SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 22

 

1. Info

To:    indra
From:   vāmadeva gautama
Metres:   1st set of styles: nicṛttriṣṭup (1, 2, 5, 10); virāṭtrisṭup (3, 4); triṣṭup (6, 7); bhurikpaṅkti (8); svarāṭpaṅkti (9); nicṛtpaṅkti (11)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.022.01   (Mandala. Sukta. Rik)

3.6.07.01    (Ashtaka. Adhyaya. Varga. Rik)

04.03.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यन्न॒ इंद्रो॑ जुजु॒षे यच्च॒ वष्टि॒ तन्नो॑ म॒हान्क॑रति शु॒ष्म्या चि॑त् ।

ब्रह्म॒ स्तोमं॑ म॒घवा॒ सोम॑मु॒क्था यो अश्मा॑नं॒ शव॑सा॒ बिभ्र॒देति॑ ॥

Samhita Devanagari Nonaccented

यन्न इंद्रो जुजुषे यच्च वष्टि तन्नो महान्करति शुष्म्या चित् ।

ब्रह्म स्तोमं मघवा सोममुक्था यो अश्मानं शवसा बिभ्रदेति ॥

Samhita Transcription Accented

yánna índro jujuṣé yácca váṣṭi tánno mahā́nkarati śuṣmyā́ cit ǀ

bráhma stómam maghávā sómamukthā́ yó áśmānam śávasā bíbhradéti ǁ

Samhita Transcription Nonaccented

yanna indro jujuṣe yacca vaṣṭi tanno mahānkarati śuṣmyā cit ǀ

brahma stomam maghavā somamukthā yo aśmānam śavasā bibhradeti ǁ

Padapatha Devanagari Accented

यत् । नः॒ । इन्द्रः॑ । जु॒जु॒षे । यत् । च॒ । वष्टि॑ । तत् । नः॒ । म॒हान् । क॒र॒ति॒ । शु॒ष्मी । आ । चि॒त् ।

ब्रह्म॑ । स्तोम॑म् । म॒घऽवा॑ । सोम॑म् । उ॒क्था । यः । अश्मा॑नम् । शव॑सा । बिभ्र॑त् । एति॑ ॥

Padapatha Devanagari Nonaccented

यत् । नः । इन्द्रः । जुजुषे । यत् । च । वष्टि । तत् । नः । महान् । करति । शुष्मी । आ । चित् ।

ब्रह्म । स्तोमम् । मघऽवा । सोमम् । उक्था । यः । अश्मानम् । शवसा । बिभ्रत् । एति ॥

Padapatha Transcription Accented

yát ǀ naḥ ǀ índraḥ ǀ jujuṣé ǀ yát ǀ ca ǀ váṣṭi ǀ tát ǀ naḥ ǀ mahā́n ǀ karati ǀ śuṣmī́ ǀ ā́ ǀ cit ǀ

bráhma ǀ stómam ǀ maghá-vā ǀ sómam ǀ ukthā́ ǀ yáḥ ǀ áśmānam ǀ śávasā ǀ bíbhrat ǀ éti ǁ

Padapatha Transcription Nonaccented

yat ǀ naḥ ǀ indraḥ ǀ jujuṣe ǀ yat ǀ ca ǀ vaṣṭi ǀ tat ǀ naḥ ǀ mahān ǀ karati ǀ śuṣmī ǀ ā ǀ cit ǀ

brahma ǀ stomam ǀ magha-vā ǀ somam ǀ ukthā ǀ yaḥ ǀ aśmānam ǀ śavasā ǀ bibhrat ǀ eti ǁ

04.022.02   (Mandala. Sukta. Rik)

3.6.07.02    (Ashtaka. Adhyaya. Varga. Rik)

04.03.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॒ वृषं॑धिं॒ चतु॑रश्रि॒मस्य॑न्नु॒ग्रो बा॒हुभ्यां॒ नृत॑मः॒ शची॑वान् ।

