SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 24

 

1. Info

To:    indra
From:   vāmadeva gautama
Metres:   1st set of styles: triṣṭup (1, 5, 7); bhurikpaṅkti (2, 8); nicṛttriṣṭup (3, 9); virāṭtrisṭup (4); svarāṭpaṅkti (6); nicṛdanuṣṭup (10); nicṛtpaṅkti (11)

2nd set of styles: triṣṭubh (1-9, 11); anuṣṭubh (10)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.024.01   (Mandala. Sukta. Rik)

3.6.11.01    (Ashtaka. Adhyaya. Varga. Rik)

04.03.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

का सु॑ष्टु॒तिः शव॑सः सू॒नुमिंद्र॑मर्वाची॒नं राध॑स॒ आ व॑वर्तत् ।

द॒दिर्हि वी॒रो गृ॑ण॒ते वसू॑नि॒ स गोप॑तिर्नि॒ष्षिधां॑ नो जनासः ॥

Samhita Devanagari Nonaccented

का सुष्टुतिः शवसः सूनुमिंद्रमर्वाचीनं राधस आ ववर्तत् ।

ददिर्हि वीरो गृणते वसूनि स गोपतिर्निष्षिधां नो जनासः ॥

Samhita Transcription Accented

kā́ suṣṭutíḥ śávasaḥ sūnúmíndramarvācīnám rā́dhasa ā́ vavartat ǀ

dadírhí vīró gṛṇaté vásūni sá gópatirniṣṣídhām no janāsaḥ ǁ

Samhita Transcription Nonaccented

kā suṣṭutiḥ śavasaḥ sūnumindramarvācīnam rādhasa ā vavartat ǀ

dadirhi vīro gṛṇate vasūni sa gopatirniṣṣidhām no janāsaḥ ǁ

Padapatha Devanagari Accented

का । सु॒ऽस्तु॒तिः । शव॑सः । सू॒नुम् । इन्द्र॑म् । अ॒र्वा॒ची॒नम् । राध॑से । आ । व॒व॒र्त॒त् ।

द॒दिः । हि । वी॒रः । गृ॒ण॒ते । वसू॑नि । सः । गोऽप॑तिः । निः॒ऽसिधा॑म् । नः॒ । ज॒ना॒सः॒ ॥

Padapatha Devanagari Nonaccented

का । सुऽस्तुतिः । शवसः । सूनुम् । इन्द्रम् । अर्वाचीनम् । राधसे । आ । ववर्तत् ।

ददिः । हि । वीरः । गृणते । वसूनि । सः । गोऽपतिः । निःऽसिधाम् । नः । जनासः ॥

Padapatha Transcription Accented

kā́ ǀ su-stutíḥ ǀ śávasaḥ ǀ sūnúm ǀ índram ǀ arvācīnám ǀ rā́dhase ǀ ā́ ǀ vavartat ǀ

dadíḥ ǀ hí ǀ vīráḥ ǀ gṛṇaté ǀ vásūni ǀ sáḥ ǀ gó-patiḥ ǀ niḥ-sídhām ǀ naḥ ǀ janāsaḥ ǁ

Padapatha Transcription Nonaccented

kā ǀ su-stutiḥ ǀ śavasaḥ ǀ sūnum ǀ indram ǀ arvācīnam ǀ rādhase ǀ ā ǀ vavartat ǀ

dadiḥ ǀ hi ǀ vīraḥ ǀ gṛṇate ǀ vasūni ǀ saḥ ǀ go-patiḥ ǀ niḥ-sidhām ǀ naḥ ǀ janāsaḥ ǁ

04.024.02   (Mandala. Sukta. Rik)

3.6.11.02    (Ashtaka. Adhyaya. Varga. Rik)

04.03.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स वृ॑त्र॒हत्ये॒ हव्यः॒ स ईड्यः॒ स सुष्टु॑त॒ इंद्रः॑ स॒त्यरा॑धाः ।

