SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 25

 

1. Info

To:    indra
From:   vāmadeva gautama
Metres:   1st set of styles: nicṛttriṣṭup (3, 5, 7); svarāṭpaṅkti (2, 8); bhurikpaṅkti (4, 6); nicṛtpaṅkti (1)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.025.01   (Mandala. Sukta. Rik)

3.6.13.01    (Ashtaka. Adhyaya. Varga. Rik)

04.03.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

को अ॒द्य नर्यो॑ दे॒वका॑म उ॒शन्निंद्र॑स्य स॒ख्यं जु॑जोष ।

को वा॑ म॒हेऽव॑से॒ पार्या॑य॒ समि॑द्धे अ॒ग्नौ सु॒तसो॑म ईट्टे ॥

Samhita Devanagari Nonaccented

को अद्य नर्यो देवकाम उशन्निंद्रस्य सख्यं जुजोष ।

को वा महेऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे ॥

Samhita Transcription Accented

kó adyá náryo devákāma uśánníndrasya sakhyám jujoṣa ǀ

kó vā mahé’vase pā́ryāya sámiddhe agnáu sutásoma īṭṭe ǁ

Samhita Transcription Nonaccented

ko adya naryo devakāma uśannindrasya sakhyam jujoṣa ǀ

ko vā mahe’vase pāryāya samiddhe agnau sutasoma īṭṭe ǁ

Padapatha Devanagari Accented

कः । अ॒द्य । नर्यः॑ । दे॒वऽका॑मः । उ॒शन् । इन्द्र॑स्य । स॒ख्यम् । जु॒जो॒ष॒ ।

कः । वा॒ । म॒हे । अव॑से । पार्या॑य । सम्ऽइ॑द्धे । अ॒ग्नौ । सु॒तऽसो॑मः । ई॒ट्टे॒ ॥

Padapatha Devanagari Nonaccented

कः । अद्य । नर्यः । देवऽकामः । उशन् । इन्द्रस्य । सख्यम् । जुजोष ।

कः । वा । महे । अवसे । पार्याय । सम्ऽइद्धे । अग्नौ । सुतऽसोमः । ईट्टे ॥

Padapatha Transcription Accented

káḥ ǀ adyá ǀ náryaḥ ǀ devá-kāmaḥ ǀ uśán ǀ índrasya ǀ sakhyám ǀ jujoṣa ǀ

káḥ ǀ vā ǀ mahé ǀ ávase ǀ pā́ryāya ǀ sám-iddhe ǀ agnáu ǀ sutá-somaḥ ǀ īṭṭe ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ adya ǀ naryaḥ ǀ deva-kāmaḥ ǀ uśan ǀ indrasya ǀ sakhyam ǀ jujoṣa ǀ

kaḥ ǀ vā ǀ mahe ǀ avase ǀ pāryāya ǀ sam-iddhe ǀ agnau ǀ suta-somaḥ ǀ īṭṭe ǁ

04.025.02   (Mandala. Sukta. Rik)

3.6.13.02    (Ashtaka. Adhyaya. Varga. Rik)

