SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 19

 

1. Info

To:    indra
From:   vāmadeva gautama
Metres:   1st set of styles: triṣṭup (3, 5, 8); nicṛttriṣṭup (2, 9); bhurikpaṅkti (4, 6); paṅktiḥ (7, 10); virāṭtrisṭup (1); nicṛtpaṅkti (11)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.019.01   (Mandala. Sukta. Rik)

3.6.01.01    (Ashtaka. Adhyaya. Varga. Rik)

04.02.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा त्वामिं॑द्र वज्रि॒न्नत्र॒ विश्वे॑ दे॒वासः॑ सु॒हवा॑स॒ ऊमाः॑ ।

म॒हामु॒भे रोद॑सी वृ॒द्धमृ॒ष्वं निरेक॒मिद्वृ॑णते वृत्र॒हत्ये॑ ॥

Samhita Devanagari Nonaccented

एवा त्वामिंद्र वज्रिन्नत्र विश्वे देवासः सुहवास ऊमाः ।

महामुभे रोदसी वृद्धमृष्वं निरेकमिद्वृणते वृत्रहत्ये ॥

Samhita Transcription Accented

evā́ tvā́mindra vajrinnátra víśve devā́saḥ suhávāsa ū́māḥ ǀ

mahā́mubhé ródasī vṛddhámṛṣvám nírékamídvṛṇate vṛtrahátye ǁ

Samhita Transcription Nonaccented

evā tvāmindra vajrinnatra viśve devāsaḥ suhavāsa ūmāḥ ǀ

mahāmubhe rodasī vṛddhamṛṣvam nirekamidvṛṇate vṛtrahatye ǁ

Padapatha Devanagari Accented

ए॒व । त्वाम् । इ॒न्द्र॒ । व॒ज्रि॒न् । अत्र॑ । विश्वे॑ । दे॒वासः॑ । सु॒ऽहवा॑सः । ऊमाः॑ ।

म॒हाम् । उ॒भे इति॑ । रोद॑सी॒ इति॑ । वृ॒द्धम् । ऋ॒ष्वम् । निः । एक॑म् । इत् । गृ॒ण॒ते॒ । वृ॒त्र॒ऽहत्ये॑ ॥

Padapatha Devanagari Nonaccented

एव । त्वाम् । इन्द्र । वज्रिन् । अत्र । विश्वे । देवासः । सुऽहवासः । ऊमाः ।

महाम् । उभे इति । रोदसी इति । वृद्धम् । ऋष्वम् । निः । एकम् । इत् । गृणते । वृत्रऽहत्ये ॥

Padapatha Transcription Accented

evá ǀ tvā́m ǀ indra ǀ vajrin ǀ átra ǀ víśve ǀ devā́saḥ ǀ su-hávāsaḥ ǀ ū́māḥ ǀ

mahā́m ǀ ubhé íti ǀ ródasī íti ǀ vṛddhám ǀ ṛṣvám ǀ níḥ ǀ ékam ǀ ít ǀ gṛṇate ǀ vṛtra-hátye ǁ

Padapatha Transcription Nonaccented

eva ǀ tvām ǀ indra ǀ vajrin ǀ atra ǀ viśve ǀ devāsaḥ ǀ su-havāsaḥ ǀ ūmāḥ ǀ

mahām ǀ ubhe iti ǀ rodasī iti ǀ vṛddham ǀ ṛṣvam ǀ niḥ ǀ ekam ǀ it ǀ gṛṇate ǀ vṛtra-hatye ǁ

04.019.02   (Mandala. Sukta. Rik)

3.6.01.02    (Ashtaka. Adhyaya. Varga. Rik)

04.02.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अवा॑सृजंत॒ जिव्र॑यो॒ न दे॒वा भुवः॑ स॒म्राळिं॑द्र स॒त्ययो॑निः ।

