SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 21

 

1. Info

To:    indra
From:   vāmadeva gautama
Metres:   1st set of styles: bhurikpaṅkti (1, 2, 7, 10); nicṛttriṣṭup (4, 5); virāṭtrisṭup (6, 8); svarāṭpaṅkti (3); triṣṭup (9); nicṛtpaṅkti (11)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.021.01   (Mandala. Sukta. Rik)

3.6.05.01    (Ashtaka. Adhyaya. Varga. Rik)

04.02.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ या॒त्विंद्रोऽव॑स॒ उप॑ न इ॒ह स्तु॒तः स॑ध॒माद॑स्तु॒ शूरः॑ ।

वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑ पू॒र्वीर्द्यौर्न क्ष॒त्रम॒भिभू॑ति॒ पुष्या॑त् ॥

Samhita Devanagari Nonaccented

आ यात्विंद्रोऽवस उप न इह स्तुतः सधमादस्तु शूरः ।

वावृधानस्तविषीर्यस्य पूर्वीर्द्यौर्न क्षत्रमभिभूति पुष्यात् ॥

Samhita Transcription Accented

ā́ yātvíndró’vasa úpa na ihá stutáḥ sadhamā́dastu śū́raḥ ǀ

vāvṛdhānástáviṣīryásya pūrvī́rdyáurná kṣatrámabhíbhūti púṣyāt ǁ

Samhita Transcription Nonaccented

ā yātvindro’vasa upa na iha stutaḥ sadhamādastu śūraḥ ǀ

vāvṛdhānastaviṣīryasya pūrvīrdyaurna kṣatramabhibhūti puṣyāt ǁ

Padapatha Devanagari Accented

आ । या॒तु॒ । इन्द्रः॑ । अव॑से । उप॑ । नः॒ । इ॒ह । स्तु॒तः । स॒ध॒ऽमात् । अ॒स्तु॒ । शूरः॑ ।

व॒वृ॒धा॒नः । तवि॑षीः । यस्य॑ । पू॒र्वीः । द्यौः । न । क्ष॒त्रम् । अ॒भिऽभू॑ति । पुष्या॑त् ॥

Padapatha Devanagari Nonaccented

आ । यातु । इन्द्रः । अवसे । उप । नः । इह । स्तुतः । सधऽमात् । अस्तु । शूरः ।

ववृधानः । तविषीः । यस्य । पूर्वीः । द्यौः । न । क्षत्रम् । अभिऽभूति । पुष्यात् ॥

Padapatha Transcription Accented

ā́ ǀ yātu ǀ índraḥ ǀ ávase ǀ úpa ǀ naḥ ǀ ihá ǀ stutáḥ ǀ sadha-mā́t ǀ astu ǀ śū́raḥ ǀ

vavṛdhānáḥ ǀ táviṣīḥ ǀ yásya ǀ pūrvī́ḥ ǀ dyáuḥ ǀ ná ǀ kṣatrám ǀ abhí-bhūti ǀ púṣyāt ǁ

Padapatha Transcription Nonaccented

ā ǀ yātu ǀ indraḥ ǀ avase ǀ upa ǀ naḥ ǀ iha ǀ stutaḥ ǀ sadha-māt ǀ astu ǀ śūraḥ ǀ

vavṛdhānaḥ ǀ taviṣīḥ ǀ yasya ǀ pūrvīḥ ǀ dyauḥ ǀ na ǀ kṣatram ǀ abhi-bhūti ǀ puṣyāt ǁ

04.021.02   (Mandala. Sukta. Rik)

3.6.05.02    (Ashtaka. Adhyaya. Varga. Rik)

04.02.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तस्येदि॒ह स्त॑वथ॒ वृष्ण्या॑नि तुविद्यु॒म्नस्य॑ तुवि॒राध॑सो॒ नॄन् ।

