SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 16

 

1. Info

To:    indra
From:   vāmadeva gautama
Metres:   1st set of styles: nicṛttriṣṭup (1, 4, 6, 8, 9, 12, 19); svarāṭpaṅkti (5, 13-15); bhurikpaṅkti (10, 11, 18, 20); virāṭtrisṭup (7, 16, 17); nicṛtpaṅkti (2, 21); triṣṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.016.01   (Mandala. Sukta. Rik)

3.5.17.01    (Ashtaka. Adhyaya. Varga. Rik)

04.02.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ स॒त्यो या॑तु म॒घवाँ॑ ऋजी॒षी द्रवं॑त्वस्य॒ हर॑य॒ उप॑ नः ।

तस्मा॒ इदंधः॑ सुषुमा सु॒दक्ष॑मि॒हाभि॑पि॒त्वं क॑रते गृणा॒नः ॥

Samhita Devanagari Nonaccented

आ सत्यो यातु मघवाँ ऋजीषी द्रवंत्वस्य हरय उप नः ।

तस्मा इदंधः सुषुमा सुदक्षमिहाभिपित्वं करते गृणानः ॥

Samhita Transcription Accented

ā́ satyó yātu maghávām̐ ṛjīṣī́ drávantvasya háraya úpa naḥ ǀ

tásmā ídándhaḥ suṣumā sudákṣamihā́bhipitvám karate gṛṇānáḥ ǁ

Samhita Transcription Nonaccented

ā satyo yātu maghavām̐ ṛjīṣī dravantvasya haraya upa naḥ ǀ

tasmā idandhaḥ suṣumā sudakṣamihābhipitvam karate gṛṇānaḥ ǁ

Padapatha Devanagari Accented

आ । स॒त्यः । या॒तु॒ । म॒घऽवा॑न् । ऋ॒जी॒षी । द्रव॑न्तु । अ॒स्य॒ । हर॑यः । उप॑ । नः॒ ।

तस्मै॑ । इत् । अन्धः॑ । सु॒सु॒म॒ । सु॒ऽदक्ष॑म् । इ॒ह । अ॒भि॒ऽपि॒त्वम् । क॒र॒ते॒ । गृ॒णा॒नः ॥

Padapatha Devanagari Nonaccented

आ । सत्यः । यातु । मघऽवान् । ऋजीषी । द्रवन्तु । अस्य । हरयः । उप । नः ।

तस्मै । इत् । अन्धः । सुसुम । सुऽदक्षम् । इह । अभिऽपित्वम् । करते । गृणानः ॥

Padapatha Transcription Accented

ā́ ǀ satyáḥ ǀ yātu ǀ maghá-vān ǀ ṛjīṣī́ ǀ drávantu ǀ asya ǀ hárayaḥ ǀ úpa ǀ naḥ ǀ

tásmai ǀ ít ǀ ándhaḥ ǀ susuma ǀ su-dákṣam ǀ ihá ǀ abhi-pitvám ǀ karate ǀ gṛṇānáḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ satyaḥ ǀ yātu ǀ magha-vān ǀ ṛjīṣī ǀ dravantu ǀ asya ǀ harayaḥ ǀ upa ǀ naḥ ǀ

tasmai ǀ it ǀ andhaḥ ǀ susuma ǀ su-dakṣam ǀ iha ǀ abhi-pitvam ǀ karate ǀ gṛṇānaḥ ǁ

04.016.02   (Mandala. Sukta. Rik)

3.5.17.02    (Ashtaka. Adhyaya. Varga. Rik)

04.02.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॑ स्य शू॒राध्व॑नो॒ नांते॒ऽस्मिन्नो॑ अ॒द्य सव॑ने मं॒दध्यै॑ ।

शंसा॑त्यु॒क्थमु॒शने॑व वे॒धाश्चि॑कि॒तुषे॑ असु॒र्या॑य॒ मन्म॑ ॥

Samhita Devanagari Nonaccented

अव स्य शूराध्वनो नांतेऽस्मिन्नो अद्य सवने मंदध्यै ।

शंसात्युक्थमुशनेव वेधाश्चिकितुषे असुर्याय मन्म ॥

Samhita Transcription Accented

áva sya śūrā́dhvano nā́nte’smínno adyá sávane mandádhyai ǀ

śáṃsātyukthámuśáneva vedhā́ścikitúṣe asuryā́ya mánma ǁ

Samhita Transcription Nonaccented

ava sya śūrādhvano nānte’sminno adya savane mandadhyai ǀ

śaṃsātyukthamuśaneva vedhāścikituṣe asuryāya manma ǁ

Padapatha Devanagari Accented

अव॑ । स्य॒ । शू॒र॒ । अध्व॑नः । न । अन्ते॑ । अ॒स्मिन् । नः॒ । अ॒द्य । सव॑ने । म॒न्दध्यै॑ ।

शंसा॑ति । उ॒क्थम् । उ॒शना॑ऽइव । वे॒धाः । चि॒कि॒तुषे॑ । अ॒सु॒र्या॑य । मन्म॑ ॥

Padapatha Devanagari Nonaccented

अव । स्य । शूर । अध्वनः । न । अन्ते । अस्मिन् । नः । अद्य । सवने । मन्दध्यै ।

शंसाति । उक्थम् । उशनाऽइव । वेधाः । चिकितुषे । असुर्याय । मन्म ॥

Padapatha Transcription Accented

áva ǀ sya ǀ śūra ǀ ádhvanaḥ ǀ ná ǀ ánte ǀ asmín ǀ naḥ ǀ adyá ǀ sávane ǀ mandádhyai ǀ

śáṃsāti ǀ ukthám ǀ uśánā-iva ǀ vedhā́ḥ ǀ cikitúṣe ǀ asuryā́ya ǀ mánma ǁ

Padapatha Transcription Nonaccented

ava ǀ sya ǀ śūra ǀ adhvanaḥ ǀ na ǀ ante ǀ asmin ǀ naḥ ǀ adya ǀ savane ǀ mandadhyai ǀ

śaṃsāti ǀ uktham ǀ uśanā-iva ǀ vedhāḥ ǀ cikituṣe ǀ asuryāya ǀ manma ǁ

04.016.03   (Mandala. Sukta. Rik)

3.5.17.03    (Ashtaka. Adhyaya. Varga. Rik)

04.02.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒विर्न नि॒ण्यं वि॒दथा॑नि॒ साध॒न्वृषा॒ यत्सेकं॑ विपिपा॒नो अर्चा॑त् ।

दि॒व इ॒त्था जी॑जनत्स॒प्त का॒रूनह्ना॑ चिच्चक्रुर्व॒युना॑ गृ॒णंतः॑ ॥

Samhita Devanagari Nonaccented

कविर्न निण्यं विदथानि साधन्वृषा यत्सेकं विपिपानो अर्चात् ।

दिव इत्था जीजनत्सप्त कारूनह्ना चिच्चक्रुर्वयुना गृणंतः ॥

Samhita Transcription Accented

kavírná niṇyám vidáthāni sā́dhanvṛ́ṣā yátsékam vipipānó árcāt ǀ

divá itthā́ jījanatsaptá kārū́náhnā ciccakrurvayúnā gṛṇántaḥ ǁ

Samhita Transcription Nonaccented

kavirna niṇyam vidathāni sādhanvṛṣā yatsekam vipipāno arcāt ǀ

diva itthā jījanatsapta kārūnahnā ciccakrurvayunā gṛṇantaḥ ǁ

Padapatha Devanagari Accented

क॒विः । न । नि॒ण्यम् । वि॒दथा॑नि । साध॑न् । वृषा॑ । यत् । सेक॑म् । वि॒ऽपि॒पा॒नः । अर्चा॑त् ।

दि॒वः । इ॒त्था । जी॒ज॒न॒त् । स॒प्त । का॒रून् । अह्ना॑ । चि॒त् । च॒क्रुः॒ । व॒युना॑ । गृ॒णन्तः॑ ॥

