SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 18

 

1. Info

To:    indra, aditi
From:   1: indra; vāmadeva gautama;
2, 3, 8-13: vāmadeva gautama;
4-7: aditi dākṣāyaṇī; vāmadeva gautama
Metres:   1st set of styles: nicṛttriṣṭup (5-7, 9-11); triṣṭup (1, 8, 12); bhurikpaṅkti (3, 4); paṅktiḥ (2); svarāṭpaṅkti (13)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.018.01   (Mandala. Sukta. Rik)

3.5.25.01    (Ashtaka. Adhyaya. Varga. Rik)

04.02.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं पंथा॒ अनु॑वित्तः पुरा॒णो यतो॑ दे॒वा उ॒दजा॑यंत॒ विश्वे॑ ।

अत॑श्चि॒दा ज॑निषीष्ट॒ प्रवृ॑द्धो॒ मा मा॒तर॑ममु॒या पत्त॑वे कः ॥

Samhita Devanagari Nonaccented

अयं पंथा अनुवित्तः पुराणो यतो देवा उदजायंत विश्वे ।

अतश्चिदा जनिषीष्ट प्रवृद्धो मा मातरममुया पत्तवे कः ॥

Samhita Transcription Accented

ayám pánthā ánuvittaḥ purāṇó yáto devā́ udájāyanta víśve ǀ

átaścidā́ janiṣīṣṭa právṛddho mā́ mātáramamuyā́ páttave kaḥ ǁ

Samhita Transcription Nonaccented

ayam panthā anuvittaḥ purāṇo yato devā udajāyanta viśve ǀ

ataścidā janiṣīṣṭa pravṛddho mā mātaramamuyā pattave kaḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । पन्थाः॑ । अनु॑ऽवित्तः । पु॒रा॒णः । यतः॑ । दे॒वाः । उ॒त्ऽअजा॑यन्त । विश्वे॑ ।

अतः॑ । चि॒त् । आ । ज॒नि॒षी॒ष्ट॒ । प्रऽवृ॑द्धः । मा । मा॒तर॑म् । अ॒मु॒या । पत्त॑वे । क॒रिति॑ कः ॥

Padapatha Devanagari Nonaccented

अयम् । पन्थाः । अनुऽवित्तः । पुराणः । यतः । देवाः । उत्ऽअजायन्त । विश्वे ।

अतः । चित् । आ । जनिषीष्ट । प्रऽवृद्धः । मा । मातरम् । अमुया । पत्तवे । करिति कः ॥

Padapatha Transcription Accented

ayám ǀ pánthāḥ ǀ ánu-vittaḥ ǀ purāṇáḥ ǀ yátaḥ ǀ devā́ḥ ǀ ut-ájāyanta ǀ víśve ǀ

átaḥ ǀ cit ǀ ā́ ǀ janiṣīṣṭa ǀ prá-vṛddhaḥ ǀ mā́ ǀ mātáram ǀ amuyā́ ǀ páttave ǀ karíti kaḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ panthāḥ ǀ anu-vittaḥ ǀ purāṇaḥ ǀ yataḥ ǀ devāḥ ǀ ut-ajāyanta ǀ viśve ǀ

ataḥ ǀ cit ǀ ā ǀ janiṣīṣṭa ǀ pra-vṛddhaḥ ǀ mā ǀ mātaram ǀ amuyā ǀ pattave ǀ kariti kaḥ ǁ

04.018.02   (Mandala. Sukta. Rik)

3.5.25.02    (Ashtaka. Adhyaya. Varga. Rik)

04.02.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नाहमतो॒ निर॑या दु॒र्गहै॒तत्ति॑र॒श्चता॑ पा॒र्श्वान्निर्ग॑माणि ।

ब॒हूनि॑ मे॒ अकृ॑ता॒ कर्त्वा॑नि॒ युध्यै॑ त्वेन॒ सं त्वे॑न पृच्छै ॥

Samhita Devanagari Nonaccented

नाहमतो निरया दुर्गहैतत्तिरश्चता पार्श्वान्निर्गमाणि ।

बहूनि मे अकृता कर्त्वानि युध्यै त्वेन सं त्वेन पृच्छै ॥

Samhita Transcription Accented

nā́hámáto nírayā durgáhaitáttiraścátā pārśvā́nnírgamāṇi ǀ

bahū́ni me ákṛtā kártvāni yúdhyai tvena sám tvena pṛcchai ǁ

Samhita Transcription Nonaccented

nāhamato nirayā durgahaitattiraścatā pārśvānnirgamāṇi ǀ

bahūni me akṛtā kartvāni yudhyai tvena sam tvena pṛcchai ǁ

Padapatha Devanagari Accented

न । अ॒हम् । अतः॑ । निः । अ॒य॒ । दुः॒ऽगहा॑ । ए॒तत् । ति॒र॒श्चता॑ । पा॒र्श्वात् । निः । ग॒मा॒नि॒ ।