04.03.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

को ना॑नाम॒ वच॑सा सो॒म्याय॑ मना॒युर्वा॑ भवति॒ वस्त॑ उ॒स्राः ।

क इंद्र॑स्य॒ युज्यं॒ कः स॑खि॒त्वं को भ्रा॒त्रं व॑ष्टि क॒वये॒ क ऊ॒ती ॥

Samhita Devanagari Nonaccented

को नानाम वचसा सोम्याय मनायुर्वा भवति वस्त उस्राः ।

क इंद्रस्य युज्यं कः सखित्वं को भ्रात्रं वष्टि कवये क ऊती ॥

Samhita Transcription Accented

kó nānāma vácasā somyā́ya manāyúrvā bhavati vásta usrā́ḥ ǀ

ká índrasya yújyam káḥ sakhitvám kó bhrātrám vaṣṭi kaváye ká ūtī́ ǁ

Samhita Transcription Nonaccented

ko nānāma vacasā somyāya manāyurvā bhavati vasta usrāḥ ǀ

ka indrasya yujyam kaḥ sakhitvam ko bhrātram vaṣṭi kavaye ka ūtī ǁ

Padapatha Devanagari Accented

कः । न॒ना॒म॒ । वच॑सा । सो॒म्याय॑ । म॒ना॒युः । वा॒ । भ॒व॒ति॒ । वस्ते॑ । उ॒स्राः ।

कः । इन्द्र॑स्य । युज्य॑म् । कः । स॒खि॒ऽत्वम् । कः । भ्रा॒त्रम् । व॒ष्टि॒ । क॒वये॑ । कः । ऊ॒ती ॥

Padapatha Devanagari Nonaccented

कः । ननाम । वचसा । सोम्याय । मनायुः । वा । भवति । वस्ते । उस्राः ।

कः । इन्द्रस्य । युज्यम् । कः । सखिऽत्वम् । कः । भ्रात्रम् । वष्टि । कवये । कः । ऊती ॥

Padapatha Transcription Accented

káḥ ǀ nanāma ǀ vácasā ǀ somyā́ya ǀ manāyúḥ ǀ vā ǀ bhavati ǀ váste ǀ usrā́ḥ ǀ

káḥ ǀ índrasya ǀ yújyam ǀ káḥ ǀ sakhi-tvám ǀ káḥ ǀ bhrātrám ǀ vaṣṭi ǀ kaváye ǀ káḥ ǀ ūtī́ ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ nanāma ǀ vacasā ǀ somyāya ǀ manāyuḥ ǀ vā ǀ bhavati ǀ vaste ǀ usrāḥ ǀ

kaḥ ǀ indrasya ǀ yujyam ǀ kaḥ ǀ sakhi-tvam ǀ kaḥ ǀ bhrātram ǀ vaṣṭi ǀ kavaye ǀ kaḥ ǀ ūtī ǁ

04.025.03   (Mandala. Sukta. Rik)

3.6.13.03    (Ashtaka. Adhyaya. Varga. Rik)

04.03.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

को दे॒वाना॒मवो॑ अ॒द्या वृ॑णीते॒ क आ॑दि॒त्याँ अदि॑तिं॒ ज्योति॑रीट्टे ।

कस्या॒श्विना॒विंद्रो॑ अ॒ग्निः सु॒तस्यां॒शोः पि॑बंति॒ मन॒सावि॑वेनं ॥

Samhita Devanagari Nonaccented

को देवानामवो अद्या वृणीते क आदित्याँ अदितिं ज्योतिरीट्टे ।

कस्याश्विनाविंद्रो अग्निः सुतस्यांशोः पिबंति मनसाविवेनं ॥

Samhita Transcription Accented

kó devā́nāmávo adyā́ vṛṇīte ká ādityā́m̐ áditim jyótirīṭṭe ǀ

kásyāśvínāvíndro agníḥ sutásyāṃśóḥ pibanti mánasā́vivenam ǁ

Samhita Transcription Nonaccented

ko devānāmavo adyā vṛṇīte ka ādityām̐ aditim jyotirīṭṭe ǀ

kasyāśvināvindro agniḥ sutasyāṃśoḥ pibanti manasāvivenam ǁ

Padapatha Devanagari Accented

कः । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒ते । कः । आ॒दि॒त्यान् । अदि॑तिम् । ज्योतिः॑ । ई॒ट्टे॒ ।

कस्य॑ । अ॒श्विनौ॑ । इन्द्रः॑ । अ॒ग्निः । सु॒तस्य॑ । अं॒शोः । पि॒ब॒न्ति॒ । मन॑सा । अवि॑ऽवेनम् ॥

Padapatha Devanagari Nonaccented

कः । देवानाम् । अवः । अद्य । वृणीते । कः । आदित्यान् । अदितिम् । ज्योतिः । ईट्टे ।

कस्य । अश्विनौ । इन्द्रः । अग्निः । सुतस्य । अंशोः । पिबन्ति । मनसा । अविऽवेनम् ॥