श्रि॒ये परु॑ष्णीमु॒षमा॑ण॒ ऊर्णां॒ यस्याः॒ पर्वा॑णि स॒ख्याय॑ वि॒व्ये ॥

Samhita Devanagari Nonaccented

वृषा वृषंधिं चतुरश्रिमस्यन्नुग्रो बाहुभ्यां नृतमः शचीवान् ।

श्रिये परुष्णीमुषमाण ऊर्णां यस्याः पर्वाणि सख्याय विव्ये ॥

Samhita Transcription Accented

vṛ́ṣā vṛ́ṣandhim cáturaśrimásyannugró bāhúbhyām nṛ́tamaḥ śácīvān ǀ

śriyé páruṣṇīmuṣámāṇa ū́rṇām yásyāḥ párvāṇi sakhyā́ya vivyé ǁ

Samhita Transcription Nonaccented

vṛṣā vṛṣandhim caturaśrimasyannugro bāhubhyām nṛtamaḥ śacīvān ǀ

śriye paruṣṇīmuṣamāṇa ūrṇām yasyāḥ parvāṇi sakhyāya vivye ǁ

Padapatha Devanagari Accented

वृषा॑ । वृष॑न्धिम् । चतुः॑ऽअश्रिम् । अस्य॑न् । उ॒ग्रः । बा॒हुऽभ्या॑म् । नृऽत॑मः । शची॑ऽवान् ।

श्रि॒ये । परु॑ष्णीम् । उ॒षमा॑णः । ऊर्णा॑म् । यस्याः॑ । पर्वा॑णि । स॒ख्याय॑ । वि॒व्ये ॥

Padapatha Devanagari Nonaccented

वृषा । वृषन्धिम् । चतुःऽअश्रिम् । अस्यन् । उग्रः । बाहुऽभ्याम् । नृऽतमः । शचीऽवान् ।

श्रिये । परुष्णीम् । उषमाणः । ऊर्णाम् । यस्याः । पर्वाणि । सख्याय । विव्ये ॥

Padapatha Transcription Accented

vṛ́ṣā ǀ vṛ́ṣandhim ǀ cátuḥ-aśrim ǀ ásyan ǀ ugráḥ ǀ bāhú-bhyām ǀ nṛ́-tamaḥ ǀ śácī-vān ǀ

śriyé ǀ páruṣṇīm ǀ uṣámāṇaḥ ǀ ū́rṇām ǀ yásyāḥ ǀ párvāṇi ǀ sakhyā́ya ǀ vivyé ǁ

Padapatha Transcription Nonaccented

vṛṣā ǀ vṛṣandhim ǀ catuḥ-aśrim ǀ asyan ǀ ugraḥ ǀ bāhu-bhyām ǀ nṛ-tamaḥ ǀ śacī-vān ǀ

śriye ǀ paruṣṇīm ǀ uṣamāṇaḥ ǀ ūrṇām ǀ yasyāḥ ǀ parvāṇi ǀ sakhyāya ǀ vivye ǁ

04.022.03   (Mandala. Sukta. Rik)

3.6.07.03    (Ashtaka. Adhyaya. Varga. Rik)

04.03.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो दे॒वो दे॒वत॑मो॒ जाय॑मानो म॒हो वाजे॑भिर्म॒हद्भि॑श्च॒ शुष्मैः॑ ।

दधा॑नो॒ वज्रं॑ बा॒ह्वोरु॒शंतं॒ द्याममे॑न रेजय॒त्प्र भूम॑ ॥

Samhita Devanagari Nonaccented

यो देवो देवतमो जायमानो महो वाजेभिर्महद्भिश्च शुष्मैः ।

दधानो वज्रं बाह्वोरुशंतं द्याममेन रेजयत्प्र भूम ॥

Samhita Transcription Accented

yó devó devátamo jā́yamāno mahó vā́jebhirmahádbhiśca śúṣmaiḥ ǀ

dádhāno vájram bāhvóruśántam dyā́mámena rejayatprá bhū́ma ǁ

Samhita Transcription Nonaccented

yo devo devatamo jāyamāno maho vājebhirmahadbhiśca śuṣmaiḥ ǀ

dadhāno vajram bāhvoruśantam dyāmamena rejayatpra bhūma ǁ

Padapatha Devanagari Accented

यः । दे॒वः । दे॒वऽत॑मः । जाय॑मानः । म॒हः । वाजे॑भिः । म॒हत्ऽभिः॑ । च॒ । शुष्मैः॑ ।

दधा॑नः । वज्र॑म् । बा॒ह्वोः । उ॒शन्त॑म् । द्याम् । अमे॑न । रे॒ज॒य॒त् । प्र । भूम॑ ॥