ब॒हूनि॑ । मे॒ । अकृ॑ता । कर्त्वा॑नि । युध्यै॑ । त्वे॒न॒ । सम् । त्वे॒न॒ । पृ॒च्छै॒ ॥

Padapatha Devanagari Nonaccented

न । अहम् । अतः । निः । अय । दुःऽगहा । एतत् । तिरश्चता । पार्श्वात् । निः । गमानि ।

बहूनि । मे । अकृता । कर्त्वानि । युध्यै । त्वेन । सम् । त्वेन । पृच्छै ॥

Padapatha Transcription Accented

ná ǀ ahám ǀ átaḥ ǀ níḥ ǀ aya ǀ duḥ-gáhā ǀ etát ǀ tiraścátā ǀ pārśvā́t ǀ níḥ ǀ gamāni ǀ

bahū́ni ǀ me ǀ ákṛtā ǀ kártvāni ǀ yúdhyai ǀ tvena ǀ sám ǀ tvena ǀ pṛcchai ǁ

Padapatha Transcription Nonaccented

na ǀ aham ǀ ataḥ ǀ niḥ ǀ aya ǀ duḥ-gahā ǀ etat ǀ tiraścatā ǀ pārśvāt ǀ niḥ ǀ gamāni ǀ

bahūni ǀ me ǀ akṛtā ǀ kartvāni ǀ yudhyai ǀ tvena ǀ sam ǀ tvena ǀ pṛcchai ǁ

04.018.03   (Mandala. Sukta. Rik)

3.5.25.03    (Ashtaka. Adhyaya. Varga. Rik)

04.02.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒रा॒य॒तीं मा॒तर॒मन्व॑चष्ट॒ न नानु॑ गा॒न्यनु॒ नू ग॑मानि ।

त्वष्टु॑र्गृ॒हे अ॑पिब॒त्सोम॒मिंद्रः॑ शतध॒न्यं॑ च॒म्वोः॑ सु॒तस्य॑ ॥

Samhita Devanagari Nonaccented

परायतीं मातरमन्वचष्ट न नानु गान्यनु नू गमानि ।

त्वष्टुर्गृहे अपिबत्सोममिंद्रः शतधन्यं चम्वोः सुतस्य ॥

Samhita Transcription Accented

parāyatī́m mātáramánvacaṣṭa ná nā́nu gānyánu nū́ gamāni ǀ

tváṣṭurgṛhé apibatsómamíndraḥ śatadhanyám camvóḥ sutásya ǁ

Samhita Transcription Nonaccented

parāyatīm mātaramanvacaṣṭa na nānu gānyanu nū gamāni ǀ

tvaṣṭurgṛhe apibatsomamindraḥ śatadhanyam camvoḥ sutasya ǁ

Padapatha Devanagari Accented

प॒रा॒ऽय॒तीम् । मा॒तर॑म् । अनु॑ । अ॒च॒ष्ट॒ । न । न । अनु॑ । गा॒नि॒ । अनु॑ । नु । ग॒मा॒नि॒ ।

त्वष्टुः॑ । गृ॒हे । अ॒पि॒ब॒त् । सोम॑म् । इन्द्रः॑ । श॒त॒ऽध॒न्य॑म् । च॒म्वोः॑ । सु॒तस्य॑ ॥

Padapatha Devanagari Nonaccented

पराऽयतीम् । मातरम् । अनु । अचष्ट । न । न । अनु । गानि । अनु । नु । गमानि ।

त्वष्टुः । गृहे । अपिबत् । सोमम् । इन्द्रः । शतऽधन्यम् । चम्वोः । सुतस्य ॥

Padapatha Transcription Accented

parā-yatī́m ǀ mātáram ǀ ánu ǀ acaṣṭa ǀ ná ǀ ná ǀ ánu ǀ gāni ǀ ánu ǀ nú ǀ gamāni ǀ

tváṣṭuḥ ǀ gṛhé ǀ apibat ǀ sómam ǀ índraḥ ǀ śata-dhanyám ǀ camvóḥ ǀ sutásya ǁ

Padapatha Transcription Nonaccented

parā-yatīm ǀ mātaram ǀ anu ǀ acaṣṭa ǀ na ǀ na ǀ anu ǀ gāni ǀ anu ǀ nu ǀ gamāni ǀ

tvaṣṭuḥ ǀ gṛhe ǀ apibat ǀ somam ǀ indraḥ ǀ śata-dhanyam ǀ camvoḥ ǀ sutasya ǁ

04.018.04   (Mandala. Sukta. Rik)

3.5.25.04    (Ashtaka. Adhyaya. Varga. Rik)

04.02.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किं स ऋध॑क्कृणव॒द्यं स॒हस्रं॑ मा॒सो ज॒भार॑ श॒रद॑श्च पू॒र्वीः ।

