SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 26

 

1. Info

To:    1-3: indra;
4-7: śyena (bird)
From:   vāmadeva gautama
Metres:   1st set of styles: svarāṭpaṅkti (3, 7); paṅktiḥ (1); bhurikpaṅkti (2); nicṛttriṣṭup (4); virāṭtrisṭup (5); triṣṭup (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.026.01   (Mandala. Sukta. Rik)

3.6.15.01    (Ashtaka. Adhyaya. Varga. Rik)

04.03.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं मनु॑रभवं॒ सूर्य॑श्चा॒हं क॒क्षीवाँ॒ ऋषि॑रस्मि॒ विप्रः॑ ।

अ॒हं कुत्स॑मार्जुने॒यं न्यृं॑जे॒ऽहं क॒विरु॒शना॒ पश्य॑ता मा ॥

Samhita Devanagari Nonaccented

अहं मनुरभवं सूर्यश्चाहं कक्षीवाँ ऋषिरस्मि विप्रः ।

अहं कुत्समार्जुनेयं न्यृंजेऽहं कविरुशना पश्यता मा ॥

Samhita Transcription Accented

ahám mánurabhavam sū́ryaścāhám kakṣī́vām̐ ṛ́ṣirasmi vípraḥ ǀ

ahám kútsamārjuneyám nyṛ́ñje’hám kavíruśánā páśyatā mā ǁ

Samhita Transcription Nonaccented

aham manurabhavam sūryaścāham kakṣīvām̐ ṛṣirasmi vipraḥ ǀ

aham kutsamārjuneyam nyṛñje’ham kaviruśanā paśyatā mā ǁ

Padapatha Devanagari Accented

अ॒हम् । मनुः॑ । अ॒भ॒व॒म् । सूर्यः॑ । च॒ । अ॒हम् । क॒क्षीवा॑न् । ऋषिः॑ । अ॒स्मि॒ । विप्रः॑ ।

अ॒हम् । कुत्स॑म् । आ॒र्जु॒ने॒यम् । नि । ऋ॒ञ्जे॒ । अ॒हम् । क॒विः । उ॒शना॑ । पश्य॑त । मा॒ ॥

Padapatha Devanagari Nonaccented

अहम् । मनुः । अभवम् । सूर्यः । च । अहम् । कक्षीवान् । ऋषिः । अस्मि । विप्रः ।

अहम् । कुत्सम् । आर्जुनेयम् । नि । ऋञ्जे । अहम् । कविः । उशना । पश्यत । मा ॥

Padapatha Transcription Accented

ahám ǀ mánuḥ ǀ abhavam ǀ sū́ryaḥ ǀ ca ǀ ahám ǀ kakṣī́vān ǀ ṛ́ṣiḥ ǀ asmi ǀ vípraḥ ǀ

ahám ǀ kútsam ǀ ārjuneyám ǀ ní ǀ ṛñje ǀ ahám ǀ kavíḥ ǀ uśánā ǀ páśyata ǀ mā ǁ

Padapatha Transcription Nonaccented

aham ǀ manuḥ ǀ abhavam ǀ sūryaḥ ǀ ca ǀ aham ǀ kakṣīvān ǀ ṛṣiḥ ǀ asmi ǀ vipraḥ ǀ

aham ǀ kutsam ǀ ārjuneyam ǀ ni ǀ ṛñje ǀ aham ǀ kaviḥ ǀ uśanā ǀ paśyata ǀ mā ǁ

04.026.02   (Mandala. Sukta. Rik)

3.6.15.02    (Ashtaka. Adhyaya. Varga. Rik)

04.03.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं भूमि॑मददा॒मार्या॑या॒हं वृ॒ष्टिं दा॒शुषे॒ मर्त्या॑य ।