स याम॒न्ना म॒घवा॒ मर्त्या॑य ब्रह्मण्य॒ते सुष्व॑ये॒ वरि॑वो धात् ॥

Samhita Devanagari Nonaccented

स वृत्रहत्ये हव्यः स ईड्यः स सुष्टुत इंद्रः सत्यराधाः ।

स यामन्ना मघवा मर्त्याय ब्रह्मण्यते सुष्वये वरिवो धात् ॥

Samhita Transcription Accented

sá vṛtrahátye hávyaḥ sá ī́ḍyaḥ sá súṣṭuta índraḥ satyárādhāḥ ǀ

sá yā́mannā́ maghávā mártyāya brahmaṇyaté súṣvaye várivo dhāt ǁ

Samhita Transcription Nonaccented

sa vṛtrahatye havyaḥ sa īḍyaḥ sa suṣṭuta indraḥ satyarādhāḥ ǀ

sa yāmannā maghavā martyāya brahmaṇyate suṣvaye varivo dhāt ǁ

Padapatha Devanagari Accented

सः । वृ॒त्र॒ऽहत्ये॑ । हव्यः॑ । सः । ईड्यः॑ । सः । सुऽस्तु॑तः । इन्द्रः॑ । स॒त्यऽरा॑धाः ।

सः । याम॑न् । आ । म॒घऽवा॑ । मर्त्या॑य । ब्र॒ह्म॒ण्य॒ते । सुस्व॑ये । वरि॑वः । धा॒त् ॥

Padapatha Devanagari Nonaccented

सः । वृत्रऽहत्ये । हव्यः । सः । ईड्यः । सः । सुऽस्तुतः । इन्द्रः । सत्यऽराधाः ।

सः । यामन् । आ । मघऽवा । मर्त्याय । ब्रह्मण्यते । सुस्वये । वरिवः । धात् ॥

Padapatha Transcription Accented

sáḥ ǀ vṛtra-hátye ǀ hávyaḥ ǀ sáḥ ǀ ī́ḍyaḥ ǀ sáḥ ǀ sú-stutaḥ ǀ índraḥ ǀ satyá-rādhāḥ ǀ

sáḥ ǀ yā́man ǀ ā́ ǀ maghá-vā ǀ mártyāya ǀ brahmaṇyaté ǀ súsvaye ǀ várivaḥ ǀ dhāt ǁ

Padapatha Transcription Nonaccented

saḥ ǀ vṛtra-hatye ǀ havyaḥ ǀ saḥ ǀ īḍyaḥ ǀ saḥ ǀ su-stutaḥ ǀ indraḥ ǀ satya-rādhāḥ ǀ

saḥ ǀ yāman ǀ ā ǀ magha-vā ǀ martyāya ǀ brahmaṇyate ǀ susvaye ǀ varivaḥ ǀ dhāt ǁ

04.024.03   (Mandala. Sukta. Rik)

3.6.11.03    (Ashtaka. Adhyaya. Varga. Rik)

04.03.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमिन्नरो॒ वि ह्व॑यंते समी॒के रि॑रि॒क्वांस॑स्त॒न्वः॑ कृण्वत॒ त्रां ।

मि॒थो यत्त्या॒गमु॒भया॑सो॒ अग्म॒न्नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तौ ॥

Samhita Devanagari Nonaccented

तमिन्नरो वि ह्वयंते समीके रिरिक्वांसस्तन्वः कृण्वत त्रां ।

मिथो यत्त्यागमुभयासो अग्मन्नरस्तोकस्य तनयस्य सातौ ॥

Samhita Transcription Accented

támínnáro ví hvayante samīké ririkvā́ṃsastanváḥ kṛṇvata trā́m ǀ

mithó yáttyāgámubháyāso ágmannárastokásya tánayasya sātáu ǁ

Samhita Transcription Nonaccented

taminnaro vi hvayante samīke ririkvāṃsastanvaḥ kṛṇvata trām ǀ

mitho yattyāgamubhayāso agmannarastokasya tanayasya sātau ǁ

Padapatha Devanagari Accented

तम् । इत् । नरः॑ । वि । ह्व॒य॒न्ते॒ । स॒म्ऽई॒के । रि॒रि॒क्वांसः॑ । त॒न्वः॑ । कृ॒ण्व॒त॒ । त्राम् ।