न॒ही न्व॑स्य प्रति॒मान॒मस्त्यं॒तर्जा॒तेषू॒त ये जनि॑त्वाः ॥

Samhita Devanagari Nonaccented

किं स ऋधक्कृणवद्यं सहस्रं मासो जभार शरदश्च पूर्वीः ।

नही न्वस्य प्रतिमानमस्त्यंतर्जातेषूत ये जनित्वाः ॥

Samhita Transcription Accented

kím sá ṛ́dhakkṛṇavadyám sahásram māsó jabhā́ra śarádaśca pūrvī́ḥ ǀ

nahī́ nvásya pratimā́namástyantárjātéṣūtá yé jánitvāḥ ǁ

Samhita Transcription Nonaccented

kim sa ṛdhakkṛṇavadyam sahasram māso jabhāra śaradaśca pūrvīḥ ǀ

nahī nvasya pratimānamastyantarjāteṣūta ye janitvāḥ ǁ

Padapatha Devanagari Accented

किम् । सः । ऋध॑क् । कृ॒ण॒व॒त् । यम् । स॒हस्र॑म् । मा॒सः । ज॒भार॑ । श॒रदः॑ । च॒ । पू॒र्वीः ।

न॒हि । नु । अ॒स्य॒ । प्र॒ति॒ऽमान॑म् । अस्ति॑ । अ॒न्तः । जा॒तेषु॑ । उ॒त । ये । जनि॑ऽत्वाः ॥

Padapatha Devanagari Nonaccented

किम् । सः । ऋधक् । कृणवत् । यम् । सहस्रम् । मासः । जभार । शरदः । च । पूर्वीः ।

नहि । नु । अस्य । प्रतिऽमानम् । अस्ति । अन्तः । जातेषु । उत । ये । जनिऽत्वाः ॥

Padapatha Transcription Accented

kím ǀ sáḥ ǀ ṛ́dhak ǀ kṛṇavat ǀ yám ǀ sahásram ǀ māsáḥ ǀ jabhā́ra ǀ śarádaḥ ǀ ca ǀ pūrvī́ḥ ǀ

nahí ǀ nú ǀ asya ǀ prati-mā́nam ǀ ásti ǀ antáḥ ǀ jātéṣu ǀ utá ǀ yé ǀ jáni-tvāḥ ǁ

Padapatha Transcription Nonaccented

kim ǀ saḥ ǀ ṛdhak ǀ kṛṇavat ǀ yam ǀ sahasram ǀ māsaḥ ǀ jabhāra ǀ śaradaḥ ǀ ca ǀ pūrvīḥ ǀ

nahi ǀ nu ǀ asya ǀ prati-mānam ǀ asti ǀ antaḥ ǀ jāteṣu ǀ uta ǀ ye ǀ jani-tvāḥ ǁ

04.018.05   (Mandala. Sukta. Rik)

3.5.25.05    (Ashtaka. Adhyaya. Varga. Rik)

04.02.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒व॒द्यमि॑व॒ मन्य॑माना॒ गुहा॑क॒रिंद्रं॑ मा॒ता वी॒र्ये॑णा॒ न्यृ॑ष्टं ।

अथोद॑स्थात्स्व॒यमत्कं॒ वसा॑न॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः ॥

Samhita Devanagari Nonaccented

अवद्यमिव मन्यमाना गुहाकरिंद्रं माता वीर्येणा न्यृष्टं ।

अथोदस्थात्स्वयमत्कं वसान आ रोदसी अपृणाज्जायमानः ॥

Samhita Transcription Accented

avadyámiva mányamānā gúhākaríndram mātā́ vīryéṇā nyṛ́ṣṭam ǀ

áthódasthātsvayámátkam vásāna ā́ ródasī apṛṇājjā́yamānaḥ ǁ

Samhita Transcription Nonaccented

avadyamiva manyamānā guhākarindram mātā vīryeṇā nyṛṣṭam ǀ

athodasthātsvayamatkam vasāna ā rodasī apṛṇājjāyamānaḥ ǁ

Padapatha Devanagari Accented

अ॒व॒द्यम्ऽइ॑व । मन्य॑माना । गुहा॑ । अ॒कः॒ । इन्द्र॑म् । मा॒ता । वी॒र्ये॑ण । निऽऋ॑ष्टम् ।

अथ॑ । उत् । अ॒स्था॒त् । स्व॒यम् । अत्क॑म् । वसा॑नः । आ । रोद॑सी॒ इति॑ । अ॒पृ॒णा॒त् । जाय॑मानः ॥

Padapatha Devanagari Nonaccented

अवद्यम्ऽइव । मन्यमाना । गुहा । अकः । इन्द्रम् । माता । वीर्येण । निऽऋष्टम् ।

अथ । उत् । अस्थात् । स्वयम् । अत्कम् । वसानः । आ । रोदसी इति । अपृणात् । जायमानः ॥

