SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 20

 

1. Info

To:    indra
From:   vāmadeva gautama
Metres:   1st set of styles: nicṛttriṣṭup (1, 3, 6); virāṭtrisṭup (4, 5); svarāṭpaṅkti (7, 9); triṣṭup (8, 10); paṅktiḥ (2); nicṛtpaṅkti (11)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.020.01   (Mandala. Sukta. Rik)

3.6.03.01    (Ashtaka. Adhyaya. Varga. Rik)

04.02.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ न॒ इंद्रो॑ दू॒रादा न॑ आ॒साद॑भिष्टि॒कृदव॑से यासदु॒ग्रः ।

ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुः सं॒गे स॒मत्सु॑ तु॒र्वणिः॑ पृत॒न्यून् ॥

Samhita Devanagari Nonaccented

आ न इंद्रो दूरादा न आसादभिष्टिकृदवसे यासदुग्रः ।

ओजिष्ठेभिर्नृपतिर्वज्रबाहुः संगे समत्सु तुर्वणिः पृतन्यून् ॥

Samhita Transcription Accented

ā́ na índro dūrā́dā́ na āsā́dabhiṣṭikṛ́dávase yāsadugráḥ ǀ

ójiṣṭhebhirnṛpátirvájrabāhuḥ saṃgé samátsu turváṇiḥ pṛtanyū́n ǁ

Samhita Transcription Nonaccented

ā na indro dūrādā na āsādabhiṣṭikṛdavase yāsadugraḥ ǀ

ojiṣṭhebhirnṛpatirvajrabāhuḥ saṃge samatsu turvaṇiḥ pṛtanyūn ǁ

Padapatha Devanagari Accented

आ । नः॒ । इन्द्रः॑ । दू॒रात् । आ । नः॒ । आ॒सात् । अ॒भि॒ष्टि॒ऽकृत् । अव॑से । या॒स॒त् । उ॒ग्रः ।

ओजि॑ष्ठेभिः । नृ॒ऽपतिः॑ । वज्र॑ऽबाहुः । स॒म्ऽगे । स॒मत्ऽसु॑ । तु॒र्वणिः॑ । पृ॒त॒न्यून् ॥

Padapatha Devanagari Nonaccented

आ । नः । इन्द्रः । दूरात् । आ । नः । आसात् । अभिष्टिऽकृत् । अवसे । यासत् । उग्रः ।

ओजिष्ठेभिः । नृऽपतिः । वज्रऽबाहुः । सम्ऽगे । समत्ऽसु । तुर्वणिः । पृतन्यून् ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ índraḥ ǀ dūrā́t ǀ ā́ ǀ naḥ ǀ āsā́t ǀ abhiṣṭi-kṛ́t ǀ ávase ǀ yāsat ǀ ugráḥ ǀ

ójiṣṭhebhiḥ ǀ nṛ-pátiḥ ǀ vájra-bāhuḥ ǀ sam-gé ǀ samát-su ǀ turváṇiḥ ǀ pṛtanyū́n ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ indraḥ ǀ dūrāt ǀ ā ǀ naḥ ǀ āsāt ǀ abhiṣṭi-kṛt ǀ avase ǀ yāsat ǀ ugraḥ ǀ

ojiṣṭhebhiḥ ǀ nṛ-patiḥ ǀ vajra-bāhuḥ ǀ sam-ge ǀ samat-su ǀ turvaṇiḥ ǀ pṛtanyūn ǁ

04.020.02   (Mandala. Sukta. Rik)

3.6.03.02    (Ashtaka. Adhyaya. Varga. Rik)

04.02.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ न॒ इंद्रो॒ हरि॑भिर्या॒त्वच्छा॑र्वाची॒नोऽव॑से॒ राध॑से च ।