मि॒थः । यत् । त्या॒गम् । उ॒भया॑सः । अग्म॑न् । नरः॑ । तो॒कस्य॑ । तन॑यस्य । सा॒तौ ॥

Padapatha Devanagari Nonaccented

तम् । इत् । नरः । वि । ह्वयन्ते । सम्ऽईके । रिरिक्वांसः । तन्वः । कृण्वत । त्राम् ।

मिथः । यत् । त्यागम् । उभयासः । अग्मन् । नरः । तोकस्य । तनयस्य । सातौ ॥

Padapatha Transcription Accented

tám ǀ ít ǀ náraḥ ǀ ví ǀ hvayante ǀ sam-īké ǀ ririkvā́ṃsaḥ ǀ tanváḥ ǀ kṛṇvata ǀ trā́m ǀ

mitháḥ ǀ yát ǀ tyāgám ǀ ubháyāsaḥ ǀ ágman ǀ náraḥ ǀ tokásya ǀ tánayasya ǀ sātáu ǁ

Padapatha Transcription Nonaccented

tam ǀ it ǀ naraḥ ǀ vi ǀ hvayante ǀ sam-īke ǀ ririkvāṃsaḥ ǀ tanvaḥ ǀ kṛṇvata ǀ trām ǀ

mithaḥ ǀ yat ǀ tyāgam ǀ ubhayāsaḥ ǀ agman ǀ naraḥ ǀ tokasya ǀ tanayasya ǀ sātau ǁ

04.024.04   (Mandala. Sukta. Rik)

3.6.11.04    (Ashtaka. Adhyaya. Varga. Rik)

04.03.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्र॒तू॒यंति॑ क्षि॒तयो॒ योग॑ उग्राशुषा॒णासो॑ मि॒थो अर्ण॑सातौ ।

सं यद्विशोऽव॑वृत्रंत यु॒ध्मा आदिन्नेम॑ इंद्रयंते अ॒भीके॑ ॥

Samhita Devanagari Nonaccented

क्रतूयंति क्षितयो योग उग्राशुषाणासो मिथो अर्णसातौ ।

सं यद्विशोऽववृत्रंत युध्मा आदिन्नेम इंद्रयंते अभीके ॥

Samhita Transcription Accented

kratūyánti kṣitáyo yóga ugrāśuṣāṇā́so mithó árṇasātau ǀ

sám yádvíśó’vavṛtranta yudhmā́ ā́dínnéma indrayante abhī́ke ǁ

Samhita Transcription Nonaccented

kratūyanti kṣitayo yoga ugrāśuṣāṇāso mitho arṇasātau ǀ

sam yadviśo’vavṛtranta yudhmā ādinnema indrayante abhīke ǁ

Padapatha Devanagari Accented

क्र॒तु॒ऽयन्ति॑ । क्षि॒तयः॑ । योगे॑ । उ॒ग्र॒ । आ॒शु॒षा॒णासः॑ । मि॒थः । अर्ण॑ऽसातौ ।

सम् । यत् । विशः॑ । अव॑वृत्रन्त । यु॒ध्माः । आत् । इत् । नेमे॑ । इ॒न्द्र॒य॒न्ते॒ । अ॒भीके॑ ॥

Padapatha Devanagari Nonaccented

क्रतुऽयन्ति । क्षितयः । योगे । उग्र । आशुषाणासः । मिथः । अर्णऽसातौ ।

सम् । यत् । विशः । अववृत्रन्त । युध्माः । आत् । इत् । नेमे । इन्द्रयन्ते । अभीके ॥

Padapatha Transcription Accented

kratu-yánti ǀ kṣitáyaḥ ǀ yóge ǀ ugra ǀ āśuṣāṇā́saḥ ǀ mitháḥ ǀ árṇa-sātau ǀ

sám ǀ yát ǀ víśaḥ ǀ ávavṛtranta ǀ yudhmā́ḥ ǀ ā́t ǀ ít ǀ néme ǀ indrayante ǀ abhī́ke ǁ