Padapatha Transcription Accented

avadyám-iva ǀ mányamānā ǀ gúhā ǀ akaḥ ǀ índram ǀ mātā́ ǀ vīryéṇa ǀ ní-ṛṣṭam ǀ

átha ǀ út ǀ asthāt ǀ svayám ǀ átkam ǀ vásānaḥ ǀ ā́ ǀ ródasī íti ǀ apṛṇāt ǀ jā́yamānaḥ ǁ

Padapatha Transcription Nonaccented

avadyam-iva ǀ manyamānā ǀ guhā ǀ akaḥ ǀ indram ǀ mātā ǀ vīryeṇa ǀ ni-ṛṣṭam ǀ

atha ǀ ut ǀ asthāt ǀ svayam ǀ atkam ǀ vasānaḥ ǀ ā ǀ rodasī iti ǀ apṛṇāt ǀ jāyamānaḥ ǁ

04.018.06   (Mandala. Sukta. Rik)

3.5.26.01    (Ashtaka. Adhyaya. Varga. Rik)

04.02.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ता अ॑र्षंत्यलला॒भवं॑तीर्ऋ॒ताव॑रीरिव सं॒क्रोश॑मानाः ।

ए॒ता वि पृ॑च्छ॒ किमि॒दं भ॑नंति॒ कमापो॒ अद्रिं॑ परि॒धिं रु॑जंति ॥

Samhita Devanagari Nonaccented

एता अर्षंत्यललाभवंतीर्ऋतावरीरिव संक्रोशमानाः ।

एता वि पृच्छ किमिदं भनंति कमापो अद्रिं परिधिं रुजंति ॥

Samhita Transcription Accented

etā́ arṣantyalalābhávantīrṛtā́varīriva saṃkróśamānāḥ ǀ

etā́ ví pṛccha kímidám bhananti kámā́po ádrim paridhím rujanti ǁ

Samhita Transcription Nonaccented

etā arṣantyalalābhavantīrṛtāvarīriva saṃkrośamānāḥ ǀ

etā vi pṛccha kimidam bhananti kamāpo adrim paridhim rujanti ǁ

Padapatha Devanagari Accented

ए॒ताः । अ॒र्ष॒न्ति॒ । अ॒ल॒ला॒ऽभव॑न्तीः । ऋ॒तव॑रीःऽइव । स॒म्ऽक्रोश॑मानाः ।

ए॒ताः । वि । पृ॒च्छ॒ । किम् । इ॒दम् । भ॒न॒न्ति॒ । कम् । आपः॑ । अद्रि॑म् । प॒रि॒ऽधिम् । रु॒ज॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

एताः । अर्षन्ति । अललाऽभवन्तीः । ऋतवरीःऽइव । सम्ऽक्रोशमानाः ।

एताः । वि । पृच्छ । किम् । इदम् । भनन्ति । कम् । आपः । अद्रिम् । परिऽधिम् । रुजन्ति ॥

Padapatha Transcription Accented

etā́ḥ ǀ arṣanti ǀ alalā-bhávantīḥ ǀ ṛtávarīḥ-iva ǀ sam-króśamānāḥ ǀ

etā́ḥ ǀ ví ǀ pṛccha ǀ kím ǀ idám ǀ bhananti ǀ kám ǀ ā́paḥ ǀ ádrim ǀ pari-dhím ǀ rujanti ǁ

Padapatha Transcription Nonaccented

etāḥ ǀ arṣanti ǀ alalā-bhavantīḥ ǀ ṛtavarīḥ-iva ǀ sam-krośamānāḥ ǀ

etāḥ ǀ vi ǀ pṛccha ǀ kim ǀ idam ǀ bhananti ǀ kam ǀ āpaḥ ǀ adrim ǀ pari-dhim ǀ rujanti ǁ

04.018.07   (Mandala. Sukta. Rik)

3.5.26.02    (Ashtaka. Adhyaya. Varga. Rik)

04.02.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किमु॑ ष्विदस्मै नि॒विदो॑ भनं॒तेंद्र॑स्याव॒द्यं दि॑धिषंत॒ आपः॑ ।

ममै॒तान्पु॒त्रो म॑ह॒ता व॒धेन॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिंधू॑न् ॥

Samhita Devanagari Nonaccented

किमु ष्विदस्मै निविदो भनंतेंद्रस्यावद्यं दिधिषंत आपः ।

ममैतान्पुत्रो महता वधेन वृत्रं जघन्वाँ असृजद्वि सिंधून् ॥

Samhita Transcription Accented

kímu ṣvidasmai nivído bhananténdrasyāvadyám didhiṣanta ā́paḥ ǀ

mámaitā́nputró mahatā́ vadhéna vṛtrám jaghanvā́m̐ asṛjadví síndhūn ǁ

Samhita Transcription Nonaccented

kimu ṣvidasmai nivido bhanantendrasyāvadyam didhiṣanta āpaḥ ǀ

mamaitānputro mahatā vadhena vṛtram jaghanvām̐ asṛjadvi sindhūn ǁ

Padapatha Devanagari Accented

किम् । ऊं॒ इति॑ । स्वि॒त् । अ॒स्मै॒ । नि॒ऽविदः॑ । भ॒न॒न्त॒ । इन्द्र॑स्य । अ॒व॒द्यम् । दि॒धि॒ष॒न्ते॒ । आपः॑ ।