Padapatha Devanagari Nonaccented

कविः । न । निण्यम् । विदथानि । साधन् । वृषा । यत् । सेकम् । विऽपिपानः । अर्चात् ।

दिवः । इत्था । जीजनत् । सप्त । कारून् । अह्ना । चित् । चक्रुः । वयुना । गृणन्तः ॥

Padapatha Transcription Accented

kavíḥ ǀ ná ǀ niṇyám ǀ vidáthāni ǀ sā́dhan ǀ vṛ́ṣā ǀ yát ǀ sékam ǀ vi-pipānáḥ ǀ árcāt ǀ

diváḥ ǀ itthā́ ǀ jījanat ǀ saptá ǀ kārū́n ǀ áhnā ǀ cit ǀ cakruḥ ǀ vayúnā ǀ gṛṇántaḥ ǁ

Padapatha Transcription Nonaccented

kaviḥ ǀ na ǀ niṇyam ǀ vidathāni ǀ sādhan ǀ vṛṣā ǀ yat ǀ sekam ǀ vi-pipānaḥ ǀ arcāt ǀ

divaḥ ǀ itthā ǀ jījanat ǀ sapta ǀ kārūn ǀ ahnā ǀ cit ǀ cakruḥ ǀ vayunā ǀ gṛṇantaḥ ǁ

04.016.04   (Mandala. Sukta. Rik)

3.5.17.04    (Ashtaka. Adhyaya. Varga. Rik)

04.02.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व१॒॑र्यद्वेदि॑ सु॒दृशी॑कम॒र्कैर्महि॒ ज्योती॑ रुरुचु॒र्यद्ध॒ वस्तोः॑ ।

अं॒धा तमां॑सि॒ दुधि॑ता वि॒चक्षे॒ नृभ्य॑श्चकार॒ नृत॑मो अ॒भिष्टौ॑ ॥

Samhita Devanagari Nonaccented

स्वर्यद्वेदि सुदृशीकमर्कैर्महि ज्योती रुरुचुर्यद्ध वस्तोः ।

अंधा तमांसि दुधिता विचक्षे नृभ्यश्चकार नृतमो अभिष्टौ ॥

Samhita Transcription Accented

sváryádvédi sudṛ́śīkamarkáirmáhi jyótī rurucuryáddha vástoḥ ǀ

andhā́ támāṃsi dúdhitā vicákṣe nṛ́bhyaścakāra nṛ́tamo abhíṣṭau ǁ

Samhita Transcription Nonaccented

svaryadvedi sudṛśīkamarkairmahi jyotī rurucuryaddha vastoḥ ǀ

andhā tamāṃsi dudhitā vicakṣe nṛbhyaścakāra nṛtamo abhiṣṭau ǁ

Padapatha Devanagari Accented

स्वः॑ । यत् । वेदि॑ । सु॒ऽदृशी॑कम् । अ॒र्कैः । महि॑ । ज्योतिः॑ । रु॒रु॒चुः॒ । यत् । ह॒ । वस्तोः॑ ।

अ॒न्धा । तमां॑सि । दुधि॑ता । वि॒ऽचक्षे॑ । नृऽभ्यः॑ । च॒का॒र॒ । नृऽत॑मः । अ॒भिष्टौ॑ ॥

Padapatha Devanagari Nonaccented

स्वः । यत् । वेदि । सुऽदृशीकम् । अर्कैः । महि । ज्योतिः । रुरुचुः । यत् । ह । वस्तोः ।

अन्धा । तमांसि । दुधिता । विऽचक्षे । नृऽभ्यः । चकार । नृऽतमः । अभिष्टौ ॥

Padapatha Transcription Accented

sváḥ ǀ yát ǀ védi ǀ su-dṛ́śīkam ǀ arkáiḥ ǀ máhi ǀ jyótiḥ ǀ rurucuḥ ǀ yát ǀ ha ǀ vástoḥ ǀ

andhā́ ǀ támāṃsi ǀ dúdhitā ǀ vi-cákṣe ǀ nṛ́-bhyaḥ ǀ cakāra ǀ nṛ́-tamaḥ ǀ abhíṣṭau ǁ

Padapatha Transcription Nonaccented

svaḥ ǀ yat ǀ vedi ǀ su-dṛśīkam ǀ arkaiḥ ǀ mahi ǀ jyotiḥ ǀ rurucuḥ ǀ yat ǀ ha ǀ vastoḥ ǀ

andhā ǀ tamāṃsi ǀ dudhitā ǀ vi-cakṣe ǀ nṛ-bhyaḥ ǀ cakāra ǀ nṛ-tamaḥ ǀ abhiṣṭau ǁ

04.016.05   (Mandala. Sukta. Rik)

3.5.17.05    (Ashtaka. Adhyaya. Varga. Rik)

04.02.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒व॒क्ष इंद्रो॒ अमि॑तमृजी॒ष्यु१॒॑भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ।

अत॑श्चिदस्य महि॒मा वि रे॑च्य॒भि यो विश्वा॒ भुव॑ना ब॒भूव॑ ॥

Samhita Devanagari Nonaccented

ववक्ष इंद्रो अमितमृजीष्युभे आ पप्रौ रोदसी महित्वा ।

अतश्चिदस्य महिमा वि रेच्यभि यो विश्वा भुवना बभूव ॥

Samhita Transcription Accented

vavakṣá índro ámitamṛjīṣyúbhé ā́ paprau ródasī mahitvā́ ǀ

átaścidasya mahimā́ ví recyabhí yó víśvā bhúvanā babhū́va ǁ

Samhita Transcription Nonaccented

vavakṣa indro amitamṛjīṣyubhe ā paprau rodasī mahitvā ǀ

ataścidasya mahimā vi recyabhi yo viśvā bhuvanā babhūva ǁ

Padapatha Devanagari Accented

व॒व॒क्षे । इन्द्रः॑ । अमि॑तम् । ऋ॒जी॒षी । उ॒भे इति॑ । आ । प॒प्रौ॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा ।

अतः॑ । चि॒त् । अ॒स्य॒ । म॒हि॒मा । वि । रे॒चि॒ । अ॒भि । यः । विश्वा॑ । भुव॑ना । ब॒भूव॑ ॥

Padapatha Devanagari Nonaccented

ववक्षे । इन्द्रः । अमितम् । ऋजीषी । उभे इति । आ । पप्रौ । रोदसी इति । महिऽत्वा ।

अतः । चित् । अस्य । महिमा । वि । रेचि । अभि । यः । विश्वा । भुवना । बभूव ॥

Padapatha Transcription Accented

vavakṣé ǀ índraḥ ǀ ámitam ǀ ṛjīṣī́ ǀ ubhé íti ǀ ā́ ǀ paprau ǀ ródasī íti ǀ mahi-tvā́ ǀ

átaḥ ǀ cit ǀ asya ǀ mahimā́ ǀ ví ǀ reci ǀ abhí ǀ yáḥ ǀ víśvā ǀ bhúvanā ǀ babhū́va ǁ

Padapatha Transcription Nonaccented

vavakṣe ǀ indraḥ ǀ amitam ǀ ṛjīṣī ǀ ubhe iti ǀ ā ǀ paprau ǀ rodasī iti ǀ mahi-tvā ǀ

ataḥ ǀ cit ǀ asya ǀ mahimā ǀ vi ǀ reci ǀ abhi ǀ yaḥ ǀ viśvā ǀ bhuvanā ǀ babhūva ǁ

04.016.06   (Mandala. Sukta. Rik)

3.5.18.01    (Ashtaka. Adhyaya. Varga. Rik)

04.02.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वा॑नि श॒क्रो नर्या॑णि वि॒द्वान॒पो रि॑रेच॒ सखि॑भि॒र्निका॑मैः ।