Padapatha Transcription Nonaccented

kratu-yanti ǀ kṣitayaḥ ǀ yoge ǀ ugra ǀ āśuṣāṇāsaḥ ǀ mithaḥ ǀ arṇa-sātau ǀ

sam ǀ yat ǀ viśaḥ ǀ avavṛtranta ǀ yudhmāḥ ǀ āt ǀ it ǀ neme ǀ indrayante ǀ abhīke ǁ

04.024.05   (Mandala. Sukta. Rik)

3.6.11.05    (Ashtaka. Adhyaya. Varga. Rik)

04.03.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आदिद्ध॒ नेम॑ इंद्रि॒यं य॑जंत॒ आदित्प॒क्तिः पु॑रो॒ळाशं॑ रिरिच्यात् ।

आदित्सोमो॒ वि प॑पृच्या॒दसु॑ष्वी॒नादिज्जु॑जोष वृष॒भं यज॑ध्यै ॥

Samhita Devanagari Nonaccented

आदिद्ध नेम इंद्रियं यजंत आदित्पक्तिः पुरोळाशं रिरिच्यात् ।

आदित्सोमो वि पपृच्यादसुष्वीनादिज्जुजोष वृषभं यजध्यै ॥

Samhita Transcription Accented

ā́díddha néma indriyám yajanta ā́dítpaktíḥ puroḷā́śam riricyāt ǀ

ā́dítsómo ví papṛcyādásuṣvīnā́díjjujoṣa vṛṣabhám yájadhyai ǁ

Samhita Transcription Nonaccented

ādiddha nema indriyam yajanta āditpaktiḥ puroḷāśam riricyāt ǀ

āditsomo vi papṛcyādasuṣvīnādijjujoṣa vṛṣabham yajadhyai ǁ

Padapatha Devanagari Accented

आत् । इत् । ह॒ । नेमे॑ । इ॒न्द्रि॒यम् । य॒ज॒न्ते॒ । आत् । इत् । प॒क्तिः । पु॒रो॒ळाश॑म् । रि॒रि॒च्या॒त् ।

आत् । इत् । सोमः॑ । वि । प॒पृ॒च्या॒त् । असु॑स्वीन् । आत् । इत् । जु॒जो॒ष॒ । वृ॒ष॒भम् । यज॑ध्यै ॥

Padapatha Devanagari Nonaccented

आत् । इत् । ह । नेमे । इन्द्रियम् । यजन्ते । आत् । इत् । पक्तिः । पुरोळाशम् । रिरिच्यात् ।

आत् । इत् । सोमः । वि । पपृच्यात् । असुस्वीन् । आत् । इत् । जुजोष । वृषभम् । यजध्यै ॥

Padapatha Transcription Accented

ā́t ǀ ít ǀ ha ǀ néme ǀ indriyám ǀ yajante ǀ ā́t ǀ ít ǀ paktíḥ ǀ puroḷā́śam ǀ riricyāt ǀ

ā́t ǀ ít ǀ sómaḥ ǀ ví ǀ papṛcyāt ǀ ásusvīn ǀ ā́t ǀ ít ǀ jujoṣa ǀ vṛṣabhám ǀ yájadhyai ǁ

Padapatha Transcription Nonaccented

āt ǀ it ǀ ha ǀ neme ǀ indriyam ǀ yajante ǀ āt ǀ it ǀ paktiḥ ǀ puroḷāśam ǀ riricyāt ǀ

āt ǀ it ǀ somaḥ ǀ vi ǀ papṛcyāt ǀ asusvīn ǀ āt ǀ it ǀ jujoṣa ǀ vṛṣabham ǀ yajadhyai ǁ

04.024.06   (Mandala. Sukta. Rik)

3.6.12.01    (Ashtaka. Adhyaya. Varga. Rik)