Padapatha Transcription Accented

káḥ ǀ devā́nām ǀ ávaḥ ǀ adyá ǀ vṛṇīté ǀ káḥ ǀ ādityā́n ǀ áditim ǀ jyótiḥ ǀ īṭṭe ǀ

kásya ǀ aśvínau ǀ índraḥ ǀ agníḥ ǀ sutásya ǀ aṃśóḥ ǀ pibanti ǀ mánasā ǀ ávi-venam ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ devānām ǀ avaḥ ǀ adya ǀ vṛṇīte ǀ kaḥ ǀ ādityān ǀ aditim ǀ jyotiḥ ǀ īṭṭe ǀ

kasya ǀ aśvinau ǀ indraḥ ǀ agniḥ ǀ sutasya ǀ aṃśoḥ ǀ pibanti ǀ manasā ǀ avi-venam ǁ

04.025.04   (Mandala. Sukta. Rik)

3.6.13.04    (Ashtaka. Adhyaya. Varga. Rik)

04.03.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तस्मा॑ अ॒ग्निर्भार॑तः॒ शर्म॑ यंस॒ज्ज्योक्प॑श्या॒त्सूर्य॑मु॒च्चरं॑तं ।

य इंद्रा॑य सु॒नवा॒मेत्याह॒ नरे॒ नर्या॑य॒ नृत॑माय नृ॒णां ॥

Samhita Devanagari Nonaccented

तस्मा अग्निर्भारतः शर्म यंसज्ज्योक्पश्यात्सूर्यमुच्चरंतं ।

य इंद्राय सुनवामेत्याह नरे नर्याय नृतमाय नृणां ॥

Samhita Transcription Accented

tásmā agnírbhā́rataḥ śárma yaṃsajjyókpaśyātsū́ryamuccárantam ǀ

yá índrāya sunávāmétyā́ha náre náryāya nṛ́tamāya nṛṇā́m ǁ

Samhita Transcription Nonaccented

tasmā agnirbhārataḥ śarma yaṃsajjyokpaśyātsūryamuccarantam ǀ

ya indrāya sunavāmetyāha nare naryāya nṛtamāya nṛṇām ǁ

Padapatha Devanagari Accented

तस्मै॑ । अ॒ग्निः । भार॑तः । शर्म॑ । यं॒स॒त् । ज्योक् । प॒श्या॒त् । सूर्य॑म् । उ॒त्ऽचर॑न्तम् ।

यः । इन्द्रा॑य । सु॒नवा॑म । इति॑ । आह॑ । नरे॑ । नर्या॑य । नृऽत॑माय । नृ॒णाम् ॥

Padapatha Devanagari Nonaccented

तस्मै । अग्निः । भारतः । शर्म । यंसत् । ज्योक् । पश्यात् । सूर्यम् । उत्ऽचरन्तम् ।

यः । इन्द्राय । सुनवाम । इति । आह । नरे । नर्याय । नृऽतमाय । नृणाम् ॥

Padapatha Transcription Accented

tásmai ǀ agníḥ ǀ bhā́rataḥ ǀ śárma ǀ yaṃsat ǀ jyók ǀ paśyāt ǀ sū́ryam ǀ ut-cárantam ǀ

yáḥ ǀ índrāya ǀ sunávāma ǀ íti ǀ ā́ha ǀ náre ǀ náryāya ǀ nṛ́-tamāya ǀ nṛṇā́m ǁ

Padapatha Transcription Nonaccented

tasmai ǀ agniḥ ǀ bhārataḥ ǀ śarma ǀ yaṃsat ǀ jyok ǀ paśyāt ǀ sūryam ǀ ut-carantam ǀ

yaḥ ǀ indrāya ǀ sunavāma ǀ iti ǀ āha ǀ nare ǀ naryāya ǀ nṛ-tamāya ǀ nṛṇām ǁ

04.025.05   (Mandala. Sukta. Rik)

3.6.13.05    (Ashtaka. Adhyaya. Varga. Rik)

04.03.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न तं जि॑नंति ब॒हवो॒ न द॒भ्रा उ॒र्व॑स्मा॒ अदि॑तिः॒ शर्म॑ यंसत् ।