Padapatha Devanagari Nonaccented

यः । देवः । देवऽतमः । जायमानः । महः । वाजेभिः । महत्ऽभिः । च । शुष्मैः ।

दधानः । वज्रम् । बाह्वोः । उशन्तम् । द्याम् । अमेन । रेजयत् । प्र । भूम ॥

Padapatha Transcription Accented

yáḥ ǀ deváḥ ǀ devá-tamaḥ ǀ jā́yamānaḥ ǀ maháḥ ǀ vā́jebhiḥ ǀ mahát-bhiḥ ǀ ca ǀ śúṣmaiḥ ǀ

dádhānaḥ ǀ vájram ǀ bāhvóḥ ǀ uśántam ǀ dyā́m ǀ ámena ǀ rejayat ǀ prá ǀ bhū́ma ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ devaḥ ǀ deva-tamaḥ ǀ jāyamānaḥ ǀ mahaḥ ǀ vājebhiḥ ǀ mahat-bhiḥ ǀ ca ǀ śuṣmaiḥ ǀ

dadhānaḥ ǀ vajram ǀ bāhvoḥ ǀ uśantam ǀ dyām ǀ amena ǀ rejayat ǀ pra ǀ bhūma ǁ

04.022.04   (Mandala. Sukta. Rik)

3.6.07.04    (Ashtaka. Adhyaya. Varga. Rik)

04.03.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वा॒ रोधां॑सि प्र॒वत॑श्च पू॒र्वीर्द्यौर्ऋ॒ष्वाज्जनि॑मन्रेजत॒ क्षाः ।

आ मा॒तरा॒ भर॑ति शु॒ष्म्या गोर्नृ॒वत्परि॑ज्मन्नोनुवंत॒ वाताः॑ ॥

Samhita Devanagari Nonaccented

विश्वा रोधांसि प्रवतश्च पूर्वीर्द्यौर्ऋष्वाज्जनिमन्रेजत क्षाः ।

आ मातरा भरति शुष्म्या गोर्नृवत्परिज्मन्नोनुवंत वाताः ॥

Samhita Transcription Accented

víśvā ródhāṃsi pravátaśca pūrvī́rdyáurṛṣvā́jjánimanrejata kṣā́ḥ ǀ

ā́ mātárā bhárati śuṣmyā́ górnṛvátpárijmannonuvanta vā́tāḥ ǁ

Samhita Transcription Nonaccented

viśvā rodhāṃsi pravataśca pūrvīrdyaurṛṣvājjanimanrejata kṣāḥ ǀ

ā mātarā bharati śuṣmyā gornṛvatparijmannonuvanta vātāḥ ǁ

Padapatha Devanagari Accented

विश्वा॑ । रोधां॑सि । प्र॒ऽवतः॑ । च॒ । पू॒र्वीः । द्यौः । ऋ॒ष्वात् । जनि॑मन् । रे॒ज॒त॒ । क्षाः ।

आ । मा॒तरा॑ । भर॑ति । शु॒ष्मी । आ । गोः । नृ॒ऽवत् । परि॑ऽज्मन् । नो॒नु॒व॒न्त॒ । वाताः॑ ॥

Padapatha Devanagari Nonaccented

विश्वा । रोधांसि । प्रऽवतः । च । पूर्वीः । द्यौः । ऋष्वात् । जनिमन् । रेजत । क्षाः ।

आ । मातरा । भरति । शुष्मी । आ । गोः । नृऽवत् । परिऽज्मन् । नोनुवन्त । वाताः ॥

Padapatha Transcription Accented

víśvā ǀ ródhāṃsi ǀ pra-vátaḥ ǀ ca ǀ pūrvī́ḥ ǀ dyáuḥ ǀ ṛṣvā́t ǀ jániman ǀ rejata ǀ kṣā́ḥ ǀ

ā́ ǀ mātárā ǀ bhárati ǀ śuṣmī́ ǀ ā́ ǀ góḥ ǀ nṛ-vát ǀ pári-jman ǀ nonuvanta ǀ vā́tāḥ ǁ

Padapatha Transcription Nonaccented

viśvā ǀ rodhāṃsi ǀ pra-vataḥ ǀ ca ǀ pūrvīḥ ǀ dyauḥ ǀ ṛṣvāt ǀ janiman ǀ rejata ǀ kṣāḥ ǀ

