SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 17

 

1. Info

To:    indra
From:   vāmadeva gautama
Metres:   1st set of styles: triṣṭup (3-6, 8, 10, 11, 20); nicṛttriṣṭup (2, 12, 13, 17-19); bhurikpaṅkti (7, 9); svarāṭpaṅkti (14, 16); paṅktiḥ (1); yājuṣīpaṅkti (15); nicṛtpaṅkti (21)

2nd set of styles: triṣṭubh (1-14, 16-21); ekapadā virāj (15)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.017.01   (Mandala. Sukta. Rik)

3.5.21.01    (Ashtaka. Adhyaya. Varga. Rik)

04.02.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं म॒हाँ इं॑द्र॒ तुभ्यं॑ ह॒ क्षा अनु॑ क्ष॒त्रं मं॒हना॑ मन्यत॒ द्यौः ।

त्वं वृ॒त्रं शव॑सा जघ॒न्वान्त्सृ॒जः सिंधूँ॒रहि॑ना जग्रसा॒नान् ॥

Samhita Devanagari Nonaccented

त्वं महाँ इंद्र तुभ्यं ह क्षा अनु क्षत्रं मंहना मन्यत द्यौः ।

त्वं वृत्रं शवसा जघन्वान्त्सृजः सिंधूँरहिना जग्रसानान् ॥

Samhita Transcription Accented

tvám mahā́m̐ indra túbhyam ha kṣā́ ánu kṣatrám maṃhánā manyata dyáuḥ ǀ

tvám vṛtrám śávasā jaghanvā́ntsṛjáḥ síndhūm̐ráhinā jagrasānā́n ǁ

Samhita Transcription Nonaccented

tvam mahām̐ indra tubhyam ha kṣā anu kṣatram maṃhanā manyata dyauḥ ǀ

tvam vṛtram śavasā jaghanvāntsṛjaḥ sindhūm̐rahinā jagrasānān ǁ

Padapatha Devanagari Accented

त्वम् । म॒हान् । इ॒न्द्र॒ । तुभ्य॑म् । ह॒ । क्षाः । अनु॑ । क्ष॒त्रम् । मं॒हना॑ । म॒न्य॒त॒ । द्यौः ।

त्वम् । वृ॒त्रम् । शव॑सा । ज॒घ॒न्वान् । सृ॒जः । सिन्धू॑न् । अहि॑ना । ज॒ग्र॒सा॒नान् ॥

Padapatha Devanagari Nonaccented

त्वम् । महान् । इन्द्र । तुभ्यम् । ह । क्षाः । अनु । क्षत्रम् । मंहना । मन्यत । द्यौः ।

त्वम् । वृत्रम् । शवसा । जघन्वान् । सृजः । सिन्धून् । अहिना । जग्रसानान् ॥

Padapatha Transcription Accented

tvám ǀ mahā́n ǀ indra ǀ túbhyam ǀ ha ǀ kṣā́ḥ ǀ ánu ǀ kṣatrám ǀ maṃhánā ǀ manyata ǀ dyáuḥ ǀ

tvám ǀ vṛtrám ǀ śávasā ǀ jaghanvā́n ǀ sṛjáḥ ǀ síndhūn ǀ áhinā ǀ jagrasānā́n ǁ

Padapatha Transcription Nonaccented

tvam ǀ mahān ǀ indra ǀ tubhyam ǀ ha ǀ kṣāḥ ǀ anu ǀ kṣatram ǀ maṃhanā ǀ manyata ǀ dyauḥ ǀ

tvam ǀ vṛtram ǀ śavasā ǀ jaghanvān ǀ sṛjaḥ ǀ sindhūn ǀ ahinā ǀ jagrasānān ǁ

04.017.02   (Mandala. Sukta. Rik)

3.5.21.02    (Ashtaka. Adhyaya. Varga. Rik)

04.02.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॑ त्वि॒षो जनि॑मन्रेजत॒ द्यौ रेज॒द्भूमि॑र्भि॒यसा॒ स्वस्य॑ म॒न्योः ।

ऋ॒घा॒यंत॑ सु॒भ्वः१॒॑ पर्व॑तास॒ आर्दं॒धन्वा॑नि स॒रयं॑त॒ आपः॑ ॥

Samhita Devanagari Nonaccented

तव त्विषो जनिमन्रेजत द्यौ रेजद्भूमिर्भियसा स्वस्य मन्योः ।

ऋघायंत सुभ्वः पर्वतास आर्दंधन्वानि सरयंत आपः ॥

Samhita Transcription Accented

táva tviṣó jánimanrejata dyáu réjadbhū́mirbhiyásā svásya manyóḥ ǀ

ṛghāyánta subhváḥ párvatāsa ā́rdandhánvāni saráyanta ā́paḥ ǁ

Samhita Transcription Nonaccented

tava tviṣo janimanrejata dyau rejadbhūmirbhiyasā svasya manyoḥ ǀ

ṛghāyanta subhvaḥ parvatāsa ārdandhanvāni sarayanta āpaḥ ǁ

Padapatha Devanagari Accented

तव॑ । त्वि॒षः । जनि॑मन् । रे॒ज॒त॒ । द्यौः । रेज॑त् । भूमिः॑ । भि॒यसा॑ । स्वस्य॑ । म॒न्योः ।

ऋ॒घा॒यन्त॑ । सु॒ऽभ्वः॑ । पर्व॑तासः । आर्द॑न् । धन्वा॑नि । स॒रय॑न्ते । आपः॑ ॥

Padapatha Devanagari Nonaccented

तव । त्विषः । जनिमन् । रेजत । द्यौः । रेजत् । भूमिः । भियसा । स्वस्य । मन्योः ।

ऋघायन्त । सुऽभ्वः । पर्वतासः । आर्दन् । धन्वानि । सरयन्ते । आपः ॥

Padapatha Transcription Accented

táva ǀ tviṣáḥ ǀ jániman ǀ rejata ǀ dyáuḥ ǀ réjat ǀ bhū́miḥ ǀ bhiyásā ǀ svásya ǀ manyóḥ ǀ

ṛghāyánta ǀ su-bhváḥ ǀ párvatāsaḥ ǀ ā́rdan ǀ dhánvāni ǀ saráyante ǀ ā́paḥ ǁ

Padapatha Transcription Nonaccented

tava ǀ tviṣaḥ ǀ janiman ǀ rejata ǀ dyauḥ ǀ rejat ǀ bhūmiḥ ǀ bhiyasā ǀ svasya ǀ manyoḥ ǀ

ṛghāyanta ǀ su-bhvaḥ ǀ parvatāsaḥ ǀ ārdan ǀ dhanvāni ǀ sarayante ǀ āpaḥ ǁ

04.017.03   (Mandala. Sukta. Rik)

3.5.21.03    (Ashtaka. Adhyaya. Varga. Rik)

04.02.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भि॒नद्गि॒रिं शव॑सा॒ वज्र॑मि॒ष्णन्ना॑विष्कृण्वा॒नः स॑हसा॒न ओजः॑ ।