अश्मा॑नं चि॒द्ये बि॑भि॒दुर्वचो॑भिर्व्र॒जं गोमं॑तमु॒शिजो॒ वि व॑व्रुः ॥

Samhita Devanagari Nonaccented

विश्वानि शक्रो नर्याणि विद्वानपो रिरेच सखिभिर्निकामैः ।

अश्मानं चिद्ये बिभिदुर्वचोभिर्व्रजं गोमंतमुशिजो वि वव्रुः ॥

Samhita Transcription Accented

víśvāni śakró náryāṇi vidvā́napó rireca sákhibhirníkāmaiḥ ǀ

áśmānam cidyé bibhidúrvácobhirvrajám gómantamuśíjo ví vavruḥ ǁ

Samhita Transcription Nonaccented

viśvāni śakro naryāṇi vidvānapo rireca sakhibhirnikāmaiḥ ǀ

aśmānam cidye bibhidurvacobhirvrajam gomantamuśijo vi vavruḥ ǁ

Padapatha Devanagari Accented

विश्वा॑नि । श॒क्रः । नर्या॑णि । वि॒द्वान् । अ॒पः । रि॒रे॒च॒ । सखि॑ऽभिः । निऽका॑मैः ।

अश्मा॑नम् । चि॒त् । ये । बि॒भि॒दुः । वचः॑ऽभिः । व्र॒जम् । गोऽम॑न्तम् । उ॒शिजः॑ । वि । व॒व्रु॒रिति॑ वव्रुः ॥

Padapatha Devanagari Nonaccented

विश्वानि । शक्रः । नर्याणि । विद्वान् । अपः । रिरेच । सखिऽभिः । निऽकामैः ।

अश्मानम् । चित् । ये । बिभिदुः । वचःऽभिः । व्रजम् । गोऽमन्तम् । उशिजः । वि । वव्रुरिति वव्रुः ॥

Padapatha Transcription Accented

víśvāni ǀ śakráḥ ǀ náryāṇi ǀ vidvā́n ǀ apáḥ ǀ rireca ǀ sákhi-bhiḥ ǀ ní-kāmaiḥ ǀ

áśmānam ǀ cit ǀ yé ǀ bibhidúḥ ǀ vácaḥ-bhiḥ ǀ vrajám ǀ gó-mantam ǀ uśíjaḥ ǀ ví ǀ vavruríti vavruḥ ǁ

Padapatha Transcription Nonaccented

viśvāni ǀ śakraḥ ǀ naryāṇi ǀ vidvān ǀ apaḥ ǀ rireca ǀ sakhi-bhiḥ ǀ ni-kāmaiḥ ǀ

aśmānam ǀ cit ǀ ye ǀ bibhiduḥ ǀ vacaḥ-bhiḥ ǀ vrajam ǀ go-mantam ǀ uśijaḥ ǀ vi ǀ vavruriti vavruḥ ǁ

04.016.07   (Mandala. Sukta. Rik)

3.5.18.02    (Ashtaka. Adhyaya. Varga. Rik)

04.02.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒पो वृ॒त्रं व॑व्रि॒वांसं॒ परा॑ह॒न्प्राव॑त्ते॒ वज्रं॑ पृथि॒वी सचे॑ताः ।

प्रार्णां॑सि समु॒द्रिया॑ण्यैनोः॒ पति॒र्भव॒ञ्छव॑सा शूर धृष्णो ॥

Samhita Devanagari Nonaccented

अपो वृत्रं वव्रिवांसं पराहन्प्रावत्ते वज्रं पृथिवी सचेताः ।

प्रार्णांसि समुद्रियाण्यैनोः पतिर्भवञ्छवसा शूर धृष्णो ॥

Samhita Transcription Accented

apó vṛtrám vavrivā́ṃsam párāhanprā́vatte vájram pṛthivī́ sácetāḥ ǀ

prā́rṇāṃsi samudríyāṇyainoḥ pátirbhávañchávasā śūra dhṛṣṇo ǁ

Samhita Transcription Nonaccented

apo vṛtram vavrivāṃsam parāhanprāvatte vajram pṛthivī sacetāḥ ǀ

prārṇāṃsi samudriyāṇyainoḥ patirbhavañchavasā śūra dhṛṣṇo ǁ

Padapatha Devanagari Accented

अ॒पः । वृ॒त्रम् । व॒व्रि॒ऽवांस॑म् । परा॑ । अ॒ह॒न् । प्र । आ॒व॒त् । ते॒ । वज्र॑म् । पृ॒थि॒वी । सऽचे॑ताः ।

प्र । अर्णां॑सि । स॒मु॒द्रिया॑णि । ऐ॒नोः॒ । पतिः॑ । भव॑न् । शव॑सा । शू॒र॒ । धृ॒ष्णो॒ इति॑ ॥

Padapatha Devanagari Nonaccented

अपः । वृत्रम् । वव्रिऽवांसम् । परा । अहन् । प्र । आवत् । ते । वज्रम् । पृथिवी । सऽचेताः ।

प्र । अर्णांसि । समुद्रियाणि । ऐनोः । पतिः । भवन् । शवसा । शूर । धृष्णो इति ॥

Padapatha Transcription Accented

apáḥ ǀ vṛtrám ǀ vavri-vā́ṃsam ǀ párā ǀ ahan ǀ prá ǀ āvat ǀ te ǀ vájram ǀ pṛthivī́ ǀ sá-cetāḥ ǀ

prá ǀ árṇāṃsi ǀ samudríyāṇi ǀ ainoḥ ǀ pátiḥ ǀ bhávan ǀ śávasā ǀ śūra ǀ dhṛṣṇo íti ǁ

Padapatha Transcription Nonaccented

apaḥ ǀ vṛtram ǀ vavri-vāṃsam ǀ parā ǀ ahan ǀ pra ǀ āvat ǀ te ǀ vajram ǀ pṛthivī ǀ sa-cetāḥ ǀ

pra ǀ arṇāṃsi ǀ samudriyāṇi ǀ ainoḥ ǀ patiḥ ǀ bhavan ǀ śavasā ǀ śūra ǀ dhṛṣṇo iti ǁ

04.016.08   (Mandala. Sukta. Rik)

3.5.18.03    (Ashtaka. Adhyaya. Varga. Rik)

04.02.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒पो यदद्रिं॑ पुरुहूत॒ दर्द॑रा॒विर्भु॑वत्स॒रमा॑ पू॒र्व्यं ते॑ ।

स नो॑ ने॒ता वाज॒मा द॑र्षि॒ भूरिं॑ गो॒त्रा रु॒जन्नंगि॑रोभिर्गृणा॒नः ॥

Samhita Devanagari Nonaccented

अपो यदद्रिं पुरुहूत दर्दराविर्भुवत्सरमा पूर्व्यं ते ।

स नो नेता वाजमा दर्षि भूरिं गोत्रा रुजन्नंगिरोभिर्गृणानः ॥

Samhita Transcription Accented

apó yádádrim puruhūta dárdarāvírbhuvatsarámā pūrvyám te ǀ

sá no netā́ vā́jamā́ darṣi bhū́rim gotrā́ rujánnáṅgirobhirgṛṇānáḥ ǁ

Samhita Transcription Nonaccented

apo yadadrim puruhūta dardarāvirbhuvatsaramā pūrvyam te ǀ

sa no netā vājamā darṣi bhūrim gotrā rujannaṅgirobhirgṛṇānaḥ ǁ

Padapatha Devanagari Accented

अ॒पः । यत् । अद्रि॑म् । पु॒रु॒ऽहू॒त॒ । दर्दः॑ । आ॒विः । भु॒व॒त् । स॒रमा॑ । पू॒र्व्यम् । ते॒ ।

सः । नः॒ । ने॒ता । वाज॑म् । आ । द॒र्षि॒ । भूरि॑म् । गो॒त्रा । रु॒जन् । अङ्गि॑रःऽभिः । गृ॒णा॒नः ॥

Padapatha Devanagari Nonaccented

अपः । यत् । अद्रिम् । पुरुऽहूत । दर्दः । आविः । भुवत् । सरमा । पूर्व्यम् । ते ।

सः । नः । नेता । वाजम् । आ । दर्षि । भूरिम् । गोत्रा । रुजन् । अङ्गिरःऽभिः । गृणानः ॥