ā ǀ mātarā ǀ bharati ǀ śuṣmī ǀ ā ǀ goḥ ǀ nṛ-vat ǀ pari-jman ǀ nonuvanta ǀ vātāḥ ǁ

04.022.05   (Mandala. Sukta. Rik)

3.6.07.05    (Ashtaka. Adhyaya. Varga. Rik)

04.03.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता तू त॑ इंद्र मह॒तो म॒हानि॒ विश्वे॒ष्वित्सव॑नेषु प्र॒वाच्या॑ ।

यच्छू॑र धृष्णो धृष॒ता द॑धृ॒ष्वानहिं॒ वज्रे॑ण॒ शव॒सावि॑वेषीः ॥

Samhita Devanagari Nonaccented

ता तू त इंद्र महतो महानि विश्वेष्वित्सवनेषु प्रवाच्या ।

यच्छूर धृष्णो धृषता दधृष्वानहिं वज्रेण शवसाविवेषीः ॥

Samhita Transcription Accented

tā́ tū́ ta indra maható mahā́ni víśveṣvítsávaneṣu pravā́cyā ǀ

yácchūra dhṛṣṇo dhṛṣatā́ dadhṛṣvā́náhim vájreṇa śávasā́viveṣīḥ ǁ

Samhita Transcription Nonaccented

tā tū ta indra mahato mahāni viśveṣvitsavaneṣu pravācyā ǀ

yacchūra dhṛṣṇo dhṛṣatā dadhṛṣvānahim vajreṇa śavasāviveṣīḥ ǁ

Padapatha Devanagari Accented

ता । तु । ते॒ । इ॒न्द्र॒ । म॒ह॒तः । म॒हानि॑ । विश्वे॑षु । इत् । सव॑नेषु । प्र॒ऽवाच्या॑ ।

यत् । शू॒र॒ । धृ॒ष्णो॒ इति॑ । धृ॒ष॒ता । द॒धृ॒ष्वान् । अहि॑म् । वज्रे॑ण । शव॑सा । अवि॑वेषीः ॥

Padapatha Devanagari Nonaccented

ता । तु । ते । इन्द्र । महतः । महानि । विश्वेषु । इत् । सवनेषु । प्रऽवाच्या ।

यत् । शूर । धृष्णो इति । धृषता । दधृष्वान् । अहिम् । वज्रेण । शवसा । अविवेषीः ॥

Padapatha Transcription Accented

tā́ ǀ tú ǀ te ǀ indra ǀ mahatáḥ ǀ mahā́ni ǀ víśveṣu ǀ ít ǀ sávaneṣu ǀ pra-vā́cyā ǀ

yát ǀ śūra ǀ dhṛṣṇo íti ǀ dhṛṣatā́ ǀ dadhṛṣvā́n ǀ áhim ǀ vájreṇa ǀ śávasā ǀ áviveṣīḥ ǁ

Padapatha Transcription Nonaccented

tā ǀ tu ǀ te ǀ indra ǀ mahataḥ ǀ mahāni ǀ viśveṣu ǀ it ǀ savaneṣu ǀ pra-vācyā ǀ

yat ǀ śūra ǀ dhṛṣṇo iti ǀ dhṛṣatā ǀ dadhṛṣvān ǀ ahim ǀ vajreṇa ǀ śavasā ǀ aviveṣīḥ ǁ

04.022.06   (Mandala. Sukta. Rik)

3.6.08.01    (Ashtaka. Adhyaya. Varga. Rik)

04.03.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता तू ते॑ स॒त्या तु॑विनृम्ण॒ विश्वा॒ प्र धे॒नवः॑ सिस्रते॒ वृष्ण॒ ऊध्नः॑ ।