अ॒हम॒पो अ॑नयं वावशा॒ना मम॑ दे॒वासो॒ अनु॒ केत॑मायन् ॥

Samhita Devanagari Nonaccented

अहं भूमिमददामार्यायाहं वृष्टिं दाशुषे मर्त्याय ।

अहमपो अनयं वावशाना मम देवासो अनु केतमायन् ॥

Samhita Transcription Accented

ahám bhū́mimadadāmā́ryāyāhám vṛṣṭím dāśúṣe mártyāya ǀ

ahámapó anayam vāvaśānā́ máma devā́so ánu kétamāyan ǁ

Samhita Transcription Nonaccented

aham bhūmimadadāmāryāyāham vṛṣṭim dāśuṣe martyāya ǀ

ahamapo anayam vāvaśānā mama devāso anu ketamāyan ǁ

Padapatha Devanagari Accented

अ॒हम् । भूमि॑म् । अ॒द॒दा॒म् । आर्या॑य । अ॒हम् । वृ॒ष्टिम् । दा॒शुषे॑ । मर्त्या॑य ।

अ॒हम् । अ॒पः । अ॒न॒य॒म् । वा॒व॒शा॒नाः । मम॑ । दे॒वासः॑ । अनु॑ । केत॑म् । आ॒य॒न् ॥

Padapatha Devanagari Nonaccented

अहम् । भूमिम् । अददाम् । आर्याय । अहम् । वृष्टिम् । दाशुषे । मर्त्याय ।

अहम् । अपः । अनयम् । वावशानाः । मम । देवासः । अनु । केतम् । आयन् ॥

Padapatha Transcription Accented

ahám ǀ bhū́mim ǀ adadām ǀ ā́ryāya ǀ ahám ǀ vṛṣṭím ǀ dāśúṣe ǀ mártyāya ǀ

ahám ǀ apáḥ ǀ anayam ǀ vāvaśānā́ḥ ǀ máma ǀ devā́saḥ ǀ ánu ǀ kétam ǀ āyan ǁ

Padapatha Transcription Nonaccented

aham ǀ bhūmim ǀ adadām ǀ āryāya ǀ aham ǀ vṛṣṭim ǀ dāśuṣe ǀ martyāya ǀ

aham ǀ apaḥ ǀ anayam ǀ vāvaśānāḥ ǀ mama ǀ devāsaḥ ǀ anu ǀ ketam ǀ āyan ǁ

04.026.03   (Mandala. Sukta. Rik)

3.6.15.03    (Ashtaka. Adhyaya. Varga. Rik)

04.03.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं पुरो॑ मंदसा॒नो व्यै॑रं॒ नव॑ सा॒कं न॑व॒तीः शंब॑रस्य ।

श॒त॒त॒मं वे॒श्यं॑ स॒र्वता॑ता॒ दिवो॑दासमतिथि॒ग्वं यदावं॑ ॥

Samhita Devanagari Nonaccented

अहं पुरो मंदसानो व्यैरं नव साकं नवतीः शंबरस्य ।

शततमं वेश्यं सर्वताता दिवोदासमतिथिग्वं यदावं ॥

Samhita Transcription Accented

ahám púro mandasānó vyáiram náva sākám navatī́ḥ śámbarasya ǀ

śatatamám veśyám sarvátātā dívodāsamatithigvám yádā́vam ǁ

Samhita Transcription Nonaccented

aham puro mandasāno vyairam nava sākam navatīḥ śambarasya ǀ

śatatamam veśyam sarvatātā divodāsamatithigvam yadāvam ǁ

Padapatha Devanagari Accented

अ॒हम् । पुरः॑ । म॒न्द॒सा॒नः । वि । ऐ॒र॒म् । नव॑ । सा॒कम् । न॒व॒तीः । शम्ब॑रस्य ।

श॒त॒ऽत॒मम् । वे॒श्य॑म् । स॒र्वऽता॑ता । दिवः॑ऽदासम् । अ॒ति॒थि॒ऽग्वम् । यत् । आव॑म् ॥