यस्य॒ क्रतु॑र्विद॒थ्यो॒३॒॑ न स॒म्राट् सा॒ह्वाँ तरु॑त्रो अ॒भ्यस्ति॑ कृ॒ष्टीः ॥

Samhita Devanagari Nonaccented

तस्येदिह स्तवथ वृष्ण्यानि तुविद्युम्नस्य तुविराधसो नॄन् ।

यस्य क्रतुर्विदथ्यो न सम्राट् साह्वाँ तरुत्रो अभ्यस्ति कृष्टीः ॥

Samhita Transcription Accented

tásyédihá stavatha vṛ́ṣṇyāni tuvidyumnásya tuvirā́dhaso nṝ́n ǀ

yásya kráturvidathyó ná samrā́ṭ sāhvā́m̐ tárutro abhyásti kṛṣṭī́ḥ ǁ

Samhita Transcription Nonaccented

tasyediha stavatha vṛṣṇyāni tuvidyumnasya tuvirādhaso nṝn ǀ

yasya kraturvidathyo na samrāṭ sāhvām̐ tarutro abhyasti kṛṣṭīḥ ǁ

Padapatha Devanagari Accented

तस्य॑ । इत् । इ॒ह । स्त॒व॒थ॒ । वृष्ण्या॑नि । तु॒वि॒ऽद्यु॒म्नस्य॑ । तु॒वि॒ऽराध॑सः । नॄन् ।

यस्य॑ । क्रतुः॑ । वि॒द॒थ्यः॑ । न । स॒म्ऽराट् । स॒ह्वान् । तरु॑त्रः । अ॒भि । अस्ति॑ । कृ॒ष्टीः ॥

Padapatha Devanagari Nonaccented

तस्य । इत् । इह । स्तवथ । वृष्ण्यानि । तुविऽद्युम्नस्य । तुविऽराधसः । नॄन् ।

यस्य । क्रतुः । विदथ्यः । न । सम्ऽराट् । सह्वान् । तरुत्रः । अभि । अस्ति । कृष्टीः ॥

Padapatha Transcription Accented

tásya ǀ ít ǀ ihá ǀ stavatha ǀ vṛ́ṣṇyāni ǀ tuvi-dyumnásya ǀ tuvi-rā́dhasaḥ ǀ nṝ́n ǀ

yásya ǀ krátuḥ ǀ vidathyáḥ ǀ ná ǀ sam-rā́ṭ ǀ sahvā́n ǀ tárutraḥ ǀ abhí ǀ ásti ǀ kṛṣṭī́ḥ ǁ

Padapatha Transcription Nonaccented

tasya ǀ it ǀ iha ǀ stavatha ǀ vṛṣṇyāni ǀ tuvi-dyumnasya ǀ tuvi-rādhasaḥ ǀ nṝn ǀ

yasya ǀ kratuḥ ǀ vidathyaḥ ǀ na ǀ sam-rāṭ ǀ sahvān ǀ tarutraḥ ǀ abhi ǀ asti ǀ kṛṣṭīḥ ǁ

04.021.03   (Mandala. Sukta. Rik)

3.6.05.03    (Ashtaka. Adhyaya. Varga. Rik)

04.02.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ या॒त्विंद्रो॑ दि॒व आ पृ॑थि॒व्या म॒क्षू स॑मु॒द्रादु॒त वा॒ पुरी॑षात् ।

स्व॑र्णरा॒दव॑से नो म॒रुत्वा॑न्परा॒वतो॑ वा॒ सद॑नादृ॒तस्य॑ ॥

Samhita Devanagari Nonaccented

आ यात्विंद्रो दिव आ पृथिव्या मक्षू समुद्रादुत वा पुरीषात् ।

स्वर्णरादवसे नो मरुत्वान्परावतो वा सदनादृतस्य ॥

Samhita Transcription Accented

ā́ yātvíndro divá ā́ pṛthivyā́ makṣū́ samudrā́dutá vā púrīṣāt ǀ

svárṇarādávase no marútvānparāváto vā sádanādṛtásya ǁ

Samhita Transcription Nonaccented

ā yātvindro diva ā pṛthivyā makṣū samudrāduta vā purīṣāt ǀ

svarṇarādavase no marutvānparāvato vā sadanādṛtasya ǁ

Padapatha Devanagari Accented

आ । या॒तु॒ । इन्द्रः॑ । दि॒वः । आ । पृ॒थि॒व्याः । म॒क्षु । स॒मु॒द्रात् । उ॒त । वा॒ । पुरी॑षात् ।