अधा॑ ह॒ त्वद्वृ॑षमणो भिया॒नाः प्र सिंध॑वो॒ जव॑सा चक्रमंत ॥

Samhita Devanagari Nonaccented

ता तू ते सत्या तुविनृम्ण विश्वा प्र धेनवः सिस्रते वृष्ण ऊध्नः ।

अधा ह त्वद्वृषमणो भियानाः प्र सिंधवो जवसा चक्रमंत ॥

Samhita Transcription Accented

tā́ tū́ te satyā́ tuvinṛmṇa víśvā prá dhenávaḥ sisrate vṛ́ṣṇa ū́dhnaḥ ǀ

ádhā ha tvádvṛṣamaṇo bhiyānā́ḥ prá síndhavo jávasā cakramanta ǁ

Samhita Transcription Nonaccented

tā tū te satyā tuvinṛmṇa viśvā pra dhenavaḥ sisrate vṛṣṇa ūdhnaḥ ǀ

adhā ha tvadvṛṣamaṇo bhiyānāḥ pra sindhavo javasā cakramanta ǁ

Padapatha Devanagari Accented

ता । तु । ते॒ । स॒त्या । तु॒वि॒ऽनृ॒म्ण॒ । विश्वा॑ । प्र । धे॒नवः॑ । सि॒स्र॒ते॒ । वृष्णः॑ । ऊध्नः॑ ।

अध॑ । ह॒ । त्वत् । वृ॒ष॒ऽम॒नः॒ । भि॒या॒नाः । प्र । सिन्ध॑वः । जव॑सा । च॒क्र॒म॒न्त॒ ॥

Padapatha Devanagari Nonaccented

ता । तु । ते । सत्या । तुविऽनृम्ण । विश्वा । प्र । धेनवः । सिस्रते । वृष्णः । ऊध्नः ।

अध । ह । त्वत् । वृषऽमनः । भियानाः । प्र । सिन्धवः । जवसा । चक्रमन्त ॥

Padapatha Transcription Accented

tā́ ǀ tú ǀ te ǀ satyā́ ǀ tuvi-nṛmṇa ǀ víśvā ǀ prá ǀ dhenávaḥ ǀ sisrate ǀ vṛ́ṣṇaḥ ǀ ū́dhnaḥ ǀ

ádha ǀ ha ǀ tvát ǀ vṛṣa-manaḥ ǀ bhiyānā́ḥ ǀ prá ǀ síndhavaḥ ǀ jávasā ǀ cakramanta ǁ

Padapatha Transcription Nonaccented

tā ǀ tu ǀ te ǀ satyā ǀ tuvi-nṛmṇa ǀ viśvā ǀ pra ǀ dhenavaḥ ǀ sisrate ǀ vṛṣṇaḥ ǀ ūdhnaḥ ǀ

adha ǀ ha ǀ tvat ǀ vṛṣa-manaḥ ǀ bhiyānāḥ ǀ pra ǀ sindhavaḥ ǀ javasā ǀ cakramanta ǁ

04.022.07   (Mandala. Sukta. Rik)

3.6.08.02    (Ashtaka. Adhyaya. Varga. Rik)

04.03.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अत्राह॑ ते हरिव॒स्ता उ॑ दे॒वीरवो॑भिरिंद्र स्तवंत॒ स्वसा॑रः ।

यत्सी॒मनु॒ प्र मु॒चो ब॑द्बधा॒ना दी॒र्घामनु॒ प्रसि॑तिं स्यंद॒यध्यै॑ ॥

Samhita Devanagari Nonaccented

अत्राह ते हरिवस्ता उ देवीरवोभिरिंद्र स्तवंत स्वसारः ।

यत्सीमनु प्र मुचो बद्बधाना दीर्घामनु प्रसितिं स्यंदयध्यै ॥

Samhita Transcription Accented

átrā́ha te harivastā́ u devī́rávobhirindra stavanta svásāraḥ ǀ

yátsīmánu prá mucó badbadhānā́ dīrghā́mánu prásitim syandayádhyai ǁ

Samhita Transcription Nonaccented

atrāha te harivastā u devīravobhirindra stavanta svasāraḥ ǀ

yatsīmanu pra muco badbadhānā dīrghāmanu prasitim syandayadhyai ǁ

Padapatha Devanagari Accented

अत्र॑ । अह॑ । ते॒ । ह॒रि॒ऽवः॒ । ताः । ऊं॒ इति॑ । दे॒वीः । अवः॑ऽभिः । इ॒न्द्र॒ । स्त॒व॒न्त॒ । स्वसा॑रः ।

यत् । सी॒म् । अनु॑ । प्र । मु॒चः । ब॒द्ब॒धा॒नाः । दी॒र्घाम् । अनु॑ । प्रऽसि॑तिम् । स्य॒न्द॒यध्यै॑ ॥