04.03.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कृ॒णोत्य॑स्मै॒ वरि॑वो॒ य इ॒त्थेंद्रा॑य॒ सोम॑मुश॒ते सु॒नोति॑ ।

स॒ध्री॒चीने॑न॒ मन॒सावि॑वेनं॒तमित्सखा॑यं कृणुते स॒मत्सु॑ ॥

Samhita Devanagari Nonaccented

कृणोत्यस्मै वरिवो य इत्थेंद्राय सोममुशते सुनोति ।

सध्रीचीनेन मनसाविवेनंतमित्सखायं कृणुते समत्सु ॥

Samhita Transcription Accented

kṛṇótyasmai várivo yá itthéndrāya sómamuśaté sunóti ǀ

sadhrīcī́nena mánasā́vivenantámítsákhāyam kṛṇute samátsu ǁ

Samhita Transcription Nonaccented

kṛṇotyasmai varivo ya itthendrāya somamuśate sunoti ǀ

sadhrīcīnena manasāvivenantamitsakhāyam kṛṇute samatsu ǁ

Padapatha Devanagari Accented

कृ॒णोति॑ । अ॒स्मै॒ । वरि॑वः । यः । इ॒त्था । इन्द्रा॑य । सोम॑म् । उ॒श॒ते । सु॒नोति॑ ।

स॒ध्री॒चीने॑न । मन॑सा । अवि॑ऽवेनन् । तम् । इत् । सखा॑यम् । कृ॒णु॒ते॒ । स॒मत्ऽसु॑ ॥

Padapatha Devanagari Nonaccented

कृणोति । अस्मै । वरिवः । यः । इत्था । इन्द्राय । सोमम् । उशते । सुनोति ।

सध्रीचीनेन । मनसा । अविऽवेनन् । तम् । इत् । सखायम् । कृणुते । समत्ऽसु ॥

Padapatha Transcription Accented

kṛṇóti ǀ asmai ǀ várivaḥ ǀ yáḥ ǀ itthā́ ǀ índrāya ǀ sómam ǀ uśaté ǀ sunóti ǀ

sadhrīcī́nena ǀ mánasā ǀ ávi-venan ǀ tám ǀ ít ǀ sákhāyam ǀ kṛṇute ǀ samát-su ǁ

Padapatha Transcription Nonaccented

kṛṇoti ǀ asmai ǀ varivaḥ ǀ yaḥ ǀ itthā ǀ indrāya ǀ somam ǀ uśate ǀ sunoti ǀ

sadhrīcīnena ǀ manasā ǀ avi-venan ǀ tam ǀ it ǀ sakhāyam ǀ kṛṇute ǀ samat-su ǁ

04.024.07   (Mandala. Sukta. Rik)

3.6.12.02    (Ashtaka. Adhyaya. Varga. Rik)

04.03.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य इंद्रा॑य सु॒नव॒त्सोम॑म॒द्य पचा॑त्प॒क्तीरु॒त भृ॒ज्जाति॑ धा॒नाः ।

प्रति॑ मना॒योरु॒चथा॑नि॒ हर्यं॒तस्मिं॑दध॒द्वृष॑णं॒ शुष्म॒मिंद्रः॑ ॥

Samhita Devanagari Nonaccented

य इंद्राय सुनवत्सोममद्य पचात्पक्तीरुत भृज्जाति धानाः ।

प्रति मनायोरुचथानि हर्यंतस्मिंदधद्वृषणं शुष्ममिंद्रः ॥

Samhita Transcription Accented

yá índrāya sunávatsómamadyá pácātpaktī́rutá bhṛjjā́ti dhānā́ḥ ǀ

práti manāyórucáthāni háryantásmindadhadvṛ́ṣaṇam śúṣmamíndraḥ ǁ

Samhita Transcription Nonaccented

ya indrāya sunavatsomamadya pacātpaktīruta bhṛjjāti dhānāḥ ǀ

prati manāyorucathāni haryantasmindadhadvṛṣaṇam śuṣmamindraḥ ǁ

Padapatha Devanagari Accented

यः । इन्द्रा॑य । सु॒नव॑त् । सोम॑म् । अ॒द्य । पचा॑त् । प॒क्तीः । उ॒त । भृ॒ज्जाति॑ । धा॒नाः ।