तिष्ठा॑ति व॒ज्री म॒घवा॑ विर॒प्शीमं य॒ज्ञमनु॑ नो॒ वाज॑सातौ ॥

Samhita Devanagari Nonaccented

आ न इंद्रो हरिभिर्यात्वच्छार्वाचीनोऽवसे राधसे च ।

तिष्ठाति वज्री मघवा विरप्शीमं यज्ञमनु नो वाजसातौ ॥

Samhita Transcription Accented

ā́ na índro háribhiryātvácchārvācīnó’vase rā́dhase ca ǀ

tíṣṭhāti vajrī́ maghávā virapśī́mám yajñámánu no vā́jasātau ǁ

Samhita Transcription Nonaccented

ā na indro haribhiryātvacchārvācīno’vase rādhase ca ǀ

tiṣṭhāti vajrī maghavā virapśīmam yajñamanu no vājasātau ǁ

Padapatha Devanagari Accented

आ । नः॒ । इन्द्रः॑ । हरि॑ऽभिः । या॒तु॒ । अच्छ॑ । अ॒र्वा॒ची॒नः । अव॑से । राध॑से । च॒ ।

तिष्ठा॑ति । व॒ज्री । म॒घऽवा॑ । वि॒ऽर॒प्शी । इ॒मम् । य॒ज्ञम् । अनु॑ । नः॒ । वाज॑ऽसातौ ॥

Padapatha Devanagari Nonaccented

आ । नः । इन्द्रः । हरिऽभिः । यातु । अच्छ । अर्वाचीनः । अवसे । राधसे । च ।

तिष्ठाति । वज्री । मघऽवा । विऽरप्शी । इमम् । यज्ञम् । अनु । नः । वाजऽसातौ ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ índraḥ ǀ hári-bhiḥ ǀ yātu ǀ áccha ǀ arvācīnáḥ ǀ ávase ǀ rā́dhase ǀ ca ǀ

tíṣṭhāti ǀ vajrī́ ǀ maghá-vā ǀ vi-rapśī́ ǀ imám ǀ yajñám ǀ ánu ǀ naḥ ǀ vā́ja-sātau ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ indraḥ ǀ hari-bhiḥ ǀ yātu ǀ accha ǀ arvācīnaḥ ǀ avase ǀ rādhase ǀ ca ǀ

tiṣṭhāti ǀ vajrī ǀ magha-vā ǀ vi-rapśī ǀ imam ǀ yajñam ǀ anu ǀ naḥ ǀ vāja-sātau ǁ

04.020.03   (Mandala. Sukta. Rik)

3.6.03.03    (Ashtaka. Adhyaya. Varga. Rik)

04.02.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं य॒ज्ञं त्वम॒स्माक॑मिंद्र पु॒रो दध॑त्सनिष्यसि॒ क्रतुं॑ नः ।

श्व॒घ्नीव॑ वज्रिन्त्स॒नये॒ धना॑नां॒ त्वया॑ व॒यम॒र्य आ॒जिं ज॑येम ॥

Samhita Devanagari Nonaccented

इमं यज्ञं त्वमस्माकमिंद्र पुरो दधत्सनिष्यसि क्रतुं नः ।

श्वघ्नीव वज्रिन्त्सनये धनानां त्वया वयमर्य आजिं जयेम ॥

Samhita Transcription Accented

imám yajñám tvámasmā́kamindra puró dádhatsaniṣyasi krátum naḥ ǀ

śvaghnī́va vajrintsanáye dhánānām tváyā vayámaryá ājím jayema ǁ

Samhita Transcription Nonaccented

imam yajñam tvamasmākamindra puro dadhatsaniṣyasi kratum naḥ ǀ

śvaghnīva vajrintsanaye dhanānām tvayā vayamarya ājim jayema ǁ

Padapatha Devanagari Accented

इ॒मम् । य॒ज्ञम् । त्वम् । अ॒स्माक॑म् । इ॒न्द्र॒ । पु॒रः । दध॑त् । स॒नि॒ष्य॒सि॒ । क्रतु॑म् । नः॒ ।

श्व॒घ्नीऽइ॑व । व॒ज्रि॒न् । स॒नये॑ । धना॑नाम् । त्वया॑ । व॒यम् । अ॒र्यः । आ॒जिम् । ज॒ये॒म॒ ॥

Padapatha Devanagari Nonaccented

इमम् । यज्ञम् । त्वम् । अस्माकम् । इन्द्र । पुरः । दधत् । सनिष्यसि । क्रतुम् । नः ।