मम॑ । ए॒तान् । पु॒त्रः । म॒ह॒ता । व॒धेन॑ । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒सृ॒ज॒त् । वि । सिन्धू॑न् ॥

Padapatha Devanagari Nonaccented

किम् । ऊं इति । स्वित् । अस्मै । निऽविदः । भनन्त । इन्द्रस्य । अवद्यम् । दिधिषन्ते । आपः ।

मम । एतान् । पुत्रः । महता । वधेन । वृत्रम् । जघन्वान् । असृजत् । वि । सिन्धून् ॥

Padapatha Transcription Accented

kím ǀ ūṃ íti ǀ svit ǀ asmai ǀ ni-vídaḥ ǀ bhananta ǀ índrasya ǀ avadyám ǀ didhiṣante ǀ ā́paḥ ǀ

máma ǀ etā́n ǀ putráḥ ǀ mahatā́ ǀ vadhéna ǀ vṛtrám ǀ jaghanvā́n ǀ asṛjat ǀ ví ǀ síndhūn ǁ

Padapatha Transcription Nonaccented

kim ǀ ūṃ iti ǀ svit ǀ asmai ǀ ni-vidaḥ ǀ bhananta ǀ indrasya ǀ avadyam ǀ didhiṣante ǀ āpaḥ ǀ

mama ǀ etān ǀ putraḥ ǀ mahatā ǀ vadhena ǀ vṛtram ǀ jaghanvān ǀ asṛjat ǀ vi ǀ sindhūn ǁ

04.018.08   (Mandala. Sukta. Rik)

3.5.26.03    (Ashtaka. Adhyaya. Varga. Rik)

04.02.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मम॑च्च॒न त्वा॑ युव॒तिः प॒रास॒ मम॑च्च॒न त्वा॑ कु॒षवा॑ ज॒गार॑ ।

मम॑च्चि॒दापः॒ शिश॑वे ममृड्यु॒र्मम॑च्चि॒दिंद्रः॒ सह॒सोद॑तिष्ठत् ॥

Samhita Devanagari Nonaccented

ममच्चन त्वा युवतिः परास ममच्चन त्वा कुषवा जगार ।

ममच्चिदापः शिशवे ममृड्युर्ममच्चिदिंद्रः सहसोदतिष्ठत् ॥

Samhita Transcription Accented

mámaccaná tvā yuvatíḥ parā́sa mámaccaná tvā kuṣávā jagā́ra ǀ

mámaccidā́paḥ śíśave mamṛḍyurmámaccidíndraḥ sáhasódatiṣṭhat ǁ

Samhita Transcription Nonaccented

mamaccana tvā yuvatiḥ parāsa mamaccana tvā kuṣavā jagāra ǀ

mamaccidāpaḥ śiśave mamṛḍyurmamaccidindraḥ sahasodatiṣṭhat ǁ

Padapatha Devanagari Accented

मम॑त् । च॒न । त्वा॒ । यु॒व॒तिः । प॒रा॒ऽआस॑ । मम॑त् । च॒न । त्वा॒ । कु॒षवा॑ । ज॒गार॑ ।

मम॑त् । चि॒त् । आपः॑ । शिश॑वे । म॒मृ॒ड्युः॒ । मम॑त् । चि॒त् । इन्द्रः॑ । सह॑सा । उत् । अ॒ति॒ष्ठ॒त् ॥

Padapatha Devanagari Nonaccented

ममत् । चन । त्वा । युवतिः । पराऽआस । ममत् । चन । त्वा । कुषवा । जगार ।

ममत् । चित् । आपः । शिशवे । ममृड्युः । ममत् । चित् । इन्द्रः । सहसा । उत् । अतिष्ठत् ॥

Padapatha Transcription Accented

mámat ǀ caná ǀ tvā ǀ yuvatíḥ ǀ parā-ā́sa ǀ mámat ǀ caná ǀ tvā ǀ kuṣávā ǀ jagā́ra ǀ

mámat ǀ cit ǀ ā́paḥ ǀ śíśave ǀ mamṛḍyuḥ ǀ mámat ǀ cit ǀ índraḥ ǀ sáhasā ǀ út ǀ atiṣṭhat ǁ

Padapatha Transcription Nonaccented

mamat ǀ cana ǀ tvā ǀ yuvatiḥ ǀ parā-āsa ǀ mamat ǀ cana ǀ tvā ǀ kuṣavā ǀ jagāra ǀ

mamat ǀ cit ǀ āpaḥ ǀ śiśave ǀ mamṛḍyuḥ ǀ mamat ǀ cit ǀ indraḥ ǀ sahasā ǀ ut ǀ atiṣṭhat ǁ

04.018.09   (Mandala. Sukta. Rik)