वधी॑द्वृ॒त्रं वज्रे॑ण मंदसा॒नः सर॒न्नापो॒ जव॑सा ह॒तवृ॑ष्णीः ॥

Samhita Devanagari Nonaccented

भिनद्गिरिं शवसा वज्रमिष्णन्नाविष्कृण्वानः सहसान ओजः ।

वधीद्वृत्रं वज्रेण मंदसानः सरन्नापो जवसा हतवृष्णीः ॥

Samhita Transcription Accented

bhinádgirím śávasā vájramiṣṇánnāviṣkṛṇvānáḥ sahasāná ójaḥ ǀ

vádhīdvṛtrám vájreṇa mandasānáḥ sárannā́po jávasā hatávṛṣṇīḥ ǁ

Samhita Transcription Nonaccented

bhinadgirim śavasā vajramiṣṇannāviṣkṛṇvānaḥ sahasāna ojaḥ ǀ

vadhīdvṛtram vajreṇa mandasānaḥ sarannāpo javasā hatavṛṣṇīḥ ǁ

Padapatha Devanagari Accented

भि॒नत् । गि॒रिम् । शव॑सा । वज्र॑म् । इ॒ष्णन् । आ॒विः॒ऽकृ॒ण्वा॒नः । स॒ह॒सा॒नः । ओजः॑ ।

वधी॑त् । वृ॒त्रम् । वज्रे॑ण । म॒न्द॒सा॒नः । सर॑न् । आपः॑ । जव॑सा । ह॒तऽवृ॑ष्णीः ॥

Padapatha Devanagari Nonaccented

भिनत् । गिरिम् । शवसा । वज्रम् । इष्णन् । आविःऽकृण्वानः । सहसानः । ओजः ।

वधीत् । वृत्रम् । वज्रेण । मन्दसानः । सरन् । आपः । जवसा । हतऽवृष्णीः ॥

Padapatha Transcription Accented

bhinát ǀ girím ǀ śávasā ǀ vájram ǀ iṣṇán ǀ āviḥ-kṛṇvānáḥ ǀ sahasānáḥ ǀ ójaḥ ǀ

vádhīt ǀ vṛtrám ǀ vájreṇa ǀ mandasānáḥ ǀ sáran ǀ ā́paḥ ǀ jávasā ǀ hatá-vṛṣṇīḥ ǁ

Padapatha Transcription Nonaccented

bhinat ǀ girim ǀ śavasā ǀ vajram ǀ iṣṇan ǀ āviḥ-kṛṇvānaḥ ǀ sahasānaḥ ǀ ojaḥ ǀ

vadhīt ǀ vṛtram ǀ vajreṇa ǀ mandasānaḥ ǀ saran ǀ āpaḥ ǀ javasā ǀ hata-vṛṣṇīḥ ǁ

04.017.04   (Mandala. Sukta. Rik)

3.5.21.04    (Ashtaka. Adhyaya. Varga. Rik)

04.02.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒वीर॑स्ते जनि॒ता म॑न्यत॒ द्यौरिंद्र॑स्य क॒र्ता स्वप॑स्तमो भूत् ।

य ईं॑ ज॒जान॑ स्व॒र्यं॑ सु॒वज्र॒मन॑पच्युतं॒ सद॑सो॒ न भूम॑ ॥

Samhita Devanagari Nonaccented

सुवीरस्ते जनिता मन्यत द्यौरिंद्रस्य कर्ता स्वपस्तमो भूत् ।

य ईं जजान स्वर्यं सुवज्रमनपच्युतं सदसो न भूम ॥

Samhita Transcription Accented

suvī́raste janitā́ manyata dyáuríndrasya kartā́ svápastamo bhūt ǀ

yá īm jajā́na svaryám suvájramánapacyutam sádaso ná bhū́ma ǁ

Samhita Transcription Nonaccented

suvīraste janitā manyata dyaurindrasya kartā svapastamo bhūt ǀ

ya īm jajāna svaryam suvajramanapacyutam sadaso na bhūma ǁ

Padapatha Devanagari Accented

सु॒ऽवीरः॑ । ते॒ । ज॒नि॒ता । म॒न्य॒त॒ । द्यौः । इन्द्र॑स्य । क॒र्ता । स्वपः॑ऽतमः । भू॒त् ।

यः । ई॒म् । ज॒जान॑ । स्व॒र्य॑म् । सु॒ऽवज्र॑म् । अन॑पऽच्युतम् । सद॑सः । न । भूम॑ ॥

Padapatha Devanagari Nonaccented

सुऽवीरः । ते । जनिता । मन्यत । द्यौः । इन्द्रस्य । कर्ता । स्वपःऽतमः । भूत् ।

यः । ईम् । जजान । स्वर्यम् । सुऽवज्रम् । अनपऽच्युतम् । सदसः । न । भूम ॥

Padapatha Transcription Accented

su-vī́raḥ ǀ te ǀ janitā́ ǀ manyata ǀ dyáuḥ ǀ índrasya ǀ kartā́ ǀ svápaḥ-tamaḥ ǀ bhūt ǀ

yáḥ ǀ īm ǀ jajā́na ǀ svaryám ǀ su-vájram ǀ ánapa-cyutam ǀ sádasaḥ ǀ ná ǀ bhū́ma ǁ

Padapatha Transcription Nonaccented

su-vīraḥ ǀ te ǀ janitā ǀ manyata ǀ dyauḥ ǀ indrasya ǀ kartā ǀ svapaḥ-tamaḥ ǀ bhūt ǀ

yaḥ ǀ īm ǀ jajāna ǀ svaryam ǀ su-vajram ǀ anapa-cyutam ǀ sadasaḥ ǀ na ǀ bhūma ǁ

04.017.05   (Mandala. Sukta. Rik)

3.5.21.05    (Ashtaka. Adhyaya. Varga. Rik)

04.02.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य एक॑ इच्च्या॒वय॑ति॒ प्र भूमा॒ राजा॑ कृष्टी॒नां पु॑रुहू॒त इंद्रः॑ ।

स॒त्यमे॑न॒मनु॒ विश्वे॑ मदंति रा॒तिं दे॒वस्य॑ गृण॒तो म॒घोनः॑ ॥

Samhita Devanagari Nonaccented

य एक इच्च्यावयति प्र भूमा राजा कृष्टीनां पुरुहूत इंद्रः ।

सत्यमेनमनु विश्वे मदंति रातिं देवस्य गृणतो मघोनः ॥

Samhita Transcription Accented

yá éka iccyāváyati prá bhū́mā rā́jā kṛṣṭīnā́m puruhūtá índraḥ ǀ

satyámenamánu víśve madanti rātím devásya gṛṇató maghónaḥ ǁ

Samhita Transcription Nonaccented

ya eka iccyāvayati pra bhūmā rājā kṛṣṭīnām puruhūta indraḥ ǀ

satyamenamanu viśve madanti rātim devasya gṛṇato maghonaḥ ǁ

Padapatha Devanagari Accented

यः । एकः॑ । इत् । च्य॒वय॑ति । प्र । भूम॑ । राजा॑ । कृ॒ष्टी॒नाम् । पु॒रु॒ऽहू॒तः । इन्द्रः॑ ।

स॒त्यम् । ए॒न॒म् । अनु॑ । विश्वे॑ । म॒द॒न्ति॒ । रा॒तिम् । दे॒वस्य॑ । गृ॒ण॒तः । म॒घोनः॑ ॥

Padapatha Devanagari Nonaccented

यः । एकः । इत् । च्यवयति । प्र । भूम । राजा । कृष्टीनाम् । पुरुऽहूतः । इन्द्रः ।

सत्यम् । एनम् । अनु । विश्वे । मदन्ति । रातिम् । देवस्य । गृणतः । मघोनः ॥

Padapatha Transcription Accented

yáḥ ǀ ékaḥ ǀ ít ǀ cyaváyati ǀ prá ǀ bhū́ma ǀ rā́jā ǀ kṛṣṭīnā́m ǀ puru-hūtáḥ ǀ índraḥ ǀ

satyám ǀ enam ǀ ánu ǀ víśve ǀ madanti ǀ rātím ǀ devásya ǀ gṛṇatáḥ ǀ maghónaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ekaḥ ǀ it ǀ cyavayati ǀ pra ǀ bhūma ǀ rājā ǀ kṛṣṭīnām ǀ puru-hūtaḥ ǀ indraḥ ǀ

satyam ǀ enam ǀ anu ǀ viśve ǀ madanti ǀ rātim ǀ devasya ǀ gṛṇataḥ ǀ maghonaḥ ǁ

04.017.06   (Mandala. Sukta. Rik)