अह॒न्नहिं॑ परि॒शया॑न॒मर्णः॒ प्र व॑र्त॒नीर॑रदो वि॒श्वधे॑नाः ॥

Samhita Devanagari Nonaccented

अवासृजंत जिव्रयो न देवा भुवः सम्राळिंद्र सत्ययोनिः ।

अहन्नहिं परिशयानमर्णः प्र वर्तनीररदो विश्वधेनाः ॥

Samhita Transcription Accented

ávāsṛjanta jívrayo ná devā́ bhúvaḥ samrā́ḷindra satyáyoniḥ ǀ

áhannáhim pariśáyānamárṇaḥ prá vartanī́rarado viśvádhenāḥ ǁ

Samhita Transcription Nonaccented

avāsṛjanta jivrayo na devā bhuvaḥ samrāḷindra satyayoniḥ ǀ

ahannahim pariśayānamarṇaḥ pra vartanīrarado viśvadhenāḥ ǁ

Padapatha Devanagari Accented

अव॑ । अ॒सृ॒ज॒न्त॒ । जिव्र॑यः । न । दे॒वाः । भुवः॑ । स॒म्ऽराट् । इ॒न्द्र॒ । स॒त्यऽयो॑निः ।

अह॑न् । अहि॑म् । प॒रि॒ऽशया॑नम् । अर्णः॑ । प्र । व॒र्त॒नीः । अ॒र॒दः॒ । वि॒श्वऽधे॑नाः ॥

Padapatha Devanagari Nonaccented

अव । असृजन्त । जिव्रयः । न । देवाः । भुवः । सम्ऽराट् । इन्द्र । सत्यऽयोनिः ।

अहन् । अहिम् । परिऽशयानम् । अर्णः । प्र । वर्तनीः । अरदः । विश्वऽधेनाः ॥

Padapatha Transcription Accented

áva ǀ asṛjanta ǀ jívrayaḥ ǀ ná ǀ devā́ḥ ǀ bhúvaḥ ǀ sam-rā́ṭ ǀ indra ǀ satyá-yoniḥ ǀ

áhan ǀ áhim ǀ pari-śáyānam ǀ árṇaḥ ǀ prá ǀ vartanī́ḥ ǀ aradaḥ ǀ viśvá-dhenāḥ ǁ

Padapatha Transcription Nonaccented

ava ǀ asṛjanta ǀ jivrayaḥ ǀ na ǀ devāḥ ǀ bhuvaḥ ǀ sam-rāṭ ǀ indra ǀ satya-yoniḥ ǀ

ahan ǀ ahim ǀ pari-śayānam ǀ arṇaḥ ǀ pra ǀ vartanīḥ ǀ aradaḥ ǀ viśva-dhenāḥ ǁ

04.019.03   (Mandala. Sukta. Rik)

3.6.01.03    (Ashtaka. Adhyaya. Varga. Rik)

04.02.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अतृ॑प्णुवंतं॒ विय॑तमबु॒ध्यमबु॑ध्यमानं सुषुपा॒णमिं॑द्र ।

स॒प्त प्रति॑ प्र॒वत॑ आ॒शया॑न॒महिं॒ वज्रे॑ण॒ वि रि॑णा अप॒र्वन् ॥

Samhita Devanagari Nonaccented

अतृप्णुवंतं वियतमबुध्यमबुध्यमानं सुषुपाणमिंद्र ।

सप्त प्रति प्रवत आशयानमहिं वज्रेण वि रिणा अपर्वन् ॥

Samhita Transcription Accented

átṛpṇuvantam víyatamabudhyámábudhyamānam suṣupāṇámindra ǀ

saptá práti praváta āśáyānamáhim vájreṇa ví riṇā aparván ǁ

Samhita Transcription Nonaccented

atṛpṇuvantam viyatamabudhyamabudhyamānam suṣupāṇamindra ǀ

sapta prati pravata āśayānamahim vajreṇa vi riṇā aparvan ǁ

Padapatha Devanagari Accented

अतृ॑प्णुवन्तम् । विऽय॑तम् । अ॒बु॒ध्यम् । अबु॑ध्यमानम् । सु॒सु॒पा॒नम् । इ॒न्द्र॒ ।

स॒प्त । प्रति॑ । प्र॒ऽवतः॑ । आ॒ऽशया॑नम् । अहि॑म् । वज्रे॑ण । वि । रि॒णाः॒ । अ॒प॒र्वन् ॥

