SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 27

 

1. Info

To:    1-4: śyena (bird);
5: soma, indra
From:   vāmadeva gautama
Metres:   1st set of styles: nicṛttriṣṭup (1, 4); virāṭtrisṭup (2); triṣṭup (3); nicṛcchakvarī (5)

2nd set of styles: triṣṭubh (1-4); śakvarī (5)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.027.01   (Mandala. Sukta. Rik)

3.6.16.01    (Ashtaka. Adhyaya. Varga. Rik)

04.03.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गर्भे॒ नु सन्नन्वे॑षामवेदम॒हं दे॒वानां॒ जनि॑मानि॒ विश्वा॑ ।

श॒तं मा॒ पुर॒ आय॑सीररक्ष॒न्नध॑ श्ये॒नो ज॒वसा॒ निर॑दीयं ॥

Samhita Devanagari Nonaccented

गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा ।

शतं मा पुर आयसीररक्षन्नध श्येनो जवसा निरदीयं ॥

Samhita Transcription Accented

gárbhe nú sánnánveṣāmavedamahám devā́nām jánimāni víśvā ǀ

śatám mā púra ā́yasīrarakṣannádha śyenó javásā níradīyam ǁ

Samhita Transcription Nonaccented

garbhe nu sannanveṣāmavedamaham devānām janimāni viśvā ǀ

śatam mā pura āyasīrarakṣannadha śyeno javasā niradīyam ǁ

Padapatha Devanagari Accented

गर्भे॑ । नु । सन् । अनु॑ । ए॒षा॒म् । अ॒वे॒द॒म् । अ॒हम् । दे॒वाना॑म् । जनि॑मानि । विश्वा॑ ।

श॒तम् । मा॒ । पुरः॑ । आय॑सीः । अ॒र॒क्ष॒न् । अध॑ । श्ये॒नः । ज॒वसा॑ । निः । अ॒दी॒य॒म् ॥

Padapatha Devanagari Nonaccented

गर्भे । नु । सन् । अनु । एषाम् । अवेदम् । अहम् । देवानाम् । जनिमानि । विश्वा ।

शतम् । मा । पुरः । आयसीः । अरक्षन् । अध । श्येनः । जवसा । निः । अदीयम् ॥

Padapatha Transcription Accented

gárbhe ǀ nú ǀ sán ǀ ánu ǀ eṣām ǀ avedam ǀ ahám ǀ devā́nām ǀ jánimāni ǀ víśvā ǀ

śatám ǀ mā ǀ púraḥ ǀ ā́yasīḥ ǀ arakṣan ǀ ádha ǀ śyenáḥ ǀ javásā ǀ níḥ ǀ adīyam ǁ

Padapatha Transcription Nonaccented

garbhe ǀ nu ǀ san ǀ anu ǀ eṣām ǀ avedam ǀ aham ǀ devānām ǀ janimāni ǀ viśvā ǀ

śatam ǀ mā ǀ puraḥ ǀ āyasīḥ ǀ arakṣan ǀ adha ǀ śyenaḥ ǀ javasā ǀ niḥ ǀ adīyam ǁ

04.027.02   (Mandala. Sukta. Rik)

3.6.16.02    (Ashtaka. Adhyaya. Varga. Rik)

04.03.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न घा॒ स मामप॒ जोषं॑ जभारा॒भीमा॑स॒ त्वक्ष॑सा वी॒र्ये॑ण ।

ई॒र्मा पुरं॑धिरजहा॒दरा॑तीरु॒त वाताँ॑ अतर॒च्छूशु॑वानः ॥

Samhita Devanagari Nonaccented

न घा स मामप जोषं जभाराभीमास त्वक्षसा वीर्येण ।

ईर्मा पुरंधिरजहादरातीरुत वाताँ अतरच्छूशुवानः ॥

Samhita Transcription Accented

ná ghā sá mā́mápa jóṣam jabhārābhī́māsa tvákṣasā vīryéṇa ǀ

īrmā́ púraṃdhirajahādárātīrutá vā́tām̐ ataracchū́śuvānaḥ ǁ

Samhita Transcription Nonaccented

na ghā sa māmapa joṣam jabhārābhīmāsa tvakṣasā vīryeṇa ǀ

īrmā puraṃdhirajahādarātīruta vātām̐ ataracchūśuvānaḥ ǁ

Padapatha Devanagari Accented

न । घ॒ । सः । माम् । अप॑ । जोष॑म् । ज॒भा॒र॒ । अ॒भि । ई॒म् । आ॒स॒ । त्वक्ष॑सा । वी॒र्ये॑ण ।