श्वघ्नीऽइव । वज्रिन् । सनये । धनानाम् । त्वया । वयम् । अर्यः । आजिम् । जयेम ॥

Padapatha Transcription Accented

imám ǀ yajñám ǀ tvám ǀ asmā́kam ǀ indra ǀ puráḥ ǀ dádhat ǀ saniṣyasi ǀ krátum ǀ naḥ ǀ

śvaghnī́-iva ǀ vajrin ǀ sanáye ǀ dhánānām ǀ tváyā ǀ vayám ǀ aryáḥ ǀ ājím ǀ jayema ǁ

Padapatha Transcription Nonaccented

imam ǀ yajñam ǀ tvam ǀ asmākam ǀ indra ǀ puraḥ ǀ dadhat ǀ saniṣyasi ǀ kratum ǀ naḥ ǀ

śvaghnī-iva ǀ vajrin ǀ sanaye ǀ dhanānām ǀ tvayā ǀ vayam ǀ aryaḥ ǀ ājim ǀ jayema ǁ

04.020.04   (Mandala. Sukta. Rik)

3.6.03.04    (Ashtaka. Adhyaya. Varga. Rik)

04.02.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒शन्नु॒ षु णः॑ सु॒मना॑ उपा॒के सोम॑स्य॒ नु सुषु॑तस्य स्वधावः ।

पा इं॑द्र॒ प्रति॑भृतस्य॒ मध्वः॒ समंध॑सा ममदः पृ॒ष्ठ्ये॑न ॥

Samhita Devanagari Nonaccented

उशन्नु षु णः सुमना उपाके सोमस्य नु सुषुतस्य स्वधावः ।

पा इंद्र प्रतिभृतस्य मध्वः समंधसा ममदः पृष्ठ्येन ॥

Samhita Transcription Accented

uśánnu ṣú ṇaḥ sumánā upāké sómasya nú súṣutasya svadhāvaḥ ǀ

pā́ indra prátibhṛtasya mádhvaḥ sámándhasā mamadaḥ pṛṣṭhyéna ǁ

Samhita Transcription Nonaccented

uśannu ṣu ṇaḥ sumanā upāke somasya nu suṣutasya svadhāvaḥ ǀ

pā indra pratibhṛtasya madhvaḥ samandhasā mamadaḥ pṛṣṭhyena ǁ

Padapatha Devanagari Accented

उ॒शन् । ऊं॒ इति॑ । सु । नः॒ । सु॒ऽमनाः॑ । उ॒पा॒के । सोम॑स्य । नु । सुऽसु॑तस्य । स्व॒धा॒ऽवः॒ ।

पाः । इ॒न्द्र॒ । प्रति॑ऽभृतस्य । मध्वः॑ । सम् । अन्ध॑सा । म॒म॒दः॒ । पृ॒ष्ठ्ये॑न ॥

Padapatha Devanagari Nonaccented

उशन् । ऊं इति । सु । नः । सुऽमनाः । उपाके । सोमस्य । नु । सुऽसुतस्य । स्वधाऽवः ।

पाः । इन्द्र । प्रतिऽभृतस्य । मध्वः । सम् । अन्धसा । ममदः । पृष्ठ्येन ॥

Padapatha Transcription Accented

uśán ǀ ūṃ íti ǀ sú ǀ naḥ ǀ su-mánāḥ ǀ upāké ǀ sómasya ǀ nú ǀ sú-sutasya ǀ svadhā-vaḥ ǀ

pā́ḥ ǀ indra ǀ práti-bhṛtasya ǀ mádhvaḥ ǀ sám ǀ ándhasā ǀ mamadaḥ ǀ pṛṣṭhyéna ǁ

Padapatha Transcription Nonaccented

uśan ǀ ūṃ iti ǀ su ǀ naḥ ǀ su-manāḥ ǀ upāke ǀ somasya ǀ nu ǀ su-sutasya ǀ svadhā-vaḥ ǀ

pāḥ ǀ indra ǀ prati-bhṛtasya ǀ madhvaḥ ǀ sam ǀ andhasā ǀ mamadaḥ ǀ pṛṣṭhyena ǁ

04.020.05   (Mandala. Sukta. Rik)