प्रि॒यः सु॒कृत्प्रि॒य इंद्रे॑ मना॒युः प्रि॒यः सु॑प्रा॒वीः प्रि॒यो अ॑स्य सो॒मी ॥

Samhita Devanagari Nonaccented

न तं जिनंति बहवो न दभ्रा उर्वस्मा अदितिः शर्म यंसत् ।

प्रियः सुकृत्प्रिय इंद्रे मनायुः प्रियः सुप्रावीः प्रियो अस्य सोमी ॥

Samhita Transcription Accented

ná tám jinanti bahávo ná dabhrā́ urvásmā áditiḥ śárma yaṃsat ǀ

priyáḥ sukṛ́tpriyá índre manāyúḥ priyáḥ suprāvī́ḥ priyó asya somī́ ǁ

Samhita Transcription Nonaccented

na tam jinanti bahavo na dabhrā urvasmā aditiḥ śarma yaṃsat ǀ

priyaḥ sukṛtpriya indre manāyuḥ priyaḥ suprāvīḥ priyo asya somī ǁ

Padapatha Devanagari Accented

न । तम् । जि॒न॒न्ति॒ । ब॒हवः॑ । न । द॒भ्राः । उ॒रु । अ॒स्मै॒ । अदि॑तिः । शर्म॑ । यं॒स॒त् ।

प्रि॒यः । सु॒ऽकृत् । प्रि॒यः । इन्द्रे॑ । म॒ना॒युः । प्रि॒यः । सु॒प्र॒ऽअ॒वीः । प्रि॒यः । अ॒स्य॒ । सो॒मी ॥

Padapatha Devanagari Nonaccented

न । तम् । जिनन्ति । बहवः । न । दभ्राः । उरु । अस्मै । अदितिः । शर्म । यंसत् ।

प्रियः । सुऽकृत् । प्रियः । इन्द्रे । मनायुः । प्रियः । सुप्रऽअवीः । प्रियः । अस्य । सोमी ॥

Padapatha Transcription Accented

ná ǀ tám ǀ jinanti ǀ bahávaḥ ǀ ná ǀ dabhrā́ḥ ǀ urú ǀ asmai ǀ áditiḥ ǀ śárma ǀ yaṃsat ǀ

priyáḥ ǀ su-kṛ́t ǀ priyáḥ ǀ índre ǀ manāyúḥ ǀ priyáḥ ǀ supra-avī́ḥ ǀ priyáḥ ǀ asya ǀ somī́ ǁ

Padapatha Transcription Nonaccented

na ǀ tam ǀ jinanti ǀ bahavaḥ ǀ na ǀ dabhrāḥ ǀ uru ǀ asmai ǀ aditiḥ ǀ śarma ǀ yaṃsat ǀ

priyaḥ ǀ su-kṛt ǀ priyaḥ ǀ indre ǀ manāyuḥ ǀ priyaḥ ǀ supra-avīḥ ǀ priyaḥ ǀ asya ǀ somī ǁ

04.025.06   (Mandala. Sukta. Rik)

3.6.14.01    (Ashtaka. Adhyaya. Varga. Rik)

04.03.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒प्रा॒व्यः॑ प्राशु॒षाळे॒ष वी॒रः सुष्वेः॑ प॒क्तिं कृ॑णुते॒ केव॒लेंद्रः॑ ।