Padapatha Devanagari Nonaccented

अतृप्णुवन्तम् । विऽयतम् । अबुध्यम् । अबुध्यमानम् । सुसुपानम् । इन्द्र ।

सप्त । प्रति । प्रऽवतः । आऽशयानम् । अहिम् । वज्रेण । वि । रिणाः । अपर्वन् ॥

Padapatha Transcription Accented

átṛpṇuvantam ǀ ví-yatam ǀ abudhyám ǀ ábudhyamānam ǀ susupānám ǀ indra ǀ

saptá ǀ práti ǀ pra-vátaḥ ǀ ā-śáyānam ǀ áhim ǀ vájreṇa ǀ ví ǀ riṇāḥ ǀ aparván ǁ

Padapatha Transcription Nonaccented

atṛpṇuvantam ǀ vi-yatam ǀ abudhyam ǀ abudhyamānam ǀ susupānam ǀ indra ǀ

sapta ǀ prati ǀ pra-vataḥ ǀ ā-śayānam ǀ ahim ǀ vajreṇa ǀ vi ǀ riṇāḥ ǀ aparvan ǁ

04.019.04   (Mandala. Sukta. Rik)

3.6.01.04    (Ashtaka. Adhyaya. Varga. Rik)

04.02.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अक्षो॑दय॒च्छव॑सा॒ क्षाम॑ बु॒ध्नं वार्ण वात॒स्तवि॑षीभि॒रिंद्रः॑ ।

दृ॒ळ्हान्यौ॑भ्नादु॒शमा॑न॒ ओजोऽवा॑भिनत्क॒कुभः॒ पर्व॑तानां ॥

Samhita Devanagari Nonaccented

अक्षोदयच्छवसा क्षाम बुध्नं वार्ण वातस्तविषीभिरिंद्रः ।

दृळ्हान्यौभ्नादुशमान ओजोऽवाभिनत्ककुभः पर्वतानां ॥

Samhita Transcription Accented

ákṣodayacchávasā kṣā́ma budhnám vā́rṇá vā́tastáviṣībhiríndraḥ ǀ

dṛḷhā́nyaubhnāduśámāna ójó’vābhinatkakúbhaḥ párvatānām ǁ

Samhita Transcription Nonaccented

akṣodayacchavasā kṣāma budhnam vārṇa vātastaviṣībhirindraḥ ǀ

dṛḷhānyaubhnāduśamāna ojo’vābhinatkakubhaḥ parvatānām ǁ

Padapatha Devanagari Accented

अक्षो॑दयत् । शव॑सा । क्षाम॑ । बु॒ध्नम् । वाः । न । वातः॑ । तवि॑षीभिः । इन्द्रः॑ ।

दृ॒ळ्हानि॑ । औ॒भ्ना॒त् । उ॒शमा॑नः । ओजः॑ । अव॑ । अ॒भि॒न॒त् । क॒कुभः॑ । पर्व॑तानाम् ॥

Padapatha Devanagari Nonaccented

अक्षोदयत् । शवसा । क्षाम । बुध्नम् । वाः । न । वातः । तविषीभिः । इन्द्रः ।

दृळ्हानि । औभ्नात् । उशमानः । ओजः । अव । अभिनत् । ककुभः । पर्वतानाम् ॥

Padapatha Transcription Accented

ákṣodayat ǀ śávasā ǀ kṣā́ma ǀ budhnám ǀ vā́ḥ ǀ ná ǀ vā́taḥ ǀ táviṣībhiḥ ǀ índraḥ ǀ

dṛḷhā́ni ǀ aubhnāt ǀ uśámānaḥ ǀ ójaḥ ǀ áva ǀ abhinat ǀ kakúbhaḥ ǀ párvatānām ǁ

Padapatha Transcription Nonaccented

akṣodayat ǀ śavasā ǀ kṣāma ǀ budhnam ǀ vāḥ ǀ na ǀ vātaḥ ǀ taviṣībhiḥ ǀ indraḥ ǀ

dṛḷhāni ǀ aubhnāt ǀ uśamānaḥ ǀ ojaḥ ǀ ava ǀ abhinat ǀ kakubhaḥ ǀ parvatānām ǁ

04.019.05   (Mandala. Sukta. Rik)