3.5.22.01    (Ashtaka. Adhyaya. Varga. Rik)

04.02.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒त्रा सोमा॑ अभवन्नस्य॒ विश्वे॑ स॒त्रा मदा॑सो बृह॒तो मदि॑ष्ठाः ।

स॒त्राभ॑वो॒ वसु॑पति॒र्वसू॑नां॒ दत्रे॒ विश्वा॑ अधिथा इंद्र कृ॒ष्टीः ॥

Samhita Devanagari Nonaccented

सत्रा सोमा अभवन्नस्य विश्वे सत्रा मदासो बृहतो मदिष्ठाः ।

सत्राभवो वसुपतिर्वसूनां दत्रे विश्वा अधिथा इंद्र कृष्टीः ॥

Samhita Transcription Accented

satrā́ sómā abhavannasya víśve satrā́ mádāso bṛható mádiṣṭhāḥ ǀ

satrā́bhavo vásupatirvásūnām dátre víśvā adhithā indra kṛṣṭī́ḥ ǁ

Samhita Transcription Nonaccented

satrā somā abhavannasya viśve satrā madāso bṛhato madiṣṭhāḥ ǀ

satrābhavo vasupatirvasūnām datre viśvā adhithā indra kṛṣṭīḥ ǁ

Padapatha Devanagari Accented

स॒त्रा । सोमाः॑ । अ॒भ॒व॒न् । अ॒स्य॒ । विश्वे॑ । स॒त्रा । मदा॑सः । बृ॒ह॒तः । मदि॑ष्ठाः ।

स॒त्रा । अ॒भ॒वः॒ । वसु॑ऽपतिः । वसू॑नाम् । दत्रे॑ । विश्वाः॑ । अ॒धि॒थाः॒ । इ॒न्द्र॒ । कृ॒ष्टीः ॥

Padapatha Devanagari Nonaccented

सत्रा । सोमाः । अभवन् । अस्य । विश्वे । सत्रा । मदासः । बृहतः । मदिष्ठाः ।

सत्रा । अभवः । वसुऽपतिः । वसूनाम् । दत्रे । विश्वाः । अधिथाः । इन्द्र । कृष्टीः ॥

Padapatha Transcription Accented

satrā́ ǀ sómāḥ ǀ abhavan ǀ asya ǀ víśve ǀ satrā́ ǀ mádāsaḥ ǀ bṛhatáḥ ǀ mádiṣṭhāḥ ǀ

satrā́ ǀ abhavaḥ ǀ vásu-patiḥ ǀ vásūnām ǀ dátre ǀ víśvāḥ ǀ adhithāḥ ǀ indra ǀ kṛṣṭī́ḥ ǁ

Padapatha Transcription Nonaccented

satrā ǀ somāḥ ǀ abhavan ǀ asya ǀ viśve ǀ satrā ǀ madāsaḥ ǀ bṛhataḥ ǀ madiṣṭhāḥ ǀ

satrā ǀ abhavaḥ ǀ vasu-patiḥ ǀ vasūnām ǀ datre ǀ viśvāḥ ǀ adhithāḥ ǀ indra ǀ kṛṣṭīḥ ǁ

04.017.07   (Mandala. Sukta. Rik)

3.5.22.02    (Ashtaka. Adhyaya. Varga. Rik)

04.02.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वमध॑ प्रथ॒मं जाय॑मा॒नोऽमे॒ विश्वा॑ अधिथा इंद्र कृ॒ष्टीः ।

त्वं प्रति॑ प्र॒वत॑ आ॒शया॑न॒महिं॒ वज्रे॑ण मघव॒न्वि वृ॑श्चः ॥

Samhita Devanagari Nonaccented

त्वमध प्रथमं जायमानोऽमे विश्वा अधिथा इंद्र कृष्टीः ।

त्वं प्रति प्रवत आशयानमहिं वज्रेण मघवन्वि वृश्चः ॥

Samhita Transcription Accented

tvámádha prathamám jā́yamānó’me víśvā adhithā indra kṛṣṭī́ḥ ǀ

tvám práti praváta āśáyānamáhim vájreṇa maghavanví vṛścaḥ ǁ

Samhita Transcription Nonaccented

tvamadha prathamam jāyamāno’me viśvā adhithā indra kṛṣṭīḥ ǀ

tvam prati pravata āśayānamahim vajreṇa maghavanvi vṛścaḥ ǁ

Padapatha Devanagari Accented

त्वम् । अध॑ । प्र॒थ॒मम् । जाय॑मानः । अमे॑ । विश्वाः॑ । अ॒धि॒थाः॒ । इ॒न्द्र॒ । कृ॒ष्टीः ।

त्वम् । प्रति॑ । प्र॒ऽवतः॑ । आ॒ऽशया॑नम् । अहि॑म् । वज्रे॑ण । म॒घ॒ऽव॒न् । वि । वृ॒श्चः॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । अध । प्रथमम् । जायमानः । अमे । विश्वाः । अधिथाः । इन्द्र । कृष्टीः ।

त्वम् । प्रति । प्रऽवतः । आऽशयानम् । अहिम् । वज्रेण । मघऽवन् । वि । वृश्चः ॥

Padapatha Transcription Accented

tvám ǀ ádha ǀ prathamám ǀ jā́yamānaḥ ǀ áme ǀ víśvāḥ ǀ adhithāḥ ǀ indra ǀ kṛṣṭī́ḥ ǀ

tvám ǀ práti ǀ pra-vátaḥ ǀ ā-śáyānam ǀ áhim ǀ vájreṇa ǀ magha-van ǀ ví ǀ vṛścaḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ adha ǀ prathamam ǀ jāyamānaḥ ǀ ame ǀ viśvāḥ ǀ adhithāḥ ǀ indra ǀ kṛṣṭīḥ ǀ

tvam ǀ prati ǀ pra-vataḥ ǀ ā-śayānam ǀ ahim ǀ vajreṇa ǀ magha-van ǀ vi ǀ vṛścaḥ ǁ

04.017.08   (Mandala. Sukta. Rik)

3.5.22.03    (Ashtaka. Adhyaya. Varga. Rik)

04.02.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒त्रा॒हणं॒ दाधृ॑षिं॒ तुम्र॒मिंद्रं॑ म॒हाम॑पा॒रं वृ॑ष॒भं सु॒वज्रं॑ ।

हंता॒ यो वृ॒त्रं सनि॑तो॒त वाजं॒ दाता॑ म॒घानि॑ म॒घवा॑ सु॒राधाः॑ ॥

Samhita Devanagari Nonaccented

सत्राहणं दाधृषिं तुम्रमिंद्रं महामपारं वृषभं सुवज्रं ।

हंता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ॥

Samhita Transcription Accented

satrāháṇam dā́dhṛṣim túmramíndram mahā́mapārám vṛṣabhám suvájram ǀ

hántā yó vṛtrám sánitotá vā́jam dā́tā maghā́ni maghávā surā́dhāḥ ǁ

Samhita Transcription Nonaccented

satrāhaṇam dādhṛṣim tumramindram mahāmapāram vṛṣabham suvajram ǀ

hantā yo vṛtram sanitota vājam dātā maghāni maghavā surādhāḥ ǁ

Padapatha Devanagari Accented

स॒त्रा॒ऽहन॑न् । दधृ॑षिम् । तुम्र॑म् । इन्द्र॑म् । म॒हाम् । अ॒पा॒रम् । वृ॒ष॒भम् । सु॒ऽवज्र॑म् ।