3.6.03.05    (Ashtaka. Adhyaya. Varga. Rik)

04.02.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि यो र॑र॒प्श ऋषि॑भि॒र्नवे॑भिर्वृ॒क्षो न प॒क्वः सृण्यो॒ न जेता॑ ।

मर्यो॒ न योषा॑म॒भि मन्य॑मा॒नोऽच्छा॑ विवक्मि पुरुहू॒तमिंद्रं॑ ॥

Samhita Devanagari Nonaccented

वि यो ररप्श ऋषिभिर्नवेभिर्वृक्षो न पक्वः सृण्यो न जेता ।

मर्यो न योषामभि मन्यमानोऽच्छा विवक्मि पुरुहूतमिंद्रं ॥

Samhita Transcription Accented

ví yó rarapśá ṛ́ṣibhirnávebhirvṛkṣó ná pakváḥ sṛ́ṇyo ná jétā ǀ

máryo ná yóṣāmabhí mányamānó’cchā vivakmi puruhūtámíndram ǁ

Samhita Transcription Nonaccented

vi yo rarapśa ṛṣibhirnavebhirvṛkṣo na pakvaḥ sṛṇyo na jetā ǀ

maryo na yoṣāmabhi manyamāno’cchā vivakmi puruhūtamindram ǁ

Padapatha Devanagari Accented

वि । यः । र॒रप्शे । ऋषि॑ऽभिः । नवे॑भिः । वृ॒क्षः । न । प॒क्वः । सृण्यः॑ । न । जेता॑ ।

मर्यः॑ । न । योषा॑म् । अ॒भि । मन्य॑मानः । अच्छ॑ । वि॒व॒क्मि॒ । पु॒रु॒ऽहू॒तम् । इन्द्र॑म् ॥

Padapatha Devanagari Nonaccented

वि । यः । ररप्शे । ऋषिऽभिः । नवेभिः । वृक्षः । न । पक्वः । सृण्यः । न । जेता ।

मर्यः । न । योषाम् । अभि । मन्यमानः । अच्छ । विवक्मि । पुरुऽहूतम् । इन्द्रम् ॥

Padapatha Transcription Accented

ví ǀ yáḥ ǀ rarápśé ǀ ṛ́ṣi-bhiḥ ǀ návebhiḥ ǀ vṛkṣáḥ ǀ ná ǀ pakváḥ ǀ sṛ́ṇyaḥ ǀ ná ǀ jétā ǀ

máryaḥ ǀ ná ǀ yóṣām ǀ abhí ǀ mányamānaḥ ǀ áccha ǀ vivakmi ǀ puru-hūtám ǀ índram ǁ

Padapatha Transcription Nonaccented

vi ǀ yaḥ ǀ rarapśe ǀ ṛṣi-bhiḥ ǀ navebhiḥ ǀ vṛkṣaḥ ǀ na ǀ pakvaḥ ǀ sṛṇyaḥ ǀ na ǀ jetā ǀ

maryaḥ ǀ na ǀ yoṣām ǀ abhi ǀ manyamānaḥ ǀ accha ǀ vivakmi ǀ puru-hūtam ǀ indram ǁ

04.020.06   (Mandala. Sukta. Rik)

3.6.04.01    (Ashtaka. Adhyaya. Varga. Rik)

04.02.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गि॒रिर्न यः स्वत॑वाँ ऋ॒ष्व इंद्रः॑ स॒नादे॒व सह॑से जा॒त उ॒ग्रः ।

आद॑र्ता॒ वज्रं॒ स्थवि॑रं॒ न भी॒म उ॒द्नेव॒ कोशं॒ वसु॑ना॒ न्यृ॑ष्टं ॥

Samhita Devanagari Nonaccented

गिरिर्न यः स्वतवाँ ऋष्व इंद्रः सनादेव सहसे जात उग्रः ।

आदर्ता वज्रं स्थविरं न भीम उद्नेव कोशं वसुना न्यृष्टं ॥

Samhita Transcription Accented

girírná yáḥ svátavām̐ ṛṣvá índraḥ sanā́devá sáhase jātá ugráḥ ǀ

ā́dartā vájram stháviram ná bhīmá udnéva kóśam vásunā nyṛ́ṣṭam ǁ

Samhita Transcription Nonaccented

girirna yaḥ svatavām̐ ṛṣva indraḥ sanādeva sahase jāta ugraḥ ǀ

ādartā vajram sthaviram na bhīma udneva kośam vasunā nyṛṣṭam ǁ

Padapatha Devanagari Accented

गि॒रिः । न । यः । स्वऽत॑वान् । ऋ॒ष्वः । इन्द्रः॑ । स॒नात् । ए॒व । सह॑से । जा॒तः । उ॒ग्रः ।

