SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 23

 

1. Info

To:    1-7, 11: indra;
8-10: indra, ṛtam
From:   vāmadeva gautama
Metres:   1st set of styles: triṣṭup (1-3, 7-9); nicṛttriṣṭup (4, 10); bhurikpaṅkti (5, 6); nicṛtpaṅkti (11)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.023.01   (Mandala. Sukta. Rik)

3.6.09.01    (Ashtaka. Adhyaya. Varga. Rik)

04.03.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒था म॒हाम॑वृध॒त्कस्य॒ होतु॑र्य॒ज्ञं जु॑षा॒णो अ॒भि सोम॒मूधः॑ ।

पिब॑न्नुशा॒नो जु॒षमा॑णो॒ अंधो॑ वव॒क्ष ऋ॒ष्वः शु॑च॒ते धना॑य ॥

Samhita Devanagari Nonaccented

कथा महामवृधत्कस्य होतुर्यज्ञं जुषाणो अभि सोममूधः ।

पिबन्नुशानो जुषमाणो अंधो ववक्ष ऋष्वः शुचते धनाय ॥

Samhita Transcription Accented

kathā́ mahā́mavṛdhatkásya hóturyajñám juṣāṇó abhí sómamū́dhaḥ ǀ

píbannuśānó juṣámāṇo ándho vavakṣá ṛṣváḥ śucaté dhánāya ǁ

Samhita Transcription Nonaccented

kathā mahāmavṛdhatkasya hoturyajñam juṣāṇo abhi somamūdhaḥ ǀ

pibannuśāno juṣamāṇo andho vavakṣa ṛṣvaḥ śucate dhanāya ǁ

Padapatha Devanagari Accented

क॒था । म॒हाम् । अ॒वृ॒ध॒त् । कस्य॑ । होतुः॑ । य॒ज्ञम् । जु॒षा॒णः । अ॒भि । सोम॑म् । ऊधः॑ ।

पिब॑न् । उ॒शा॒नः । जु॒षमा॑णः । अन्धः॑ । व॒व॒क्षे । ऋ॒ष्वः । शु॒च॒ते । धना॑य ॥

Padapatha Devanagari Nonaccented

कथा । महाम् । अवृधत् । कस्य । होतुः । यज्ञम् । जुषाणः । अभि । सोमम् । ऊधः ।

पिबन् । उशानः । जुषमाणः । अन्धः । ववक्षे । ऋष्वः । शुचते । धनाय ॥

Padapatha Transcription Accented

kathā́ ǀ mahā́m ǀ avṛdhat ǀ kásya ǀ hótuḥ ǀ yajñám ǀ juṣāṇáḥ ǀ abhí ǀ sómam ǀ ū́dhaḥ ǀ

píban ǀ uśānáḥ ǀ juṣámāṇaḥ ǀ ándhaḥ ǀ vavakṣé ǀ ṛṣváḥ ǀ śucaté ǀ dhánāya ǁ

Padapatha Transcription Nonaccented

kathā ǀ mahām ǀ avṛdhat ǀ kasya ǀ hotuḥ ǀ yajñam ǀ juṣāṇaḥ ǀ abhi ǀ somam ǀ ūdhaḥ ǀ

piban ǀ uśānaḥ ǀ juṣamāṇaḥ ǀ andhaḥ ǀ vavakṣe ǀ ṛṣvaḥ ǀ śucate ǀ dhanāya ǁ

04.023.02   (Mandala. Sukta. Rik)

3.6.09.02    (Ashtaka. Adhyaya. Varga. Rik)