ई॒र्मा । पुर॑म्ऽधिः । अ॒ज॒हा॒त् । अरा॑तीः । उ॒त । वाता॑न् । अ॒त॒र॒त् । शूशु॑वानः ॥

Padapatha Devanagari Nonaccented

न । घ । सः । माम् । अप । जोषम् । जभार । अभि । ईम् । आस । त्वक्षसा । वीर्येण ।

ईर्मा । पुरम्ऽधिः । अजहात् । अरातीः । उत । वातान् । अतरत् । शूशुवानः ॥

Padapatha Transcription Accented

ná ǀ gha ǀ sáḥ ǀ mā́m ǀ ápa ǀ jóṣam ǀ jabhāra ǀ abhí ǀ īm ǀ āsa ǀ tvákṣasā ǀ vīryéṇa ǀ

īrmā́ ǀ púram-dhiḥ ǀ ajahāt ǀ árātīḥ ǀ utá ǀ vā́tān ǀ atarat ǀ śū́śuvānaḥ ǁ

Padapatha Transcription Nonaccented

na ǀ gha ǀ saḥ ǀ mām ǀ apa ǀ joṣam ǀ jabhāra ǀ abhi ǀ īm ǀ āsa ǀ tvakṣasā ǀ vīryeṇa ǀ

īrmā ǀ puram-dhiḥ ǀ ajahāt ǀ arātīḥ ǀ uta ǀ vātān ǀ atarat ǀ śūśuvānaḥ ǁ

04.027.03   (Mandala. Sukta. Rik)

3.6.16.03    (Ashtaka. Adhyaya. Varga. Rik)

04.03.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॒ यच्छ्ये॒नो अस्व॑नी॒दध॒ द्योर्वि यद्यदि॒ वात॑ ऊ॒हुः पुरं॑धिं ।

सृ॒जद्यद॑स्मा॒ अव॑ ह क्षि॒पज्ज्यां कृ॒शानु॒रस्ता॒ मन॑सा भुर॒ण्यन् ॥

Samhita Devanagari Nonaccented

अव यच्छ्येनो अस्वनीदध द्योर्वि यद्यदि वात ऊहुः पुरंधिं ।

सृजद्यदस्मा अव ह क्षिपज्ज्यां कृशानुरस्ता मनसा भुरण्यन् ॥

Samhita Transcription Accented

áva yácchyenó ásvanīdádha dyórví yádyádi vā́ta ūhúḥ púraṃdhim ǀ

sṛjádyádasmā áva ha kṣipájjyā́m kṛśā́nurástā mánasā bhuraṇyán ǁ

Samhita Transcription Nonaccented

ava yacchyeno asvanīdadha dyorvi yadyadi vāta ūhuḥ puraṃdhim ǀ

sṛjadyadasmā ava ha kṣipajjyām kṛśānurastā manasā bhuraṇyan ǁ

Padapatha Devanagari Accented

अव॑ । यत् । श्ये॒नः । अस्व॑नीत् । अध॑ । द्योः । वि । यत् । यदि॑ । वा॒ । अतः॑ । ऊ॒हुः । पुर॑म्ऽधिम् ।

सृ॒जत् । यत् । अ॒स्मै॒ । अव॑ । ह॒ । क्षि॒पत् । ज्याम् । कृ॒शानुः॑ । अस्ता॑ । मन॑सा । भु॒र॒ण्यन् ॥

Padapatha Devanagari Nonaccented

अव । यत् । श्येनः । अस्वनीत् । अध । द्योः । वि । यत् । यदि । वा । अतः । ऊहुः । पुरम्ऽधिम् ।