स्वः॑ऽनरात् । अव॑से । नः॒ । म॒रुत्वा॑न् । प॒रा॒ऽवतः॑ । वा॒ । सद॑नात् । ऋ॒तस्य॑ ॥

Padapatha Devanagari Nonaccented

आ । यातु । इन्द्रः । दिवः । आ । पृथिव्याः । मक्षु । समुद्रात् । उत । वा । पुरीषात् ।

स्वःऽनरात् । अवसे । नः । मरुत्वान् । पराऽवतः । वा । सदनात् । ऋतस्य ॥

Padapatha Transcription Accented

ā́ ǀ yātu ǀ índraḥ ǀ diváḥ ǀ ā́ ǀ pṛthivyā́ḥ ǀ makṣú ǀ samudrā́t ǀ utá ǀ vā ǀ púrīṣāt ǀ

sváḥ-narāt ǀ ávase ǀ naḥ ǀ marútvān ǀ parā-vátaḥ ǀ vā ǀ sádanāt ǀ ṛtásya ǁ

Padapatha Transcription Nonaccented

ā ǀ yātu ǀ indraḥ ǀ divaḥ ǀ ā ǀ pṛthivyāḥ ǀ makṣu ǀ samudrāt ǀ uta ǀ vā ǀ purīṣāt ǀ

svaḥ-narāt ǀ avase ǀ naḥ ǀ marutvān ǀ parā-vataḥ ǀ vā ǀ sadanāt ǀ ṛtasya ǁ

04.021.04   (Mandala. Sukta. Rik)

3.6.05.04    (Ashtaka. Adhyaya. Varga. Rik)

04.02.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे॒ तमु॑ ष्टवाम वि॒दथे॒ष्विंद्रं॑ ।

यो वा॒युना॒ जय॑ति॒ गोम॑तीषु॒ प्र धृ॑ष्णु॒या नय॑ति॒ वस्यो॒ अच्छ॑ ॥

Samhita Devanagari Nonaccented

स्थूरस्य रायो बृहतो य ईशे तमु ष्टवाम विदथेष्विंद्रं ।

यो वायुना जयति गोमतीषु प्र धृष्णुया नयति वस्यो अच्छ ॥

Samhita Transcription Accented

sthūrásya rāyó bṛható yá ī́śe támu ṣṭavāma vidátheṣvíndram ǀ

yó vāyúnā jáyati gómatīṣu prá dhṛṣṇuyā́ náyati vásyo áccha ǁ

Samhita Transcription Nonaccented

sthūrasya rāyo bṛhato ya īśe tamu ṣṭavāma vidatheṣvindram ǀ

yo vāyunā jayati gomatīṣu pra dhṛṣṇuyā nayati vasyo accha ǁ

Padapatha Devanagari Accented

स्थू॒रस्य॑ । रा॒यः । बृ॒ह॒तः । यः । ईशे॑ । तम् । ऊं॒ इति॑ । स्त॒वा॒म॒ । वि॒दथे॑षु । इन्द्र॑म् ।

यः । वा॒युना॑ । जय॑ति । गोऽम॑तीषु । प्र । धृ॒ष्णु॒ऽया । नय॑ति । वस्यः॑ । अच्छ॑ ॥

Padapatha Devanagari Nonaccented

स्थूरस्य । रायः । बृहतः । यः । ईशे । तम् । ऊं इति । स्तवाम । विदथेषु । इन्द्रम् ।

यः । वायुना । जयति । गोऽमतीषु । प्र । धृष्णुऽया । नयति । वस्यः । अच्छ ॥

Padapatha Transcription Accented

sthūrásya ǀ rāyáḥ ǀ bṛhatáḥ ǀ yáḥ ǀ ī́śe ǀ tám ǀ ūṃ íti ǀ stavāma ǀ vidátheṣu ǀ índram ǀ

yáḥ ǀ vāyúnā ǀ jáyati ǀ gó-matīṣu ǀ prá ǀ dhṛṣṇu-yā́ ǀ náyati ǀ vásyaḥ ǀ áccha ǁ

Padapatha Transcription Nonaccented

sthūrasya ǀ rāyaḥ ǀ bṛhataḥ ǀ yaḥ ǀ īśe ǀ tam ǀ ūṃ iti ǀ stavāma ǀ vidatheṣu ǀ indram ǀ

yaḥ ǀ vāyunā ǀ jayati ǀ go-matīṣu ǀ pra ǀ dhṛṣṇu-yā ǀ nayati ǀ vasyaḥ ǀ accha ǁ

04.021.05   (Mandala. Sukta. Rik)