आऽद॑र्ता । वज्र॑म् । स्थवि॑रम् । न । भी॒मः । उ॒द्नाऽइ॑व । कोश॑म् । वसु॑ना । निऽऋ॑ष्टम् ॥

Padapatha Devanagari Nonaccented

गिरिः । न । यः । स्वऽतवान् । ऋष्वः । इन्द्रः । सनात् । एव । सहसे । जातः । उग्रः ।

आऽदर्ता । वज्रम् । स्थविरम् । न । भीमः । उद्नाऽइव । कोशम् । वसुना । निऽऋष्टम् ॥

Padapatha Transcription Accented

giríḥ ǀ ná ǀ yáḥ ǀ svá-tavān ǀ ṛṣváḥ ǀ índraḥ ǀ sanā́t ǀ evá ǀ sáhase ǀ jātáḥ ǀ ugráḥ ǀ

ā́-dartā ǀ vájram ǀ stháviram ǀ ná ǀ bhīmáḥ ǀ udnā́-iva ǀ kóśam ǀ vásunā ǀ ní-ṛṣṭam ǁ

Padapatha Transcription Nonaccented

giriḥ ǀ na ǀ yaḥ ǀ sva-tavān ǀ ṛṣvaḥ ǀ indraḥ ǀ sanāt ǀ eva ǀ sahase ǀ jātaḥ ǀ ugraḥ ǀ

ā-dartā ǀ vajram ǀ sthaviram ǀ na ǀ bhīmaḥ ǀ udnā-iva ǀ kośam ǀ vasunā ǀ ni-ṛṣṭam ǁ

04.020.07   (Mandala. Sukta. Rik)

3.6.04.02    (Ashtaka. Adhyaya. Varga. Rik)

04.02.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न यस्य॑ व॒र्ता ज॒नुषा॒ न्वस्ति॒ न राध॑स आमरी॒ता म॒घस्य॑ ।

उ॒द्वा॒वृ॒षा॒णस्त॑विषीव उग्रा॒स्मभ्यं॑ दद्धि पुरुहूत रा॒यः ॥

Samhita Devanagari Nonaccented

न यस्य वर्ता जनुषा न्वस्ति न राधस आमरीता मघस्य ।

उद्वावृषाणस्तविषीव उग्रास्मभ्यं दद्धि पुरुहूत रायः ॥

Samhita Transcription Accented

ná yásya vartā́ janúṣā nvásti ná rā́dhasa āmarītā́ maghásya ǀ

udvāvṛṣāṇástaviṣīva ugrāsmábhyam daddhi puruhūta rāyáḥ ǁ

Samhita Transcription Nonaccented

na yasya vartā januṣā nvasti na rādhasa āmarītā maghasya ǀ

udvāvṛṣāṇastaviṣīva ugrāsmabhyam daddhi puruhūta rāyaḥ ǁ

Padapatha Devanagari Accented

न । यस्य॑ । व॒र्ता । ज॒नुषा॑ । नु । अस्ति॑ । न । राध॑सः । आ॒ऽम॒री॒ता । म॒घस्य॑ ।

उ॒त्ऽव॒वृ॒षा॒णः । त॒वि॒षी॒ऽवः॒ । उ॒ग्र॒ । अ॒स्मभ्य॑म् । द॒द्धि॒ । पु॒रु॒ऽहू॒त॒ । रा॒यः ॥