Padapatha Devanagari Nonaccented

अहम् । पुरः । मन्दसानः । वि । ऐरम् । नव । साकम् । नवतीः । शम्बरस्य ।

शतऽतमम् । वेश्यम् । सर्वऽताता । दिवःऽदासम् । अतिथिऽग्वम् । यत् । आवम् ॥

Padapatha Transcription Accented

ahám ǀ púraḥ ǀ mandasānáḥ ǀ ví ǀ airam ǀ náva ǀ sākám ǀ navatī́ḥ ǀ śámbarasya ǀ

śata-tamám ǀ veśyám ǀ sarvá-tātā ǀ dívaḥ-dāsam ǀ atithi-gvám ǀ yát ǀ ā́vam ǁ

Padapatha Transcription Nonaccented

aham ǀ puraḥ ǀ mandasānaḥ ǀ vi ǀ airam ǀ nava ǀ sākam ǀ navatīḥ ǀ śambarasya ǀ

śata-tamam ǀ veśyam ǀ sarva-tātā ǀ divaḥ-dāsam ǀ atithi-gvam ǀ yat ǀ āvam ǁ

04.026.04   (Mandala. Sukta. Rik)

3.6.15.04    (Ashtaka. Adhyaya. Varga. Rik)

04.03.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सु ष विभ्यो॑ मरुतो॒ विर॑स्तु॒ प्र श्ये॒नः श्ये॒नेभ्य॑ आशु॒पत्वा॑ ।

अ॒च॒क्रया॒ यत्स्व॒धया॑ सुप॒र्णो ह॒व्यं भर॒न्मन॑वे दे॒वजु॑ष्टं ॥

Samhita Devanagari Nonaccented

प्र सु ष विभ्यो मरुतो विरस्तु प्र श्येनः श्येनेभ्य आशुपत्वा ।

अचक्रया यत्स्वधया सुपर्णो हव्यं भरन्मनवे देवजुष्टं ॥

Samhita Transcription Accented

prá sú ṣá víbhyo maruto vírastu prá śyenáḥ śyenébhya āśupátvā ǀ

acakráyā yátsvadháyā suparṇó havyám bháranmánave devájuṣṭam ǁ

Samhita Transcription Nonaccented

pra su ṣa vibhyo maruto virastu pra śyenaḥ śyenebhya āśupatvā ǀ

acakrayā yatsvadhayā suparṇo havyam bharanmanave devajuṣṭam ǁ

Padapatha Devanagari Accented

प्र । सु । सः । विऽभ्यः॑ । म॒रु॒तः॒ । विः । अ॒स्तु॒ । प्र । श्ये॒नः । श्ये॒नेभ्यः॑ । आ॒शु॒ऽपत्वा॑ ।

अ॒च॒क्रया॑ । यत् । स्व॒धया॑ । सु॒ऽप॒र्णः । ह॒व्यम् । भर॑त् । मन॑वे । दे॒वऽजु॑ष्टम् ॥

Padapatha Devanagari Nonaccented

प्र । सु । सः । विऽभ्यः । मरुतः । विः । अस्तु । प्र । श्येनः । श्येनेभ्यः । आशुऽपत्वा ।

अचक्रया । यत् । स्वधया । सुऽपर्णः । हव्यम् । भरत् । मनवे । देवऽजुष्टम् ॥

Padapatha Transcription Accented

prá ǀ sú ǀ sáḥ ǀ ví-bhyaḥ ǀ marutaḥ ǀ víḥ ǀ astu ǀ prá ǀ śyenáḥ ǀ śyenébhyaḥ ǀ āśu-pátvā ǀ

acakráyā ǀ yát ǀ svadháyā ǀ su-parṇáḥ ǀ havyám ǀ bhárat ǀ mánave ǀ devá-juṣṭam ǁ

Padapatha Transcription Nonaccented

pra ǀ su ǀ saḥ ǀ vi-bhyaḥ ǀ marutaḥ ǀ viḥ ǀ astu ǀ pra ǀ śyenaḥ ǀ śyenebhyaḥ ǀ āśu-patvā ǀ

acakrayā ǀ yat ǀ svadhayā ǀ su-parṇaḥ ǀ havyam ǀ bharat ǀ manave ǀ deva-juṣṭam ǁ

04.026.05   (Mandala. Sukta. Rik)

3.6.15.05    (Ashtaka. Adhyaya. Varga. Rik)

04.03.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भर॒द्यदि॒ विरतो॒ वेवि॑जानः प॒थोरुणा॒ मनो॑जवा असर्जि ।