Padapatha Devanagari Nonaccented

अत्र । अह । ते । हरिऽवः । ताः । ऊं इति । देवीः । अवःऽभिः । इन्द्र । स्तवन्त । स्वसारः ।

यत् । सीम् । अनु । प्र । मुचः । बद्बधानाः । दीर्घाम् । अनु । प्रऽसितिम् । स्यन्दयध्यै ॥

Padapatha Transcription Accented

átra ǀ áha ǀ te ǀ hari-vaḥ ǀ tā́ḥ ǀ ūṃ íti ǀ devī́ḥ ǀ ávaḥ-bhiḥ ǀ indra ǀ stavanta ǀ svásāraḥ ǀ

yát ǀ sīm ǀ ánu ǀ prá ǀ mucáḥ ǀ badbadhānā́ḥ ǀ dīrghā́m ǀ ánu ǀ prá-sitim ǀ syandayádhyai ǁ

Padapatha Transcription Nonaccented

atra ǀ aha ǀ te ǀ hari-vaḥ ǀ tāḥ ǀ ūṃ iti ǀ devīḥ ǀ avaḥ-bhiḥ ǀ indra ǀ stavanta ǀ svasāraḥ ǀ

yat ǀ sīm ǀ anu ǀ pra ǀ mucaḥ ǀ badbadhānāḥ ǀ dīrghām ǀ anu ǀ pra-sitim ǀ syandayadhyai ǁ

04.022.08   (Mandala. Sukta. Rik)

3.6.08.03    (Ashtaka. Adhyaya. Varga. Rik)

04.03.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पि॒पी॒ळे अं॒शुर्मद्यो॒ न सिंधु॒रा त्वा॒ शमी॑ शशमा॒नस्य॑ श॒क्तिः ।

अ॒स्म॒द्र्य॑क्शुशुचा॒नस्य॑ यम्या आ॒शुर्न र॒श्मिं तु॒व्योज॑सं॒ गोः ॥

Samhita Devanagari Nonaccented

पिपीळे अंशुर्मद्यो न सिंधुरा त्वा शमी शशमानस्य शक्तिः ।

अस्मद्र्यक्शुशुचानस्य यम्या आशुर्न रश्मिं तुव्योजसं गोः ॥

Samhita Transcription Accented

pipīḷé aṃśúrmádyo ná síndhurā́ tvā śámī śaśamānásya śaktíḥ ǀ

asmadryákśuśucānásya yamyā āśúrná raśmím tuvyójasam góḥ ǁ

Samhita Transcription Nonaccented

pipīḷe aṃśurmadyo na sindhurā tvā śamī śaśamānasya śaktiḥ ǀ

asmadryakśuśucānasya yamyā āśurna raśmim tuvyojasam goḥ ǁ

Padapatha Devanagari Accented

पि॒पी॒ळे । अं॒शुः । मद्यः॑ । न । सिन्धुः॑ । आ । त्वा॒ । शमी॑ । श॒श॒मा॒नस्य॑ । श॒क्तिः ।

अ॒स्म॒द्र्य॑क् । शु॒शु॒चा॒नस्य॑ । य॒म्याः॒ । आ॒शुः । न । र॒श्मिम् । तु॒वि॒ऽओज॑सम् । गोः ॥

Padapatha Devanagari Nonaccented

पिपीळे । अंशुः । मद्यः । न । सिन्धुः । आ । त्वा । शमी । शशमानस्य । शक्तिः ।

अस्मद्र्यक् । शुशुचानस्य । यम्याः । आशुः । न । रश्मिम् । तुविऽओजसम् । गोः ॥

Padapatha Transcription Accented

pipīḷé ǀ aṃśúḥ ǀ mádyaḥ ǀ ná ǀ síndhuḥ ǀ ā́ ǀ tvā ǀ śámī ǀ śaśamānásya ǀ śaktíḥ ǀ

asmadryák ǀ śuśucānásya ǀ yamyāḥ ǀ āśúḥ ǀ ná ǀ raśmím ǀ tuvi-ójasam ǀ góḥ ǁ

Padapatha Transcription Nonaccented

pipīḷe ǀ aṃśuḥ ǀ madyaḥ ǀ na ǀ sindhuḥ ǀ ā ǀ tvā ǀ śamī ǀ śaśamānasya ǀ śaktiḥ ǀ

asmadryak ǀ śuśucānasya ǀ yamyāḥ ǀ āśuḥ ǀ na ǀ raśmim ǀ tuvi-ojasam ǀ goḥ ǁ

04.022.09   (Mandala. Sukta. Rik)