3.6.01.05    (Ashtaka. Adhyaya. Varga. Rik)

04.02.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि प्र द॑द्रु॒र्जन॑यो॒ न गर्भं॒ रथा॑ इव॒ प्र य॑युः सा॒कमद्र॑यः ।

अत॑र्पयो वि॒सृत॑ उ॒ब्ज ऊ॒र्मींत्वं वृ॒ताँ अ॑रिणा इंद्र॒ सिंधू॑न् ॥

Samhita Devanagari Nonaccented

अभि प्र दद्रुर्जनयो न गर्भं रथा इव प्र ययुः साकमद्रयः ।

अतर्पयो विसृत उब्ज ऊर्मींत्वं वृताँ अरिणा इंद्र सिंधून् ॥

Samhita Transcription Accented

abhí prá dadrurjánayo ná gárbham ráthā iva prá yayuḥ sākámádrayaḥ ǀ

átarpayo visṛ́ta ubjá ūrmī́ntvám vṛtā́m̐ ariṇā indra síndhūn ǁ

Samhita Transcription Nonaccented

abhi pra dadrurjanayo na garbham rathā iva pra yayuḥ sākamadrayaḥ ǀ

atarpayo visṛta ubja ūrmīntvam vṛtām̐ ariṇā indra sindhūn ǁ

Padapatha Devanagari Accented

अ॒भि । प्र । द॒द्रुः॒ । जन॑यः । न । गर्भ॑म् । रथाः॑ऽइव । प्र । य॒युः॒ । सा॒कम् । अद्र॑यः ।

अत॑र्पयः । वि॒ऽसृतः॑ । उ॒ब्जः । ऊ॒र्मीन् । त्वम् । वृ॒तान् । अ॒रि॒णाः॒ । इ॒न्द्र॒ । सिन्धू॑न् ॥

Padapatha Devanagari Nonaccented

अभि । प्र । दद्रुः । जनयः । न । गर्भम् । रथाःऽइव । प्र । ययुः । साकम् । अद्रयः ।

अतर्पयः । विऽसृतः । उब्जः । ऊर्मीन् । त्वम् । वृतान् । अरिणाः । इन्द्र । सिन्धून् ॥

Padapatha Transcription Accented

abhí ǀ prá ǀ dadruḥ ǀ jánayaḥ ǀ ná ǀ gárbham ǀ ráthāḥ-iva ǀ prá ǀ yayuḥ ǀ sākám ǀ ádrayaḥ ǀ

átarpayaḥ ǀ vi-sṛ́taḥ ǀ ubjáḥ ǀ ūrmī́n ǀ tvám ǀ vṛtā́n ǀ ariṇāḥ ǀ indra ǀ síndhūn ǁ

Padapatha Transcription Nonaccented

abhi ǀ pra ǀ dadruḥ ǀ janayaḥ ǀ na ǀ garbham ǀ rathāḥ-iva ǀ pra ǀ yayuḥ ǀ sākam ǀ adrayaḥ ǀ

atarpayaḥ ǀ vi-sṛtaḥ ǀ ubjaḥ ǀ ūrmīn ǀ tvam ǀ vṛtān ǀ ariṇāḥ ǀ indra ǀ sindhūn ǁ

04.019.06   (Mandala. Sukta. Rik)

3.6.02.01    (Ashtaka. Adhyaya. Varga. Rik)

04.02.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं म॒हीम॒वनिं॑ वि॒श्वधे॑नां तु॒र्वीत॑ये व॒य्या॑य॒ क्षरं॑तीं ।