3.6.05.05    (Ashtaka. Adhyaya. Varga. Rik)

04.02.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॒ यो नमो॒ नम॑सि स्तभा॒यन्निय॑र्ति॒ वाचं॑ ज॒नय॒न्यज॑ध्यै ।

ऋं॒ज॒सा॒नः पु॑रु॒वार॑ उ॒क्थैरेंद्रं॑ कृण्वीत॒ सद॑नेषु॒ होता॑ ॥

Samhita Devanagari Nonaccented

उप यो नमो नमसि स्तभायन्नियर्ति वाचं जनयन्यजध्यै ।

ऋंजसानः पुरुवार उक्थैरेंद्रं कृण्वीत सदनेषु होता ॥

Samhita Transcription Accented

úpa yó námo námasi stabhāyánníyarti vā́cam janáyanyájadhyai ǀ

ṛñjasānáḥ puruvā́ra uktháiréndram kṛṇvīta sádaneṣu hótā ǁ

Samhita Transcription Nonaccented

upa yo namo namasi stabhāyanniyarti vācam janayanyajadhyai ǀ

ṛñjasānaḥ puruvāra ukthairendram kṛṇvīta sadaneṣu hotā ǁ

Padapatha Devanagari Accented

उप॑ । यः । नमः॑ । नम॑सि । स्त॒भा॒यन् । इय॑र्ति । वाच॑म् । ज॒नय॑न् । यज॑ध्यै ।

ऋ॒ञ्ज॒सा॒नः । पु॒रु॒ऽवारः॑ । उ॒क्थैः । आ । इन्द्र॑म् । कृ॒ण्वी॒त॒ । सद॑नेषु । होता॑ ॥

Padapatha Devanagari Nonaccented

उप । यः । नमः । नमसि । स्तभायन् । इयर्ति । वाचम् । जनयन् । यजध्यै ।

ऋञ्जसानः । पुरुऽवारः । उक्थैः । आ । इन्द्रम् । कृण्वीत । सदनेषु । होता ॥

Padapatha Transcription Accented

úpa ǀ yáḥ ǀ námaḥ ǀ námasi ǀ stabhāyán ǀ íyarti ǀ vā́cam ǀ janáyan ǀ yájadhyai ǀ

ṛñjasānáḥ ǀ puru-vā́raḥ ǀ uktháiḥ ǀ ā́ ǀ índram ǀ kṛṇvīta ǀ sádaneṣu ǀ hótā ǁ

Padapatha Transcription Nonaccented

upa ǀ yaḥ ǀ namaḥ ǀ namasi ǀ stabhāyan ǀ iyarti ǀ vācam ǀ janayan ǀ yajadhyai ǀ

ṛñjasānaḥ ǀ puru-vāraḥ ǀ ukthaiḥ ǀ ā ǀ indram ǀ kṛṇvīta ǀ sadaneṣu ǀ hotā ǁ

04.021.06   (Mandala. Sukta. Rik)

3.6.06.01    (Ashtaka. Adhyaya. Varga. Rik)

04.02.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धि॒षा यदि॑ धिष॒ण्यंतः॑ सर॒ण्यान्त्सदं॑तो॒ अद्रि॑मौशि॒जस्य॒ गोहे॑ ।