04.03.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

को अ॑स्य वी॒रः स॑ध॒माद॑माप॒ समा॑नंश सुम॒तिभिः॒ को अ॑स्य ।

कद॑स्य चि॒त्रं चि॑किते॒ कदू॒ती वृ॒धे भु॑वच्छशमा॒नस्य॒ यज्योः॑ ॥

Samhita Devanagari Nonaccented

को अस्य वीरः सधमादमाप समानंश सुमतिभिः को अस्य ।

कदस्य चित्रं चिकिते कदूती वृधे भुवच्छशमानस्य यज्योः ॥

Samhita Transcription Accented

kó asya vīráḥ sadhamā́damāpa sámānaṃśa sumatíbhiḥ kó asya ǀ

kádasya citrám cikite kádūtī́ vṛdhé bhuvacchaśamānásya yájyoḥ ǁ

Samhita Transcription Nonaccented

ko asya vīraḥ sadhamādamāpa samānaṃśa sumatibhiḥ ko asya ǀ

kadasya citram cikite kadūtī vṛdhe bhuvacchaśamānasya yajyoḥ ǁ

Padapatha Devanagari Accented

कः । अ॒स्य॒ । वी॒रः । स॒ध॒ऽमाद॑म् । आ॒प॒ । सम् । आ॒नं॒श॒ । सु॒म॒तिऽभिः॑ । कः । अ॒स्य॒ ।

कत् । अ॒स्य॒ । चि॒त्रम् । चि॒कि॒ते॒ । कत् । ऊ॒ती । वृ॒धे । भु॒व॒त् । श॒श॒मा॒नस्य॑ । यज्योः॑ ॥

Padapatha Devanagari Nonaccented

कः । अस्य । वीरः । सधऽमादम् । आप । सम् । आनंश । सुमतिऽभिः । कः । अस्य ।

कत् । अस्य । चित्रम् । चिकिते । कत् । ऊती । वृधे । भुवत् । शशमानस्य । यज्योः ॥

Padapatha Transcription Accented

káḥ ǀ asya ǀ vīráḥ ǀ sadha-mā́dam ǀ āpa ǀ sám ǀ ānaṃśa ǀ sumatí-bhiḥ ǀ káḥ ǀ asya ǀ

kát ǀ asya ǀ citrám ǀ cikite ǀ kát ǀ ūtī́ ǀ vṛdhé ǀ bhuvat ǀ śaśamānásya ǀ yájyoḥ ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ asya ǀ vīraḥ ǀ sadha-mādam ǀ āpa ǀ sam ǀ ānaṃśa ǀ sumati-bhiḥ ǀ kaḥ ǀ asya ǀ

kat ǀ asya ǀ citram ǀ cikite ǀ kat ǀ ūtī ǀ vṛdhe ǀ bhuvat ǀ śaśamānasya ǀ yajyoḥ ǁ

04.023.03   (Mandala. Sukta. Rik)

3.6.09.03    (Ashtaka. Adhyaya. Varga. Rik)

04.03.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒था शृ॑णोति हू॒यमा॑न॒मिंद्रः॑ क॒था शृ॒ण्वन्नव॑सामस्य वेद ।

का अ॑स्य पू॒र्वीरुप॑मातयो ह क॒थैन॑माहुः॒ पपु॑रिं जरि॒त्रे ॥

Samhita Devanagari Nonaccented

कथा शृणोति हूयमानमिंद्रः कथा शृण्वन्नवसामस्य वेद ।

का अस्य पूर्वीरुपमातयो ह कथैनमाहुः पपुरिं जरित्रे ॥

Samhita Transcription Accented

kathā́ śṛṇoti hūyámānamíndraḥ kathā́ śṛṇvánnávasāmasya veda ǀ

kā́ asya pūrvī́rúpamātayo ha katháinamāhuḥ pápurim jaritré ǁ

Samhita Transcription Nonaccented

kathā śṛṇoti hūyamānamindraḥ kathā śṛṇvannavasāmasya veda ǀ

kā asya pūrvīrupamātayo ha kathainamāhuḥ papurim jaritre ǁ

Padapatha Devanagari Accented

क॒था । शृ॒णो॒ति॒ । हू॒यमा॑नम् । इन्द्रः॑ । क॒था । शृ॒ण्वन् । अव॑साम् । अ॒स्य॒ । वे॒द॒ ।

काः । अ॒स्य॒ । पू॒र्वीः । उप॑ऽमातयः । ह॒ । क॒था । ए॒न॒म् । आ॒हुः॒ । पपु॑रिम् । ज॒रि॒त्रे ॥