Padapatha Transcription Accented

apáḥ ǀ yát ǀ ádrim ǀ puru-hūta ǀ dárdaḥ ǀ āvíḥ ǀ bhuvat ǀ sarámā ǀ pūrvyám ǀ te ǀ

sáḥ ǀ naḥ ǀ netā́ ǀ vā́jam ǀ ā́ ǀ darṣi ǀ bhū́rim ǀ gotrā́ ǀ ruján ǀ áṅgiraḥ-bhiḥ ǀ gṛṇānáḥ ǁ

Padapatha Transcription Nonaccented

apaḥ ǀ yat ǀ adrim ǀ puru-hūta ǀ dardaḥ ǀ āviḥ ǀ bhuvat ǀ saramā ǀ pūrvyam ǀ te ǀ

saḥ ǀ naḥ ǀ netā ǀ vājam ǀ ā ǀ darṣi ǀ bhūrim ǀ gotrā ǀ rujan ǀ aṅgiraḥ-bhiḥ ǀ gṛṇānaḥ ǁ

04.016.09   (Mandala. Sukta. Rik)

3.5.18.04    (Ashtaka. Adhyaya. Varga. Rik)

04.02.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छा॑ क॒विं नृ॑मणो गा अ॒भिष्टौ॒ स्व॑र्षाता मघव॒न्नाध॑मानं ।

ऊ॒तिभि॒स्तमि॑षणो द्यु॒म्नहू॑तौ॒ नि मा॒यावा॒नब्र॑ह्मा॒ दस्यु॑रर्त ॥

Samhita Devanagari Nonaccented

अच्छा कविं नृमणो गा अभिष्टौ स्वर्षाता मघवन्नाधमानं ।

ऊतिभिस्तमिषणो द्युम्नहूतौ नि मायावानब्रह्मा दस्युरर्त ॥

Samhita Transcription Accented

ácchā kavím nṛmaṇo gā abhíṣṭau svárṣātā maghavannā́dhamānam ǀ

ūtíbhistámiṣaṇo dyumnáhūtau ní māyā́vānábrahmā dásyurarta ǁ

Samhita Transcription Nonaccented

acchā kavim nṛmaṇo gā abhiṣṭau svarṣātā maghavannādhamānam ǀ

ūtibhistamiṣaṇo dyumnahūtau ni māyāvānabrahmā dasyurarta ǁ

Padapatha Devanagari Accented

अच्छ॑ । क॒विम् । नृ॒ऽम॒नः॒ । गाः॒ । अ॒भिष्टौ॑ । स्वः॑ऽसाता । म॒घ॒ऽव॒न् । नाध॑मानम् ।

ऊ॒तिऽभिः॑ । तम् । इ॒ष॒णः॒ । द्यु॒म्नऽहू॑तौ । नि । मा॒याऽवा॑न् । अब्र॑ह्मा । दस्युः॑ । अ॒र्त॒ ॥

Padapatha Devanagari Nonaccented

अच्छ । कविम् । नृऽमनः । गाः । अभिष्टौ । स्वःऽसाता । मघऽवन् । नाधमानम् ।

ऊतिऽभिः । तम् । इषणः । द्युम्नऽहूतौ । नि । मायाऽवान् । अब्रह्मा । दस्युः । अर्त ॥

Padapatha Transcription Accented

áccha ǀ kavím ǀ nṛ-manaḥ ǀ gāḥ ǀ abhíṣṭau ǀ sváḥ-sātā ǀ magha-van ǀ nā́dhamānam ǀ

ūtí-bhiḥ ǀ tám ǀ iṣaṇaḥ ǀ dyumná-hūtau ǀ ní ǀ māyā́-vān ǀ ábrahmā ǀ dásyuḥ ǀ arta ǁ

Padapatha Transcription Nonaccented

accha ǀ kavim ǀ nṛ-manaḥ ǀ gāḥ ǀ abhiṣṭau ǀ svaḥ-sātā ǀ magha-van ǀ nādhamānam ǀ

ūti-bhiḥ ǀ tam ǀ iṣaṇaḥ ǀ dyumna-hūtau ǀ ni ǀ māyā-vān ǀ abrahmā ǀ dasyuḥ ǀ arta ǁ

04.016.10   (Mandala. Sukta. Rik)

3.5.18.05    (Ashtaka. Adhyaya. Varga. Rik)

04.02.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ द॑स्यु॒घ्ना मन॑सा या॒ह्यस्तं॒ भुव॑त्ते॒ कुत्सः॑ स॒ख्ये निका॑मः ।

स्वे योनौ॒ नि ष॑दतं॒ सरू॑पा॒ वि वां॑ चिकित्सदृत॒चिद्ध॒ नारी॑ ॥

Samhita Devanagari Nonaccented

आ दस्युघ्ना मनसा याह्यस्तं भुवत्ते कुत्सः सख्ये निकामः ।

स्वे योनौ नि षदतं सरूपा वि वां चिकित्सदृतचिद्ध नारी ॥

Samhita Transcription Accented

ā́ dasyughnā́ mánasā yāhyástam bhúvatte kútsaḥ sakhyé níkāmaḥ ǀ

své yónau ní ṣadatam sárūpā ví vām cikitsadṛtacíddha nā́rī ǁ

Samhita Transcription Nonaccented

ā dasyughnā manasā yāhyastam bhuvatte kutsaḥ sakhye nikāmaḥ ǀ

sve yonau ni ṣadatam sarūpā vi vām cikitsadṛtaciddha nārī ǁ

Padapatha Devanagari Accented

आ । द॒स्यु॒ऽघ्ना । मन॑सा । या॒हि॒ । अस्त॑म् । भुव॑त् । ते॒ । कुत्सः॑ । स॒ख्ये । निऽका॑मः ।

स्वे । योनौ॑ । नि । स॒द॒त॒म् । सऽरू॑पा । वि । वा॒म् । चि॒कि॒त्स॒त् । ऋ॒त॒ऽचित् । ह॒ । नारी॑ ॥

Padapatha Devanagari Nonaccented

आ । दस्युऽघ्ना । मनसा । याहि । अस्तम् । भुवत् । ते । कुत्सः । सख्ये । निऽकामः ।

स्वे । योनौ । नि । सदतम् । सऽरूपा । वि । वाम् । चिकित्सत् । ऋतऽचित् । ह । नारी ॥

Padapatha Transcription Accented

ā́ ǀ dasyu-ghnā́ ǀ mánasā ǀ yāhi ǀ ástam ǀ bhúvat ǀ te ǀ kútsaḥ ǀ sakhyé ǀ ní-kāmaḥ ǀ

své ǀ yónau ǀ ní ǀ sadatam ǀ sá-rūpā ǀ ví ǀ vām ǀ cikitsat ǀ ṛta-cít ǀ ha ǀ nā́rī ǁ

Padapatha Transcription Nonaccented

ā ǀ dasyu-ghnā ǀ manasā ǀ yāhi ǀ astam ǀ bhuvat ǀ te ǀ kutsaḥ ǀ sakhye ǀ ni-kāmaḥ ǀ

sve ǀ yonau ǀ ni ǀ sadatam ǀ sa-rūpā ǀ vi ǀ vām ǀ cikitsat ǀ ṛta-cit ǀ ha ǀ nārī ǁ

04.016.11   (Mandala. Sukta. Rik)

3.5.19.01    (Ashtaka. Adhyaya. Varga. Rik)

04.02.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यासि॒ कुत्से॑न स॒रथ॑मव॒स्युस्तो॒दो वात॑स्य॒ हर्यो॒रीशा॑नः ।