प्रति॑ । म॒ना॒योः । उ॒चथा॑नि । हर्य॑न् । तस्मि॑न् । द॒ध॒त् । वृष॑णम् । शुष्म॑म् । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

यः । इन्द्राय । सुनवत् । सोमम् । अद्य । पचात् । पक्तीः । उत । भृज्जाति । धानाः ।

प्रति । मनायोः । उचथानि । हर्यन् । तस्मिन् । दधत् । वृषणम् । शुष्मम् । इन्द्रः ॥

Padapatha Transcription Accented

yáḥ ǀ índrāya ǀ sunávat ǀ sómam ǀ adyá ǀ pácāt ǀ paktī́ḥ ǀ utá ǀ bhṛjjā́ti ǀ dhānā́ḥ ǀ

práti ǀ manāyóḥ ǀ ucáthāni ǀ háryan ǀ tásmin ǀ dadhat ǀ vṛ́ṣaṇam ǀ śúṣmam ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ indrāya ǀ sunavat ǀ somam ǀ adya ǀ pacāt ǀ paktīḥ ǀ uta ǀ bhṛjjāti ǀ dhānāḥ ǀ

prati ǀ manāyoḥ ǀ ucathāni ǀ haryan ǀ tasmin ǀ dadhat ǀ vṛṣaṇam ǀ śuṣmam ǀ indraḥ ǁ

04.024.08   (Mandala. Sukta. Rik)

3.6.12.03    (Ashtaka. Adhyaya. Varga. Rik)

04.03.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒दा स॑म॒र्यं व्यचे॒दृघा॑वा दी॒र्घं यदा॒जिम॒भ्यख्य॑द॒र्यः ।

अचि॑क्रद॒द्वृष॑णं॒ पत्न्यच्छा॑ दुरो॒ण आ निशि॑तं सोम॒सुद्भिः॑ ॥

Samhita Devanagari Nonaccented

यदा समर्यं व्यचेदृघावा दीर्घं यदाजिमभ्यख्यदर्यः ।

अचिक्रदद्वृषणं पत्न्यच्छा दुरोण आ निशितं सोमसुद्भिः ॥

Samhita Transcription Accented

yadā́ samaryám vyácedṛ́ghāvā dīrghám yádājímabhyákhyadaryáḥ ǀ

ácikradadvṛ́ṣaṇam pátnyácchā duroṇá ā́ níśitam somasúdbhiḥ ǁ

Samhita Transcription Nonaccented

yadā samaryam vyacedṛghāvā dīrgham yadājimabhyakhyadaryaḥ ǀ

acikradadvṛṣaṇam patnyacchā duroṇa ā niśitam somasudbhiḥ ǁ

Padapatha Devanagari Accented

य॒दा । स॒ऽम॒र्यम् । वि । अचे॑त् । ऋघा॑वा । दी॒र्घम् । यत् । आ॒जिम् । अ॒भि । अख्य॑त् । अ॒र्यः ।

अचि॑क्रदत् । वृष॑णम् । पत्नी॑ । अच्छ॑ । दु॒रो॒णे । आ । निऽशि॑तम् । सो॒म॒सुत्ऽभिः॑ ॥

Padapatha Devanagari Nonaccented

यदा । सऽमर्यम् । वि । अचेत् । ऋघावा । दीर्घम् । यत् । आजिम् । अभि । अख्यत् । अर्यः ।

अचिक्रदत् । वृषणम् । पत्नी । अच्छ । दुरोणे । आ । निऽशितम् । सोमसुत्ऽभिः ॥

Padapatha Transcription Accented

yadā́ ǀ sa-maryám ǀ ví ǀ ácet ǀ ṛ́ghāvā ǀ dīrghám ǀ yát ǀ ājím ǀ abhí ǀ ákhyat ǀ aryáḥ ǀ