Padapatha Devanagari Nonaccented

कथा । शृणोति । हूयमानम् । इन्द्रः । कथा । शृण्वन् । अवसाम् । अस्य । वेद ।

काः । अस्य । पूर्वीः । उपऽमातयः । ह । कथा । एनम् । आहुः । पपुरिम् । जरित्रे ॥

Padapatha Transcription Accented

kathā́ ǀ śṛṇoti ǀ hūyámānam ǀ índraḥ ǀ kathā́ ǀ śṛṇván ǀ ávasām ǀ asya ǀ veda ǀ

kā́ḥ ǀ asya ǀ pūrvī́ḥ ǀ úpa-mātayaḥ ǀ ha ǀ kathā́ ǀ enam ǀ āhuḥ ǀ pápurim ǀ jaritré ǁ

Padapatha Transcription Nonaccented

kathā ǀ śṛṇoti ǀ hūyamānam ǀ indraḥ ǀ kathā ǀ śṛṇvan ǀ avasām ǀ asya ǀ veda ǀ

kāḥ ǀ asya ǀ pūrvīḥ ǀ upa-mātayaḥ ǀ ha ǀ kathā ǀ enam ǀ āhuḥ ǀ papurim ǀ jaritre ǁ

04.023.04   (Mandala. Sukta. Rik)

3.6.09.04    (Ashtaka. Adhyaya. Varga. Rik)

04.03.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒था स॒बाधः॑ शशमा॒नो अ॑स्य॒ नश॑द॒भि द्रवि॑णं॒ दीध्या॑नः ।

दे॒वो भु॑व॒न्नवे॑दा म ऋ॒तानां॒ नमो॑ जगृ॒भ्वाँ अ॒भि यज्जुजो॑षत् ॥

Samhita Devanagari Nonaccented

कथा सबाधः शशमानो अस्य नशदभि द्रविणं दीध्यानः ।

देवो भुवन्नवेदा म ऋतानां नमो जगृभ्वाँ अभि यज्जुजोषत् ॥

Samhita Transcription Accented

kathā́ sabā́dhaḥ śaśamānó asya náśadabhí dráviṇam dī́dhyānaḥ ǀ

devó bhuvannávedā ma ṛtā́nām námo jagṛbhvā́m̐ abhí yájjújoṣat ǁ

Samhita Transcription Nonaccented

kathā sabādhaḥ śaśamāno asya naśadabhi draviṇam dīdhyānaḥ ǀ

devo bhuvannavedā ma ṛtānām namo jagṛbhvām̐ abhi yajjujoṣat ǁ

Padapatha Devanagari Accented

क॒था । स॒ऽबाधः॑ । श॒श॒मा॒नः । अ॒स्य॒ । नश॑त् । अ॒भि । द्रवि॑णम् । दीध्या॑नः ।

दे॒वः । भु॒व॒त् । नवे॑दाः । मे॒ । ऋ॒ताना॑म् । नमः॑ । ज॒गृ॒भ्वान् । अ॒भि । यत् । जुजो॑षत् ॥

Padapatha Devanagari Nonaccented

कथा । सऽबाधः । शशमानः । अस्य । नशत् । अभि । द्रविणम् । दीध्यानः ।

देवः । भुवत् । नवेदाः । मे । ऋतानाम् । नमः । जगृभ्वान् । अभि । यत् । जुजोषत् ॥

Padapatha Transcription Accented

kathā́ ǀ sa-bā́dhaḥ ǀ śaśamānáḥ ǀ asya ǀ náśat ǀ abhí ǀ dráviṇam ǀ dī́dhyānaḥ ǀ

deváḥ ǀ bhuvat ǀ návedāḥ ǀ me ǀ ṛtā́nām ǀ námaḥ ǀ jagṛbhvā́n ǀ abhí ǀ yát ǀ jújoṣat ǁ

Padapatha Transcription Nonaccented

kathā ǀ sa-bādhaḥ ǀ śaśamānaḥ ǀ asya ǀ naśat ǀ abhi ǀ draviṇam ǀ dīdhyānaḥ ǀ

devaḥ ǀ bhuvat ǀ navedāḥ ǀ me ǀ ṛtānām ǀ namaḥ ǀ jagṛbhvān ǀ abhi ǀ yat ǀ jujoṣat ǁ

04.023.05   (Mandala. Sukta. Rik)