अर॑मयो॒ नम॒सैज॒दर्णः॑ सुतर॒णाँ अ॑कृणोरिंद्र॒ सिंधू॑न् ॥

Samhita Devanagari Nonaccented

त्वं महीमवनिं विश्वधेनां तुर्वीतये वय्याय क्षरंतीं ।

अरमयो नमसैजदर्णः सुतरणाँ अकृणोरिंद्र सिंधून् ॥

Samhita Transcription Accented

tvám mahī́mavánim viśvádhenām turvī́taye vayyā́ya kṣárantīm ǀ

áramayo námasáijadárṇaḥ sutaraṇā́m̐ akṛṇorindra síndhūn ǁ

Samhita Transcription Nonaccented

tvam mahīmavanim viśvadhenām turvītaye vayyāya kṣarantīm ǀ

aramayo namasaijadarṇaḥ sutaraṇām̐ akṛṇorindra sindhūn ǁ

Padapatha Devanagari Accented

त्वम् । म॒हीम् । अ॒वनि॑म् । वि॒श्वऽधे॑नाम् । तु॒र्वीत॑ये । व॒य्या॑य । क्षर॑न्तीम् ।

अर॑मयः । नम॑सा । एज॑त् । अर्णः॑ । सु॒ऽत॒र॒णान् । अ॒कृ॒णोः॒ । इ॒न्द्र॒ । सिन्धू॑न् ॥

Padapatha Devanagari Nonaccented

त्वम् । महीम् । अवनिम् । विश्वऽधेनाम् । तुर्वीतये । वय्याय । क्षरन्तीम् ।

अरमयः । नमसा । एजत् । अर्णः । सुऽतरणान् । अकृणोः । इन्द्र । सिन्धून् ॥

Padapatha Transcription Accented

tvám ǀ mahī́m ǀ avánim ǀ viśvá-dhenām ǀ turvī́taye ǀ vayyā́ya ǀ kṣárantīm ǀ

áramayaḥ ǀ námasā ǀ éjat ǀ árṇaḥ ǀ su-taraṇā́n ǀ akṛṇoḥ ǀ indra ǀ síndhūn ǁ

Padapatha Transcription Nonaccented

tvam ǀ mahīm ǀ avanim ǀ viśva-dhenām ǀ turvītaye ǀ vayyāya ǀ kṣarantīm ǀ

aramayaḥ ǀ namasā ǀ ejat ǀ arṇaḥ ǀ su-taraṇān ǀ akṛṇoḥ ǀ indra ǀ sindhūn ǁ

04.019.07   (Mandala. Sukta. Rik)

3.6.02.02    (Ashtaka. Adhyaya. Varga. Rik)

04.02.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्राग्रुवो॑ नभ॒न्वो॒३॒॑ न वक्वा॑ ध्व॒स्रा अ॑पिन्वद्युव॒तीर्ऋ॑त॒ज्ञाः ।

धन्वा॒न्यज्राँ॑ अपृणक्तृषा॒णाँ अधो॒गिंद्रः॑ स्त॒र्यो॒३॒॑ दंसु॑पत्नीः ॥

Samhita Devanagari Nonaccented

प्राग्रुवो नभन्वो न वक्वा ध्वस्रा अपिन्वद्युवतीर्ऋतज्ञाः ।

धन्वान्यज्राँ अपृणक्तृषाणाँ अधोगिंद्रः स्तर्यो दंसुपत्नीः ॥

Samhita Transcription Accented

prā́grúvo nabhanvó ná vákvā dhvasrā́ apinvadyuvatī́rṛtajñā́ḥ ǀ

dhánvānyájrām̐ apṛṇaktṛṣāṇā́m̐ ádhogíndraḥ staryó dáṃsupatnīḥ ǁ

Samhita Transcription Nonaccented

prāgruvo nabhanvo na vakvā dhvasrā apinvadyuvatīrṛtajñāḥ ǀ

dhanvānyajrām̐ apṛṇaktṛṣāṇām̐ adhogindraḥ staryo daṃsupatnīḥ ǁ

Padapatha Devanagari Accented

प्र । अ॒ग्रुवः॑ । न॒भ॒न्वः॑ । न । वक्वाः॑ । ध्व॒स्राः । अ॒पि॒न्व॒त् । यु॒व॒तीः । ऋ॒त॒ऽज्ञाः ।

धन्वा॑नि । अज्रा॑न् । अ॒पृ॒ण॒क् । तृ॒षा॒णान् । अधो॑क् । इन्द्रः॑ । स्त॒र्यः॑ । दंऽसु॑पत्नीः ॥