आ दु॒रोषाः॑ पा॒स्त्यस्य॒ होता॒ यो नो॑ म॒हान्त्सं॒वर॑णेषु॒ वह्निः॑ ॥

Samhita Devanagari Nonaccented

धिषा यदि धिषण्यंतः सरण्यान्त्सदंतो अद्रिमौशिजस्य गोहे ।

आ दुरोषाः पास्त्यस्य होता यो नो महान्त्संवरणेषु वह्निः ॥

Samhita Transcription Accented

dhiṣā́ yádi dhiṣaṇyántaḥ saraṇyā́ntsádanto ádrimauśijásya góhe ǀ

ā́ duróṣāḥ pāstyásya hótā yó no mahā́ntsaṃváraṇeṣu váhniḥ ǁ

Samhita Transcription Nonaccented

dhiṣā yadi dhiṣaṇyantaḥ saraṇyāntsadanto adrimauśijasya gohe ǀ

ā duroṣāḥ pāstyasya hotā yo no mahāntsaṃvaraṇeṣu vahniḥ ǁ

Padapatha Devanagari Accented

धि॒षा । यदि॑ । धि॒ष॒ण्यन्तः॑ । स॒र॒ण्यान् । सद॑न्तः । अद्रि॑म् । औ॒शि॒जस्य॑ । गोहे॑ ।

आ । दु॒रोषाः॑ । पा॒स्त्यस्य॑ । होता॑ । यः । नः॒ । म॒हान् । स॒म्ऽवर॑णेषु । वह्निः॑ ॥

Padapatha Devanagari Nonaccented

धिषा । यदि । धिषण्यन्तः । सरण्यान् । सदन्तः । अद्रिम् । औशिजस्य । गोहे ।

आ । दुरोषाः । पास्त्यस्य । होता । यः । नः । महान् । सम्ऽवरणेषु । वह्निः ॥

Padapatha Transcription Accented

dhiṣā́ ǀ yádi ǀ dhiṣaṇyántaḥ ǀ saraṇyā́n ǀ sádantaḥ ǀ ádrim ǀ auśijásya ǀ góhe ǀ

ā́ ǀ duróṣāḥ ǀ pāstyásya ǀ hótā ǀ yáḥ ǀ naḥ ǀ mahā́n ǀ sam-váraṇeṣu ǀ váhniḥ ǁ

Padapatha Transcription Nonaccented

dhiṣā ǀ yadi ǀ dhiṣaṇyantaḥ ǀ saraṇyān ǀ sadantaḥ ǀ adrim ǀ auśijasya ǀ gohe ǀ

ā ǀ duroṣāḥ ǀ pāstyasya ǀ hotā ǀ yaḥ ǀ naḥ ǀ mahān ǀ sam-varaṇeṣu ǀ vahniḥ ǁ

04.021.07   (Mandala. Sukta. Rik)

3.6.06.02    (Ashtaka. Adhyaya. Varga. Rik)

04.02.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒त्रा यदीं॑ भार्व॒रस्य॒ वृष्णः॒ सिष॑क्ति॒ शुष्मः॑ स्तुव॒ते भरा॑य ।

गुहा॒ यदी॑मौशि॒जस्य॒ गोहे॒ प्र यद्धि॒ये प्राय॑से॒ मदा॑य ॥

Samhita Devanagari Nonaccented

सत्रा यदीं भार्वरस्य वृष्णः सिषक्ति शुष्मः स्तुवते भराय ।

गुहा यदीमौशिजस्य गोहे प्र यद्धिये प्रायसे मदाय ॥

Samhita Transcription Accented

satrā́ yádīm bhārvarásya vṛ́ṣṇaḥ síṣakti śúṣmaḥ stuvaté bhárāya ǀ

gúhā yádīmauśijásya góhe prá yáddhiyé prā́yase mádāya ǁ

Samhita Transcription Nonaccented

satrā yadīm bhārvarasya vṛṣṇaḥ siṣakti śuṣmaḥ stuvate bharāya ǀ

guhā yadīmauśijasya gohe pra yaddhiye prāyase madāya ǁ

Padapatha Devanagari Accented

स॒त्रा । यत् । ई॒म् । भा॒र्व॒रस्य॑ । वृष्णः॑ । सिस॑क्ति । शुष्मः॑ । स्तु॒व॒ते । भरा॑य ।

गुहा॑ । यत् । ई॒म् । औ॒शि॒जस्य॑ । गोहे॑ । प्र । यत् । धि॒ये । प्र । अय॑से । मदा॑य ॥