3.5.26.04    (Ashtaka. Adhyaya. Varga. Rik)

04.02.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मम॑च्च॒न ते॑ मघव॒न्व्यं॑सो निविवि॒ध्वाँ अप॒ हनू॑ ज॒घान॑ ।

अधा॒ निवि॑द्ध॒ उत्त॑रो बभू॒वाञ्छिरो॑ दा॒सस्य॒ सं पि॑णग्व॒धेन॑ ॥

Samhita Devanagari Nonaccented

ममच्चन ते मघवन्व्यंसो निविविध्वाँ अप हनू जघान ।

अधा निविद्ध उत्तरो बभूवाञ्छिरो दासस्य सं पिणग्वधेन ॥

Samhita Transcription Accented

mámaccaná te maghavanvyáṃso nivividhvā́m̐ ápa hánū jaghā́na ǀ

ádhā níviddha úttaro babhūvā́ñchíro dāsásya sám piṇagvadhéna ǁ

Samhita Transcription Nonaccented

mamaccana te maghavanvyaṃso nivividhvām̐ apa hanū jaghāna ǀ

adhā nividdha uttaro babhūvāñchiro dāsasya sam piṇagvadhena ǁ

Padapatha Devanagari Accented

मम॑त् । च॒न । ते॒ । म॒घ॒ऽव॒न् । विऽअं॑सः । नि॒ऽवि॒वि॒ध्वान् । अप॑ । हनू॒ इति॑ । ज॒घान॑ ।

अध॑ । निऽवि॑द्धः । उत्ऽत॑रः । ब॒भू॒वान् । शिरः॑ । दा॒सस्य॑ । सम् । पि॒ण॒क् । व॒धेन॑ ॥

Padapatha Devanagari Nonaccented

ममत् । चन । ते । मघऽवन् । विऽअंसः । निऽविविध्वान् । अप । हनू इति । जघान ।

अध । निऽविद्धः । उत्ऽतरः । बभूवान् । शिरः । दासस्य । सम् । पिणक् । वधेन ॥

Padapatha Transcription Accented

mámat ǀ caná ǀ te ǀ magha-van ǀ ví-aṃsaḥ ǀ ni-vividhvā́n ǀ ápa ǀ hánū íti ǀ jaghā́na ǀ

ádha ǀ ní-viddhaḥ ǀ út-taraḥ ǀ babhūvā́n ǀ śíraḥ ǀ dāsásya ǀ sám ǀ piṇak ǀ vadhéna ǁ

Padapatha Transcription Nonaccented

mamat ǀ cana ǀ te ǀ magha-van ǀ vi-aṃsaḥ ǀ ni-vividhvān ǀ apa ǀ hanū iti ǀ jaghāna ǀ

adha ǀ ni-viddhaḥ ǀ ut-taraḥ ǀ babhūvān ǀ śiraḥ ǀ dāsasya ǀ sam ǀ piṇak ǀ vadhena ǁ

04.018.10   (Mandala. Sukta. Rik)

3.5.26.05    (Ashtaka. Adhyaya. Varga. Rik)

04.02.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गृ॒ष्टिः स॑सूव॒ स्थवि॑रं तवा॒गाम॑नाधृ॒ष्यं वृ॑ष॒भं तुम्र॒मिंद्रं॑ ।

अरी॑ळ्हं व॒त्सं च॒रथा॑य मा॒ता स्व॒यं गा॒तुं त॒न्व॑ इ॒च्छमा॑नं ॥

Samhita Devanagari Nonaccented

गृष्टिः ससूव स्थविरं तवागामनाधृष्यं वृषभं तुम्रमिंद्रं ।

अरीळ्हं वत्सं चरथाय माता स्वयं गातुं तन्व इच्छमानं ॥

Samhita Transcription Accented

gṛṣṭíḥ sasūva stháviram tavāgā́manādhṛṣyám vṛṣabhám túmramíndram ǀ

árīḷham vatsám caráthāya mātā́ svayám gātúm tanvá icchámānam ǁ

Samhita Transcription Nonaccented

gṛṣṭiḥ sasūva sthaviram tavāgāmanādhṛṣyam vṛṣabham tumramindram ǀ

arīḷham vatsam carathāya mātā svayam gātum tanva icchamānam ǁ

Padapatha Devanagari Accented

गृ॒ष्टिः । स॒सू॒व॒ । स्थवि॑रम् । त॒वा॒गाम् । अ॒ना॒धृ॒ष्यम् । वृ॒ष॒भम् । तुम्र॑म् । इन्द्र॑म् ।

अरी॑ळ्हम् । व॒त्सम् । च॒रथा॑य । मा॒ता । स्व॒यम् । गा॒तुम् । त॒न्वे॑ । इ॒च्छमा॑नम् ॥