सृजत् । यत् । अस्मै । अव । ह । क्षिपत् । ज्याम् । कृशानुः । अस्ता । मनसा । भुरण्यन् ॥

Padapatha Transcription Accented

áva ǀ yát ǀ śyenáḥ ǀ ásvanīt ǀ ádha ǀ dyóḥ ǀ ví ǀ yát ǀ yádi ǀ vā ǀ átaḥ ǀ ūhúḥ ǀ púram-dhim ǀ

sṛját ǀ yát ǀ asmai ǀ áva ǀ ha ǀ kṣipát ǀ jyā́m ǀ kṛśā́nuḥ ǀ ástā ǀ mánasā ǀ bhuraṇyán ǁ

Padapatha Transcription Nonaccented

ava ǀ yat ǀ śyenaḥ ǀ asvanīt ǀ adha ǀ dyoḥ ǀ vi ǀ yat ǀ yadi ǀ vā ǀ ataḥ ǀ ūhuḥ ǀ puram-dhim ǀ

sṛjat ǀ yat ǀ asmai ǀ ava ǀ ha ǀ kṣipat ǀ jyām ǀ kṛśānuḥ ǀ astā ǀ manasā ǀ bhuraṇyan ǁ

04.027.04   (Mandala. Sukta. Rik)

3.6.16.04    (Ashtaka. Adhyaya. Varga. Rik)

04.03.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒जि॒प्य ई॒मिंद्रा॑वतो॒ न भु॒ज्युं श्ये॒नो ज॑भार बृह॒तो अधि॒ ष्णोः ।

अं॒तः प॑तत्पत॒त्र्य॑स्य प॒र्णमध॒ याम॑नि॒ प्रसि॑तस्य॒ तद्वेः ॥

Samhita Devanagari Nonaccented

ऋजिप्य ईमिंद्रावतो न भुज्युं श्येनो जभार बृहतो अधि ष्णोः ।

अंतः पतत्पतत्र्यस्य पर्णमध यामनि प्रसितस्य तद्वेः ॥

Samhita Transcription Accented

ṛjipyá īmíndrāvato ná bhujyúm śyenó jabhāra bṛható ádhi ṣṇóḥ ǀ

antáḥ patatpatatryásya parṇámádha yā́mani prásitasya tádvéḥ ǁ

Samhita Transcription Nonaccented

ṛjipya īmindrāvato na bhujyum śyeno jabhāra bṛhato adhi ṣṇoḥ ǀ

antaḥ patatpatatryasya parṇamadha yāmani prasitasya tadveḥ ǁ

Padapatha Devanagari Accented

ऋ॒जि॒प्यः । ई॒म् । इन्द्र॑ऽवतः । न । भु॒ज्युम् । श्ये॒नः । ज॒भा॒र॒ । बृ॒ह॒तः । अधि॑ । स्नोः ।

अ॒न्तरिति॑ । प॒त॒त् । प॒त॒त्रि । अ॒स्य॒ । प॒र्णम् । अध॑ । याम॑नि । प्रऽसि॑तस्य । तत् । वेरिति॒ वेः ॥

Padapatha Devanagari Nonaccented

ऋजिप्यः । ईम् । इन्द्रऽवतः । न । भुज्युम् । श्येनः । जभार । बृहतः । अधि । स्नोः ।

अन्तरिति । पतत् । पतत्रि । अस्य । पर्णम् । अध । यामनि । प्रऽसितस्य । तत् । वेरिति वेः ॥

Padapatha Transcription Accented

ṛjipyáḥ ǀ īm ǀ índra-vataḥ ǀ ná ǀ bhujyúm ǀ śyenáḥ ǀ jabhāra ǀ bṛhatáḥ ǀ ádhi ǀ snóḥ ǀ

antáríti ǀ patat ǀ patatrí ǀ asya ǀ parṇám ǀ ádha ǀ yā́mani ǀ prá-sitasya ǀ tát ǀ véríti véḥ ǁ