ऋ॒ज्रा वाजं॒ न गध्यं॒ युयू॑षन्क॒विर्यदह॒न्पार्या॑य॒ भूषा॑त् ॥

Samhita Devanagari Nonaccented

यासि कुत्सेन सरथमवस्युस्तोदो वातस्य हर्योरीशानः ।

ऋज्रा वाजं न गध्यं युयूषन्कविर्यदहन्पार्याय भूषात् ॥

Samhita Transcription Accented

yā́si kútsena saráthamavasyústodó vā́tasya háryorī́śānaḥ ǀ

ṛjrā́ vā́jam ná gádhyam yúyūṣankavíryádáhanpā́ryāya bhū́ṣāt ǁ

Samhita Transcription Nonaccented

yāsi kutsena sarathamavasyustodo vātasya haryorīśānaḥ ǀ

ṛjrā vājam na gadhyam yuyūṣankaviryadahanpāryāya bhūṣāt ǁ

Padapatha Devanagari Accented

यासि॑ । कुत्से॑न । स॒ऽरथ॑म् । अ॒व॒स्युः । तो॒दः । वात॑स्य । हर्योः॑ । ईशा॑नः ।

ऋ॒ज्रा । वाज॑म् । न । गध्य॑म् । युयू॑षन् । क॒विः । यत् । अह॑न् । पार्या॑य । भूषा॑त् ॥

Padapatha Devanagari Nonaccented

यासि । कुत्सेन । सऽरथम् । अवस्युः । तोदः । वातस्य । हर्योः । ईशानः ।

ऋज्रा । वाजम् । न । गध्यम् । युयूषन् । कविः । यत् । अहन् । पार्याय । भूषात् ॥

Padapatha Transcription Accented

yā́si ǀ kútsena ǀ sa-rátham ǀ avasyúḥ ǀ todáḥ ǀ vā́tasya ǀ háryoḥ ǀ ī́śānaḥ ǀ

ṛjrā́ ǀ vā́jam ǀ ná ǀ gádhyam ǀ yúyūṣan ǀ kavíḥ ǀ yát ǀ áhan ǀ pā́ryāya ǀ bhū́ṣāt ǁ

Padapatha Transcription Nonaccented

yāsi ǀ kutsena ǀ sa-ratham ǀ avasyuḥ ǀ todaḥ ǀ vātasya ǀ haryoḥ ǀ īśānaḥ ǀ

ṛjrā ǀ vājam ǀ na ǀ gadhyam ǀ yuyūṣan ǀ kaviḥ ǀ yat ǀ ahan ǀ pāryāya ǀ bhūṣāt ǁ

04.016.12   (Mandala. Sukta. Rik)

3.5.19.02    (Ashtaka. Adhyaya. Varga. Rik)

04.02.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कुत्सा॑य॒ शुष्ण॑म॒शुषं॒ नि ब॑र्हीः प्रपि॒त्वे अह्नः॒ कुय॑वं स॒हस्रा॑ ।

स॒द्यो दस्यू॒न्प्र मृ॑ण कु॒त्स्येन॒ प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॑ ॥

Samhita Devanagari Nonaccented

कुत्साय शुष्णमशुषं नि बर्हीः प्रपित्वे अह्नः कुयवं सहस्रा ।

सद्यो दस्यून्प्र मृण कुत्स्येन प्र सूरश्चक्रं वृहतादभीके ॥

Samhita Transcription Accented

kútsāya śúṣṇamaśúṣam ní barhīḥ prapitvé áhnaḥ kúyavam sahásrā ǀ

sadyó dásyūnprá mṛṇa kutsyéna prá sū́raścakrám vṛhatādabhī́ke ǁ

Samhita Transcription Nonaccented

kutsāya śuṣṇamaśuṣam ni barhīḥ prapitve ahnaḥ kuyavam sahasrā ǀ

sadyo dasyūnpra mṛṇa kutsyena pra sūraścakram vṛhatādabhīke ǁ

Padapatha Devanagari Accented

कुत्सा॑य । शुष्ण॑म् । अ॒शुष॑म् । नि । ब॒र्हीः॒ । प्र॒ऽपि॒त्वे । अह्नः॑ । कुय॑वम् । स॒हस्रा॑ ।

स॒द्यः । दस्यू॑न् । प्र । मृ॒ण॒ । कु॒त्स्येन॑ । प्र । सूरः॑ । च॒क्रम् । वृ॒ह॒ता॒त् । अ॒भीके॑ ॥

Padapatha Devanagari Nonaccented

कुत्साय । शुष्णम् । अशुषम् । नि । बर्हीः । प्रऽपित्वे । अह्नः । कुयवम् । सहस्रा ।

सद्यः । दस्यून् । प्र । मृण । कुत्स्येन । प्र । सूरः । चक्रम् । वृहतात् । अभीके ॥

Padapatha Transcription Accented

kútsāya ǀ śúṣṇam ǀ aśúṣam ǀ ní ǀ barhīḥ ǀ pra-pitvé ǀ áhnaḥ ǀ kúyavam ǀ sahásrā ǀ

sadyáḥ ǀ dásyūn ǀ prá ǀ mṛṇa ǀ kutsyéna ǀ prá ǀ sū́raḥ ǀ cakrám ǀ vṛhatāt ǀ abhī́ke ǁ

Padapatha Transcription Nonaccented

kutsāya ǀ śuṣṇam ǀ aśuṣam ǀ ni ǀ barhīḥ ǀ pra-pitve ǀ ahnaḥ ǀ kuyavam ǀ sahasrā ǀ

sadyaḥ ǀ dasyūn ǀ pra ǀ mṛṇa ǀ kutsyena ǀ pra ǀ sūraḥ ǀ cakram ǀ vṛhatāt ǀ abhīke ǁ

04.016.13   (Mandala. Sukta. Rik)

3.5.19.03    (Ashtaka. Adhyaya. Varga. Rik)

04.02.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं पिप्रुं॒ मृग॑यं शूशु॒वांस॑मृ॒जिश्व॑ने वैदथि॒नाय॑ रंधीः ।

पं॒चा॒शत्कृ॒ष्णा नि व॑पः स॒हस्रात्कं॒ न पुरो॑ जरि॒मा वि द॑र्दः ॥

Samhita Devanagari Nonaccented

त्वं पिप्रुं मृगयं शूशुवांसमृजिश्वने वैदथिनाय रंधीः ।

पंचाशत्कृष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः ॥

Samhita Transcription Accented

tvám píprum mṛ́gayam śūśuvā́ṃsamṛjíśvane vaidathinā́ya randhīḥ ǀ

pañcāśátkṛṣṇā́ ní vapaḥ sahásrā́tkam ná púro jarimā́ ví dardaḥ ǁ

Samhita Transcription Nonaccented

tvam piprum mṛgayam śūśuvāṃsamṛjiśvane vaidathināya randhīḥ ǀ

pañcāśatkṛṣṇā ni vapaḥ sahasrātkam na puro jarimā vi dardaḥ ǁ

Padapatha Devanagari Accented

त्वम् । पिप्रु॑म् । मृग॑यम् । शू॒शु॒ऽवांस॑म् । ऋ॒जिश्व॑ने । वै॒द॒थि॒नाय॑ । र॒न्धीः॒ ।

प॒ञ्चा॒शत् । कृ॒ष्णा । नि । व॒पः॒ । स॒हस्रा॑ । अत्क॑म् । न । पुरः॑ । ज॒रि॒मा । वि । द॒र्द॒रिति॑ दर्दः ॥

Padapatha Devanagari Nonaccented

त्वम् । पिप्रुम् । मृगयम् । शूशुऽवांसम् । ऋजिश्वने । वैदथिनाय । रन्धीः ।

पञ्चाशत् । कृष्णा । नि । वपः । सहस्रा । अत्कम् । न । पुरः । जरिमा । वि । दर्दरिति दर्दः ॥