नासु॑ष्वेरा॒पिर्न सखा॒ न जा॒मिर्दु॑ष्प्रा॒व्यो॑ऽवहं॒तेदवा॑चः ॥

Samhita Devanagari Nonaccented

सुप्राव्यः प्राशुषाळेष वीरः सुष्वेः पक्तिं कृणुते केवलेंद्रः ।

नासुष्वेरापिर्न सखा न जामिर्दुष्प्राव्योऽवहंतेदवाचः ॥

Samhita Transcription Accented

suprāvyáḥ prāśuṣā́ḷeṣá vīráḥ súṣveḥ paktím kṛṇute kévaléndraḥ ǀ

nā́suṣverāpírná sákhā ná jāmírduṣprāvyó’vahantédávācaḥ ǁ

Samhita Transcription Nonaccented

suprāvyaḥ prāśuṣāḷeṣa vīraḥ suṣveḥ paktim kṛṇute kevalendraḥ ǀ

nāsuṣverāpirna sakhā na jāmirduṣprāvyo’vahantedavācaḥ ǁ

Padapatha Devanagari Accented

सु॒प्र॒ऽअ॒व्यः॑ । प्रा॒शु॒षाट् । ए॒षः । वी॒रः । सुस्वेः॑ । प॒क्तिम् । कृ॒णु॒ते॒ । केव॑ला । इन्द्रः॑ ।

न । असु॑स्वेः । आ॒पिः । न । सखा॑ । न । जा॒मिः । दुः॒प्र॒ऽअ॒व्यः॑ । अ॒व॒ऽह॒न्ता । इत् । अवा॑चः ॥

Padapatha Devanagari Nonaccented

सुप्रऽअव्यः । प्राशुषाट् । एषः । वीरः । सुस्वेः । पक्तिम् । कृणुते । केवला । इन्द्रः ।

न । असुस्वेः । आपिः । न । सखा । न । जामिः । दुःप्रऽअव्यः । अवऽहन्ता । इत् । अवाचः ॥

Padapatha Transcription Accented

supra-avyáḥ ǀ prāśuṣā́ṭ ǀ eṣáḥ ǀ vīráḥ ǀ súsveḥ ǀ paktím ǀ kṛṇute ǀ kévalā ǀ índraḥ ǀ

ná ǀ ásusveḥ ǀ āpíḥ ǀ ná ǀ sákhā ǀ ná ǀ jāmíḥ ǀ duḥpra-avyáḥ ǀ ava-hantā́ ǀ ít ǀ ávācaḥ ǁ

Padapatha Transcription Nonaccented

supra-avyaḥ ǀ prāśuṣāṭ ǀ eṣaḥ ǀ vīraḥ ǀ susveḥ ǀ paktim ǀ kṛṇute ǀ kevalā ǀ indraḥ ǀ

na ǀ asusveḥ ǀ āpiḥ ǀ na ǀ sakhā ǀ na ǀ jāmiḥ ǀ duḥpra-avyaḥ ǀ ava-hantā ǀ it ǀ avācaḥ ǁ

04.025.07   (Mandala. Sukta. Rik)

3.6.14.02    (Ashtaka. Adhyaya. Varga. Rik)

04.03.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न रे॒वता॑ प॒णिना॑ स॒ख्यमिंद्रोऽसु॑न्वता सुत॒पाः सं गृ॑णीते ।

आस्य॒ वेदः॑ खि॒दति॒ हंति॑ न॒ग्नं वि सुष्व॑ये प॒क्तये॒ केव॑लो भूत् ॥

Samhita Devanagari Nonaccented

न रेवता पणिना सख्यमिंद्रोऽसुन्वता सुतपाः सं गृणीते ।

आस्य वेदः खिदति हंति नग्नं वि सुष्वये पक्तये केवलो भूत् ॥

Samhita Transcription Accented

ná revátā paṇínā sakhyámíndró’sunvatā sutapā́ḥ sám gṛṇīte ǀ

ā́sya védaḥ khidáti hánti nagnám ví súṣvaye paktáye kévalo bhūt ǁ

Samhita Transcription Nonaccented

na revatā paṇinā sakhyamindro’sunvatā sutapāḥ sam gṛṇīte ǀ

āsya vedaḥ khidati hanti nagnam vi suṣvaye paktaye kevalo bhūt ǁ

Padapatha Devanagari Accented

न । रे॒वता॑ । प॒णिना॑ । स॒ख्यम् । इन्द्रः॑ । असु॑न्वता । सु॒त॒ऽपाः । सम् । गृ॒णी॒ते॒ ।

आ । अ॒स्य॒ । वेदः॑ । खि॒दति॑ । हन्ति॑ । न॒ग्नम् । वि । सुस्व॑ये । प॒क्तये॑ । केव॑लः । भू॒त् ॥