हन्ता॑ । यः । वृ॒त्रम् । सनि॑ता । उ॒त । वाज॑म् । दाता॑ । म॒घानि॑ । म॒घऽवा॑ । सु॒ऽराधाः॑ ॥

Padapatha Devanagari Nonaccented

सत्राऽहनन् । दधृषिम् । तुम्रम् । इन्द्रम् । महाम् । अपारम् । वृषभम् । सुऽवज्रम् ।

हन्ता । यः । वृत्रम् । सनिता । उत । वाजम् । दाता । मघानि । मघऽवा । सुऽराधाः ॥

Padapatha Transcription Accented

satrā-hánan ǀ dádhṛṣim ǀ túmram ǀ índram ǀ mahā́m ǀ apārám ǀ vṛṣabhám ǀ su-vájram ǀ

hántā ǀ yáḥ ǀ vṛtrám ǀ sánitā ǀ utá ǀ vā́jam ǀ dā́tā ǀ maghā́ni ǀ maghá-vā ǀ su-rā́dhāḥ ǁ

Padapatha Transcription Nonaccented

satrā-hanan ǀ dadhṛṣim ǀ tumram ǀ indram ǀ mahām ǀ apāram ǀ vṛṣabham ǀ su-vajram ǀ

hantā ǀ yaḥ ǀ vṛtram ǀ sanitā ǀ uta ǀ vājam ǀ dātā ǀ maghāni ǀ magha-vā ǀ su-rādhāḥ ǁ

04.017.09   (Mandala. Sukta. Rik)

3.5.22.04    (Ashtaka. Adhyaya. Varga. Rik)

04.02.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं वृत॑श्चातयते समी॒चीर्य आ॒जिषु॑ म॒घवा॑ शृ॒ण्व एकः॑ ।

अ॒यं वाजं॑ भरति॒ यं स॒नोत्य॒स्य प्रि॒यासः॑ स॒ख्ये स्या॑म ॥

Samhita Devanagari Nonaccented

अयं वृतश्चातयते समीचीर्य आजिषु मघवा शृण्व एकः ।

अयं वाजं भरति यं सनोत्यस्य प्रियासः सख्ये स्याम ॥

Samhita Transcription Accented

ayám vṛ́taścātayate samīcī́ryá ājíṣu maghávā śṛṇvá ékaḥ ǀ

ayám vā́jam bharati yám sanótyasyá priyā́saḥ sakhyé syāma ǁ

Samhita Transcription Nonaccented

ayam vṛtaścātayate samīcīrya ājiṣu maghavā śṛṇva ekaḥ ǀ

ayam vājam bharati yam sanotyasya priyāsaḥ sakhye syāma ǁ

Padapatha Devanagari Accented

अ॒यम् । वृतः॑ । चा॒त॒य॒ते॒ । स॒म्ऽई॒चीः । यः । आ॒जिषु॑ । म॒घऽवा॑ । शृ॒ण्वे । एकः॑ ।

अ॒यम् । वाज॑म् । भ॒र॒ति॒ । यम् । स॒नोति॑ । अ॒स्य । प्रि॒यासः॑ । स॒ख्ये । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

अयम् । वृतः । चातयते । सम्ऽईचीः । यः । आजिषु । मघऽवा । शृण्वे । एकः ।

अयम् । वाजम् । भरति । यम् । सनोति । अस्य । प्रियासः । सख्ये । स्याम ॥

Padapatha Transcription Accented

ayám ǀ vṛ́taḥ ǀ cātayate ǀ sam-īcī́ḥ ǀ yáḥ ǀ ājíṣu ǀ maghá-vā ǀ śṛṇvé ǀ ékaḥ ǀ

ayám ǀ vā́jam ǀ bharati ǀ yám ǀ sanóti ǀ asyá ǀ priyā́saḥ ǀ sakhyé ǀ syāma ǁ

Padapatha Transcription Nonaccented

ayam ǀ vṛtaḥ ǀ cātayate ǀ sam-īcīḥ ǀ yaḥ ǀ ājiṣu ǀ magha-vā ǀ śṛṇve ǀ ekaḥ ǀ

ayam ǀ vājam ǀ bharati ǀ yam ǀ sanoti ǀ asya ǀ priyāsaḥ ǀ sakhye ǀ syāma ǁ

04.017.10   (Mandala. Sukta. Rik)

3.5.22.05    (Ashtaka. Adhyaya. Varga. Rik)

04.02.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं शृ॑ण्वे॒ अध॒ जय॑न्नु॒त घ्नन्न॒यमु॒त प्र कृ॑णुते यु॒धा गाः ।

य॒दा स॒त्यं कृ॑णु॒ते म॒न्युमिंद्रो॒ विश्वं॑ दृ॒ळ्हं भ॑यत॒ एज॑दस्मात् ॥

Samhita Devanagari Nonaccented

अयं शृण्वे अध जयन्नुत घ्नन्नयमुत प्र कृणुते युधा गाः ।

यदा सत्यं कृणुते मन्युमिंद्रो विश्वं दृळ्हं भयत एजदस्मात् ॥

Samhita Transcription Accented

ayám śṛṇve ádha jáyannutá ghnánnayámutá prá kṛṇute yudhā́ gā́ḥ ǀ

yadā́ satyám kṛṇuté manyúmíndro víśvam dṛḷhám bhayata éjadasmāt ǁ

Samhita Transcription Nonaccented

ayam śṛṇve adha jayannuta ghnannayamuta pra kṛṇute yudhā gāḥ ǀ

yadā satyam kṛṇute manyumindro viśvam dṛḷham bhayata ejadasmāt ǁ

Padapatha Devanagari Accented

अ॒यम् । शृ॒ण्वे॒ । अध॑ । जय॑न् । उ॒त । घ्नन् । अ॒यम् । उ॒त । प्र । कृ॒णु॒ते॒ । यु॒धा । गाः ।

य॒दा । स॒त्यम् । कृ॒णु॒ते । म॒न्युम् । इन्द्रः॑ । विश्व॑म् । दृ॒ळ्हम् । भ॒य॒ते॒ । एज॑त् । अ॒स्मा॒त् ॥

Padapatha Devanagari Nonaccented

अयम् । शृण्वे । अध । जयन् । उत । घ्नन् । अयम् । उत । प्र । कृणुते । युधा । गाः ।

यदा । सत्यम् । कृणुते । मन्युम् । इन्द्रः । विश्वम् । दृळ्हम् । भयते । एजत् । अस्मात् ॥

Padapatha Transcription Accented

ayám ǀ śṛṇve ǀ ádha ǀ jáyan ǀ utá ǀ ghnán ǀ ayám ǀ utá ǀ prá ǀ kṛṇute ǀ yudhā́ ǀ gā́ḥ ǀ

yadā́ ǀ satyám ǀ kṛṇuté ǀ manyúm ǀ índraḥ ǀ víśvam ǀ dṛḷhám ǀ bhayate ǀ éjat ǀ asmāt ǁ

Padapatha Transcription Nonaccented

ayam ǀ śṛṇve ǀ adha ǀ jayan ǀ uta ǀ ghnan ǀ ayam ǀ uta ǀ pra ǀ kṛṇute ǀ yudhā ǀ gāḥ ǀ

yadā ǀ satyam ǀ kṛṇute ǀ manyum ǀ indraḥ ǀ viśvam ǀ dṛḷham ǀ bhayate ǀ ejat ǀ asmāt ǁ