Padapatha Transcription Accented

tvám ǀ píprum ǀ mṛ́gayam ǀ śūśu-vā́ṃsam ǀ ṛjíśvane ǀ vaidathinā́ya ǀ randhīḥ ǀ

pañcāśát ǀ kṛṣṇā́ ǀ ní ǀ vapaḥ ǀ sahásrā ǀ átkam ǀ ná ǀ púraḥ ǀ jarimā́ ǀ ví ǀ dardaríti dardaḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ piprum ǀ mṛgayam ǀ śūśu-vāṃsam ǀ ṛjiśvane ǀ vaidathināya ǀ randhīḥ ǀ

pañcāśat ǀ kṛṣṇā ǀ ni ǀ vapaḥ ǀ sahasrā ǀ atkam ǀ na ǀ puraḥ ǀ jarimā ǀ vi ǀ dardariti dardaḥ ǁ

04.016.14   (Mandala. Sukta. Rik)

3.5.19.04    (Ashtaka. Adhyaya. Varga. Rik)

04.02.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सूर॑ उपा॒के त॒न्वं१॒॑ दधा॑नो॒ वि यत्ते॒ चेत्य॒मृत॑स्य॒ वर्पः॑ ।

मृ॒गो न ह॒स्ती तवि॑षीमुषा॒णः सिं॒हो न भी॒म आयु॑धानि॒ बिभ्र॑त् ॥

Samhita Devanagari Nonaccented

सूर उपाके तन्वं दधानो वि यत्ते चेत्यमृतस्य वर्पः ।

मृगो न हस्ती तविषीमुषाणः सिंहो न भीम आयुधानि बिभ्रत् ॥

Samhita Transcription Accented

sū́ra upāké tanvám dádhāno ví yátte cétyamṛ́tasya várpaḥ ǀ

mṛgó ná hastī́ táviṣīmuṣāṇáḥ siṃhó ná bhīmá ā́yudhāni bíbhrat ǁ

Samhita Transcription Nonaccented

sūra upāke tanvam dadhāno vi yatte cetyamṛtasya varpaḥ ǀ

mṛgo na hastī taviṣīmuṣāṇaḥ siṃho na bhīma āyudhāni bibhrat ǁ

Padapatha Devanagari Accented

सूरः॑ । उ॒पा॒के । त॒न्व॑म् । दधा॑नः । वि । यत् । ते॒ । चेति॑ । अ॒मृत॑स्य । वर्पः॑ ।

मृ॒गः । न । ह॒स्ती । तवि॑षीम् । उ॒षा॒णः । सिं॒हः । न । भी॒मः । आयु॑धानि । बिभ्र॑त् ॥

Padapatha Devanagari Nonaccented

सूरः । उपाके । तन्वम् । दधानः । वि । यत् । ते । चेति । अमृतस्य । वर्पः ।

मृगः । न । हस्ती । तविषीम् । उषाणः । सिंहः । न । भीमः । आयुधानि । बिभ्रत् ॥

Padapatha Transcription Accented

sū́raḥ ǀ upāké ǀ tanvám ǀ dádhānaḥ ǀ ví ǀ yát ǀ te ǀ céti ǀ amṛ́tasya ǀ várpaḥ ǀ

mṛgáḥ ǀ ná ǀ hastī́ ǀ táviṣīm ǀ uṣāṇáḥ ǀ siṃháḥ ǀ ná ǀ bhīmáḥ ǀ ā́yudhāni ǀ bíbhrat ǁ

Padapatha Transcription Nonaccented

sūraḥ ǀ upāke ǀ tanvam ǀ dadhānaḥ ǀ vi ǀ yat ǀ te ǀ ceti ǀ amṛtasya ǀ varpaḥ ǀ

mṛgaḥ ǀ na ǀ hastī ǀ taviṣīm ǀ uṣāṇaḥ ǀ siṃhaḥ ǀ na ǀ bhīmaḥ ǀ āyudhāni ǀ bibhrat ǁ

04.016.15   (Mandala. Sukta. Rik)

3.5.19.05    (Ashtaka. Adhyaya. Varga. Rik)

04.02.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रं॒ कामा॑ वसू॒यंतो॑ अग्म॒न्त्स्व॑र्मीळ्हे॒ न सव॑ने चका॒नाः ।

श्र॒व॒स्यवः॑ शशमा॒नास॑ उ॒क्थैरोको॒ न र॒ण्वा सु॒दृशी॑व पु॒ष्टिः ॥

Samhita Devanagari Nonaccented

इंद्रं कामा वसूयंतो अग्मन्त्स्वर्मीळ्हे न सवने चकानाः ।

श्रवस्यवः शशमानास उक्थैरोको न रण्वा सुदृशीव पुष्टिः ॥

Samhita Transcription Accented

índram kā́mā vasūyánto agmantsvármīḷhe ná sávane cakānā́ḥ ǀ

śravasyávaḥ śaśamānā́sa uktháiróko ná raṇvā́ sudṛ́śīva puṣṭíḥ ǁ

Samhita Transcription Nonaccented

indram kāmā vasūyanto agmantsvarmīḷhe na savane cakānāḥ ǀ

śravasyavaḥ śaśamānāsa ukthairoko na raṇvā sudṛśīva puṣṭiḥ ǁ

Padapatha Devanagari Accented

इन्द्र॑म् । कामाः॑ । व॒सु॒ऽयन्तः॑ । अ॒ग्म॒न् । स्वः॑ऽमीळ्हे । न । सव॑ने । च॒का॒नाः ।

श्र॒व॒स्यवः॑ । श॒श॒मा॒नासः॑ । उ॒क्थैः । ओकः॑ । न । र॒ण्वा । सु॒दृशी॑ऽइव । पु॒ष्टिः ॥

Padapatha Devanagari Nonaccented

इन्द्रम् । कामाः । वसुऽयन्तः । अग्मन् । स्वःऽमीळ्हे । न । सवने । चकानाः ।

श्रवस्यवः । शशमानासः । उक्थैः । ओकः । न । रण्वा । सुदृशीऽइव । पुष्टिः ॥

Padapatha Transcription Accented

índram ǀ kā́māḥ ǀ vasu-yántaḥ ǀ agman ǀ sváḥ-mīḷhe ǀ ná ǀ sávane ǀ cakānā́ḥ ǀ

śravasyávaḥ ǀ śaśamānā́saḥ ǀ uktháiḥ ǀ ókaḥ ǀ ná ǀ raṇvā́ ǀ sudṛ́śī-iva ǀ puṣṭíḥ ǁ

Padapatha Transcription Nonaccented

indram ǀ kāmāḥ ǀ vasu-yantaḥ ǀ agman ǀ svaḥ-mīḷhe ǀ na ǀ savane ǀ cakānāḥ ǀ

śravasyavaḥ ǀ śaśamānāsaḥ ǀ ukthaiḥ ǀ okaḥ ǀ na ǀ raṇvā ǀ sudṛśī-iva ǀ puṣṭiḥ ǁ

04.016.16   (Mandala. Sukta. Rik)

3.5.20.01    (Ashtaka. Adhyaya. Varga. Rik)

04.02.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमिद्व॒ इंद्रं॑ सु॒हवं॑ हुवेम॒ यस्ता च॒कार॒ नर्या॑ पु॒रूणि॑ ।

यो माव॑ते जरि॒त्रे गध्यं॑ चिन्म॒क्षू वाजं॒ भर॑ति स्पा॒र्हरा॑धाः ॥

Samhita Devanagari Nonaccented

तमिद्व इंद्रं सुहवं हुवेम यस्ता चकार नर्या पुरूणि ।

यो मावते जरित्रे गध्यं चिन्मक्षू वाजं भरति स्पार्हराधाः ॥

Samhita Transcription Accented

támídva índram suhávam huvema yástā́ cakā́ra náryā purū́ṇi ǀ

yó mā́vate jaritré gádhyam cinmakṣū́ vā́jam bhárati spārhárādhāḥ ǁ

Samhita Transcription Nonaccented

tamidva indram suhavam huvema yastā cakāra naryā purūṇi ǀ

yo māvate jaritre gadhyam cinmakṣū vājam bharati spārharādhāḥ ǁ

Padapatha Devanagari Accented

तम् । इत् । वः॒ । इन्द्र॑म् । सु॒ऽहव॑म् । हु॒वे॒म॒ । यः । ता । च॒कार॑ । नर्या॑ । पु॒रूणि॑ ।