Padapatha Devanagari Nonaccented

गृष्टिः । ससूव । स्थविरम् । तवागाम् । अनाधृष्यम् । वृषभम् । तुम्रम् । इन्द्रम् ।

अरीळ्हम् । वत्सम् । चरथाय । माता । स्वयम् । गातुम् । तन्वे । इच्छमानम् ॥

Padapatha Transcription Accented

gṛṣṭíḥ ǀ sasūva ǀ stháviram ǀ tavāgā́m ǀ anādhṛṣyám ǀ vṛṣabhám ǀ túmram ǀ índram ǀ

árīḷham ǀ vatsám ǀ caráthāya ǀ mātā́ ǀ svayám ǀ gātúm ǀ tanvé ǀ icchámānam ǁ

Padapatha Transcription Nonaccented

gṛṣṭiḥ ǀ sasūva ǀ sthaviram ǀ tavāgām ǀ anādhṛṣyam ǀ vṛṣabham ǀ tumram ǀ indram ǀ

arīḷham ǀ vatsam ǀ carathāya ǀ mātā ǀ svayam ǀ gātum ǀ tanve ǀ icchamānam ǁ

04.018.11   (Mandala. Sukta. Rik)

3.5.26.06    (Ashtaka. Adhyaya. Varga. Rik)

04.02.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त मा॒ता म॑हि॒षमन्व॑वेनद॒मी त्वा॑ जहति पुत्र दे॒वाः ।

अथा॑ब्रवीद्वृ॒त्रमिंद्रो॑ हनि॒ष्यन्त्सखे॑ विष्णो वित॒रं वि क्र॑मस्व ॥

Samhita Devanagari Nonaccented

उत माता महिषमन्ववेनदमी त्वा जहति पुत्र देवाः ।

अथाब्रवीद्वृत्रमिंद्रो हनिष्यन्त्सखे विष्णो वितरं वि क्रमस्व ॥

Samhita Transcription Accented

utá mātā́ mahiṣámánvavenadamī́ tvā jahati putra devā́ḥ ǀ

áthābravīdvṛtrámíndro haniṣyántsákhe viṣṇo vitarám ví kramasva ǁ

Samhita Transcription Nonaccented

uta mātā mahiṣamanvavenadamī tvā jahati putra devāḥ ǀ

athābravīdvṛtramindro haniṣyantsakhe viṣṇo vitaram vi kramasva ǁ

Padapatha Devanagari Accented

उ॒त । मा॒ता । म॒हि॒षम् । अनु॑ । अ॒वे॒न॒त् । अ॒मी इति॑ । त्वा॒ । ज॒ह॒ति॒ । पु॒त्र॒ । दे॒वाः ।

अथ॑ । अ॒ब्र॒वी॒त् । वृ॒त्रम् । इन्द्रः॑ । ह॒नि॒ष्यन् । सखे॑ । वि॒ष्णो॒ इति॑ । वि॒ऽत॒रम् । वि । क्र॒म॒स्व॒ ॥

Padapatha Devanagari Nonaccented

उत । माता । महिषम् । अनु । अवेनत् । अमी इति । त्वा । जहति । पुत्र । देवाः ।

अथ । अब्रवीत् । वृत्रम् । इन्द्रः । हनिष्यन् । सखे । विष्णो इति । विऽतरम् । वि । क्रमस्व ॥

Padapatha Transcription Accented

utá ǀ mātā́ ǀ mahiṣám ǀ ánu ǀ avenat ǀ amī́ íti ǀ tvā ǀ jahati ǀ putra ǀ devā́ḥ ǀ

átha ǀ abravīt ǀ vṛtrám ǀ índraḥ ǀ haniṣyán ǀ sákhe ǀ viṣṇo íti ǀ vi-tarám ǀ ví ǀ kramasva ǁ

Padapatha Transcription Nonaccented

uta ǀ mātā ǀ mahiṣam ǀ anu ǀ avenat ǀ amī iti ǀ tvā ǀ jahati ǀ putra ǀ devāḥ ǀ

atha ǀ abravīt ǀ vṛtram ǀ indraḥ ǀ haniṣyan ǀ sakhe ǀ viṣṇo iti ǀ vi-taram ǀ vi ǀ kramasva ǁ

04.018.12   (Mandala. Sukta. Rik)

3.5.26.07    (Ashtaka. Adhyaya. Varga. Rik)

04.02.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कस्ते॑ मा॒तरं॑ वि॒धवा॑मचक्रच्छ॒युं कस्त्वाम॑जिघांस॒च्चरं॑तं ।