ácikradat ǀ vṛ́ṣaṇam ǀ pátnī ǀ áccha ǀ duroṇé ǀ ā́ ǀ ní-śitam ǀ somasút-bhiḥ ǁ

Padapatha Transcription Nonaccented

yadā ǀ sa-maryam ǀ vi ǀ acet ǀ ṛghāvā ǀ dīrgham ǀ yat ǀ ājim ǀ abhi ǀ akhyat ǀ aryaḥ ǀ

acikradat ǀ vṛṣaṇam ǀ patnī ǀ accha ǀ duroṇe ǀ ā ǀ ni-śitam ǀ somasut-bhiḥ ǁ

04.024.09   (Mandala. Sukta. Rik)

3.6.12.04    (Ashtaka. Adhyaya. Varga. Rik)

04.03.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भूय॑सा व॒स्नम॑चर॒त्कनी॒योऽवि॑क्रीतो अकानिषं॒ पुन॒र्यन् ।

स भूय॑सा॒ कनी॑यो॒ नारि॑रेचीद्दी॒ना दक्षा॒ वि दु॑हंति॒ प्र वा॒णं ॥

Samhita Devanagari Nonaccented

भूयसा वस्नमचरत्कनीयोऽविक्रीतो अकानिषं पुनर्यन् ।

स भूयसा कनीयो नारिरेचीद्दीना दक्षा वि दुहंति प्र वाणं ॥

Samhita Transcription Accented

bhū́yasā vasnámacaratkánīyó’vikrīto akāniṣam púnaryán ǀ

sá bhū́yasā kánīyo nā́rirecīddīnā́ dákṣā ví duhanti prá vāṇám ǁ

Samhita Transcription Nonaccented

bhūyasā vasnamacaratkanīyo’vikrīto akāniṣam punaryan ǀ

sa bhūyasā kanīyo nārirecīddīnā dakṣā vi duhanti pra vāṇam ǁ

Padapatha Devanagari Accented

भूय॑सा । व॒स्नम् । अ॒च॒र॒त् । कनी॑यः । अवि॑ऽक्रीतः । अ॒का॒नि॒ष॒म् । पुनः॑ । यन् ।

सः । भूय॑सा । कनी॑यः । न । अ॒रि॒रे॒ची॒त् । दी॒नाः । दक्षाः॑ । वि । दु॒ह॒न्ति॒ । प्र । वा॒णम् ॥

Padapatha Devanagari Nonaccented

भूयसा । वस्नम् । अचरत् । कनीयः । अविऽक्रीतः । अकानिषम् । पुनः । यन् ।

सः । भूयसा । कनीयः । न । अरिरेचीत् । दीनाः । दक्षाः । वि । दुहन्ति । प्र । वाणम् ॥

Padapatha Transcription Accented

bhū́yasā ǀ vasnám ǀ acarat ǀ kánīyaḥ ǀ ávi-krītaḥ ǀ akāniṣam ǀ púnaḥ ǀ yán ǀ

sáḥ ǀ bhū́yasā ǀ kánīyaḥ ǀ ná ǀ arirecīt ǀ dīnā́ḥ ǀ dákṣāḥ ǀ ví ǀ duhanti ǀ prá ǀ vāṇám ǁ

Padapatha Transcription Nonaccented

bhūyasā ǀ vasnam ǀ acarat ǀ kanīyaḥ ǀ avi-krītaḥ ǀ akāniṣam ǀ punaḥ ǀ yan ǀ

saḥ ǀ bhūyasā ǀ kanīyaḥ ǀ na ǀ arirecīt ǀ dīnāḥ ǀ dakṣāḥ ǀ vi ǀ duhanti ǀ pra ǀ vāṇam ǁ

04.024.10   (Mandala. Sukta. Rik)

3.6.12.05    (Ashtaka. Adhyaya. Varga. Rik)

04.03.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क इ॒मं द॒शभि॒र्ममेंद्रं॑ क्रीणाति धे॒नुभिः॑ ।

