदे॒व्यं ।

दी॒र्घायु॑षं कृणोतन ॥

Samhita Devanagari Nonaccented

तं युवं देवावश्विना कुमारं साहदेव्यं ।

दीर्घायुषं कृणोतन ॥

Samhita Transcription Accented

tám yuvám devāvaśvinā kumārám sāhadevyám ǀ

dīrghā́yuṣam kṛṇotana ǁ

Samhita Transcription Nonaccented

tam yuvam devāvaśvinā kumāram sāhadevyam ǀ

dīrghāyuṣam kṛṇotana ǁ

Padapatha Devanagari Accented

तम् । यु॒वम् । दे॒वौ॒ । अ॒श्वि॒ना॒ । कु॒मा॒रम् । सा॒ह॒ऽदे॒व्यम् ।

दी॒र्घऽआ॑युषम् । कृ॒णो॒त॒न॒ ॥

Padapatha Devanagari Nonaccented

तम् । युवम् । देवौ । अश्विना । कुमारम् । साहऽदेव्यम् ।

दीर्घऽआयुषम् । कृणोतन ॥

Padapatha Transcription Accented

tám ǀ yuvám ǀ devau ǀ aśvinā ǀ kumārám ǀ sāha-devyám ǀ

dīrghá-āyuṣam ǀ kṛṇotana ǁ

Padapatha Transcription Nonaccented

tam ǀ yuvam ǀ devau ǀ aśvinā ǀ kumāram ǀ sāha-devyam ǀ

dīrgha-āyuṣam ǀ kṛṇotana ǁ