3.6.09.05    (Ashtaka. Adhyaya. Varga. Rik)

04.03.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒था कद॒स्या उ॒षसो॒ व्यु॑ष्टौ दे॒वो मर्त॑स्य स॒ख्यं जु॑जोष ।

क॒था कद॑स्य स॒ख्यं सखि॑भ्यो॒ ये अ॑स्मि॒न्कामं॑ सु॒युजं॑ तत॒स्रे ॥

Samhita Devanagari Nonaccented

कथा कदस्या उषसो व्युष्टौ देवो मर्तस्य सख्यं जुजोष ।

कथा कदस्य सख्यं सखिभ्यो ये अस्मिन्कामं सुयुजं ततस्रे ॥

Samhita Transcription Accented

kathā́ kádasyā́ uṣáso vyúṣṭau devó mártasya sakhyám jujoṣa ǀ

kathā́ kádasya sakhyám sákhibhyo yé asminkā́mam suyújam tatasré ǁ

Samhita Transcription Nonaccented

kathā kadasyā uṣaso vyuṣṭau devo martasya sakhyam jujoṣa ǀ

kathā kadasya sakhyam sakhibhyo ye asminkāmam suyujam tatasre ǁ

Padapatha Devanagari Accented

क॒था । कत् । अ॒स्याः । उ॒षसः॑ । विऽउ॑ष्टौ । दे॒वः । मर्त॑स्य । स॒ख्यम् । जु॒जो॒ष॒ ।

क॒था । कत् । अ॒स्य॒ । स॒ख्यम् । सखि॑ऽभ्यः । ये । अ॒स्मि॒न् । काम॑म् । सु॒ऽयुज॑म् । त॒त॒स्रे ॥

Padapatha Devanagari Nonaccented

कथा । कत् । अस्याः । उषसः । विऽउष्टौ । देवः । मर्तस्य । सख्यम् । जुजोष ।

कथा । कत् । अस्य । सख्यम् । सखिऽभ्यः । ये । अस्मिन् । कामम् । सुऽयुजम् । ततस्रे ॥

Padapatha Transcription Accented

kathā́ ǀ kát ǀ asyā́ḥ ǀ uṣásaḥ ǀ ví-uṣṭau ǀ deváḥ ǀ mártasya ǀ sakhyám ǀ jujoṣa ǀ

kathā́ ǀ kát ǀ asya ǀ sakhyám ǀ sákhi-bhyaḥ ǀ yé ǀ asmin ǀ kā́mam ǀ su-yújam ǀ tatasré ǁ

Padapatha Transcription Nonaccented

kathā ǀ kat ǀ asyāḥ ǀ uṣasaḥ ǀ vi-uṣṭau ǀ devaḥ ǀ martasya ǀ sakhyam ǀ jujoṣa ǀ

kathā ǀ kat ǀ asya ǀ sakhyam ǀ sakhi-bhyaḥ ǀ ye ǀ asmin ǀ kāmam ǀ su-yujam ǀ tatasre ǁ

04.023.06   (Mandala. Sukta. Rik)

3.6.10.01    (Ashtaka. Adhyaya. Varga. Rik)

04.03.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किमादम॑त्रं स॒ख्यं सखि॑भ्यः क॒दा नु ते॑ भ्रा॒त्रं प्र ब्र॑वाम ।

श्रि॒ये सु॒दृशो॒ वपु॑रस्य॒ सर्गाः॒ स्व१॒॑र्ण चि॒त्रत॑ममिष॒ आ गोः ॥

Samhita Devanagari Nonaccented

किमादमत्रं सख्यं सखिभ्यः कदा नु ते भ्रात्रं प्र ब्रवाम ।

श्रिये सुदृशो वपुरस्य सर्गाः स्वर्ण चित्रतममिष आ गोः ॥

Samhita Transcription Accented

kímā́dámatram sakhyám sákhibhyaḥ kadā́ nú te bhrātrám prá bravāma ǀ

śriyé sudṛ́śo vápurasya sárgāḥ svárṇá citrátamamiṣa ā́ góḥ ǁ

Samhita Transcription Nonaccented

kimādamatram sakhyam sakhibhyaḥ kadā nu te bhrātram pra bravāma ǀ

śriye sudṛśo vapurasya sargāḥ svarṇa citratamamiṣa ā goḥ ǁ

Padapatha Devanagari Accented

किम् । आत् । अम॑त्रम् । स॒ख्यम् । सखि॑ऽभ्यः । क॒दा । नु । ते॒ । भ्रा॒त्रम् । प्र । ब्र॒वा॒म॒ ।