य॒दा वृ॒त्राणि॒ जंघ॑न॒दथै॑नं मे॒ पुन॑र्ददत् ॥

Samhita Devanagari Nonaccented

क इमं दशभिर्ममेंद्रं क्रीणाति धेनुभिः ।

यदा वृत्राणि जंघनदथैनं मे पुनर्ददत् ॥

Samhita Transcription Accented

ká imám daśábhirmáméndram krīṇāti dhenúbhiḥ ǀ

yadā́ vṛtrā́ṇi jáṅghanadáthainam me púnardadat ǁ

Samhita Transcription Nonaccented

ka imam daśabhirmamendram krīṇāti dhenubhiḥ ǀ

yadā vṛtrāṇi jaṅghanadathainam me punardadat ǁ

Padapatha Devanagari Accented

कः । इ॒मम् । द॒शऽभिः॑ । मम॑ । इन्द्र॑म् । क्री॒णा॒ति॒ । धे॒नुऽभिः॑ ।

य॒दा । वृ॒त्राणि॑ । जङ्घ॑नत् । अथ॑ । ए॒न॒म् । मे॒ । पुनः॑ । द॒द॒त् ॥

Padapatha Devanagari Nonaccented

कः । इमम् । दशऽभिः । मम । इन्द्रम् । क्रीणाति । धेनुऽभिः ।

यदा । वृत्राणि । जङ्घनत् । अथ । एनम् । मे । पुनः । ददत् ॥

Padapatha Transcription Accented

káḥ ǀ imám ǀ daśá-bhiḥ ǀ máma ǀ índram ǀ krīṇāti ǀ dhenú-bhiḥ ǀ

yadā́ ǀ vṛtrā́ṇi ǀ jáṅghanat ǀ átha ǀ enam ǀ me ǀ púnaḥ ǀ dadat ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ imam ǀ daśa-bhiḥ ǀ mama ǀ indram ǀ krīṇāti ǀ dhenu-bhiḥ ǀ

yadā ǀ vṛtrāṇi ǀ jaṅghanat ǀ atha ǀ enam ǀ me ǀ punaḥ ǀ dadat ǁ

04.024.11   (Mandala. Sukta. Rik)

3.6.12.06    (Ashtaka. Adhyaya. Varga. Rik)

04.03.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।

अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥

Samhita Devanagari Nonaccented

नू ष्टुत इंद्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।

अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥

Samhita Transcription Accented

nū́ ṣṭutá indra nū́ gṛṇāná íṣam jaritré nadyó ná pīpeḥ ǀ

ákāri te harivo bráhma návyam dhiyā́ syāma rathyáḥ sadāsā́ḥ ǁ

Samhita Transcription Nonaccented

nū ṣṭuta indra nū gṛṇāna iṣam jaritre nadyo na pīpeḥ ǀ

akāri te harivo brahma navyam dhiyā syāma rathyaḥ sadāsāḥ ǁ

Padapatha Devanagari Accented

नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।

अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥

Padapatha Devanagari Nonaccented

नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः ।

अकारि । ते । हरिऽवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥

Padapatha Transcription Accented

nú ǀ stutáḥ ǀ indra ǀ nú ǀ gṛṇānáḥ ǀ íṣam ǀ jaritré ǀ nadyáḥ ǀ ná ǀ pīperíti pīpeḥ ǀ

ákāri ǀ te ǀ hari-vaḥ ǀ bráhma ǀ návyam ǀ dhiyā́ ǀ syāma ǀ rathyáḥ ǀ sadā-sā́ḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ stutaḥ ǀ indra ǀ nu ǀ gṛṇānaḥ ǀ iṣam ǀ jaritre ǀ nadyaḥ ǀ na ǀ pīperiti pīpeḥ ǀ

akāri ǀ te ǀ hari-vaḥ ǀ brahma ǀ navyam ǀ dhiyā ǀ syāma ǀ rathyaḥ ǀ sadā-sāḥ ǁ