Padapatha Devanagari Nonaccented

न । यस्य । वर्ता । जनुषा । नु । अस्ति । न । राधसः । आऽमरीता । मघस्य ।

उत्ऽववृषाणः । तविषीऽवः । उग्र । अस्मभ्यम् । दद्धि । पुरुऽहूत । रायः ॥

Padapatha Transcription Accented

ná ǀ yásya ǀ vartā́ ǀ janúṣā ǀ nú ǀ ásti ǀ ná ǀ rā́dhasaḥ ǀ ā-marītā́ ǀ maghásya ǀ

ut-vavṛṣāṇáḥ ǀ taviṣī-vaḥ ǀ ugra ǀ asmábhyam ǀ daddhi ǀ puru-hūta ǀ rāyáḥ ǁ

Padapatha Transcription Nonaccented

na ǀ yasya ǀ vartā ǀ januṣā ǀ nu ǀ asti ǀ na ǀ rādhasaḥ ǀ ā-marītā ǀ maghasya ǀ

ut-vavṛṣāṇaḥ ǀ taviṣī-vaḥ ǀ ugra ǀ asmabhyam ǀ daddhi ǀ puru-hūta ǀ rāyaḥ ǁ

04.020.08   (Mandala. Sukta. Rik)

3.6.04.03    (Ashtaka. Adhyaya. Varga. Rik)

04.02.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ईक्षे॑ रा॒यः क्षय॑स्य चर्षणी॒नामु॒त व्र॒जम॑पव॒र्तासि॒ गोनां॑ ।

शि॒क्षा॒न॒रः स॑मि॒थेषु॑ प्र॒हावा॒न्वस्वो॑ रा॒शिम॑भिने॒तासि॒ भूरिं॑ ॥

Samhita Devanagari Nonaccented

ईक्षे रायः क्षयस्य चर्षणीनामुत व्रजमपवर्तासि गोनां ।

शिक्षानरः समिथेषु प्रहावान्वस्वो राशिमभिनेतासि भूरिं ॥

Samhita Transcription Accented

ī́kṣe rāyáḥ kṣáyasya carṣaṇīnā́mutá vrajámapavartā́si gónām ǀ

śikṣānaráḥ samithéṣu prahā́vānvásvo rāśímabhinetā́si bhū́rim ǁ

Samhita Transcription Nonaccented

īkṣe rāyaḥ kṣayasya carṣaṇīnāmuta vrajamapavartāsi gonām ǀ

śikṣānaraḥ samitheṣu prahāvānvasvo rāśimabhinetāsi bhūrim ǁ

Padapatha Devanagari Accented

ईक्षे॑ । रा॒यः । क्षय॑स्य । च॒र्ष॒णी॒नाम् । उ॒त । व्र॒जम् । अ॒प॒ऽव॒र्ता । अ॒सि॒ । गोना॑म् ।

शि॒क्षा॒ऽन॒रः । स॒म्ऽइ॒थेषु॑ । प्र॒हाऽवा॑न् । वस्वः॑ । रा॒शिम् । अ॒भि॒ऽने॒ता । अ॒सि॒ । भूरि॑म् ॥

Padapatha Devanagari Nonaccented

ईक्षे । रायः । क्षयस्य । चर्षणीनाम् । उत । व्रजम् । अपऽवर्ता । असि । गोनाम् ।

शिक्षाऽनरः । सम्ऽइथेषु । प्रहाऽवान् । वस्वः । राशिम् । अभिऽनेता । असि । भूरिम् ॥

Padapatha Transcription Accented

ī́kṣe ǀ rāyáḥ ǀ kṣáyasya ǀ carṣaṇīnā́m ǀ utá ǀ vrajám ǀ apa-vartā́ ǀ asi ǀ gónām ǀ

śikṣā-naráḥ ǀ sam-ithéṣu ǀ prahā́-vān ǀ vásvaḥ ǀ rāśím ǀ abhi-netā́ ǀ asi ǀ bhū́rim ǁ

Padapatha Transcription Nonaccented

īkṣe ǀ rāyaḥ ǀ kṣayasya ǀ carṣaṇīnām ǀ uta ǀ vrajam ǀ apa-vartā ǀ asi ǀ gonām ǀ

śikṣā-naraḥ ǀ sam-itheṣu ǀ prahā-vān ǀ vasvaḥ ǀ rāśim ǀ abhi-netā ǀ asi ǀ bhūrim ǁ