श्रि॒ये । सु॒ऽदृशः॑ । वपुः॑ । अ॒स्य॒ । सर्गाः॑ । स्वः॑ । न । चि॒त्रऽत॑मम् । इ॒षे॒ । आ । गोः ॥

Padapatha Devanagari Nonaccented

किम् । आत् । अमत्रम् । सख्यम् । सखिऽभ्यः । कदा । नु । ते । भ्रात्रम् । प्र । ब्रवाम ।

श्रिये । सुऽदृशः । वपुः । अस्य । सर्गाः । स्वः । न । चित्रऽतमम् । इषे । आ । गोः ॥

Padapatha Transcription Accented

kím ǀ ā́t ǀ ámatram ǀ sakhyám ǀ sákhi-bhyaḥ ǀ kadā́ ǀ nú ǀ te ǀ bhrātrám ǀ prá ǀ bravāma ǀ

śriyé ǀ su-dṛ́śaḥ ǀ vápuḥ ǀ asya ǀ sárgāḥ ǀ sváḥ ǀ ná ǀ citrá-tamam ǀ iṣe ǀ ā́ ǀ góḥ ǁ

Padapatha Transcription Nonaccented

kim ǀ āt ǀ amatram ǀ sakhyam ǀ sakhi-bhyaḥ ǀ kadā ǀ nu ǀ te ǀ bhrātram ǀ pra ǀ bravāma ǀ

śriye ǀ su-dṛśaḥ ǀ vapuḥ ǀ asya ǀ sargāḥ ǀ svaḥ ǀ na ǀ citra-tamam ǀ iṣe ǀ ā ǀ goḥ ǁ

04.023.07   (Mandala. Sukta. Rik)

3.6.10.02    (Ashtaka. Adhyaya. Varga. Rik)

04.03.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्रुहं॒ जिघां॑संध्व॒रस॑मनिं॒द्रां तेति॑क्ते ति॒ग्मा तु॒जसे॒ अनी॑का ।

ऋ॒णा चि॒द्यत्र॑ ऋण॒या न॑ उ॒ग्रो दू॒रे अज्ञा॑ता उ॒षसो॑ बबा॒धे ॥

Samhita Devanagari Nonaccented

द्रुहं जिघांसंध्वरसमनिंद्रां तेतिक्ते तिग्मा तुजसे अनीका ।

ऋणा चिद्यत्र ऋणया न उग्रो दूरे अज्ञाता उषसो बबाधे ॥

Samhita Transcription Accented

drúham jíghāṃsandhvarásamanindrā́m tétikte tigmā́ tujáse ánīkā ǀ

ṛṇā́ cidyátra ṛṇayā́ na ugró dūré ájñātā uṣáso babādhé ǁ

Samhita Transcription Nonaccented

druham jighāṃsandhvarasamanindrām tetikte tigmā tujase anīkā ǀ

ṛṇā cidyatra ṛṇayā na ugro dūre ajñātā uṣaso babādhe ǁ

Padapatha Devanagari Accented

द्रुह॑म् । जिघां॑सन् । ध्व॒रस॑म् । अ॒नि॒न्द्राम् । तेति॑क्ते । ति॒ग्मा । तु॒जसे॑ । अनी॑का ।

ऋ॒णा । चि॒त् । यत्र॑ । ऋ॒ण॒ऽयाः । नः॒ । उ॒ग्रः । दू॒रे । अज्ञा॑ताः । उ॒षसः॑ । ब॒बा॒धे ॥