यः । माऽव॑ते । ज॒रि॒त्रे । गध्य॑म् । चि॒त् । म॒क्षु । वाज॑म् । भर॑ति । स्पा॒र्हऽरा॑धाः ॥

Padapatha Devanagari Nonaccented

तम् । इत् । वः । इन्द्रम् । सुऽहवम् । हुवेम । यः । ता । चकार । नर्या । पुरूणि ।

यः । माऽवते । जरित्रे । गध्यम् । चित् । मक्षु । वाजम् । भरति । स्पार्हऽराधाः ॥

Padapatha Transcription Accented

tám ǀ ít ǀ vaḥ ǀ índram ǀ su-hávam ǀ huvema ǀ yáḥ ǀ tā́ ǀ cakā́ra ǀ náryā ǀ purū́ṇi ǀ

yáḥ ǀ mā́-vate ǀ jaritré ǀ gádhyam ǀ cit ǀ makṣú ǀ vā́jam ǀ bhárati ǀ spārhá-rādhāḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ it ǀ vaḥ ǀ indram ǀ su-havam ǀ huvema ǀ yaḥ ǀ tā ǀ cakāra ǀ naryā ǀ purūṇi ǀ

yaḥ ǀ mā-vate ǀ jaritre ǀ gadhyam ǀ cit ǀ makṣu ǀ vājam ǀ bharati ǀ spārha-rādhāḥ ǁ

04.016.17   (Mandala. Sukta. Rik)

3.5.20.02    (Ashtaka. Adhyaya. Varga. Rik)

04.02.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ति॒ग्मा यदं॒तर॒शनिः॒ पता॑ति॒ कस्मिं॑चिच्छूर मुहु॒के जना॑नां ।

घो॒रा यद॑र्य॒ समृ॑ति॒र्भवा॒त्यध॑ स्मा नस्त॒न्वो॑ बोधि गो॒पाः ॥

Samhita Devanagari Nonaccented

तिग्मा यदंतरशनिः पताति कस्मिंचिच्छूर मुहुके जनानां ।

घोरा यदर्य समृतिर्भवात्यध स्मा नस्तन्वो बोधि गोपाः ॥

Samhita Transcription Accented

tigmā́ yádantáraśániḥ pátāti kásmiñcicchūra muhuké jánānām ǀ

ghorā́ yádarya sámṛtirbhávātyádha smā nastanvó bodhi gopā́ḥ ǁ

Samhita Transcription Nonaccented

tigmā yadantaraśaniḥ patāti kasmiñcicchūra muhuke janānām ǀ

ghorā yadarya samṛtirbhavātyadha smā nastanvo bodhi gopāḥ ǁ

Padapatha Devanagari Accented

ति॒ग्मा । यत् । अ॒न्तः । अ॒शनिः॑ । पता॑ति । कस्मि॑न् । चि॒त् । शू॒र॒ । मु॒हु॒के । जना॑नाम् ।

घो॒रा । यत् । अ॒र्य॒ । सम्ऽऋ॑तिः । भवा॑ति । अध॑ । स्म॒ । नः॒ । त॒न्वः॑ । बो॒धि॒ । गो॒पाः ॥

Padapatha Devanagari Nonaccented

तिग्मा । यत् । अन्तः । अशनिः । पताति । कस्मिन् । चित् । शूर । मुहुके । जनानाम् ।

घोरा । यत् । अर्य । सम्ऽऋतिः । भवाति । अध । स्म । नः । तन्वः । बोधि । गोपाः ॥

Padapatha Transcription Accented

tigmā́ ǀ yát ǀ antáḥ ǀ aśániḥ ǀ pátāti ǀ kásmin ǀ cit ǀ śūra ǀ muhuké ǀ jánānām ǀ

ghorā́ ǀ yát ǀ arya ǀ sám-ṛtiḥ ǀ bhávāti ǀ ádha ǀ sma ǀ naḥ ǀ tanváḥ ǀ bodhi ǀ gopā́ḥ ǁ

Padapatha Transcription Nonaccented

tigmā ǀ yat ǀ antaḥ ǀ aśaniḥ ǀ patāti ǀ kasmin ǀ cit ǀ śūra ǀ muhuke ǀ janānām ǀ

ghorā ǀ yat ǀ arya ǀ sam-ṛtiḥ ǀ bhavāti ǀ adha ǀ sma ǀ naḥ ǀ tanvaḥ ǀ bodhi ǀ gopāḥ ǁ

04.016.18   (Mandala. Sukta. Rik)

3.5.20.03    (Ashtaka. Adhyaya. Varga. Rik)

04.02.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भुवो॑ऽवि॒ता वा॒मदे॑वस्य धी॒नां भुवः॒ सखा॑वृ॒को वाज॑सातौ ।

त्वामनु॒ प्रम॑ति॒मा ज॑गन्मोरु॒शंसो॑ जरि॒त्रे वि॒श्वध॑ स्याः ॥

Samhita Devanagari Nonaccented

भुवोऽविता वामदेवस्य धीनां भुवः सखावृको वाजसातौ ।

त्वामनु प्रमतिमा जगन्मोरुशंसो जरित्रे विश्वध स्याः ॥

Samhita Transcription Accented

bhúvo’vitā́ vāmádevasya dhīnā́m bhúvaḥ sákhāvṛkó vā́jasātau ǀ

tvā́mánu prámatimā́ jaganmoruśáṃso jaritré viśvádha syāḥ ǁ

Samhita Transcription Nonaccented

bhuvo’vitā vāmadevasya dhīnām bhuvaḥ sakhāvṛko vājasātau ǀ

tvāmanu pramatimā jaganmoruśaṃso jaritre viśvadha syāḥ ǁ

Padapatha Devanagari Accented

भुवः॑ । अ॒वि॒ता । वा॒मऽदे॑वस्य । धी॒नाम् । भुवः॑ । सखा॑ । अ॒वृ॒कः । वाज॑ऽसातौ ।

त्वाम् । अनु॑ । प्रऽम॑तिम् । आ । ज॒ग॒न्म॒ । उ॒रु॒ऽशंसः॑ । ज॒रि॒त्रे । वि॒श्वध॑ । स्याः॒ ॥

Padapatha Devanagari Nonaccented

भुवः । अविता । वामऽदेवस्य । धीनाम् । भुवः । सखा । अवृकः । वाजऽसातौ ।

त्वाम् । अनु । प्रऽमतिम् । आ । जगन्म । उरुऽशंसः । जरित्रे । विश्वध । स्याः ॥

Padapatha Transcription Accented

bhúvaḥ ǀ avitā́ ǀ vāmá-devasya ǀ dhīnā́m ǀ bhúvaḥ ǀ sákhā ǀ avṛkáḥ ǀ vā́ja-sātau ǀ

tvā́m ǀ ánu ǀ prá-matim ǀ ā́ ǀ jaganma ǀ uru-śáṃsaḥ ǀ jaritré ǀ viśvádha ǀ syāḥ ǁ

Padapatha Transcription Nonaccented

bhuvaḥ ǀ avitā ǀ vāma-devasya ǀ dhīnām ǀ bhuvaḥ ǀ sakhā ǀ avṛkaḥ ǀ vāja-sātau ǀ

tvām ǀ anu ǀ pra-matim ǀ ā ǀ jaganma ǀ uru-śaṃsaḥ ǀ jaritre ǀ viśvadha ǀ syāḥ ǁ

04.016.19   (Mandala. Sukta. Rik)

3.5.20.04    (Ashtaka. Adhyaya. Varga. Rik)

04.02.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒भिर्नृभि॑रिंद्र त्वा॒युभि॑ष्ट्वा म॒घव॑द्भिर्मघव॒न्विश्व॑ आ॒जौ ।