04.017.11   (Mandala. Sukta. Rik)

3.5.23.01    (Ashtaka. Adhyaya. Varga. Rik)

04.02.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समिंद्रो॒ गा अ॑जय॒त्सं हिर॑ण्या॒ सम॑श्वि॒या म॒घवा॒ यो ह॑ पू॒र्वीः ।

ए॒भिर्नृभि॒र्नृत॑मो अस्य शा॒कै रा॒यो वि॑भ॒क्ता सं॑भ॒रश्च॒ वस्वः॑ ॥

Samhita Devanagari Nonaccented

समिंद्रो गा अजयत्सं हिरण्या समश्विया मघवा यो ह पूर्वीः ।

एभिर्नृभिर्नृतमो अस्य शाकै रायो विभक्ता संभरश्च वस्वः ॥

Samhita Transcription Accented

sámíndro gā́ ajayatsám híraṇyā sámaśviyā́ maghávā yó ha pūrvī́ḥ ǀ

ebhírnṛ́bhirnṛ́tamo asya śākái rāyó vibhaktā́ sambharáśca vásvaḥ ǁ

Samhita Transcription Nonaccented

samindro gā ajayatsam hiraṇyā samaśviyā maghavā yo ha pūrvīḥ ǀ

ebhirnṛbhirnṛtamo asya śākai rāyo vibhaktā sambharaśca vasvaḥ ǁ

Padapatha Devanagari Accented

सम् । इन्द्रः॑ । गाः । अ॒ज॒य॒त् । सम् । हिर॑ण्या । सम् । अ॒श्वि॒या । म॒घऽवा॑ । यः । ह॒ । पू॒र्वीः ।

ए॒भिः । नृऽभिः॑ । नृऽत॑मः । अ॒स्य॒ । शा॒कैः । रा॒यः । वि॒ऽभ॒क्ता । स॒म्ऽभ॒रः । च॒ । वस्वः॑ ॥

Padapatha Devanagari Nonaccented

सम् । इन्द्रः । गाः । अजयत् । सम् । हिरण्या । सम् । अश्विया । मघऽवा । यः । ह । पूर्वीः ।

एभिः । नृऽभिः । नृऽतमः । अस्य । शाकैः । रायः । विऽभक्ता । सम्ऽभरः । च । वस्वः ॥

Padapatha Transcription Accented

sám ǀ índraḥ ǀ gā́ḥ ǀ ajayat ǀ sám ǀ híraṇyā ǀ sám ǀ aśviyā́ ǀ maghá-vā ǀ yáḥ ǀ ha ǀ pūrvī́ḥ ǀ

ebhíḥ ǀ nṛ́-bhiḥ ǀ nṛ́-tamaḥ ǀ asya ǀ śākáiḥ ǀ rāyáḥ ǀ vi-bhaktā́ ǀ sam-bharáḥ ǀ ca ǀ vásvaḥ ǁ

Padapatha Transcription Nonaccented

sam ǀ indraḥ ǀ gāḥ ǀ ajayat ǀ sam ǀ hiraṇyā ǀ sam ǀ aśviyā ǀ magha-vā ǀ yaḥ ǀ ha ǀ pūrvīḥ ǀ

ebhiḥ ǀ nṛ-bhiḥ ǀ nṛ-tamaḥ ǀ asya ǀ śākaiḥ ǀ rāyaḥ ǀ vi-bhaktā ǀ sam-bharaḥ ǀ ca ǀ vasvaḥ ǁ

04.017.12   (Mandala. Sukta. Rik)

3.5.23.02    (Ashtaka. Adhyaya. Varga. Rik)

04.02.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किय॑त्स्वि॒दिंद्रो॒ अध्ये॑ति मा॒तुः किय॑त्पि॒तुर्ज॑नि॒तुर्यो ज॒जान॑ ।

यो अ॑स्य॒ शुष्मं॑ मुहु॒कैरिय॑र्ति॒ वातो॒ न जू॒तः स्त॒नय॑द्भिर॒भ्रैः ॥

Samhita Devanagari Nonaccented

कियत्स्विदिंद्रो अध्येति मातुः कियत्पितुर्जनितुर्यो जजान ।

यो अस्य शुष्मं मुहुकैरियर्ति वातो न जूतः स्तनयद्भिरभ्रैः ॥

Samhita Transcription Accented

kíyatsvidíndro ádhyeti mātúḥ kíyatpitúrjanitúryó jajā́na ǀ

yó asya śúṣmam muhukáiríyarti vā́to ná jūtáḥ stanáyadbhirabhráiḥ ǁ

Samhita Transcription Nonaccented

kiyatsvidindro adhyeti mātuḥ kiyatpiturjanituryo jajāna ǀ

yo asya śuṣmam muhukairiyarti vāto na jūtaḥ stanayadbhirabhraiḥ ǁ

Padapatha Devanagari Accented

किय॑त् । स्वि॒त् । इन्द्रः॑ । अधि॑ । ए॒ति॒ । मा॒तुः । किय॑त् । पि॒तुः । ज॒नि॒तुः । यः । ज॒जान॑ ।

यः । अ॒स्य॒ । शुष्म॑म् । मु॒हु॒कैः । इय॑र्ति । वातः॑ । न । जू॒तः । स्त॒नय॑त्ऽभिः । अ॒भ्रैः ॥

Padapatha Devanagari Nonaccented

कियत् । स्वित् । इन्द्रः । अधि । एति । मातुः । कियत् । पितुः । जनितुः । यः । जजान ।

यः । अस्य । शुष्मम् । मुहुकैः । इयर्ति । वातः । न । जूतः । स्तनयत्ऽभिः । अभ्रैः ॥

Padapatha Transcription Accented

kíyat ǀ svit ǀ índraḥ ǀ ádhi ǀ eti ǀ mātúḥ ǀ kíyat ǀ pitúḥ ǀ janitúḥ ǀ yáḥ ǀ jajā́na ǀ

yáḥ ǀ asya ǀ śúṣmam ǀ muhukáiḥ ǀ íyarti ǀ vā́taḥ ǀ ná ǀ jūtáḥ ǀ stanáyat-bhiḥ ǀ abhráiḥ ǁ

Padapatha Transcription Nonaccented

kiyat ǀ svit ǀ indraḥ ǀ adhi ǀ eti ǀ mātuḥ ǀ kiyat ǀ pituḥ ǀ janituḥ ǀ yaḥ ǀ jajāna ǀ

yaḥ ǀ asya ǀ śuṣmam ǀ muhukaiḥ ǀ iyarti ǀ vātaḥ ǀ na ǀ jūtaḥ ǀ stanayat-bhiḥ ǀ abhraiḥ ǁ

04.017.13   (Mandala. Sukta. Rik)

3.5.23.03    (Ashtaka. Adhyaya. Varga. Rik)

04.02.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्षि॒यंतं॑ त्व॒मक्षि॑यंतं कृणो॒तीय॑र्ति रे॒णुं म॒घवा॑ स॒मोहं॑ ।

वि॒भं॒ज॒नुर॒शनि॑माँ इव॒ द्यौरु॒त स्तो॒तारं॑ म॒घवा॒ वसौ॑ धात् ॥

Samhita Devanagari Nonaccented

क्षियंतं त्वमक्षियंतं कृणोतीयर्ति रेणुं मघवा समोहं ।

विभंजनुरशनिमाँ इव द्यौरुत स्तोतारं मघवा वसौ धात् ॥

Samhita Transcription Accented

kṣiyántam tvamákṣiyantam kṛṇotī́yarti reṇúm maghávā samóham ǀ

vibhañjanúraśánimām̐ iva dyáurutá stotā́ram maghávā vásau dhāt ǁ

Samhita Transcription Nonaccented

kṣiyantam tvamakṣiyantam kṛṇotīyarti reṇum maghavā samoham ǀ

vibhañjanuraśanimām̐ iva dyauruta stotāram maghavā vasau dhāt ǁ

Padapatha Devanagari Accented

क्षि॒यन्त॑म् । त्व॒म् । अक्षि॑यन्तम् । कृ॒णो॒ति॒ । इय॑र्ति । रे॒णुम् । म॒घऽवा॑ । स॒म्ऽओह॑म् ।