Padapatha Devanagari Nonaccented

प्र । अग्रुवः । नभन्वः । न । वक्वाः । ध्वस्राः । अपिन्वत् । युवतीः । ऋतऽज्ञाः ।

धन्वानि । अज्रान् । अपृणक् । तृषाणान् । अधोक् । इन्द्रः । स्तर्यः । दंऽसुपत्नीः ॥

Padapatha Transcription Accented

prá ǀ agrúvaḥ ǀ nabhanváḥ ǀ ná ǀ vákvāḥ ǀ dhvasrā́ḥ ǀ apinvat ǀ yuvatī́ḥ ǀ ṛta-jñā́ḥ ǀ

dhánvāni ǀ ájrān ǀ apṛṇak ǀ tṛṣāṇā́n ǀ ádhok ǀ índraḥ ǀ staryáḥ ǀ dáṃ-supatnīḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ agruvaḥ ǀ nabhanvaḥ ǀ na ǀ vakvāḥ ǀ dhvasrāḥ ǀ apinvat ǀ yuvatīḥ ǀ ṛta-jñāḥ ǀ

dhanvāni ǀ ajrān ǀ apṛṇak ǀ tṛṣāṇān ǀ adhok ǀ indraḥ ǀ staryaḥ ǀ daṃ-supatnīḥ ǁ

04.019.08   (Mandala. Sukta. Rik)

3.6.02.03    (Ashtaka. Adhyaya. Varga. Rik)

04.02.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पू॒र्वीरु॒षसः॑ श॒रद॑श्च गू॒र्ता वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिंधू॑न् ।

परि॑ष्ठिता अतृणद्बद्बधा॒नाः सी॒रा इंद्रः॒ स्रवि॑तवे पृथि॒व्या ॥

Samhita Devanagari Nonaccented

पूर्वीरुषसः शरदश्च गूर्ता वृत्रं जघन्वाँ असृजद्वि सिंधून् ।

परिष्ठिता अतृणद्बद्बधानाः सीरा इंद्रः स्रवितवे पृथिव्या ॥

Samhita Transcription Accented

pūrvī́ruṣásaḥ śarádaśca gūrtā́ vṛtrám jaghanvā́m̐ asṛjadví síndhūn ǀ

páriṣṭhitā atṛṇadbadbadhānā́ḥ sīrā́ índraḥ srávitave pṛthivyā́ ǁ

Samhita Transcription Nonaccented

pūrvīruṣasaḥ śaradaśca gūrtā vṛtram jaghanvām̐ asṛjadvi sindhūn ǀ

pariṣṭhitā atṛṇadbadbadhānāḥ sīrā indraḥ sravitave pṛthivyā ǁ

Padapatha Devanagari Accented

पू॒र्वीः । उ॒षसः॑ । श॒रदः॑ । च॒ । गू॒र्ताः । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒सृ॒ज॒त् । वि । सिन्धू॑न् ।

परि॑ऽस्थिताः । अ॒तृ॒ण॒त् । ब॒द्ब॒धा॒नाः । सी॒राः । इन्द्रः॑ । स्रवि॑तवे । पृ॒थि॒व्या ॥

Padapatha Devanagari Nonaccented

पूर्वीः । उषसः । शरदः । च । गूर्ताः । वृत्रम् । जघन्वान् । असृजत् । वि । सिन्धून् ।

परिऽस्थिताः । अतृणत् । बद्बधानाः । सीराः । इन्द्रः । स्रवितवे । पृथिव्या ॥

Padapatha Transcription Accented

pūrvī́ḥ ǀ uṣásaḥ ǀ śarádaḥ ǀ ca ǀ gūrtā́ḥ ǀ vṛtrám ǀ jaghanvā́n ǀ asṛjat ǀ ví ǀ síndhūn ǀ

pári-sthitāḥ ǀ atṛṇat ǀ badbadhānā́ḥ ǀ sīrā́ḥ ǀ índraḥ ǀ srávitave ǀ pṛthivyā́ ǁ

Padapatha Transcription Nonaccented

pūrvīḥ ǀ uṣasaḥ ǀ śaradaḥ ǀ ca ǀ gūrtāḥ ǀ vṛtram ǀ jaghanvān ǀ asṛjat ǀ vi ǀ sindhūn ǀ

pari-sthitāḥ ǀ atṛṇat ǀ badbadhānāḥ ǀ sīrāḥ ǀ indraḥ ǀ sravitave ǀ pṛthivyā ǁ

04.019.09   (Mandala. Sukta. Rik)