Padapatha Transcription Nonaccented

ṛjipyaḥ ǀ īm ǀ indra-vataḥ ǀ na ǀ bhujyum ǀ śyenaḥ ǀ jabhāra ǀ bṛhataḥ ǀ adhi ǀ snoḥ ǀ

antariti ǀ patat ǀ patatri ǀ asya ǀ parṇam ǀ adha ǀ yāmani ǀ pra-sitasya ǀ tat ǀ veriti veḥ ǁ

04.027.05   (Mandala. Sukta. Rik)

3.6.16.05    (Ashtaka. Adhyaya. Varga. Rik)

04.03.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तमा॑पिप्या॒नं म॒घवा॑ शु॒क्रमंधः॑ ।

अ॒ध्व॒र्युभिः॒ प्रय॑तं॒ मध्वो॒ अग्र॒मिंद्रो॒ मदा॑य॒ प्रति॑ ध॒त्पिब॑ध्यै॒ शूरो॒ मदा॑य॒ प्रति॑ ध॒त्पिब॑ध्यै ॥

Samhita Devanagari Nonaccented

अध श्वेतं कलशं गोभिरक्तमापिप्यानं मघवा शुक्रमंधः ।

अध्वर्युभिः प्रयतं मध्वो अग्रमिंद्रो मदाय प्रति धत्पिबध्यै शूरो मदाय प्रति धत्पिबध्यै ॥

Samhita Transcription Accented

ádha śvetám kaláśam góbhiraktámāpipyānám maghávā śukrámándhaḥ ǀ

adhvaryúbhiḥ práyatam mádhvo ágramíndro mádāya práti dhatpíbadhyai śū́ro mádāya práti dhatpíbadhyai ǁ

Samhita Transcription Nonaccented

adha śvetam kalaśam gobhiraktamāpipyānam maghavā śukramandhaḥ ǀ

adhvaryubhiḥ prayatam madhvo agramindro madāya prati dhatpibadhyai śūro madāya prati dhatpibadhyai ǁ

Padapatha Devanagari Accented

अध॑ । श्वे॒तम् । क॒लश॑म् । गोभिः॑ । अ॒क्तम् । आ॒ऽपि॒प्या॒नम् । म॒घऽवा॑ । शु॒क्रम् । अन्धः॑ ।

अ॒ध्व॒र्युऽभिः॑ । प्रऽय॑तम् । मध्वः॑ । अग्र॑म् । इन्द्रः॑ । मदा॑य । प्रति॑ । ध॒त् । पिब॑ध्यै । शूरः॑ । मदा॑य । प्रति॑ । ध॒त् । पिब॑ध्यै ॥

Padapatha Devanagari Nonaccented

अध । श्वेतम् । कलशम् । गोभिः । अक्तम् । आऽपिप्यानम् । मघऽवा । शुक्रम् । अन्धः ।

अध्वर्युऽभिः । प्रऽयतम् । मध्वः । अग्रम् । इन्द्रः । मदाय । प्रति । धत् । पिबध्यै । शूरः । मदाय । प्रति । धत् । पिबध्यै ॥

Padapatha Transcription Accented

ádha ǀ śvetám ǀ kaláśam ǀ góbhiḥ ǀ aktám ǀ ā-pipyānám ǀ maghá-vā ǀ śukrám ǀ ándhaḥ ǀ

adhvaryú-bhiḥ ǀ prá-yatam ǀ mádhvaḥ ǀ ágram ǀ índraḥ ǀ mádāya ǀ práti ǀ dhat ǀ píbadhyai ǀ śū́raḥ ǀ mádāya ǀ práti ǀ dhat ǀ píbadhyai ǁ

Padapatha Transcription Nonaccented

adha ǀ śvetam ǀ kalaśam ǀ gobhiḥ ǀ aktam ǀ ā-pipyānam ǀ magha-vā ǀ śukram ǀ andhaḥ ǀ

adhvaryu-bhiḥ ǀ pra-yatam ǀ madhvaḥ ǀ agram ǀ indraḥ ǀ madāya ǀ prati ǀ dhat ǀ pibadhyai ǀ śūraḥ ǀ madāya ǀ prati ǀ dhat ǀ pibadhyai ǁ