वि॒ऽभ॒ञ्ज॒नुः । अ॒शनि॑मान्ऽइव । द्यौः । उ॒त । स्तो॒तार॑म् । म॒घऽवा॑ । वसौ॑ । धा॒त् ॥

Padapatha Devanagari Nonaccented

क्षियन्तम् । त्वम् । अक्षियन्तम् । कृणोति । इयर्ति । रेणुम् । मघऽवा । सम्ऽओहम् ।

विऽभञ्जनुः । अशनिमान्ऽइव । द्यौः । उत । स्तोतारम् । मघऽवा । वसौ । धात् ॥

Padapatha Transcription Accented

kṣiyántam ǀ tvam ǀ ákṣiyantam ǀ kṛṇoti ǀ íyarti ǀ reṇúm ǀ maghá-vā ǀ sam-óham ǀ

vi-bhañjanúḥ ǀ aśánimān-iva ǀ dyáuḥ ǀ utá ǀ stotā́ram ǀ maghá-vā ǀ vásau ǀ dhāt ǁ

Padapatha Transcription Nonaccented

kṣiyantam ǀ tvam ǀ akṣiyantam ǀ kṛṇoti ǀ iyarti ǀ reṇum ǀ magha-vā ǀ sam-oham ǀ

vi-bhañjanuḥ ǀ aśanimān-iva ǀ dyauḥ ǀ uta ǀ stotāram ǀ magha-vā ǀ vasau ǀ dhāt ǁ

04.017.14   (Mandala. Sukta. Rik)

3.5.23.04    (Ashtaka. Adhyaya. Varga. Rik)

04.02.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं च॒क्रमि॑षण॒त्सूर्य॑स्य॒ न्येत॑शं रीरमत्ससृमा॒णं ।

आ कृ॒ष्ण ईं॑ जुहुरा॒णो जि॑घर्ति त्व॒चो बु॒ध्ने रज॑सो अ॒स्य योनौ॑ ॥

Samhita Devanagari Nonaccented

अयं चक्रमिषणत्सूर्यस्य न्येतशं रीरमत्ससृमाणं ।

आ कृष्ण ईं जुहुराणो जिघर्ति त्वचो बुध्ने रजसो अस्य योनौ ॥

Samhita Transcription Accented

ayám cakrámiṣaṇatsū́ryasya nyétaśam rīramatsasṛmāṇám ǀ

ā́ kṛṣṇá īm juhurāṇó jigharti tvacó budhné rájaso asyá yónau ǁ

Samhita Transcription Nonaccented

ayam cakramiṣaṇatsūryasya nyetaśam rīramatsasṛmāṇam ǀ

ā kṛṣṇa īm juhurāṇo jigharti tvaco budhne rajaso asya yonau ǁ

Padapatha Devanagari Accented

अ॒यम् । च॒क्रम् । इ॒ष॒ण॒त् । सूर्य॑स्य । नि । एत॑शम् । री॒र॒म॒त् । स॒सृ॒मा॒णम् ।

आ । कृ॒ष्णः । ई॒म् । जु॒हु॒रा॒णः । जि॒घ॒र्ति॒ । त्व॒चः । बु॒ध्ने । रज॑सः । अ॒स्य । योनौ॑ ॥

Padapatha Devanagari Nonaccented

अयम् । चक्रम् । इषणत् । सूर्यस्य । नि । एतशम् । रीरमत् । ससृमाणम् ।

आ । कृष्णः । ईम् । जुहुराणः । जिघर्ति । त्वचः । बुध्ने । रजसः । अस्य । योनौ ॥

Padapatha Transcription Accented

ayám ǀ cakrám ǀ iṣaṇat ǀ sū́ryasya ǀ ní ǀ étaśam ǀ rīramat ǀ sasṛmāṇám ǀ

ā́ ǀ kṛṣṇáḥ ǀ īm ǀ juhurāṇáḥ ǀ jigharti ǀ tvacáḥ ǀ budhné ǀ rájasaḥ ǀ asyá ǀ yónau ǁ

Padapatha Transcription Nonaccented

ayam ǀ cakram ǀ iṣaṇat ǀ sūryasya ǀ ni ǀ etaśam ǀ rīramat ǀ sasṛmāṇam ǀ

ā ǀ kṛṣṇaḥ ǀ īm ǀ juhurāṇaḥ ǀ jigharti ǀ tvacaḥ ǀ budhne ǀ rajasaḥ ǀ asya ǀ yonau ǁ

04.017.15   (Mandala. Sukta. Rik)

3.5.23.05    (Ashtaka. Adhyaya. Varga. Rik)

04.02.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

असि॑क्न्यां॒ यज॑मानो॒ न होता॑ ॥

Samhita Devanagari Nonaccented

असिक्न्यां यजमानो न होता ॥

Samhita Transcription Accented

ásiknyām yájamāno ná hótā ǁ

Samhita Transcription Nonaccented

asiknyām yajamāno na hotā ǁ

Padapatha Devanagari Accented

असि॑क्न्याम् । यज॑मानः । न । होता॑ ॥

Padapatha Devanagari Nonaccented

असिक्न्याम् । यजमानः । न । होता ॥

Padapatha Transcription Accented

ásiknyām ǀ yájamānaḥ ǀ ná ǀ hótā ǁ

Padapatha Transcription Nonaccented

asiknyām ǀ yajamānaḥ ǀ na ǀ hotā ǁ

04.017.16   (Mandala. Sukta. Rik)

3.5.24.01    (Ashtaka. Adhyaya. Varga. Rik)

04.02.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ग॒व्यंत॒ इंद्रं॑ स॒ख्याय॒ विप्रा॑ अश्वा॒यंतो॒ वृष॑णं वा॒जयं॑तः ।

ज॒नी॒यंतो॑ जनि॒दामक्षि॑तोति॒मा च्या॑वयामोऽव॒ते न कोशं॑ ॥

Samhita Devanagari Nonaccented

गव्यंत इंद्रं सख्याय विप्रा अश्वायंतो वृषणं वाजयंतः ।

जनीयंतो जनिदामक्षितोतिमा च्यावयामोऽवते न कोशं ॥

Samhita Transcription Accented

gavyánta índram sakhyā́ya víprā aśvāyánto vṛ́ṣaṇam vājáyantaḥ ǀ

janīyánto janidā́mákṣitotimā́ cyāvayāmo’vaté ná kóśam ǁ

Samhita Transcription Nonaccented

gavyanta indram sakhyāya viprā aśvāyanto vṛṣaṇam vājayantaḥ ǀ

janīyanto janidāmakṣitotimā cyāvayāmo’vate na kośam ǁ

Padapatha Devanagari Accented

ग॒व्यन्तः॑ । इन्द्र॑म् । स॒ख्याय॑ । विप्राः॑ । अ॒श्व॒ऽयन्तः॑ । वृष॑णम् । वा॒जय॑न्तः ।

ज॒नि॒ऽयन्तः॑ । ज॒नि॒ऽदाम् । अक्षि॑तऽऊतिम् । आ । च्य॒व॒या॒मः॒ । अ॒व॒ते । न । कोश॑म् ॥