04.020.09   (Mandala. Sukta. Rik)

3.6.04.04    (Ashtaka. Adhyaya. Varga. Rik)

04.02.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कया॒ तच्छृ॑ण्वे॒ शच्या॒ शचि॑ष्ठो॒ यया॑ कृ॒णोति॒ मुहु॒ का चि॑दृ॒ष्वः ।

पु॒रु दा॒शुषे॒ विच॑यिष्ठो॒ अंहोऽथा॑ दधाति॒ द्रवि॑णं जरि॒त्रे ॥

Samhita Devanagari Nonaccented

कया तच्छृण्वे शच्या शचिष्ठो यया कृणोति मुहु का चिदृष्वः ।

पुरु दाशुषे विचयिष्ठो अंहोऽथा दधाति द्रविणं जरित्रे ॥

Samhita Transcription Accented

káyā tácchṛṇve śácyā śáciṣṭho yáyā kṛṇóti múhu kā́ cidṛṣváḥ ǀ

purú dāśúṣe vícayiṣṭho áṃhó’thā dadhāti dráviṇam jaritré ǁ

Samhita Transcription Nonaccented

kayā tacchṛṇve śacyā śaciṣṭho yayā kṛṇoti muhu kā cidṛṣvaḥ ǀ

puru dāśuṣe vicayiṣṭho aṃho’thā dadhāti draviṇam jaritre ǁ

Padapatha Devanagari Accented

कया॑ । तत् । शृ॒ण्वे॒ । शच्या॑ । शचि॑ष्ठः । यया॑ । कृ॒णोति॑ । मुहु॑ । का । चि॒त् । ऋ॒ष्वः ।

पु॒रु । दा॒शुषे॑ । विऽच॑यिष्ठः । अंहः॑ । अथ॑ । द॒धा॒ति॒ । द्रवि॑णम् । ज॒रि॒त्रे ॥

Padapatha Devanagari Nonaccented

कया । तत् । शृण्वे । शच्या । शचिष्ठः । यया । कृणोति । मुहु । का । चित् । ऋष्वः ।

पुरु । दाशुषे । विऽचयिष्ठः । अंहः । अथ । दधाति । द्रविणम् । जरित्रे ॥

Padapatha Transcription Accented

káyā ǀ tát ǀ śṛṇve ǀ śácyā ǀ śáciṣṭhaḥ ǀ yáyā ǀ kṛṇóti ǀ múhu ǀ kā́ ǀ cit ǀ ṛṣváḥ ǀ

purú ǀ dāśúṣe ǀ ví-cayiṣṭhaḥ ǀ áṃhaḥ ǀ átha ǀ dadhāti ǀ dráviṇam ǀ jaritré ǁ

Padapatha Transcription Nonaccented

kayā ǀ tat ǀ śṛṇve ǀ śacyā ǀ śaciṣṭhaḥ ǀ yayā ǀ kṛṇoti ǀ muhu ǀ kā ǀ cit ǀ ṛṣvaḥ ǀ

puru ǀ dāśuṣe ǀ vi-cayiṣṭhaḥ ǀ aṃhaḥ ǀ atha ǀ dadhāti ǀ draviṇam ǀ jaritre ǁ

04.020.10   (Mandala. Sukta. Rik)

3.6.04.05    (Ashtaka. Adhyaya. Varga. Rik)

04.02.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नो॑ मर्धी॒रा भ॑रा द॒द्धि तन्नः॒ प्र दा॒शुषे॒ दात॑वे॒ भूरि॒ यत्ते॑ ।