Padapatha Devanagari Nonaccented

न । रेवता । पणिना । सख्यम् । इन्द्रः । असुन्वता । सुतऽपाः । सम् । गृणीते ।

आ । अस्य । वेदः । खिदति । हन्ति । नग्नम् । वि । सुस्वये । पक्तये । केवलः । भूत् ॥

Padapatha Transcription Accented

ná ǀ revátā ǀ paṇínā ǀ sakhyám ǀ índraḥ ǀ ásunvatā ǀ suta-pā́ḥ ǀ sám ǀ gṛṇīte ǀ

ā́ ǀ asya ǀ védaḥ ǀ khidáti ǀ hánti ǀ nagnám ǀ ví ǀ súsvaye ǀ paktáye ǀ kévalaḥ ǀ bhūt ǁ

Padapatha Transcription Nonaccented

na ǀ revatā ǀ paṇinā ǀ sakhyam ǀ indraḥ ǀ asunvatā ǀ suta-pāḥ ǀ sam ǀ gṛṇīte ǀ

ā ǀ asya ǀ vedaḥ ǀ khidati ǀ hanti ǀ nagnam ǀ vi ǀ susvaye ǀ paktaye ǀ kevalaḥ ǀ bhūt ǁ

04.025.08   (Mandala. Sukta. Rik)

3.6.14.03    (Ashtaka. Adhyaya. Varga. Rik)

04.03.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रं॒ परेऽव॑रे मध्य॒मास॒ इंद्रं॒ यांतोऽव॑सितास॒ इंद्रं॑ ।

इंद्रं॑ क्षि॒यंत॑ उ॒त युध्य॑माना॒ इंद्रं॒ नरो॑ वाज॒यंतो॑ हवंते ॥

Samhita Devanagari Nonaccented

इंद्रं परेऽवरे मध्यमास इंद्रं यांतोऽवसितास इंद्रं ।

इंद्रं क्षियंत उत युध्यमाना इंद्रं नरो वाजयंतो हवंते ॥

Samhita Transcription Accented

índram páré’vare madhyamā́sa índram yā́ntó’vasitāsa índram ǀ

índram kṣiyánta utá yúdhyamānā índram náro vājayánto havante ǁ

Samhita Transcription Nonaccented

indram pare’vare madhyamāsa indram yānto’vasitāsa indram ǀ

indram kṣiyanta uta yudhyamānā indram naro vājayanto havante ǁ

Padapatha Devanagari Accented

इन्द्र॑म् । परे॑ । अव॑रे । म॒ध्य॒मासः॑ । इन्द्र॑म् । यान्तः॑ । अव॑ऽसितासः । इन्द्र॑म् ।

इन्द्र॑म् । क्षि॒यन्तः॑ । उ॒त । युध्य॑मानाः । इन्द्र॑म् । नरः॑ । वा॒ज॒यन्तः॑ । ह॒व॒न्ते॒ ॥

Padapatha Devanagari Nonaccented

इन्द्रम् । परे । अवरे । मध्यमासः । इन्द्रम् । यान्तः । अवऽसितासः । इन्द्रम् ।

इन्द्रम् । क्षियन्तः । उत । युध्यमानाः । इन्द्रम् । नरः । वाजयन्तः । हवन्ते ॥

Padapatha Transcription Accented

índram ǀ páre ǀ ávare ǀ madhyamā́saḥ ǀ índram ǀ yā́ntaḥ ǀ áva-sitāsaḥ ǀ índram ǀ

índram ǀ kṣiyántaḥ ǀ utá ǀ yúdhyamānāḥ ǀ índram ǀ náraḥ ǀ vājayántaḥ ǀ havante ǁ

Padapatha Transcription Nonaccented

indram ǀ pare ǀ avare ǀ madhyamāsaḥ ǀ indram ǀ yāntaḥ ǀ ava-sitāsaḥ ǀ indram ǀ

indram ǀ kṣiyantaḥ ǀ uta ǀ yudhyamānāḥ ǀ indram ǀ naraḥ ǀ vājayantaḥ ǀ havante ǁ