Padapatha Devanagari Nonaccented

गव्यन्तः । इन्द्रम् । सख्याय । विप्राः । अश्वऽयन्तः । वृषणम् । वाजयन्तः ।

जनिऽयन्तः । जनिऽदाम् । अक्षितऽऊतिम् । आ । च्यवयामः । अवते । न । कोशम् ॥

Padapatha Transcription Accented

gavyántaḥ ǀ índram ǀ sakhyā́ya ǀ víprāḥ ǀ aśva-yántaḥ ǀ vṛ́ṣaṇam ǀ vājáyantaḥ ǀ

jani-yántaḥ ǀ jani-dā́m ǀ ákṣita-ūtim ǀ ā́ ǀ cyavayāmaḥ ǀ avaté ǀ ná ǀ kóśam ǁ

Padapatha Transcription Nonaccented

gavyantaḥ ǀ indram ǀ sakhyāya ǀ viprāḥ ǀ aśva-yantaḥ ǀ vṛṣaṇam ǀ vājayantaḥ ǀ

jani-yantaḥ ǀ jani-dām ǀ akṣita-ūtim ǀ ā ǀ cyavayāmaḥ ǀ avate ǀ na ǀ kośam ǁ

04.017.17   (Mandala. Sukta. Rik)

3.5.24.02    (Ashtaka. Adhyaya. Varga. Rik)

04.02.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रा॒ता नो॑ बोधि॒ ददृ॑शान आ॒पिर॑भिख्या॒ता म॑र्डि॒ता सो॒म्यानां॑ ।

सखा॑ पि॒ता पि॒तृत॑मः पितॄ॒णां कर्ते॑मु लो॒कमु॑श॒ते व॑यो॒धाः ॥

Samhita Devanagari Nonaccented

त्राता नो बोधि ददृशान आपिरभिख्याता मर्डिता सोम्यानां ।

सखा पिता पितृतमः पितॄणां कर्तेमु लोकमुशते वयोधाः ॥

Samhita Transcription Accented

trātā́ no bodhi dádṛśāna āpírabhikhyātā́ marḍitā́ somyā́nām ǀ

sákhā pitā́ pitṛ́tamaḥ pitṝṇā́m kártemu lokámuśaté vayodhā́ḥ ǁ

Samhita Transcription Nonaccented

trātā no bodhi dadṛśāna āpirabhikhyātā marḍitā somyānām ǀ

sakhā pitā pitṛtamaḥ pitṝṇām kartemu lokamuśate vayodhāḥ ǁ

Padapatha Devanagari Accented

त्रा॒ता । नः॒ । बो॒धि॒ । ददृ॑शानः । आ॒पिः । अ॒भि॒ऽख्या॒ता । म॒र्डि॒ता । सो॒म्याना॑म् ।

सखा॑ । पि॒ता । पि॒तृऽत॑मः । पि॒तॄ॒णाम् । कर्ता॑ । ई॒म् । ऊं॒ इति॑ । लो॒कम् । उ॒श॒ते । व॒यः॒ऽधाः ॥

Padapatha Devanagari Nonaccented

त्राता । नः । बोधि । ददृशानः । आपिः । अभिऽख्याता । मर्डिता । सोम्यानाम् ।

सखा । पिता । पितृऽतमः । पितॄणाम् । कर्ता । ईम् । ऊं इति । लोकम् । उशते । वयःऽधाः ॥

Padapatha Transcription Accented

trātā́ ǀ naḥ ǀ bodhi ǀ dádṛśānaḥ ǀ āpíḥ ǀ abhi-khyātā́ ǀ marḍitā́ ǀ somyā́nām ǀ

sákhā ǀ pitā́ ǀ pitṛ́-tamaḥ ǀ pitṝṇā́m ǀ kártā ǀ īm ǀ ūṃ íti ǀ lokám ǀ uśaté ǀ vayaḥ-dhā́ḥ ǁ

Padapatha Transcription Nonaccented

trātā ǀ naḥ ǀ bodhi ǀ dadṛśānaḥ ǀ āpiḥ ǀ abhi-khyātā ǀ marḍitā ǀ somyānām ǀ

sakhā ǀ pitā ǀ pitṛ-tamaḥ ǀ pitṝṇām ǀ kartā ǀ īm ǀ ūṃ iti ǀ lokam ǀ uśate ǀ vayaḥ-dhāḥ ǁ

04.017.18   (Mandala. Sukta. Rik)

3.5.24.03    (Ashtaka. Adhyaya. Varga. Rik)

04.02.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒खी॒य॒ताम॑वि॒ता बो॑धि॒ सखा॑ गृणा॒न इं॑द्र स्तुव॒ते वयो॑ धाः ।

व॒यं ह्या ते॑ चकृ॒मा स॒बाध॑ आ॒भिः शमी॑भिर्म॒हयं॑त इंद्र ॥

Samhita Devanagari Nonaccented

सखीयतामविता बोधि सखा गृणान इंद्र स्तुवते वयो धाः ।

वयं ह्या ते चकृमा सबाध आभिः शमीभिर्महयंत इंद्र ॥

Samhita Transcription Accented

sakhīyatā́mavitā́ bodhi sákhā gṛṇāná indra stuvaté váyo dhāḥ ǀ

vayám hyā́ te cakṛmā́ sabā́dha ābhíḥ śámībhirmaháyanta indra ǁ

Samhita Transcription Nonaccented

sakhīyatāmavitā bodhi sakhā gṛṇāna indra stuvate vayo dhāḥ ǀ

vayam hyā te cakṛmā sabādha ābhiḥ śamībhirmahayanta indra ǁ

Padapatha Devanagari Accented

स॒खि॒ऽय॒ताम् । अ॒वि॒ता । बो॒धि॒ । सखा॑ । गृ॒णा॒नः । इ॒न्द्र॒ । स्तु॒व॒ते । वयः॑ । धाः॒ ।

व॒यम् । हि । आ । ते॒ । च॒कृ॒म । स॒ऽबाधः॑ । आ॒भिः । शमी॑भिः । म॒हय॑न्तः । इ॒न्द्र॒ ॥

Padapatha Devanagari Nonaccented

सखिऽयताम् । अविता । बोधि । सखा । गृणानः । इन्द्र । स्तुवते । वयः । धाः ।

वयम् । हि । आ । ते । चकृम । सऽबाधः । आभिः । शमीभिः । महयन्तः । इन्द्र ॥

Padapatha Transcription Accented

sakhi-yatā́m ǀ avitā́ ǀ bodhi ǀ sákhā ǀ gṛṇānáḥ ǀ indra ǀ stuvaté ǀ váyaḥ ǀ dhāḥ ǀ

vayám ǀ hí ǀ ā́ ǀ te ǀ cakṛmá ǀ sa-bā́dhaḥ ǀ ābhíḥ ǀ śámībhiḥ ǀ maháyantaḥ ǀ indra ǁ

Padapatha Transcription Nonaccented

sakhi-yatām ǀ avitā ǀ bodhi ǀ sakhā ǀ gṛṇānaḥ ǀ indra ǀ stuvate ǀ vayaḥ ǀ dhāḥ ǀ

vayam ǀ hi ǀ ā ǀ te ǀ cakṛma ǀ sa-bādhaḥ ǀ ābhiḥ ǀ śamībhiḥ ǀ mahayantaḥ ǀ indra ǁ

04.017.19   (Mandala. Sukta. Rik)

3.5.24.04    (Ashtaka. Adhyaya. Varga. Rik)

04.02.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्तु॒त इंद्रो॑ म॒घवा॒ यद्ध॑ वृ॒त्रा भूरी॒ण्येको॑ अप्र॒तीनि॑ हंति ।