3.6.02.04    (Ashtaka. Adhyaya. Varga. Rik)

04.02.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒म्रीभिः॑ पु॒त्रम॒ग्रुवो॑ अदा॒नं नि॒वेश॑नाद्धरिव॒ आ ज॑भर्थ ।

व्यं१॒॑धो अ॑ख्य॒दहि॑माददा॒नो निर्भू॑दुख॒च्छित्सम॑रंत॒ पर्व॑ ॥

Samhita Devanagari Nonaccented

वम्रीभिः पुत्रमग्रुवो अदानं निवेशनाद्धरिव आ जभर्थ ।

व्यंधो अख्यदहिमाददानो निर्भूदुखच्छित्समरंत पर्व ॥

Samhita Transcription Accented

vamrī́bhiḥ putrámagrúvo adānám nivéśanāddhariva ā́ jabhartha ǀ

vyándhó akhyadáhimādadānó nírbhūdukhacchítsámaranta párva ǁ

Samhita Transcription Nonaccented

vamrībhiḥ putramagruvo adānam niveśanāddhariva ā jabhartha ǀ

vyandho akhyadahimādadāno nirbhūdukhacchitsamaranta parva ǁ

Padapatha Devanagari Accented

व॒म्रीभिः॑ । पु॒त्रम् । अ॒ग्रुवः॑ । अ॒दा॒नम् । नि॒ऽवेश॑नात् । ह॒रि॒ऽवः॒ । आ । ज॒भ॒र्थ॒ ।

वि । अ॒न्धः । अ॒ख्य॒त् । अहि॑म् । आ॒ऽद॒दा॒नः । निः । भू॒त् । उ॒ख॒ऽछित् । सम् । अ॒र॒न्त॒ । पर्व॑ ॥

Padapatha Devanagari Nonaccented

वम्रीभिः । पुत्रम् । अग्रुवः । अदानम् । निऽवेशनात् । हरिऽवः । आ । जभर्थ ।

वि । अन्धः । अख्यत् । अहिम् । आऽददानः । निः । भूत् । उखऽछित् । सम् । अरन्त । पर्व ॥

Padapatha Transcription Accented

vamrī́bhiḥ ǀ putrám ǀ agrúvaḥ ǀ adānám ǀ ni-véśanāt ǀ hari-vaḥ ǀ ā́ ǀ jabhartha ǀ

ví ǀ andháḥ ǀ akhyat ǀ áhim ǀ ā-dadānáḥ ǀ níḥ ǀ bhūt ǀ ukha-chít ǀ sám ǀ aranta ǀ párva ǁ

Padapatha Transcription Nonaccented

vamrībhiḥ ǀ putram ǀ agruvaḥ ǀ adānam ǀ ni-veśanāt ǀ hari-vaḥ ǀ ā ǀ jabhartha ǀ

vi ǀ andhaḥ ǀ akhyat ǀ ahim ǀ ā-dadānaḥ ǀ niḥ ǀ bhūt ǀ ukha-chit ǀ sam ǀ aranta ǀ parva ǁ

04.019.10   (Mandala. Sukta. Rik)

3.6.02.05    (Ashtaka. Adhyaya. Varga. Rik)

04.02.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ते॒ पूर्वा॑णि॒ कर॑णानि विप्रावि॒द्वाँ आ॑ह वि॒दुषे॒ करां॑सि ।