Padapatha Devanagari Nonaccented

द्रुहम् । जिघांसन् । ध्वरसम् । अनिन्द्राम् । तेतिक्ते । तिग्मा । तुजसे । अनीका ।

ऋणा । चित् । यत्र । ऋणऽयाः । नः । उग्रः । दूरे । अज्ञाताः । उषसः । बबाधे ॥

Padapatha Transcription Accented

drúham ǀ jíghāṃsan ǀ dhvarásam ǀ anindrā́m ǀ tétikte ǀ tigmā́ ǀ tujáse ǀ ánīkā ǀ

ṛṇā́ ǀ cit ǀ yátra ǀ ṛṇa-yā́ḥ ǀ naḥ ǀ ugráḥ ǀ dūré ǀ ájñātāḥ ǀ uṣásaḥ ǀ babādhé ǁ

Padapatha Transcription Nonaccented

druham ǀ jighāṃsan ǀ dhvarasam ǀ anindrām ǀ tetikte ǀ tigmā ǀ tujase ǀ anīkā ǀ

ṛṇā ǀ cit ǀ yatra ǀ ṛṇa-yāḥ ǀ naḥ ǀ ugraḥ ǀ dūre ǀ ajñātāḥ ǀ uṣasaḥ ǀ babādhe ǁ

04.023.08   (Mandala. Sukta. Rik)

3.6.10.03    (Ashtaka. Adhyaya. Varga. Rik)

04.03.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तस्य॒ हि शु॒रुधः॒ संति॑ पू॒र्वीर्ऋ॒तस्य॑ धी॒तिर्वृ॑जि॒नानि॑ हंति ।

ऋ॒तस्य॒ श्लोको॑ बधि॒रा त॑तर्द॒ कर्णा॑ बुधा॒नः शु॒चमा॑न आ॒योः ॥

Samhita Devanagari Nonaccented

ऋतस्य हि शुरुधः संति पूर्वीर्ऋतस्य धीतिर्वृजिनानि हंति ।

ऋतस्य श्लोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः ॥

Samhita Transcription Accented

ṛtásya hí śurúdhaḥ sánti pūrvī́rṛtásya dhītírvṛjinā́ni hanti ǀ

ṛtásya ślóko badhirā́ tatarda kárṇā budhānáḥ śucámāna āyóḥ ǁ

Samhita Transcription Nonaccented

ṛtasya hi śurudhaḥ santi pūrvīrṛtasya dhītirvṛjināni hanti ǀ

ṛtasya śloko badhirā tatarda karṇā budhānaḥ śucamāna āyoḥ ǁ

Padapatha Devanagari Accented

ऋ॒तस्य॑ । हि । शु॒रुधः॑ । सन्ति॑ । पू॒र्वीः । ऋ॒तस्य॑ । धी॒तिः । वृ॒जि॒नानि॑ । ह॒न्ति॒ ।

ऋ॒तस्य॑ । श्लोकः॑ । ब॒धि॒रा । त॒त॒र्द॒ । कर्णा॑ । बु॒धा॒नः । शु॒चमा॑नः । आ॒योः ॥

Padapatha Devanagari Nonaccented

ऋतस्य । हि । शुरुधः । सन्ति । पूर्वीः । ऋतस्य । धीतिः । वृजिनानि । हन्ति ।

ऋतस्य । श्लोकः । बधिरा । ततर्द । कर्णा । बुधानः । शुचमानः । आयोः ॥

Padapatha Transcription Accented

ṛtásya ǀ hí ǀ śurúdhaḥ ǀ sánti ǀ pūrvī́ḥ ǀ ṛtásya ǀ dhītíḥ ǀ vṛjinā́ni ǀ hanti ǀ

ṛtásya ǀ ślókaḥ ǀ badhirā́ ǀ tatarda ǀ kárṇā ǀ budhānáḥ ǀ śucámānaḥ ǀ āyóḥ ǁ

Padapatha Transcription Nonaccented

ṛtasya ǀ hi ǀ śurudhaḥ ǀ santi ǀ pūrvīḥ ǀ ṛtasya ǀ dhītiḥ ǀ vṛjināni ǀ hanti ǀ

ṛtasya ǀ ślokaḥ ǀ badhirā ǀ tatarda ǀ karṇā ǀ budhānaḥ ǀ śucamānaḥ ǀ āyoḥ ǁ

04.023.09   (Mandala. Sukta. Rik)