3.6.08.04    (Ashtaka. Adhyaya. Varga. Rik)

04.03.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मे वर्षि॑ष्ठा कृणुहि॒ ज्येष्ठा॑ नृ॒म्णानि॑ स॒त्रा स॑हुरे॒ सहां॑सि ।

अ॒स्मभ्यं॑ वृ॒त्रा सु॒हना॑नि रंधि ज॒हि वध॑र्व॒नुषो॒ मर्त्य॑स्य ॥

Samhita Devanagari Nonaccented

अस्मे वर्षिष्ठा कृणुहि ज्येष्ठा नृम्णानि सत्रा सहुरे सहांसि ।

अस्मभ्यं वृत्रा सुहनानि रंधि जहि वधर्वनुषो मर्त्यस्य ॥

Samhita Transcription Accented

asmé várṣiṣṭhā kṛṇuhi jyéṣṭhā nṛmṇā́ni satrā́ sahure sáhāṃsi ǀ

asmábhyam vṛtrā́ suhánāni randhi jahí vádharvanúṣo mártyasya ǁ

Samhita Transcription Nonaccented

asme varṣiṣṭhā kṛṇuhi jyeṣṭhā nṛmṇāni satrā sahure sahāṃsi ǀ

asmabhyam vṛtrā suhanāni randhi jahi vadharvanuṣo martyasya ǁ

Padapatha Devanagari Accented

अ॒स्मे इति॑ । वर्षि॑ष्ठा । कृ॒णु॒हि॒ । ज्येष्ठा॑ । नृ॒म्णानि॑ । स॒त्रा । स॒हु॒रे॒ । सहां॑सि ।

अ॒स्मभ्य॑म् । वृ॒त्रा । सु॒ऽहना॑नि । र॒न्धि॒ । ज॒हि । वधः॑ । व॒नुषः॑ । मर्त्य॑स्य ॥

Padapatha Devanagari Nonaccented

अस्मे इति । वर्षिष्ठा । कृणुहि । ज्येष्ठा । नृम्णानि । सत्रा । सहुरे । सहांसि ।

अस्मभ्यम् । वृत्रा । सुऽहनानि । रन्धि । जहि । वधः । वनुषः । मर्त्यस्य ॥

Padapatha Transcription Accented

asmé íti ǀ várṣiṣṭhā ǀ kṛṇuhi ǀ jyéṣṭhā ǀ nṛmṇā́ni ǀ satrā́ ǀ sahure ǀ sáhāṃsi ǀ

asmábhyam ǀ vṛtrā́ ǀ su-hánāni ǀ randhi ǀ jahí ǀ vádhaḥ ǀ vanúṣaḥ ǀ mártyasya ǁ

Padapatha Transcription Nonaccented

asme iti ǀ varṣiṣṭhā ǀ kṛṇuhi ǀ jyeṣṭhā ǀ nṛmṇāni ǀ satrā ǀ sahure ǀ sahāṃsi ǀ

asmabhyam ǀ vṛtrā ǀ su-hanāni ǀ randhi ǀ jahi ǀ vadhaḥ ǀ vanuṣaḥ ǀ martyasya ǁ

04.022.10   (Mandala. Sukta. Rik)

3.6.08.05    (Ashtaka. Adhyaya. Varga. Rik)

04.03.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माक॒मित्सु शृ॑णुहि॒ त्वमिं॑द्रा॒स्मभ्यं॑ चि॒त्राँ उप॑ माहि॒ वाजा॑न् ।