Padapatha Devanagari Nonaccented

सत्रा । यत् । ईम् । भार्वरस्य । वृष्णः । सिसक्ति । शुष्मः । स्तुवते । भराय ।

गुहा । यत् । ईम् । औशिजस्य । गोहे । प्र । यत् । धिये । प्र । अयसे । मदाय ॥

Padapatha Transcription Accented

satrā́ ǀ yát ǀ īm ǀ bhārvarásya ǀ vṛ́ṣṇaḥ ǀ sísakti ǀ śúṣmaḥ ǀ stuvaté ǀ bhárāya ǀ

gúhā ǀ yát ǀ īm ǀ auśijásya ǀ góhe ǀ prá ǀ yát ǀ dhiyé ǀ prá ǀ áyase ǀ mádāya ǁ

Padapatha Transcription Nonaccented

satrā ǀ yat ǀ īm ǀ bhārvarasya ǀ vṛṣṇaḥ ǀ sisakti ǀ śuṣmaḥ ǀ stuvate ǀ bharāya ǀ

guhā ǀ yat ǀ īm ǀ auśijasya ǀ gohe ǀ pra ǀ yat ǀ dhiye ǀ pra ǀ ayase ǀ madāya ǁ

04.021.08   (Mandala. Sukta. Rik)

3.6.06.03    (Ashtaka. Adhyaya. Varga. Rik)

04.02.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि यद्वरां॑सि॒ पर्व॑तस्य वृ॒ण्वे पयो॑भिर्जि॒न्वे अ॒पां जवां॑सि ।

वि॒दद्गौ॒रस्य॑ गव॒यस्य॒ गोहे॒ यदी॒ वाजा॑य सु॒ध्यो॒३॒॑ वहं॑ति ॥

Samhita Devanagari Nonaccented

वि यद्वरांसि पर्वतस्य वृण्वे पयोभिर्जिन्वे अपां जवांसि ।

विदद्गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो वहंति ॥

Samhita Transcription Accented

ví yádvárāṃsi párvatasya vṛṇvé páyobhirjinvé apā́m jávāṃsi ǀ

vidádgaurásya gavayásya góhe yádī vā́jāya sudhyó váhanti ǁ

Samhita Transcription Nonaccented

vi yadvarāṃsi parvatasya vṛṇve payobhirjinve apām javāṃsi ǀ

vidadgaurasya gavayasya gohe yadī vājāya sudhyo vahanti ǁ

Padapatha Devanagari Accented

वि । यत् । वरां॑सि । पर्व॑तस्य । वृ॒ण्वे । पयः॑ऽभिः । जि॒न्वे । अ॒पाम् । जवां॑सि ।

वि॒दत् । गौ॒रस्य॑ । ग॒व॒यस्य॑ । गोहे॑ । यदि॑ । वाजा॑य । सु॒ऽध्यः॑ । वह॑न्ति ॥

Padapatha Devanagari Nonaccented

वि । यत् । वरांसि । पर्वतस्य । वृण्वे । पयःऽभिः । जिन्वे । अपाम् । जवांसि ।

विदत् । गौरस्य । गवयस्य । गोहे । यदि । वाजाय । सुऽध्यः । वहन्ति ॥

Padapatha Transcription Accented

ví ǀ yát ǀ várāṃsi ǀ párvatasya ǀ vṛṇvé ǀ páyaḥ-bhiḥ ǀ jinvé ǀ apā́m ǀ jávāṃsi ǀ

vidát ǀ gaurásya ǀ gavayásya ǀ góhe ǀ yádi ǀ vā́jāya ǀ su-dhyáḥ ǀ váhanti ǁ

Padapatha Transcription Nonaccented

vi ǀ yat ǀ varāṃsi ǀ parvatasya ǀ vṛṇve ǀ payaḥ-bhiḥ ǀ jinve ǀ apām ǀ javāṃsi ǀ

vidat ǀ gaurasya ǀ gavayasya ǀ gohe ǀ yadi ǀ vājāya ǀ su-dhyaḥ ǀ vahanti ǁ

04.021.09   (Mandala. Sukta. Rik)

3.6.06.04    (Ashtaka. Adhyaya. Varga. Rik)