3.6.10.04    (Ashtaka. Adhyaya. Varga. Rik)

04.03.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तस्य॑ दृ॒ळ्हा ध॒रुणा॑नि संति पु॒रूणि॑ चं॒द्रा वपु॑षे॒ वपूं॑षि ।

ऋ॒तेन॑ दी॒र्घमि॑षणंत॒ पृक्ष॑ ऋ॒तेन॒ गाव॑ ऋ॒तमा वि॑वेशुः ॥

Samhita Devanagari Nonaccented

ऋतस्य दृळ्हा धरुणानि संति पुरूणि चंद्रा वपुषे वपूंषि ।

ऋतेन दीर्घमिषणंत पृक्ष ऋतेन गाव ऋतमा विवेशुः ॥

Samhita Transcription Accented

ṛtásya dṛḷhā́ dharúṇāni santi purū́ṇi candrā́ vápuṣe vápūṃṣi ǀ

ṛténa dīrghámiṣaṇanta pṛ́kṣa ṛténa gā́va ṛtámā́ viveśuḥ ǁ

Samhita Transcription Nonaccented

ṛtasya dṛḷhā dharuṇāni santi purūṇi candrā vapuṣe vapūṃṣi ǀ

ṛtena dīrghamiṣaṇanta pṛkṣa ṛtena gāva ṛtamā viveśuḥ ǁ

Padapatha Devanagari Accented

ऋ॒तस्य॑ । दृ॒ळ्हा । ध॒रुणा॑नि । स॒न्ति॒ । पु॒रूणि॑ । च॒न्द्रा । वपु॑षे । वपूं॑षि ।

ऋ॒तेन॑ । दी॒र्घम् । इ॒ष॒ण॒न्त॒ । पृक्षः॑ । ऋ॒तेन॑ । गावः॑ । ऋ॒तम् । आ । वि॒वे॒शुः॒ ॥

Padapatha Devanagari Nonaccented

ऋतस्य । दृळ्हा । धरुणानि । सन्ति । पुरूणि । चन्द्रा । वपुषे । वपूंषि ।

ऋतेन । दीर्घम् । इषणन्त । पृक्षः । ऋतेन । गावः । ऋतम् । आ । विवेशुः ॥

Padapatha Transcription Accented

ṛtásya ǀ dṛḷhā́ ǀ dharúṇāni ǀ santi ǀ purū́ṇi ǀ candrā́ ǀ vápuṣe ǀ vápūṃṣi ǀ

ṛténa ǀ dīrghám ǀ iṣaṇanta ǀ pṛ́kṣaḥ ǀ ṛténa ǀ gā́vaḥ ǀ ṛtám ǀ ā́ ǀ viveśuḥ ǁ

Padapatha Transcription Nonaccented

ṛtasya ǀ dṛḷhā ǀ dharuṇāni ǀ santi ǀ purūṇi ǀ candrā ǀ vapuṣe ǀ vapūṃṣi ǀ

ṛtena ǀ dīrgham ǀ iṣaṇanta ǀ pṛkṣaḥ ǀ ṛtena ǀ gāvaḥ ǀ ṛtam ǀ ā ǀ viveśuḥ ǁ

04.023.10   (Mandala. Sukta. Rik)

3.6.10.05    (Ashtaka. Adhyaya. Varga. Rik)

04.03.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तं ये॑मा॒न ऋ॒तमिद्व॑नोत्यृ॒तस्य॒ शुष्म॑स्तुर॒या उ॑ ग॒व्युः ।