तूयं॑ ययौ॒ मधु॑ना सो॒म्येनो॒त श्रवो॑ विविदे श्ये॒नो अत्र॑ ॥

Samhita Devanagari Nonaccented

भरद्यदि विरतो वेविजानः पथोरुणा मनोजवा असर्जि ।

तूयं ययौ मधुना सोम्येनोत श्रवो विविदे श्येनो अत्र ॥

Samhita Transcription Accented

bháradyádi víráto vévijānaḥ pathórúṇā mánojavā asarji ǀ

tū́yam yayau mádhunā somyénotá śrávo vivide śyenó átra ǁ

Samhita Transcription Nonaccented

bharadyadi virato vevijānaḥ pathoruṇā manojavā asarji ǀ

tūyam yayau madhunā somyenota śravo vivide śyeno atra ǁ

Padapatha Devanagari Accented

भर॑त् । यदि॑ । विः । अतः॑ । वेवि॑जानः । प॒था । उ॒रुणा॑ । मनः॑ऽजवाः । अ॒स॒र्जि॒ ।

तूय॑म् । य॒यौ॒ । मधु॑ना । सो॒म्येन॑ । उ॒त । श्रवः॑ । वि॒वि॒दे॒ । श्ये॒नः । अत्र॑ ॥

Padapatha Devanagari Nonaccented

भरत् । यदि । विः । अतः । वेविजानः । पथा । उरुणा । मनःऽजवाः । असर्जि ।

तूयम् । ययौ । मधुना । सोम्येन । उत । श्रवः । विविदे । श्येनः । अत्र ॥

Padapatha Transcription Accented

bhárat ǀ yádi ǀ víḥ ǀ átaḥ ǀ vévijānaḥ ǀ pathā́ ǀ urúṇā ǀ mánaḥ-javāḥ ǀ asarji ǀ

tū́yam ǀ yayau ǀ mádhunā ǀ somyéna ǀ utá ǀ śrávaḥ ǀ vivide ǀ śyenáḥ ǀ átra ǁ

Padapatha Transcription Nonaccented

bharat ǀ yadi ǀ viḥ ǀ ataḥ ǀ vevijānaḥ ǀ pathā ǀ uruṇā ǀ manaḥ-javāḥ ǀ asarji ǀ

tūyam ǀ yayau ǀ madhunā ǀ somyena ǀ uta ǀ śravaḥ ǀ vivide ǀ śyenaḥ ǀ atra ǁ

04.026.06   (Mandala. Sukta. Rik)

3.6.15.06    (Ashtaka. Adhyaya. Varga. Rik)

04.03.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒जी॒पी श्ये॒नो दद॑मानो अं॒शुं प॑रा॒वतः॑ शकु॒नो मं॒द्रं मदं॑ ।

सोमं॑ भरद्दादृहा॒णो दे॒वावां॑दि॒वो अ॒मुष्मा॒दुत्त॑रादा॒दाय॑ ॥

Samhita Devanagari Nonaccented

ऋजीपी श्येनो ददमानो अंशुं परावतः शकुनो मंद्रं मदं ।

सोमं भरद्दादृहाणो देवावांदिवो अमुष्मादुत्तरादादाय ॥

Samhita Transcription Accented

ṛjīpī́ śyenó dádamāno aṃśúm parāvátaḥ śakunó mandrám mádam ǀ

sómam bharaddādṛhāṇó devā́vāndivó amúṣmādúttarādādā́ya ǁ

Samhita Transcription Nonaccented

ṛjīpī śyeno dadamāno aṃśum parāvataḥ śakuno mandram madam ǀ

somam bharaddādṛhāṇo devāvāndivo amuṣmāduttarādādāya ǁ

Padapatha Devanagari Accented

ऋ॒जी॒पी । श्ये॒नः । दद॑मानः । अं॒शुम् । प॒रा॒ऽवतः॑ । श॒कु॒नः । म॒न्द्रम् । मद॑म् ।

सोम॑म् । भ॒र॒त् । द॒दृ॒हा॒णः । दे॒वऽवा॑न् । दि॒वः । अ॒मुष्मा॑त् । उत्ऽत॑रात् । आ॒ऽदाय॑ ॥