04.02.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भ॒द्रा ते॒ हस्ता॒ सुकृ॑तो॒त पा॒णी प्र॑यं॒तारा॑ स्तुव॒ते राध॑ इंद्र ।

का ते॒ निष॑त्तिः॒ किमु॒ नो म॑मत्सि॒ किं नोदु॑दु हर्षसे॒ दात॒वा उ॑ ॥

Samhita Devanagari Nonaccented

भद्रा ते हस्ता सुकृतोत पाणी प्रयंतारा स्तुवते राध इंद्र ।

का ते निषत्तिः किमु नो ममत्सि किं नोदुदु हर्षसे दातवा उ ॥

Samhita Transcription Accented

bhadrā́ te hástā súkṛtotá pāṇī́ prayantā́rā stuvaté rā́dha indra ǀ

kā́ te níṣattiḥ kímu nó mamatsi kím nódudu harṣase dā́tavā́ u ǁ

Samhita Transcription Nonaccented

bhadrā te hastā sukṛtota pāṇī prayantārā stuvate rādha indra ǀ

kā te niṣattiḥ kimu no mamatsi kim nodudu harṣase dātavā u ǁ

Padapatha Devanagari Accented

भ॒द्रा । ते॒ । हस्ता॑ । सुऽकृ॑ता । उ॒त । पा॒णी इति॑ । प्र॒ऽय॒न्तारा॑ । स्तु॒व॒ते । राधः॑ । इ॒न्द्र॒ ।

का । ते॒ । निऽस॑त्तिः । किम् । ऊं॒ इति॑ । नः॒ । म॒म॒त्सि॒ । किम् । न । उत्ऽउ॑त् । ऊं॒ इति॑ । ह॒र्ष॒से॒ । दात॒वै । ऊं॒ इति॑ ॥

Padapatha Devanagari Nonaccented

भद्रा । ते । हस्ता । सुऽकृता । उत । पाणी इति । प्रऽयन्तारा । स्तुवते । राधः । इन्द्र ।

का । ते । निऽसत्तिः । किम् । ऊं इति । नः । ममत्सि । किम् । न । उत्ऽउत् । ऊं इति । हर्षसे । दातवै । ऊं इति ॥

Padapatha Transcription Accented

bhadrā́ ǀ te ǀ hástā ǀ sú-kṛtā ǀ utá ǀ pāṇī́ íti ǀ pra-yantā́rā ǀ stuvaté ǀ rā́dhaḥ ǀ indra ǀ

kā́ ǀ te ǀ ní-sattiḥ ǀ kím ǀ ūṃ íti ǀ naḥ ǀ mamatsi ǀ kím ǀ ná ǀ út-ut ǀ ūṃ íti ǀ harṣase ǀ dā́tavái ǀ ūṃ íti ǁ

Padapatha Transcription Nonaccented

bhadrā ǀ te ǀ hastā ǀ su-kṛtā ǀ uta ǀ pāṇī iti ǀ pra-yantārā ǀ stuvate ǀ rādhaḥ ǀ indra ǀ

kā ǀ te ǀ ni-sattiḥ ǀ kim ǀ ūṃ iti ǀ naḥ ǀ mamatsi ǀ kim ǀ na ǀ ut-ut ǀ ūṃ iti ǀ harṣase ǀ dātavai ǀ ūṃ iti ǁ

04.021.10   (Mandala. Sukta. Rik)

3.6.06.05    (Ashtaka. Adhyaya. Varga. Rik)

04.02.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा वस्व॒ इंद्रः॑ स॒त्यः स॒म्राड्ढंता॑ वृ॒त्रं वरि॑वः पू॒रवे॑ कः ।