नव्ये॑ दे॒ष्णे श॒स्ते अ॒स्मिंत॑ उ॒क्थे प्र ब्र॑वाम व॒यमिं॑द्र स्तु॒वंतः॑ ॥

Samhita Devanagari Nonaccented

मा नो मर्धीरा भरा दद्धि तन्नः प्र दाशुषे दातवे भूरि यत्ते ।

नव्ये देष्णे शस्ते अस्मिंत उक्थे प्र ब्रवाम वयमिंद्र स्तुवंतः ॥

Samhita Transcription Accented

mā́ no mardhīrā́ bharā daddhí tánnaḥ prá dāśúṣe dā́tave bhū́ri yátte ǀ

návye deṣṇé śasté asmínta ukthé prá bravāma vayámindra stuvántaḥ ǁ

Samhita Transcription Nonaccented

mā no mardhīrā bharā daddhi tannaḥ pra dāśuṣe dātave bhūri yatte ǀ

navye deṣṇe śaste asminta ukthe pra bravāma vayamindra stuvantaḥ ǁ

Padapatha Devanagari Accented

मा । नः॒ । म॒र्धीः॒ । आ । भ॒र॒ । द॒द्धि । तत् । नः॒ । प्र । दा॒शुषे॑ । दात॑वे । भूरि॑ । यत् । ते॒ ।

नव्ये॑ । दे॒ष्णे । श॒स्ते । अ॒स्मिन् । ते॒ । उ॒क्थे । प्र । ब्र॒वा॒म॒ । व॒यम् । इ॒न्द्र॒ । स्तु॒वन्तः॑ ॥

Padapatha Devanagari Nonaccented

मा । नः । मर्धीः । आ । भर । दद्धि । तत् । नः । प्र । दाशुषे । दातवे । भूरि । यत् । ते ।

नव्ये । देष्णे । शस्ते । अस्मिन् । ते । उक्थे । प्र । ब्रवाम । वयम् । इन्द्र । स्तुवन्तः ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ mardhīḥ ǀ ā́ ǀ bhara ǀ daddhí ǀ tát ǀ naḥ ǀ prá ǀ dāśúṣe ǀ dā́tave ǀ bhū́ri ǀ yát ǀ te ǀ

návye ǀ deṣṇé ǀ śasté ǀ asmín ǀ te ǀ ukthé ǀ prá ǀ bravāma ǀ vayám ǀ indra ǀ stuvántaḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ mardhīḥ ǀ ā ǀ bhara ǀ daddhi ǀ tat ǀ naḥ ǀ pra ǀ dāśuṣe ǀ dātave ǀ bhūri ǀ yat ǀ te ǀ

navye ǀ deṣṇe ǀ śaste ǀ asmin ǀ te ǀ ukthe ǀ pra ǀ bravāma ǀ vayam ǀ indra ǀ stuvantaḥ ǁ

04.020.11   (Mandala. Sukta. Rik)

3.6.04.06    (Ashtaka. Adhyaya. Varga. Rik)

04.02.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।

अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥

Samhita Devanagari Nonaccented

नू ष्टुत इंद्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।

अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥

Samhita Transcription Accented

nū́ ṣṭutá indra nū́ gṛṇāná íṣam jaritré nadyó ná pīpeḥ ǀ

ákāri te harivo bráhma návyam dhiyā́ syāma rathyáḥ sadāsā́ḥ ǁ

Samhita Transcription Nonaccented

nū ṣṭuta indra nū gṛṇāna iṣam jaritre nadyo na pīpeḥ ǀ

akāri te harivo brahma navyam dhiyā syāma rathyaḥ sadāsāḥ ǁ

Padapatha Devanagari Accented

नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।

अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥

Padapatha Devanagari Nonaccented

नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः ।

अकारि । ते । हरिऽवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥

Padapatha Transcription Accented

nú ǀ stutáḥ ǀ indra ǀ nú ǀ gṛṇānáḥ ǀ íṣam ǀ jaritré ǀ nadyáḥ ǀ ná ǀ pīperíti pīpeḥ ǀ

ákāri ǀ te ǀ hari-vaḥ ǀ bráhma ǀ návyam ǀ dhiyā́ ǀ syāma ǀ rathyáḥ ǀ sadā-sā́ḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ stutaḥ ǀ indra ǀ nu ǀ gṛṇānaḥ ǀ iṣam ǀ jaritre ǀ nadyaḥ ǀ na ǀ pīperiti pīpeḥ ǀ

akāri ǀ te ǀ hari-vaḥ ǀ brahma ǀ navyam ǀ dhiyā ǀ syāma ǀ rathyaḥ ǀ sadā-sāḥ ǁ