कस्ते॑ दे॒वो अधि॑ मार्डी॒क आ॑सी॒द्यत्प्राक्षि॑णाः पि॒तरं॑ पाद॒गृह्य॑ ॥

Samhita Devanagari Nonaccented

कस्ते मातरं विधवामचक्रच्छयुं कस्त्वामजिघांसच्चरंतं ।

कस्ते देवो अधि मार्डीक आसीद्यत्प्राक्षिणाः पितरं पादगृह्य ॥

Samhita Transcription Accented

káste mātáram vidhávāmacakracchayúm kástvā́majighāṃsaccárantam ǀ

káste devó ádhi mārḍīká āsīdyátprā́kṣiṇāḥ pitáram pādagṛ́hya ǁ

Samhita Transcription Nonaccented

kaste mātaram vidhavāmacakracchayum kastvāmajighāṃsaccarantam ǀ

kaste devo adhi mārḍīka āsīdyatprākṣiṇāḥ pitaram pādagṛhya ǁ

Padapatha Devanagari Accented

कः । ते॒ । मा॒तर॑म् । वि॒धवा॑म् । अ॒च॒क्र॒त् । श॒युम् । कः । त्वाम् । अ॒जि॒घां॒स॒त् । चर॑न्तम् ।

कः । ते॒ । दे॒वः । अधि॑ । मा॒र्डी॒के । आ॒सी॒त् । यत् । प्र । अक्षि॑णाः । पि॒तर॑म् । पा॒द॒ऽगृह्य॑ ॥

Padapatha Devanagari Nonaccented

कः । ते । मातरम् । विधवाम् । अचक्रत् । शयुम् । कः । त्वाम् । अजिघांसत् । चरन्तम् ।

कः । ते । देवः । अधि । मार्डीके । आसीत् । यत् । प्र । अक्षिणाः । पितरम् । पादऽगृह्य ॥

Padapatha Transcription Accented

káḥ ǀ te ǀ mātáram ǀ vidhávām ǀ acakrat ǀ śayúm ǀ káḥ ǀ tvā́m ǀ ajighāṃsat ǀ cárantam ǀ

káḥ ǀ te ǀ deváḥ ǀ ádhi ǀ mārḍīké ǀ āsīt ǀ yát ǀ prá ǀ ákṣiṇāḥ ǀ pitáram ǀ pāda-gṛ́hya ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ te ǀ mātaram ǀ vidhavām ǀ acakrat ǀ śayum ǀ kaḥ ǀ tvām ǀ ajighāṃsat ǀ carantam ǀ

kaḥ ǀ te ǀ devaḥ ǀ adhi ǀ mārḍīke ǀ āsīt ǀ yat ǀ pra ǀ akṣiṇāḥ ǀ pitaram ǀ pāda-gṛhya ǁ

04.018.13   (Mandala. Sukta. Rik)

3.5.26.08    (Ashtaka. Adhyaya. Varga. Rik)

04.02.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॑र्त्या॒ शुन॑ आं॒त्राणि॑ पेचे॒ न दे॒वेषु॑ विविदे मर्डि॒तारं॑ ।

अप॑श्यं जा॒यामम॑हीयमाना॒मधा॑ मे श्ये॒नो मध्वा ज॑भार ॥

Samhita Devanagari Nonaccented

अवर्त्या शुन आंत्राणि पेचे न देवेषु विविदे मर्डितारं ।

अपश्यं जायाममहीयमानामधा मे श्येनो मध्वा जभार ॥

Samhita Transcription Accented

ávartyā śúna āntrā́ṇi pece ná devéṣu vivide marḍitā́ram ǀ

ápaśyam jāyā́mámahīyamānāmádhā me śyenó mádhvā́ jabhāra ǁ

Samhita Transcription Nonaccented

avartyā śuna āntrāṇi pece na deveṣu vivide marḍitāram ǀ

apaśyam jāyāmamahīyamānāmadhā me śyeno madhvā jabhāra ǁ

Padapatha Devanagari Accented

अव॑र्त्या । शुनः॑ । आ॒न्त्राणि॑ । पे॒चे॒ । न । दे॒वेषु॑ । वि॒वि॒दे॒ । म॒र्डि॒तार॑म् ।

अप॑श्यम् । जा॒याम् । अम॑हीयमानाम् । अध॑ । मे॒ । श्ये॒नः । मधु॑ । आ । ज॒भा॒र॒ ॥

Padapatha Devanagari Nonaccented

अवर्त्या । शुनः । आन्त्राणि । पेचे । न । देवेषु । विविदे । मर्डितारम् ।

अपश्यम् । जायाम् । अमहीयमानाम् । अध । मे । श्येनः । मधु । आ । जभार ॥

Padapatha Transcription Accented

ávartyā ǀ śúnaḥ ǀ āntrā́ṇi ǀ pece ǀ ná ǀ devéṣu ǀ vivide ǀ marḍitā́ram ǀ

ápaśyam ǀ jāyā́m ǀ ámahīyamānām ǀ ádha ǀ me ǀ śyenáḥ ǀ mádhu ǀ ā́ ǀ jabhāra ǁ

Padapatha Transcription Nonaccented

avartyā ǀ śunaḥ ǀ āntrāṇi ǀ pece ǀ na ǀ deveṣu ǀ vivide ǀ marḍitāram ǀ

apaśyam ǀ jāyām ǀ amahīyamānām ǀ adha ǀ me ǀ śyenaḥ ǀ madhu ǀ ā ǀ jabhāra ǁ