यथा॑यथा॒ वृष्ण्या॑नि॒ स्वगू॒र्तापां॑सि राज॒न्नर्यावि॑वेषीः ॥

Samhita Devanagari Nonaccented

प्र ते पूर्वाणि करणानि विप्राविद्वाँ आह विदुषे करांसि ।

यथायथा वृष्ण्यानि स्वगूर्तापांसि राजन्नर्याविवेषीः ॥

Samhita Transcription Accented

prá te pū́rvāṇi káraṇāni viprāvidvā́m̐ āha vidúṣe kárāṃsi ǀ

yáthāyathā vṛ́ṣṇyāni svágūrtā́pāṃsi rājannáryā́viveṣīḥ ǁ

Samhita Transcription Nonaccented

pra te pūrvāṇi karaṇāni viprāvidvām̐ āha viduṣe karāṃsi ǀ

yathāyathā vṛṣṇyāni svagūrtāpāṃsi rājannaryāviveṣīḥ ǁ

Padapatha Devanagari Accented

प्र । ते॒ । पूर्वा॑णि । कर॑णानि । वि॒प्र॒ । आ॒ऽवि॒द्वान् । आ॒ह॒ । वि॒दुषे॑ । करां॑सि ।

यथा॑ऽयथा । वृष्ण्या॑नि । स्वऽगू॑र्ता । अपां॑सि । रा॒ज॒न् । नर्या॑ । अवि॑वेषीः ॥

Padapatha Devanagari Nonaccented

प्र । ते । पूर्वाणि । करणानि । विप्र । आऽविद्वान् । आह । विदुषे । करांसि ।

यथाऽयथा । वृष्ण्यानि । स्वऽगूर्ता । अपांसि । राजन् । नर्या । अविवेषीः ॥

Padapatha Transcription Accented

prá ǀ te ǀ pū́rvāṇi ǀ káraṇāni ǀ vipra ǀ ā-vidvā́n ǀ āha ǀ vidúṣe ǀ kárāṃsi ǀ

yáthā-yathā ǀ vṛ́ṣṇyāni ǀ svá-gūrtā ǀ ápāṃsi ǀ rājan ǀ náryā ǀ áviveṣīḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ te ǀ pūrvāṇi ǀ karaṇāni ǀ vipra ǀ ā-vidvān ǀ āha ǀ viduṣe ǀ karāṃsi ǀ

yathā-yathā ǀ vṛṣṇyāni ǀ sva-gūrtā ǀ apāṃsi ǀ rājan ǀ naryā ǀ aviveṣīḥ ǁ

04.019.11   (Mandala. Sukta. Rik)

3.6.02.06    (Ashtaka. Adhyaya. Varga. Rik)

04.02.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।

अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥

Samhita Devanagari Nonaccented

नू ष्टुत इंद्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।

अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥

Samhita Transcription Accented

nū́ ṣṭutá indra nū́ gṛṇāná íṣam jaritré nadyó ná pīpeḥ ǀ

ákāri te harivo bráhma návyam dhiyā́ syāma rathyáḥ sadāsā́ḥ ǁ

Samhita Transcription Nonaccented

nū ṣṭuta indra nū gṛṇāna iṣam jaritre nadyo na pīpeḥ ǀ

akāri te harivo brahma navyam dhiyā syāma rathyaḥ sadāsāḥ ǁ

Padapatha Devanagari Accented

नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।

अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥

Padapatha Devanagari Nonaccented

नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः ।

अकारि । ते । हरिऽवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥

Padapatha Transcription Accented

nú ǀ stutáḥ ǀ indra ǀ nú ǀ gṛṇānáḥ ǀ íṣam ǀ jaritré ǀ nadyáḥ ǀ ná ǀ pīperíti pīpeḥ ǀ

ákāri ǀ te ǀ hari-vaḥ ǀ bráhma ǀ návyam ǀ dhiyā́ ǀ syāma ǀ rathyáḥ ǀ sadā-sā́ḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ stutaḥ ǀ indra ǀ nu ǀ gṛṇānaḥ ǀ iṣam ǀ jaritre ǀ nadyaḥ ǀ na ǀ pīperiti pīpeḥ ǀ

akāri ǀ te ǀ hari-vaḥ ǀ brahma ǀ navyam ǀ dhiyā ǀ syāma ǀ rathyaḥ ǀ sadā-sāḥ ǁ