अ॒स्मभ्यं॒ विश्वा॑ इषणः॒ पुरं॑धीर॒स्माकं॒ सु म॑घवन्बोधि गो॒दाः ॥

Samhita Devanagari Nonaccented

अस्माकमित्सु शृणुहि त्वमिंद्रास्मभ्यं चित्राँ उप माहि वाजान् ।

अस्मभ्यं विश्वा इषणः पुरंधीरस्माकं सु मघवन्बोधि गोदाः ॥

Samhita Transcription Accented

asmā́kamítsú śṛṇuhi tvámindrāsmábhyam citrā́m̐ úpa māhi vā́jān ǀ

asmábhyam víśvā iṣaṇaḥ púraṃdhīrasmā́kam sú maghavanbodhi godā́ḥ ǁ

Samhita Transcription Nonaccented

asmākamitsu śṛṇuhi tvamindrāsmabhyam citrām̐ upa māhi vājān ǀ

asmabhyam viśvā iṣaṇaḥ puraṃdhīrasmākam su maghavanbodhi godāḥ ǁ

Padapatha Devanagari Accented

अ॒स्माक॑म् । इत् । सु । शृ॒णु॒हि॒ । त्वम् । इ॒न्द्र॒ । अ॒स्मभ्य॑म् । चि॒त्रान् । उप॑ । मा॒हि॒ । वाजा॑न् ।

अ॒स्मभ्य॑म् । विश्वाः॑ । इ॒ष॒णः॒ । पुर॑म्ऽधीः । अ॒स्माक॑म् । सु । म॒घ॒ऽव॒न् । बो॒धि॒ । गो॒ऽदाः ॥

Padapatha Devanagari Nonaccented

अस्माकम् । इत् । सु । शृणुहि । त्वम् । इन्द्र । अस्मभ्यम् । चित्रान् । उप । माहि । वाजान् ।

अस्मभ्यम् । विश्वाः । इषणः । पुरम्ऽधीः । अस्माकम् । सु । मघऽवन् । बोधि । गोऽदाः ॥

Padapatha Transcription Accented

asmā́kam ǀ ít ǀ sú ǀ śṛṇuhi ǀ tvám ǀ indra ǀ asmábhyam ǀ citrā́n ǀ úpa ǀ māhi ǀ vā́jān ǀ

asmábhyam ǀ víśvāḥ ǀ iṣaṇaḥ ǀ púram-dhīḥ ǀ asmā́kam ǀ sú ǀ magha-van ǀ bodhi ǀ go-dā́ḥ ǁ

Padapatha Transcription Nonaccented

asmākam ǀ it ǀ su ǀ śṛṇuhi ǀ tvam ǀ indra ǀ asmabhyam ǀ citrān ǀ upa ǀ māhi ǀ vājān ǀ

asmabhyam ǀ viśvāḥ ǀ iṣaṇaḥ ǀ puram-dhīḥ ǀ asmākam ǀ su ǀ magha-van ǀ bodhi ǀ go-dāḥ ǁ

04.022.11   (Mandala. Sukta. Rik)

3.6.08.06    (Ashtaka. Adhyaya. Varga. Rik)

04.03.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।

अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥

Samhita Devanagari Nonaccented

नू ष्टुत इंद्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।

अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥

Samhita Transcription Accented

nū́ ṣṭutá indra nū́ gṛṇāná íṣam jaritré nadyó ná pīpeḥ ǀ

ákāri te harivo bráhma návyam dhiyā́ syāma rathyáḥ sadāsā́ḥ ǁ

Samhita Transcription Nonaccented

nū ṣṭuta indra nū gṛṇāna iṣam jaritre nadyo na pīpeḥ ǀ

akāri te harivo brahma navyam dhiyā syāma rathyaḥ sadāsāḥ ǁ

Padapatha Devanagari Accented

नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।

अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥

Padapatha Devanagari Nonaccented

नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः ।

अकारि । ते । हरिऽवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥

Padapatha Transcription Accented

nú ǀ stutáḥ ǀ indra ǀ nú ǀ gṛṇānáḥ ǀ íṣam ǀ jaritré ǀ nadyáḥ ǀ ná ǀ pīperíti pīpeḥ ǀ

ákāri ǀ te ǀ hari-vaḥ ǀ bráhma ǀ návyam ǀ dhiyā́ ǀ syāma ǀ rathyáḥ ǀ sadā-sā́ḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ stutaḥ ǀ indra ǀ nu ǀ gṛṇānaḥ ǀ iṣam ǀ jaritre ǀ nadyaḥ ǀ na ǀ pīperiti pīpeḥ ǀ

akāri ǀ te ǀ hari-vaḥ ǀ brahma ǀ navyam ǀ dhiyā ǀ syāma ǀ rathyaḥ ǀ sadā-sāḥ ǁ