ऋ॒ताय॑ पृ॒थ्वी ब॑हु॒ले ग॑भी॒रे ऋ॒ताय॑ धे॒नू प॑र॒मे दु॑हाते ॥

Samhita Devanagari Nonaccented

ऋतं येमान ऋतमिद्वनोत्यृतस्य शुष्मस्तुरया उ गव्युः ।

ऋताय पृथ्वी बहुले गभीरे ऋताय धेनू परमे दुहाते ॥

Samhita Transcription Accented

ṛtám yemāná ṛtámídvanotyṛtásya śúṣmasturayā́ u gavyúḥ ǀ

ṛtā́ya pṛthvī́ bahulé gabhīré ṛtā́ya dhenū́ paramé duhāte ǁ

Samhita Transcription Nonaccented

ṛtam yemāna ṛtamidvanotyṛtasya śuṣmasturayā u gavyuḥ ǀ

ṛtāya pṛthvī bahule gabhīre ṛtāya dhenū parame duhāte ǁ

Padapatha Devanagari Accented

ऋ॒तम् । ये॒मा॒नः । ऋ॒तम् । इत् । व॒नो॒ति॒ । ऋ॒तस्य॑ । शुष्मः॑ । तु॒र॒ऽयाः । ऊं॒ इति॑ । ग॒व्युः ।

ऋ॒ताय॑ । पृ॒थ्वी इति॑ । ब॒हु॒ले इति॑ । ग॒भी॒रे इति॑ । ऋ॒ताय॑ । धे॒नू इति॑ । प॒र॒मे इति॑ । दु॒हा॒ते॒ इति॑ ॥

Padapatha Devanagari Nonaccented

ऋतम् । येमानः । ऋतम् । इत् । वनोति । ऋतस्य । शुष्मः । तुरऽयाः । ऊं इति । गव्युः ।

ऋताय । पृथ्वी इति । बहुले इति । गभीरे इति । ऋताय । धेनू इति । परमे इति । दुहाते इति ॥

Padapatha Transcription Accented

ṛtám ǀ yemānáḥ ǀ ṛtám ǀ ít ǀ vanoti ǀ ṛtásya ǀ śúṣmaḥ ǀ tura-yā́ḥ ǀ ūṃ íti ǀ gavyúḥ ǀ

ṛtā́ya ǀ pṛthvī́ íti ǀ bahulé íti ǀ gabhīré íti ǀ ṛtā́ya ǀ dhenū́ íti ǀ paramé íti ǀ duhāte íti ǁ

Padapatha Transcription Nonaccented

ṛtam ǀ yemānaḥ ǀ ṛtam ǀ it ǀ vanoti ǀ ṛtasya ǀ śuṣmaḥ ǀ tura-yāḥ ǀ ūṃ iti ǀ gavyuḥ ǀ

ṛtāya ǀ pṛthvī iti ǀ bahule iti ǀ gabhīre iti ǀ ṛtāya ǀ dhenū iti ǀ parame iti ǀ duhāte iti ǁ

04.023.11   (Mandala. Sukta. Rik)

3.6.10.06    (Ashtaka. Adhyaya. Varga. Rik)

04.03.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।

अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥

Samhita Devanagari Nonaccented

नू ष्टुत इंद्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।

अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥

Samhita Transcription Accented

nū́ ṣṭutá indra nū́ gṛṇāná íṣam jaritré nadyó ná pīpeḥ ǀ

ákāri te harivo bráhma návyam dhiyā́ syāma rathyáḥ sadāsā́ḥ ǁ

Samhita Transcription Nonaccented

nū ṣṭuta indra nū gṛṇāna iṣam jaritre nadyo na pīpeḥ ǀ

akāri te harivo brahma navyam dhiyā syāma rathyaḥ sadāsāḥ ǁ

Padapatha Devanagari Accented

नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।

अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥

Padapatha Devanagari Nonaccented

नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः ।

अकारि । ते । हरिऽवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥

Padapatha Transcription Accented

nú ǀ stutáḥ ǀ indra ǀ nú ǀ gṛṇānáḥ ǀ íṣam ǀ jaritré ǀ nadyáḥ ǀ ná ǀ pīperíti pīpeḥ ǀ

ákāri ǀ te ǀ hari-vaḥ ǀ bráhma ǀ návyam ǀ dhiyā́ ǀ syāma ǀ rathyáḥ ǀ sadā-sā́ḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ stutaḥ ǀ indra ǀ nu ǀ gṛṇānaḥ ǀ iṣam ǀ jaritre ǀ nadyaḥ ǀ na ǀ pīperiti pīpeḥ ǀ

akāri ǀ te ǀ hari-vaḥ ǀ brahma ǀ navyam ǀ dhiyā ǀ syāma ǀ rathyaḥ ǀ sadā-sāḥ ǁ