Padapatha Devanagari Nonaccented

ऋजीपी । श्येनः । ददमानः । अंशुम् । पराऽवतः । शकुनः । मन्द्रम् । मदम् ।

सोमम् । भरत् । ददृहाणः । देवऽवान् । दिवः । अमुष्मात् । उत्ऽतरात् । आऽदाय ॥

Padapatha Transcription Accented

ṛjīpī́ ǀ śyenáḥ ǀ dádamānaḥ ǀ aṃśúm ǀ parā-vátaḥ ǀ śakunáḥ ǀ mandrám ǀ mádam ǀ

sómam ǀ bharat ǀ dadṛhāṇáḥ ǀ devá-vān ǀ diváḥ ǀ amúṣmāt ǀ út-tarāt ǀ ā-dā́ya ǁ

Padapatha Transcription Nonaccented

ṛjīpī ǀ śyenaḥ ǀ dadamānaḥ ǀ aṃśum ǀ parā-vataḥ ǀ śakunaḥ ǀ mandram ǀ madam ǀ

somam ǀ bharat ǀ dadṛhāṇaḥ ǀ deva-vān ǀ divaḥ ǀ amuṣmāt ǀ ut-tarāt ǀ ā-dāya ǁ

04.026.07   (Mandala. Sukta. Rik)

3.6.15.07    (Ashtaka. Adhyaya. Varga. Rik)

04.03.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒दाय॑ श्ये॒नो अ॑भर॒त्सोमं॑ स॒हस्रं॑ स॒वाँ अ॒युतं॑ च सा॒कं ।

अत्रा॒ पुरं॑धिरजहा॒दरा॑ती॒र्मदे॒ सोम॑स्य मू॒रा अमू॑रः ॥

Samhita Devanagari Nonaccented

आदाय श्येनो अभरत्सोमं सहस्रं सवाँ अयुतं च साकं ।

अत्रा पुरंधिरजहादरातीर्मदे सोमस्य मूरा अमूरः ॥

Samhita Transcription Accented

ādā́ya śyenó abharatsómam sahásram savā́m̐ ayútam ca sākám ǀ

átrā púraṃdhirajahādárātīrmáde sómasya mūrā́ ámūraḥ ǁ

Samhita Transcription Nonaccented

ādāya śyeno abharatsomam sahasram savām̐ ayutam ca sākam ǀ

atrā puraṃdhirajahādarātīrmade somasya mūrā amūraḥ ǁ

Padapatha Devanagari Accented

आ॒ऽदाय॑ । श्ये॒नः । अ॒भ॒र॒त् । सोम॑म् । स॒हस्र॑म् । स॒वान् । अ॒युत॑म् । च॒ । सा॒कम् ।

अत्र॑ । पुर॑म्ऽधिः । अ॒ज॒हा॒त् । अरा॑तीः । मदे॑ । सोम॑स्य । मू॒राः । अमू॑रः ॥

Padapatha Devanagari Nonaccented

आऽदाय । श्येनः । अभरत् । सोमम् । सहस्रम् । सवान् । अयुतम् । च । साकम् ।

अत्र । पुरम्ऽधिः । अजहात् । अरातीः । मदे । सोमस्य । मूराः । अमूरः ॥

Padapatha Transcription Accented

ā-dā́ya ǀ śyenáḥ ǀ abharat ǀ sómam ǀ sahásram ǀ savā́n ǀ ayútam ǀ ca ǀ sākám ǀ

átra ǀ púram-dhiḥ ǀ ajahāt ǀ árātīḥ ǀ máde ǀ sómasya ǀ mūrā́ḥ ǀ ámūraḥ ǁ

Padapatha Transcription Nonaccented

ā-dāya ǀ śyenaḥ ǀ abharat ǀ somam ǀ sahasram ǀ savān ǀ ayutam ǀ ca ǀ sākam ǀ

atra ǀ puram-dhiḥ ǀ ajahāt ǀ arātīḥ ǀ made ǀ somasya ǀ mūrāḥ ǀ amūraḥ ǁ