अ॒स्य प्रि॒यो ज॑रि॒ता यस्य॒ शर्म॒न्नकि॑र्दे॒वा वा॒रयं॑ते॒ न मर्ताः॑ ॥

Samhita Devanagari Nonaccented

स्तुत इंद्रो मघवा यद्ध वृत्रा भूरीण्येको अप्रतीनि हंति ।

अस्य प्रियो जरिता यस्य शर्मन्नकिर्देवा वारयंते न मर्ताः ॥

Samhita Transcription Accented

stutá índro maghávā yáddha vṛtrā́ bhū́rīṇyéko apratī́ni hanti ǀ

asyá priyó jaritā́ yásya śármannákirdevā́ vāráyante ná mártāḥ ǁ

Samhita Transcription Nonaccented

stuta indro maghavā yaddha vṛtrā bhūrīṇyeko apratīni hanti ǀ

asya priyo jaritā yasya śarmannakirdevā vārayante na martāḥ ǁ

Padapatha Devanagari Accented

स्तु॒तः । इन्द्रः॑ । म॒घऽवा॑ । यत् । ह॒ । वृ॒त्रा । भूरी॑णि । एकः॑ । अ॒प्र॒तीनि॑ । ह॒न्ति॒ ।

अ॒स्य । प्रि॒यः । ज॒रि॒ता । यस्य॑ । शर्म॑न् । नकिः॑ । दे॒वाः । वा॒रय॑न्ते । न । मर्ताः॑ ॥

Padapatha Devanagari Nonaccented

स्तुतः । इन्द्रः । मघऽवा । यत् । ह । वृत्रा । भूरीणि । एकः । अप्रतीनि । हन्ति ।

अस्य । प्रियः । जरिता । यस्य । शर्मन् । नकिः । देवाः । वारयन्ते । न । मर्ताः ॥

Padapatha Transcription Accented

stutáḥ ǀ índraḥ ǀ maghá-vā ǀ yát ǀ ha ǀ vṛtrā́ ǀ bhū́rīṇi ǀ ékaḥ ǀ apratī́ni ǀ hanti ǀ

asyá ǀ priyáḥ ǀ jaritā́ ǀ yásya ǀ śárman ǀ nákiḥ ǀ devā́ḥ ǀ vāráyante ǀ ná ǀ mártāḥ ǁ

Padapatha Transcription Nonaccented

stutaḥ ǀ indraḥ ǀ magha-vā ǀ yat ǀ ha ǀ vṛtrā ǀ bhūrīṇi ǀ ekaḥ ǀ apratīni ǀ hanti ǀ

asya ǀ priyaḥ ǀ jaritā ǀ yasya ǀ śarman ǀ nakiḥ ǀ devāḥ ǀ vārayante ǀ na ǀ martāḥ ǁ

04.017.20   (Mandala. Sukta. Rik)

3.5.24.05    (Ashtaka. Adhyaya. Varga. Rik)

04.02.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा न॒ इंद्रो॑ म॒घवा॑ विर॒प्शी कर॑त्स॒त्या च॑र्षणी॒धृद॑न॒र्वा ।

त्वं राजा॑ ज॒नुषां॑ धेह्य॒स्मे अधि॒ श्रवो॒ माहि॑नं॒ यज्ज॑रि॒त्रे ॥

Samhita Devanagari Nonaccented

एवा न इंद्रो मघवा विरप्शी करत्सत्या चर्षणीधृदनर्वा ।

त्वं राजा जनुषां धेह्यस्मे अधि श्रवो माहिनं यज्जरित्रे ॥

Samhita Transcription Accented

evā́ na índro maghávā virapśī́ káratsatyā́ carṣaṇīdhṛ́danarvā́ ǀ

tvám rā́jā janúṣām dhehyasmé ádhi śrávo mā́hinam yájjaritré ǁ

Samhita Transcription Nonaccented

evā na indro maghavā virapśī karatsatyā carṣaṇīdhṛdanarvā ǀ

tvam rājā januṣām dhehyasme adhi śravo māhinam yajjaritre ǁ

Padapatha Devanagari Accented

ए॒व । नः॒ । इन्द्रः॑ । म॒घऽवा॑ । वि॒ऽर॒प्शी । कर॑त् । स॒त्या । च॒र्ष॒णि॒ऽधृत् । अ॒न॒र्वा ।

त्वम् । राजा॑ । ज॒नुषा॑म् । धे॒हि॒ । अ॒स्मे इति॑ । अधि॑ । श्रवः॑ । माहि॑नम् । यत् । ज॒रि॒त्रे ॥

Padapatha Devanagari Nonaccented

एव । नः । इन्द्रः । मघऽवा । विऽरप्शी । करत् । सत्या । चर्षणिऽधृत् । अनर्वा ।

त्वम् । राजा । जनुषाम् । धेहि । अस्मे इति । अधि । श्रवः । माहिनम् । यत् । जरित्रे ॥

Padapatha Transcription Accented

evá ǀ naḥ ǀ índraḥ ǀ maghá-vā ǀ vi-rapśī́ ǀ kárat ǀ satyā́ ǀ carṣaṇi-dhṛ́t ǀ anarvā́ ǀ

tvám ǀ rā́jā ǀ janúṣām ǀ dhehi ǀ asmé íti ǀ ádhi ǀ śrávaḥ ǀ mā́hinam ǀ yát ǀ jaritré ǁ

Padapatha Transcription Nonaccented

eva ǀ naḥ ǀ indraḥ ǀ magha-vā ǀ vi-rapśī ǀ karat ǀ satyā ǀ carṣaṇi-dhṛt ǀ anarvā ǀ

tvam ǀ rājā ǀ januṣām ǀ dhehi ǀ asme iti ǀ adhi ǀ śravaḥ ǀ māhinam ǀ yat ǀ jaritre ǁ

04.017.21   (Mandala. Sukta. Rik)

3.5.24.06    (Ashtaka. Adhyaya. Varga. Rik)

04.02.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।

अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥

Samhita Devanagari Nonaccented

नू ष्टुत इंद्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।

अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥

Samhita Transcription Accented

nū́ ṣṭutá indra nū́ gṛṇāná íṣam jaritré nadyó ná pīpeḥ ǀ

ákāri te harivo bráhma návyam dhiyā́ syāma rathyáḥ sadāsā́ḥ ǁ

Samhita Transcription Nonaccented

nū ṣṭuta indra nū gṛṇāna iṣam jaritre nadyo na pīpeḥ ǀ

akāri te harivo brahma navyam dhiyā syāma rathyaḥ sadāsāḥ ǁ

Padapatha Devanagari Accented

नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।

अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥

Padapatha Devanagari Nonaccented

नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः ।

अकारि । ते । हरिऽवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥

Padapatha Transcription Accented

nú ǀ stutáḥ ǀ indra ǀ nú ǀ gṛṇānáḥ ǀ íṣam ǀ jaritré ǀ nadyáḥ ǀ ná ǀ pīperíti pīpeḥ ǀ

ákāri ǀ te ǀ hari-vaḥ ǀ bráhma ǀ návyam ǀ dhiyā́ ǀ syāma ǀ rathyáḥ ǀ sadā-sā́ḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ stutaḥ ǀ indra ǀ nu ǀ gṛṇānaḥ ǀ iṣam ǀ jaritre ǀ nadyaḥ ǀ na ǀ pīperiti pīpeḥ ǀ

akāri ǀ te ǀ hari-vaḥ ǀ brahma ǀ navyam ǀ dhiyā ǀ syāma ǀ rathyaḥ ǀ sadā-sāḥ ǁ