पुरु॑ष्टुत॒ क्रत्वा॑ नः शग्धि रा॒यो भ॑क्षी॒य तेऽव॑सो॒ दैव्य॑स्य ॥

Samhita Devanagari Nonaccented

एवा वस्व इंद्रः सत्यः सम्राड्ढंता वृत्रं वरिवः पूरवे कः ।

पुरुष्टुत क्रत्वा नः शग्धि रायो भक्षीय तेऽवसो दैव्यस्य ॥

Samhita Transcription Accented

evā́ vásva índraḥ satyáḥ samrā́ḍḍhántā vṛtrám várivaḥ pūráve kaḥ ǀ

púruṣṭuta krátvā naḥ śagdhi rāyó bhakṣīyá té’vaso dáivyasya ǁ

Samhita Transcription Nonaccented

evā vasva indraḥ satyaḥ samrāḍḍhantā vṛtram varivaḥ pūrave kaḥ ǀ

puruṣṭuta kratvā naḥ śagdhi rāyo bhakṣīya te’vaso daivyasya ǁ

Padapatha Devanagari Accented

ए॒व । वस्वः॑ । इन्द्रः॑ । स॒त्यः । स॒म्ऽराट् । हन्ता॑ । वृ॒त्रम् । वरि॑वः । पू॒रवे॑ । क॒रिति॑ कः ।

पुरु॑ऽस्तुत । क्रत्वा॑ । नः॒ । श॒ग्धि॒ । रा॒यः । भ॒क्षी॒य । ते॒ । अव॑सः । दैव्य॑स्य ॥

Padapatha Devanagari Nonaccented

एव । वस्वः । इन्द्रः । सत्यः । सम्ऽराट् । हन्ता । वृत्रम् । वरिवः । पूरवे । करिति कः ।

पुरुऽस्तुत । क्रत्वा । नः । शग्धि । रायः । भक्षीय । ते । अवसः । दैव्यस्य ॥

Padapatha Transcription Accented

evá ǀ vásvaḥ ǀ índraḥ ǀ satyáḥ ǀ sam-rā́ṭ ǀ hántā ǀ vṛtrám ǀ várivaḥ ǀ pūráve ǀ karíti kaḥ ǀ

púru-stuta ǀ krátvā ǀ naḥ ǀ śagdhi ǀ rāyáḥ ǀ bhakṣīyá ǀ te ǀ ávasaḥ ǀ dáivyasya ǁ

Padapatha Transcription Nonaccented

eva ǀ vasvaḥ ǀ indraḥ ǀ satyaḥ ǀ sam-rāṭ ǀ hantā ǀ vṛtram ǀ varivaḥ ǀ pūrave ǀ kariti kaḥ ǀ

puru-stuta ǀ kratvā ǀ naḥ ǀ śagdhi ǀ rāyaḥ ǀ bhakṣīya ǀ te ǀ avasaḥ ǀ daivyasya ǁ

04.021.11   (Mandala. Sukta. Rik)

3.6.06.06    (Ashtaka. Adhyaya. Varga. Rik)

04.02.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।

अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥

Samhita Devanagari Nonaccented

नू ष्टुत इंद्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।

अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥

Samhita Transcription Accented

nū́ ṣṭutá indra nū́ gṛṇāná íṣam jaritré nadyó ná pīpeḥ ǀ

ákāri te harivo bráhma návyam dhiyā́ syāma rathyáḥ sadāsā́ḥ ǁ

Samhita Transcription Nonaccented

nū ṣṭuta indra nū gṛṇāna iṣam jaritre nadyo na pīpeḥ ǀ

akāri te harivo brahma navyam dhiyā syāma rathyaḥ sadāsāḥ ǁ

Padapatha Devanagari Accented

नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।

अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥

Padapatha Devanagari Nonaccented

नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः ।

अकारि । ते । हरिऽवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥

Padapatha Transcription Accented

nú ǀ stutáḥ ǀ indra ǀ nú ǀ gṛṇānáḥ ǀ íṣam ǀ jaritré ǀ nadyáḥ ǀ ná ǀ pīperíti pīpeḥ ǀ

ákāri ǀ te ǀ hari-vaḥ ǀ bráhma ǀ návyam ǀ dhiyā́ ǀ syāma ǀ rathyáḥ ǀ sadā-sā́ḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ stutaḥ ǀ indra ǀ nu ǀ gṛṇānaḥ ǀ iṣam ǀ jaritre ǀ nadyaḥ ǀ na ǀ pīperiti pīpeḥ ǀ

akāri ǀ te ǀ hari-vaḥ ǀ brahma ǀ navyam ǀ dhiyā ǀ syāma ǀ rathyaḥ ǀ sadā-sāḥ ǁ