द्यावो॒ न द्यु॒म्नैर॒भि संतो॑ अ॒र्यः क्ष॒पो म॑देम श॒रद॑श्च पू॒र्वीः ॥

Samhita Devanagari Nonaccented

एभिर्नृभिरिंद्र त्वायुभिष्ट्वा मघवद्भिर्मघवन्विश्व आजौ ।

द्यावो न द्युम्नैरभि संतो अर्यः क्षपो मदेम शरदश्च पूर्वीः ॥

Samhita Transcription Accented

ebhírnṛ́bhirindra tvāyúbhiṣṭvā maghávadbhirmaghavanvíśva ājáu ǀ

dyā́vo ná dyumnáirabhí sánto aryáḥ kṣapó madema śarádaśca pūrvī́ḥ ǁ

Samhita Transcription Nonaccented

ebhirnṛbhirindra tvāyubhiṣṭvā maghavadbhirmaghavanviśva ājau ǀ

dyāvo na dyumnairabhi santo aryaḥ kṣapo madema śaradaśca pūrvīḥ ǁ

Padapatha Devanagari Accented

ए॒भिः । नृऽभिः॑ । इ॒न्द्र॒ । त्वा॒युऽभिः॑ । त्वा॒ । म॒घव॑त्ऽभिः । म॒घ॒ऽव॒न् । विश्वे॑ । आ॒जौ ।

द्यावः॑ । न । द्यु॒म्नैः । अ॒भि । सन्तः॑ । अ॒र्यः । क्ष॒पः । म॒दे॒म॒ । श॒रदः॑ । च॒ । पू॒र्वीः ॥

Padapatha Devanagari Nonaccented

एभिः । नृऽभिः । इन्द्र । त्वायुऽभिः । त्वा । मघवत्ऽभिः । मघऽवन् । विश्वे । आजौ ।

द्यावः । न । द्युम्नैः । अभि । सन्तः । अर्यः । क्षपः । मदेम । शरदः । च । पूर्वीः ॥

Padapatha Transcription Accented

ebhíḥ ǀ nṛ́-bhiḥ ǀ indra ǀ tvāyú-bhiḥ ǀ tvā ǀ maghávat-bhiḥ ǀ magha-van ǀ víśve ǀ ājáu ǀ

dyā́vaḥ ǀ ná ǀ dyumnáiḥ ǀ abhí ǀ sántaḥ ǀ aryáḥ ǀ kṣapáḥ ǀ madema ǀ śarádaḥ ǀ ca ǀ pūrvī́ḥ ǁ

Padapatha Transcription Nonaccented

ebhiḥ ǀ nṛ-bhiḥ ǀ indra ǀ tvāyu-bhiḥ ǀ tvā ǀ maghavat-bhiḥ ǀ magha-van ǀ viśve ǀ ājau ǀ

dyāvaḥ ǀ na ǀ dyumnaiḥ ǀ abhi ǀ santaḥ ǀ aryaḥ ǀ kṣapaḥ ǀ madema ǀ śaradaḥ ǀ ca ǀ pūrvīḥ ǁ

04.016.20   (Mandala. Sukta. Rik)

3.5.20.05    (Ashtaka. Adhyaya. Varga. Rik)

04.02.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वेदिंद्रा॑य वृष॒भाय॒ वृष्णे॒ ब्रह्मा॑कर्म॒ भृग॑वो॒ न रथं॑ ।

नू चि॒द्यथा॑ नः स॒ख्या वि॒योष॒दस॑न्न उ॒ग्रो॑ऽवि॒ता त॑नू॒पाः ॥

Samhita Devanagari Nonaccented

एवेदिंद्राय वृषभाय वृष्णे ब्रह्माकर्म भृगवो न रथं ।

नू चिद्यथा नः सख्या वियोषदसन्न उग्रोऽविता तनूपाः ॥

Samhita Transcription Accented

evédíndrāya vṛṣabhā́ya vṛ́ṣṇe bráhmākarma bhṛ́gavo ná rátham ǀ

nū́ cidyáthā naḥ sakhyā́ viyóṣadásanna ugró’vitā́ tanūpā́ḥ ǁ

Samhita Transcription Nonaccented

evedindrāya vṛṣabhāya vṛṣṇe brahmākarma bhṛgavo na ratham ǀ

nū cidyathā naḥ sakhyā viyoṣadasanna ugro’vitā tanūpāḥ ǁ

Padapatha Devanagari Accented

ए॒व । इत् । इन्द्रा॑य । वृ॒ष॒भाय॑ । वृष्णे॑ । ब्रह्म॑ । अ॒क॒र्म॒ । भृग॑वः । न । रथ॑म् ।

नु । चि॒त् । यथा॑ । नः॒ । स॒ख्या । वि॒ऽयोष॑त् । अस॑त् । नः॒ । उ॒ग्रः । अ॒वि॒ता । त॒नू॒ऽपाः ॥

Padapatha Devanagari Nonaccented

एव । इत् । इन्द्राय । वृषभाय । वृष्णे । ब्रह्म । अकर्म । भृगवः । न । रथम् ।

नु । चित् । यथा । नः । सख्या । विऽयोषत् । असत् । नः । उग्रः । अविता । तनूऽपाः ॥

Padapatha Transcription Accented

evá ǀ ít ǀ índrāya ǀ vṛṣabhā́ya ǀ vṛ́ṣṇe ǀ bráhma ǀ akarma ǀ bhṛ́gavaḥ ǀ ná ǀ rátham ǀ

nú ǀ cit ǀ yáthā ǀ naḥ ǀ sakhyā́ ǀ vi-yóṣat ǀ ásat ǀ naḥ ǀ ugráḥ ǀ avitā́ ǀ tanū-pā́ḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ it ǀ indrāya ǀ vṛṣabhāya ǀ vṛṣṇe ǀ brahma ǀ akarma ǀ bhṛgavaḥ ǀ na ǀ ratham ǀ

nu ǀ cit ǀ yathā ǀ naḥ ǀ sakhyā ǀ vi-yoṣat ǀ asat ǀ naḥ ǀ ugraḥ ǀ avitā ǀ tanū-pāḥ ǁ

04.016.21   (Mandala. Sukta. Rik)

3.5.20.06    (Ashtaka. Adhyaya. Varga. Rik)

04.02.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।

अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥

Samhita Devanagari Nonaccented

नू ष्टुत इंद्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।

अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥

Samhita Transcription Accented

nū́ ṣṭutá indra nū́ gṛṇāná íṣam jaritré nadyó ná pīpeḥ ǀ

ákāri te harivo bráhma návyam dhiyā́ syāma rathyáḥ sadāsā́ḥ ǁ

Samhita Transcription Nonaccented

nū ṣṭuta indra nū gṛṇāna iṣam jaritre nadyo na pīpeḥ ǀ

akāri te harivo brahma navyam dhiyā syāma rathyaḥ sadāsāḥ ǁ

Padapatha Devanagari Accented

नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।

अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥

Padapatha Devanagari Nonaccented

नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः ।

अकारि । ते । हरिऽवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥

Padapatha Transcription Accented

nú ǀ stutáḥ ǀ indra ǀ nú ǀ gṛṇānáḥ ǀ íṣam ǀ jaritré ǀ nadyáḥ ǀ ná ǀ pīperíti pīpeḥ ǀ

ákāri ǀ te ǀ hari-vaḥ ǀ bráhma ǀ návyam ǀ dhiyā́ ǀ syāma ǀ rathyáḥ ǀ sadā-sā́ḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ stutaḥ ǀ indra ǀ nu ǀ gṛṇānaḥ ǀ iṣam ǀ jaritre ǀ nadyaḥ ǀ na ǀ pīperiti pīpeḥ ǀ

akāri ǀ te ǀ hari-vaḥ ǀ brahma ǀ navyam ǀ dhiyā ǀ syāma ǀ rathyaḥ ǀ sadā-sāḥ ǁ